Редактирование: Gaṇeśa-gītā

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 567: Строка 567:


== Глава 7 ==
== Глава 7 ==
.. saptamo'dhyāyaḥ .. <br /> <br />
.. upāsanā yogaḥ .. <br /> <br />
vareṇya uvāca ..<br />
kā śuklā gatiruddiṣṭā kā ca kṛṣṇā gajānana .<br />
kiṁ brahma saṁsṛtiḥ kā me vaktumarhasyanugrahāt ..1 ..<br />
śrīgajānana uvāca ..<br />
agnirjyotirahaḥ śuklā karmārhamayanaṁ gatiḥ .<br />
cāndraṁ jyotistathā dhūmo rātriśca dakṣiṇāyanam ..2 ..<br />
kṛṣṇaite brahmasaṁsṛtyoravāpteḥ kāraṇaṁ gatī .<br />
dṛśyādṛśyamidaṁ sarvaṁ brahmaivetyavadhāraya ..3 ..<br />
kṣaraṁ pañcātmakaṁ viddhi tadantarakṣaraṁ smṛtam .<br />
ubhābhyāṁ yadatikrāntaṁ śuddhaṁ viddhi sanātanam ..4 ..<br />
anekajanmasaṁbhūtiḥ saṁsṛtiḥ parikīrtitā .<br />
saṁsṛtiṁ prāpnuvantyete ye tu māṁ gaṇayanti na ..5 ..<br />
ye māṁ samyagupāsante paraṁ brahma prayānti te .<br />
dhyānādyairupacārairmāṁ tathā pañcāmṛtādibhiḥ ..6 ..<br />
snānavastrādyalaṁkārasugandhadhūpadīpakaiḥ .<br />
naivedyaiḥ phalatāṁbūlairdakṣiṇābhiśca yo'rcayet ..7 ..<br />
bhaktyaikacetasā caiva tasyeṣṭaṁ pūrayāmyaham .<br />
evaṁ pratidinaṁ bhaktyā madbhakto māṁ samarcayet ..8 ..<br />
athavā mānasīṁ pūjāṁ kurvīta sthiracetasā .<br />
athavā phalapatrādyaiḥ puṣpamūlajalādibhiḥ ..9 ..<br />
pūjayenmāṁ prayatnena tattadiṣṭaṁ phalaṁ labhet .<br />
trividhāsvapi pūjāsu śreyasī mānasī matā ..10 ..<br />
sāpyuttamā matā pūjānicchayā yā kṛtā mama .<br />
brahmacārī gṛhastho vā vānaprastho yatiśca yaḥ ..11 ..<br />
ekāṁ pūjāṁ prakurvāṇo'pyanyo vā siddhimṛcchati .<br />
madanyadevaṁ yo bhaktyā dviṣanmāmanyadevatām ..12 ..<br />
so'pi māmeva yajate paraṁ tvavidhito nṛpa .<br />
yo hyanyadevatāṁ māṁ ca dviṣannanyāṁ samarcayet ..13 ..<br />
yāti kalpasahasraṁ sa nirayānduḥkhabhāk sadā .<br />
bhūtaśuddhiṁ vidhāyādau prāṇānāṁ sthāpanaṁ tataḥ ..14 ..<br />
ākṛṣya cetaso vṛttiṁ tato nyāsaṁ upakramet .<br />
kṛtvāntarmātṛkānyāsaṁ bahiścātha ṣaḍaṅgakam ..15 ..<br />
nyāsaṁ ca mūlamantrasya tato dhyātvā japenmanum .<br />
sthiracitto japenmantraṁ yathā gurumukhāgatam ..16 ..<br />
japaṁ nivedya devāya stutvā stotrairanekadhā .<br />
evaṁ māṁ ya upāsīta sa labhenmokṣamavyayam ..17 ..<br />
ya upāsanayā hīno dhiṅnaro vyarthajanmabhāk .<br />
yajño'hamauṣadhaṁ manro'gnirājyaṁ ca havirhutam ..18 ..<br />
dhyānaṁ dhyeyaṁ stutiṁ stotraṁ natirbhaktirupāsanā .<br />
trayījñeyaṁ pavitraṁ ca pitāmahapitāmahaḥ ..19 ..<br />
oṁkāraḥ pāvanaḥ sākṣī prabhurmitraṁ gatirlayaḥ .<br />
utpattiḥ poṣako bījaṁ śaraṇaṁ vāsa eva ca ..20 ..<br />
asanmṛtyuḥ sadamṛtamātmā brahmāhameva ca .<br />
dānaṁ homastapo bhaktirjapaḥ svādhyāya eva ca ..21 ..<br />
yadyatkaroti tatsarvaṁ sa me mayi nivedayet .<br />
yoṣito'tha durācārāḥ pāpāstraivarṇikāstathā ..22 ..<br />
madāśrayā vimucyante kiṁ madbhaktyā dvijādayaḥ .<br />
na vinaśyati madbhakto jñātvemā madvibhūtayaḥ ..23 ..<br />
prabhavaṁ me vibhūtiśca na devā ṛṣayo viduḥ .<br />
nānāvibhūtibhirahaṁ vyāpya viśvaṁ pratiṣṭhitaḥ ..24 ..<br />
yadyacchreṣṭhatamaṁ loke sa vibhūtirnibodha me ..25 ..<br /> <br />
iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde upāsanāyogo nāma saptamo'dhyāyaḥ ..
== Глава 8 ==
== Глава 8 ==
.. aṣṭamo'dhyāyaḥ .. <br /> <br />
.. viśvarūpadarśana .. <br /> <br />
vareṇya uvāca ..<br />
bhagavannārado mahyaṁ tava nānā vibhūtayaḥ .<br />
uktavāṁstā ahaṁ veda na sarvāḥ so'pi vetti tāḥ ..1 ..<br />
tvameva tattvataḥ sarvā vetsi tā dviradānana .<br />
nijaṁ rūpamidānīṁ me vyāpakaṁ cāru darśaya ..2 ..<br />
śrīgajānana uvāca ..<br />
ekasminmayi paśya tvaṁ viśvametaccarācaram .<br />
nānāścaryāṇi divyāni purā'dṛṣṭāni kenacit ..3 ..<br />
jñānacakṣurahaṁ te'dya sṛjāmi svaprabhāvataḥ .<br />
carmacakṣuḥ kathaṁ paśyenmāṁ vibhuṁ hyajamavyayam ..4 ..<br />
ka uvāca ..<br />
tato rājā vareṇyaḥ sa divyacakṣuravaikṣata .<br />
īśituḥ paramaṁ rūpaṁ gajāsyasya mahādbhutam ..5 ..<br />
asaṁkhyavaktraṁ lalitamasaṁkhyāṁghrikaraṁ mahat .<br />
anuliptaṁ sugandhena divyabhūṣāmbarasrajam ..6 ..<br />
asaṁkhyanayanaṁ koṭisūryaraśmidhṛtāyudham .<br />
tadvarṣmaṇi trayo lokā dṛṣṭāstena pṛthagvidhāḥ ..7 ..<br />
dṛṣṭvaiśvaraṁ paraṁ rūpaṁ praṇamya sa nṛpo'bravīt .<br />
vareṇya uvāca ..<br />
vīkṣe'haṁ tava dehe'smindevānṛṣigaṇānpitṝn ..8 ..<br />
pātālānāṁ samudrāṇāṁ dvīpānāṁ caiva bhūbhṛtām .<br />
maharṣīṇāṁ saptakaṁ ca nānārthaiḥ saṁkulaṁ vibho ..9 ..<br />
bhuvo'ntarikṣasvargāṁśca manuṣyoragarākṣasān .<br />
brahmāviṣṇumaheśendrāndevānjantūnanekadhā ..10 ..<br />
anādyanantaṁ lokādimanantabhujaśīrṣakam .<br />
pradīptānalasaṁkāśamaprameyaṁ purātanam ..11 ..<br />
kirīṭakuṇḍaladharaṁ durnirīkṣyaṁ mudāvaham .<br />
etādṛśaṁ ca vīkṣe tvāṁ viśālavakṣasaṁ prabhum ..12 ..<br />
suravidyādharairyakṣaiḥ kinnarairmunimānuṣaiḥ .<br />
nṛtyadbhirapsarobhiśca gandharvairgānatatparaiḥ ..13 ..<br />
vasurudrādityagaṇaiḥ siddhaiḥ sādhyairmudā yutaiḥ .<br />
sevyamānaṁ mahābhaktyā vīkṣyamāṇaṁ suvismitaiḥ ..14 ..<br />
vettāramakṣaraṁ vedyaṁ dharmagoptāramīśvaram .<br />
pātālāni diśaḥ svargānbhuvaṁ vyāpyā'khilaṁ sthitam ..15 ..<br />
bhītā lokāstathā cāhamevaṁ tvāṁ vīkṣya rūpiṇam .<br />
nānādaṁṣṭrākarālaṁ ca nānāvidyāviśāradam ..16 ..<br />
pralayānaladīptāsyaṁ jaṭilaṁ ca nabhaḥspṛśam .<br />
dṛṣṭvā gaṇeśa te rūpamahaṁ bhrānta ivābhavam ..17 ..<br />
devā manuṣyanāgādyāḥ khalāstvadudareśayāḥ .<br />
nānāyonibhujaścānte tvayyeva praviśanti ca ..18 ..<br />
abdherutpadyamānāste yathājīmūtabindavaḥ .<br />
tvamindro'gniryamaścaiva nirṛtirvaruṇo marut ..19 ..<br />
guhyakeśastatheśānaḥ somaḥ sūryo'khilaṁ jagat .<br />
namāmi tvāmataḥ svāminprasādaṁ kuru me'dhunā ..20 ..<br />
darśayasva nijaṁ rūpaṁ saumyaṁ yatpūrvamīkṣitam .<br />
ko veda līlāste bhūman kriyamāṇā nijecchayā ..21 ..<br />
anugrahānmayā dṛṣṭamaiśvaraṁ rūpamīdṛśam .<br />
jñānacakṣuryato dattaṁ prasannena tvayā mama ..22 ..<br />
śrīgajānana uvāca ..<br />
nedaṁ rūpaṁ mahābāho mama paśyantyayoginaḥ .<br />
sanakādyā nāradādyāḥ paśyanti madanugrahāt .. 23 ..<br />
caturvedārthatattvajñāḥ sarvaśāstraviśāradāḥ .<br />
yajñadānataponiṣṭhā na me rūpaṁ vidanti te ..24 ..<br />
śakyo'haṁ vīkṣituṁ jñātuṁ praveṣṭuṁ bhaktibhāvataḥ .<br />
tyaja bhītiṁ ca mohaṁ ca paśya māṁ saumyarūpiṇam ..25 ..<br />
madbhakto matparaḥ sarvasaṁgahīno madarthakṛt .<br />
niṣkrodhaḥ sarvabhūteṣu samo māmeti bhūbhuja ..26 ..<br /> <br />
iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde viśvarūpadarśano nāmāṣṭamo'dhyāyaḥ ..
== Глава 9 ==
== Глава 9 ==
.. navamo'dhyāyaḥ .. <br /> <br />
.. kṣetrajñātṛjñeyavivekayogaḥ .. <br /> <br />
vareṇya uvāca ..<br />
ananyabhāvastvāṁ samyaṅmūrtimantamupāsate .<br />
yo'kṣaraṁ paramavyaktaṁ tayoḥ kaste mato'dhikaḥ ..1 ..<br />
asi tvaṁ sarvavitsākṣī bhūtabhāvana īśvaraḥ .<br />
atastvāṁ paripṛcchāmi vada me kṛpayā vibho ..2 ..<br />
śrīgajānana uvāca ..<br />
yo māṁ mūrtidharaṁ bhaktyā madbhaktaḥ parisevate .<br />
sa me mānyo'nanyabhaktirniyujya hṛdayaṁ mayi ..3 ..<br />
khagaṇaṁ svavaśaṁ kṛtvākhilabhūtahitārthakṛt .<br />
dhyeyamakṣaramavyaktaṁ sarvagaṁ kūṭagaṁ sthiram ..4 ..<br />
so'pi māmetyanirdeśyaṁ matparo ya upāsate .<br />
saṁsārasāgarādasmāduddharāmi tamapyaham ..5 ..<br />
avyaktopāsanādduḥkhamadhikaṁ tena labhyate .<br />
vyaktasyopāsanātsādhyaṁ tadevāvyaktabhaktitaḥ ..6 ..<br />
bhaktiścaivādaraścātra kāraṇaṁ paramaṁ matam .<br />
sarveṣāṁ viduṣāṁ śreṣṭho hyakiṁcijjño'pi bhaktimān ..7 ..<br />
bhajanbhaktyā vihīno yaḥ sa cāṇḍālo'bhidhīyate .<br />
cāṇḍālo'pi bhajanbhaktyā brāhmaṇebhyo'dhiko mataḥ ..8 ..<br />
śukādyāḥ sanakādyāśca purā muktā hi bhaktitaḥ .<br />
bhaktyaiva māmanuprāptā nāradādyāścirāyuṣaḥ ..9 ..<br />
ato bhaktyā mayi mano vidhehi buddhimeva ca .<br />
bhaktyā yajasva māṁ rājaṁstato māmeva yāsyasi ..10 ..<br />
asamartho'rpituṁ svāntaṁ evaṁ mayi narādhipa .<br />
abhyāsena ce yogena tato gantuṁ yatasva mām ..11 ..<br />
tatrāpi tvamaśaktaścetkuru karma madarpaṇam .<br />
māmanugrahataścaivaṁ parāṁ nirvṛtimeṣyasi ..12 ..<br />
athaitadapyanuṣṭhātuṁ na śakto'si tadā kuru .<br />
prayatnataḥ phalatyāgaṁ trividhānāṁ hi karmaṇām ..13 ..<br />
śreyasī buddhirāvṛttestato dhyānaṁ paraṁ matam .<br />
tato'khilaparityāgastataḥ śāntirgarīyasī ..14 ..<br />
nirahaṁmamatābuddhiradveṣaḥ śaraṇaḥ samaḥ .<br />
lābhālābhe sukhe duḥkhe mānāmāne sa me priyaḥ ..15 ..<br />
yaṁ vīkṣya na bhayaṁ yāti janastasmānna ca svayam .<br />
udvegabhīḥ kopamudbhīrahito yaḥ sa me priyaḥ ..16 ..<br />
ripau mitre'tha garhāyāṁ stutau śoke samaḥ samut .<br />
maunī niścaladhībhaktirasaṁgaḥ sa ca me priyaḥ ..17 ..<br />
saṁśīlayati yaścainamupadeśaṁ mayā kṛtam .<br />
sa vandyaḥ sarvalokeṣu muktātmā me priyaḥ sadā ..18 ..<br />
aniṣṭāptau ca na dveṣṭīṣṭaprāptau ca na tuṣyati .<br />
kṣetratajjñau ca yo vetti same priyatamo bhavet ..19 ..<br />
vareṇya uvāca ..<br />
kiṁ kṣetraṁ kaśca tadvetti kiṁ tajjñānaṁ gajānana .<br />
etadācakṣva mahyaṁ tvaṁ pṛcchate karuṇāmbudhe ..20 ..<br />
śrīgajānana uvāca ..<br />
pañca bhūtāni tanmātrāḥ pañca karmendriyāṇi ca .<br />
ahaṁkāro mano buddhiḥ pañca jñānendriyāṇi ca ..21 ..<br />
icchāvyaktaṁ dhṛtidveṣau sukhaduḥkhe tathaiva ca .<br />
cetanāsahitaścāyaṁ samūhaḥ kṣetramucyate ..22 ..<br />
tajjñaṁ tvaṁ viddhi māṁ bhūpa sarvāntaryāmiṇaṁ vibhum .<br />
ayaṁ samūho'haṁ cāpi yajjñānaviṣayau nṛpa ..23 ..<br />
ārjavaṁ guruśuśrūṣā viraktiścendriyārthataḥ .<br />
śaucaṁ kṣāntiradambhaśca janmādidoṣavīkṣaṇam ..24 ..<br />
samadṛṣṭirdṛḍhā bhaktirekāntitvaṁ śamo damaḥ .<br />
etairyacca yutaṁ jñānaṁ tajjñānaṁ viddhi bāhuja ..25 ..<br />
tajjñānaviṣayaṁ rājanbravīmi tvaṁ śṛṇuṣva me .<br />
yajjñātvaiti ca nirvāṇaṁ muktvā saṁsṛtisāgaram ..26 ..<br />
yadanādīndriyairhīnaṁ guṇabhugguṇavarjitam .<br />
avyaktaṁ sadasadbhinnamindriyārthāvabhāsakam .. 27 ..<br />
viśvabhṛccākhilavyāpi tvekaṁ nāneva bhāsate .<br />
bāhyābhyantarataḥ pūrṇamasaṁgaṁ tamasaḥ param ..28 ..<br />
durjñeyaṁ cātisūkṣmatvāddīptānāmapi bhāsakam .<br />
jñeyametādṛśaṁ viddhi jñānagamyaṁ purātanam ..29 ..<br />
etadeva paraṁ brahma jñeyamātmā paro'vyayaḥ .<br />
guṇānprakṛtijānbhuṅkte puruṣaḥ prakṛteḥ paraḥ ..30 ..<br />
guṇaistribhiriyaṁ dehe badhnāti puruṣaṁ dṛḍham .<br />
yadā prakāśaḥ śāntiśca vṛddhe sattvaṁ tadādhikam ..31 ..<br />
lobho'śamaḥ spṛhārambhaḥ karmaṇāṁ rajaso guṇaḥ .<br />
moho'pravṛttiścājñānaṁ pramādastamaso guṇaḥ ..32 ..<br />
sattvādhikaḥ sukhaṁ jñānaṁ karmasaṁgaṁ rajo'dhikaḥ .<br />
tamo'dhikaśca labhate nidrālasyaṁ sukhetarat ..33 ..<br />
eṣu triṣu pravṛddheṣu muktisaṁsṛtidurgatīḥ .<br />
prayānti mānavā rājaṁstasmātsattvayuto bhava ..34 ..<br />
tataśca sarvabhāvena bhaja tvaṁ māṁ nareśvara .<br />
bhaktyā cāvyabhicāriṇyā sarvatraiva ca saṁsthitam ..35 ..<br />
agnau sūrye tathā some yacca tārāsu saṁsthitam .<br />
viduṣi brāhmaṇe tejo viddhi tanmāmakaṁ nṛpa ..36 ..<br />
ahamevākhilaṁ viśvaṁ sṛjāmi visṛjāmi ca .<br />
auṣadhīstejasā sarvā viśvaṁ cāpyāyayāmyaham ..37 ..<br />
sarvendriyāṇyadhiṣṭhāya jāṭharaṁ ca dhanaṁjayam .<br />
bhunajmi cākhilānbhogānpuṇyapāpavivarjitaḥ ..38 ..<br />
ahaṁ viṣṇuśca rudraśca brahmā gaurī gaṇeśvaraḥ .<br />
indrādyā lokapālāśca mamaivāṁśasamudbhavāḥ ..39 ..<br />
yena yena hi rūpeṇa jano māṁ paryupāsate .<br />
tathā tathā darśayāmi tasmai rūpaṁ subhaktitaḥ ..40 ..<br />
iti kṣetraṁ tathā jñātā jñānaṁ jñeyaṁ mayeritam .<br />
akhilaṁ bhūpate samyagupapannāya pṛcchate ..41 ..<br /> <br />
iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde kṣetrajñātṛjñeyavivekayogo nāma navamo'dhyāyaḥ ..
== Глава 10 ==
== Глава 10 ==
.. daśamo'dhyāyaḥ .. <br /> <br />
.. upadeśayogaḥ .. <br /> <br />
śrīgajānana uvāca ..<br />
daivyāsurī rākṣasī ca prakṛtistrividhā nṛṇām .<br />
tāsāṁ phalāni cinhāni saṁkṣepātte'dhunā bruve ..1 ..<br />
ādyā saṁsādhayenmuktiṁ dve pare bandhanaṁ nṛpa .<br />
cinhaṁ bravīmi cādyāyāstanme nigadataḥ śṛṇu ..2 ..<br />
apaiśūnyaṁ dayā'krodhaścāpalyaṁ dhṛtirārjavam .<br />
tejo'bhayamahiṁsā ca kṣamā śaucamamānitā ..3 ..<br />
ityādi cinhamādyāyā āsuryāḥ śṛṇu sāṁpratam .<br />
ativādo'bhimānaśca darpo jñānaṁ sakopatā ..4 ..<br />
āsuryā evamādyāni cinhāni prakṛternṛpa .<br />
niṣṭhuratvaṁ mado moho'haṁkāro garva eva ca ..5 ..<br />
dveṣo hiṁsā'dayā krodha auddhatyaṁ durvinītatā .<br />
ābhicārikakartṛtvaṁ krūrakarmaratistathā ..6 ..<br />
aviśvāsaḥ satāṁ vākye'śucitvaṁ karmahīnatā .<br />
nindakatvaṁ ca vedānāṁ bhaktānāmasuradviṣām ..7 ..<br />
muniśrotriyaviprāṇāṁ tathā smṛtipurāṇayoḥ .<br />
pākhaṇḍavākye viśvāsaḥ saṁgatirmalinānmanām ..8 ..<br />
sadambhakarmakartṛtvaṁ spṛhā ca paravastuṣu .<br />
anekakāmanāvattvaṁ sarvadā'nṛtabhāṣaṇam ..9 ..<br />
parotkarṣāsahiṣṇutvaṁ parakṛtyaparāhatiḥ .<br />
ityādyā bahavaścānye rākṣasyāḥ prakṛterguṇāḥ ..10 ..<br />
pṛthivyāṁ svargaloke ca parivṛtya vasanti te .<br />
madbhaktirahitā lokā rākṣasīṁ prakṛtiṁ śritāḥ ..11 ..<br />
tāmasīṁ ye śritā rājanyānti te rauravaṁ dhruvam .<br />
anirvācyaṁ ca te duḥkhaṁ bhuñjate tatra saṁsthitāḥ ..12 .<br />
daivānniḥsṛtya narakājjāyante bhuvi kubjakāḥ .<br />
jātyandhāḥ paṅgavo dīnā hīnajātiṣu te nṛpa ..13 ..<br />
punaḥ pāpasamācārā mayyabhaktāḥ patanti te .<br />
utpatanti hi madbhaktā yāṁ kāṁcidyonimāśritāḥ ..14 ..<br />
labhante svargatiṁ yajñairanyairdharmaśca bhūmipa .<br />
sulabhāstāḥ sakāmānāṁ mayi bhaktiḥ sudurlabhā ..15 ..<br />
vimūḍhā mohajālena baddhāḥ svena ca karmaṇā .<br />
ahaṁ hantā ahaṁ kartā ahaṁ bhokteti vādinaḥ ..16 ..<br />
ahameveśvaraḥ śāstā ahaṁ vettā ahaṁ sukhī .<br />
etādṛśī matirnṝṇāmadhaḥ pātayatīha tān ..17 ..<br />
tasmādetatsamutsṛjya daivīṁ prakṛtimāśraya .<br />
bhaktiṁ kuru madīyāṁ tvamaniśaṁ dṛḍhacetasā ..18 ..<br />
sāpi bhaktistridhā rājansāttvikī rājasītarā .<br />
yaddevānbhajate bhaktyā sāttvikī sā matā śubhā ..19 ..<br />
rājasī sā tu vijñeyā bhaktirjanmamṛtipradā .<br />
yadyakṣāṁścaiva rakṣāṁsi yajante sarvabhāvataḥ ..20 ..<br />
vedenāvihitaṁ krūraṁ sāhaṁkāraṁ sadambhakam .<br />
bhajante pretabhūtādīnkarma kurvanti kāmukam ..21 ..<br />
śoṣayanto nijaṁ dehamantaḥsthaṁ māṁ dṛḍhāgrahāḥ .<br />
tāmasyetādṛśī bhaktirnṛṇāṁ sā nirayapradā ..22 ..<br />
kāmo lobhastathā krodho dambhaścatvāra ityamī .<br />
mahādvārāṇi vīcīnāṁ tasmādetāṁstu varjayet ..23 ..<br /> <br />
iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde upadeśayogo nāma daśamo'dhyāyaḥ ..
== Глава 11 ==
== Глава 11 ==
.. ekādaśo'dhyāyaḥ .. <br /> <br />
.. trividhavastuvivekanirūpaṇam .. <br /> <br />
śrīgajānana uvāca ..<br />
tapo'pi trividhaṁ rājankāyikādiprabhedataḥ .<br />
ṛjutārjavaśaucāni brahmacaryamahiṁsanam ..1 ..<br />
guruvijñadvijātīnāṁ pūjanaṁ cāsuradviṣām .<br />
svadharmapālanaṁ nityaṁ kāyikaṁ tapa īdṛśam ..2 ..<br />
marmāspṛk̮ca priyaṁ vākyamanudvegaṁ hitaṁ ṛtam .<br />
adhītirvedaśāstrāṇāṁ vācikaṁ tapa īdṛśam ..3 ..<br />
antaḥprasādaḥ śāntatvaṁ maunamindriyanigrahaḥ .<br />
nirmalāśayatā nityaṁ mānasaṁ tapa īdṛśam ..4 ..<br />
akāmataḥ śraddhayā ca yattapaḥ sāttvikaṁ ca tat .<br />
ṛdhyai satkārapūjārthaṁ sadambhaṁ rājasaṁ tapaḥ ..5 ..<br />
tadasthiraṁ janmamṛtī prayacchati na saṁśayaḥ .<br />
parātmapīḍakaṁ yacca tapastāmasamucyate ..6 ..<br />
vidhivākyapramāṇārthaṁ satpātre deśakālataḥ .<br />
śraddhayā dīyamānaṁ yaddānaṁ tatsāttvikaṁ matam ..7 ..<br />
upakāraṁ phalaṁ vāpi kāṅkṣadbhirdīyate naraiḥ .<br />
kleśato dīyamānaṁ vā bhaktyā rājasamucyate ..8 ..<br />
akāladeśato'pātre'vajñayā dīyate tu yat .<br />
asatkārācca yaddattaṁ taddānaṁ tāmasaṁ smṛtam ..9 ..<br />
jñānaṁ ca trividhaṁ rājan śṛṇuṣva sthiracetasā .<br />
tridhā karma ca kartāraṁ bravīmi te prasaṁgataḥ ..10 ..<br />
nānāvidheṣu bhūteṣu māmekaṁ vīkṣate tu yaḥ .<br />
nāśavatsu ca nityaṁ māṁ tajjñānaṁ sātvikaṁ nṛpa ..11 ..<br />
teṣu vetti pṛthagbhūtaṁ vividhaṁ bhāvamāśritaḥ .<br />
māmavyayaṁ ca tajjñānaṁ rājasaṁ parikīrtitam ..12 ..<br />
hetuhīnamasatyaṁ ca dehātmaviṣayaṁ ca yat .<br />
asadalpārthaviṣayaṁ tāmasaṁ jñānamucyate ..13 ..<br />
bhedatastrividhaṁ karma viddhi rājanmayeritam .<br />
kāmanādveṣadambhairyadrahitaṁ nityakarma yat ..14 ..<br />
kṛtaṁ vinā phalecchāṁ yatkarma sāttvikamucyate .<br />
yadbahukleśataḥ karma kṛtaṁ yacca phalecchayā ..15 ..<br />
kriyamāṇaṁ nṛbhirdambhātkarma rājasamucyate .<br />
anapekṣya svaśaktiṁ yadarthakṣayakaraṁ ca yat ..16 ..<br />
ajñānātkriyamāṇaṁ yatkarma tāmasamīritam .<br />
kartāraṁ trividhaṁ viddhi kathyamānaṁ mayā nṛpa ..17 ..<br />
dhairyotsāhī samo'siddhau siddhau cāvikriyastu yaḥ .<br />
ahaṁkāravimukto yaḥ sa kartā sāttviko nṛpa ..18 ..<br />
kurvanharṣaṁ ca śokaṁ ca hiṁsāṁ phalaspṛhāṁ ca yaḥ .<br />
aśucirlubdhako yaśca rājaso'sau nigadyate ..19 ..<br />
pramādājñānasahitaḥ parocchedaparaḥ śaṭhaḥ .<br />
alasastarkavānyastu kartāsau tāmaso mataḥ ..20 ..<br />
sukhaṁ ca trividhaṁ rājanduḥkhaṁ ca kramataḥ śṛṇu .<br />
sāttvikaṁ rājasaṁ caiva tāmasaṁ ca mayocyate ..21 ..<br />
viṣavadbhāsate pūrvaṁ duḥkhasyāntakaraṁ ca yat .<br />
iṣyamānaṁ tathā''vṛttyā yadante'mṛtavadbhavet ..22 ..<br />
prasādātsvasya buddheryatsāttvikaṁ sukhamīritam .<br />
viṣayāṇāṁ tu yo bhogo bhāsate'mṛtavatpurā ..23 ..<br />
hālāhalamivānte yadrājasaṁ sukhamīritam .<br />
tandripramādasaṁbhūtamālasyaprabhavaṁ ca yat ..24 ..<br />
sarvadā mohakaṁ svasya sukhaṁ tāmasamīdṛśam .<br />
na tadasti yadetairyanmuktaṁ syāttrividhairguṇaiḥ ..25 ..<br />
rājanbrahmāpi trividhamoṁtatsaditi bhedataḥ .<br />
trilokeṣu tridhā bhūtamakhilaṁ bhūpa vartate ..26 ..<br />
brahmakṣatriyaviṭ̮śūdrāḥ svabhāvādbhinnakarmiṇaḥ .<br />
tāni teṣāṁ tu karmāṇi saṁkṣepātte'dhunā vade ..27 ..<br />
antarbāhyendriyāṇāṁ ca vaśyatvamārjavaṁ kṣamā .<br />
nānātapāṁsi śaucaṁ ca dvividhaṁ jñānamātmanaḥ ..28 ..<br />
vedaśāstrapurāṇānāṁ smṛtīnāṁ jñānameva ca .<br />
anuṣṭhānaṁ tadarthānāṁ karma brāhmamudāhṛtam ..29 ..<br />
dārḍhyaṁ śauryaṁ ca dākṣyaṁ ca yuddhe pṛṣṭhāpradarśanam .<br />
śaraṇyapālanaṁ dānaṁ dhṛtistejaḥ svabhāvajam ..30 ..<br />
prabhutā mana aunatyaṁ sunītirlokapālanam .<br />
pañcakarmādhikāritvaṁ kṣātraṁ karma samīritam ..31 ..<br />
nānāvastukrayo bhūmeḥ karṣaṇaṁ rakṣaṇaṁ gavām .<br />
tridhā karmādhikāritvaṁ vaiśyakarma samīritam ..32 ..<br />
dānaṁ dvijānāṁ śuśrūṣā sarvadā śivasevanam .<br />
etādṛśaṁ naravyāghra karma śaudramudīritam ..33 ..<br />
svasvakarmaratā ete mayyarpyākhilakāriṇaḥ .<br />
matprasādātsthiraṁ sthānaṁ yānti te paramaṁ nṛpa .. 34.. <br />
iti te kathito rājanprasādādyogauttamaḥ .<br />
sāṁgopāṁgaḥ savistāro'nādisiddho mayā priya .. 35 ..<br />
yuṅkṣva yogaṁ mayākhyātaṁ nākhyātaṁ kasyacinnṛpa .<br />
gopayainaṁ tataḥ siddhiṁ parāṁ yāsyasyanuttamām ..36 ..<br />
vyāsa uvāca ..<br />
iti tasya vacaḥ śrutvā prasannasya mahātmanaḥ .<br />
gaṇeśasya vareṇyaḥ sa cakāra ca yathoditam ..37 ..<br />
tyaktvā rājyaṁ kuṭumbaṁ ca kāntāraṁ prayayau rayāt .<br />
upadiṣṭaṁ yathā yogamāsthāya muktimāpnavān ..38 ..<br />
imaṁ gopyatamaṁ yogaṁ śṛṇoti śraddhayā tu yaḥ .<br />
so'pi kaivalyamāpnoti yathā yogī tathaiva saḥ ..39 ..<br />
ya imaṁ śrāvayedyogaṁ kṛtvā svārthaṁ subuddhimān .<br />
yathā yogī tathā so'pi paraṁ nirvāṇamṛcchati ..40 ..<br />
yo gītāṁ samyagabhyasya jñātvā cārthaṁ gurormukhāt .<br />
kṛtvā pūjāṁ gaṇeśasya pratyahaṁ paṭhate tu yaḥ ..41 ..<br />
ekakālaṁ dvikālaṁ vā trikālaṁ vāpi yaḥ paṭhet .<br />
brahmībhūtasya tasyāpi darśanānmucyate naraḥ ..42 ..<br />
na yajñairna vratairdānairnāgnihotrairmahādhanaiḥ .<br />
na vedaiḥ samyagabhyastaiḥ sahāṅgakaiḥ ..43 ..<br />
purāṇaśravaṇairnaiva na śāstraiḥ sādhucintitaiḥ .<br />
prāpyate brahma paramamanayā prāpyate naraiḥ ..44 ..<br />
brahmaghno madyapaḥ steyī gurutalpagamo'pi yaḥ .<br />
caturṇāṁ yastu saṁsargī mahāpātakakāriṇām ..45 ..<br />
strīhiṁsāgovadhādīnāṁ kartāro ye ca pāpinaḥ .<br />
te sarve pratimucyante gītāmetāṁ paṭhanti cet ..46 ..<br />
yaḥ paṭhetprayato nityaṁ sa gaṇeśo na saṁśayaḥ .<br />
caturthyāṁ yaḥ paṭhedbhaktyā so'pi mokṣāya kalpate ..47 ..<br />
tattatkṣetraṁ samāsādya snātvābhyarcya gajānanam .<br />
sakṛdgītāṁ paṭhanbhaktyā brahmabhūyāya kalpate ..48 ..<br />
bhādre māse site pakṣe caturthyāṁ bhaktimānnaraḥ .<br />
kṛtvā mahīmayīṁ mūrtiṁ gaṇeśasya caturbhujām ..49 ..<br />
savāhanāṁ sāyudhāṁ ca samabhyarcya yathāvidhi .<br />
yaḥ paṭhetsaptakṛtvastu gītāmetāṁ prayatnataḥ ..50 ..<br />
dadāti tasya santuṣṭo gaṇeśo bhogamuttamam .<br />
putrānpautrāndhanaṁ dhānyaṁ paśuratnādisaṁpadaḥ ..51 ..<br />
vidyārthino bhavedvidyā sukhārthī sukhamāpnuyāt .<br />
kāmānanyām̐llabhetkāmī muktimante prayānti te ..52 ..<br /> <br />
iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde trividhavastuvivekanirūpaṇaṁ nāma ekādaśo'dhyāyaḥ .. <br /> <br />
'''.. iti gaṇeśa gītā samāptā ..'''


== См. также ==
== См. также ==

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!