Атталасундара-аштака: различия между версиями
(Новая страница: «<center>'''॥ अट्टालसुन्दराष्टकम् ॥'''<br /> <br /><big>'''.. aṭṭālasundarāṣṭakam ..'''</big><br /> <br />'''Ат...») |
|||
(не показана 1 промежуточная версия этого же участника) | |||
Строка 30: | Строка 30: | ||
[[Категория:Статьи без иллюстраций]] | [[Категория:Статьи без иллюстраций]] | ||
[[Категория:Не переведённые тексты]] | [[Категория:Не переведённые тексты]] | ||
[[Категория:Все гимны]] | |||
[[Категория:Аштака]] |
Текущая версия на 12:24, 5 апреля 2016
.. aṭṭālasundarāṣṭakam ..
Атталасундара-аштака Викрамапуньи
विक्रमपाण्ड्य उवाच
कल्याणाचलकोदण्डकान्तदोर्दण्डमण्डितम् ।
कबलीकृतसंसारं कलयेऽट्टालसुन्दरम् ॥ १॥
vikramapāṇḍya uvāca
kalyāṇācalakodaṇḍakāntadordaṇḍamaṇḍitam .
kabalīkṛtasaṁsāraṁ kalaye'ṭṭālasundaram .. 1..
कालकूटप्रभाजालकळङ्कीकृतकन्धरम् ।
कलाधरं कलामौळिं कलयेऽट्टालसुन्दरम् ॥ २॥
kālakūṭaprabhājālakaḽaṅkīkṛtakandharam .
kalādharaṁ kalāmauḽiṁ kalaye'ṭṭālasundaram .. 2..
कालकालं कलातीतं कलावन्तं च निष्कळम् ।
कमलापतिसंस्तुत्यं कलयेऽट्टालसुन्दरम् ॥ ३॥
kālakālaṁ kalātītaṁ kalāvantaṁ ca niṣkaḽam .
kamalāpatisaṁstutyaṁ kalaye'ṭṭālasundaram .. 3..
कान्तार्धं कमनीयाङ्गं करुणामृतसागरम् ।
कलिकल्मषदोषघ्नं कलयेऽट्टालसुन्दरम् ॥ ४॥
kāntārdhaṁ kamanīyāṅgaṁ karuṇāmṛtasāgaram .
kalikalmaṣadoṣaghnaṁ kalaye'ṭṭālasundaram .. 4..
कदम्बकाननाधीशं कांक्षितार्थसुरद्रुमम् ।
कामशासनमीशानं कलयेऽट्टालसुन्दरम् ॥ ५॥
kadambakānanādhīśaṁ kāṁkṣitārthasuradrumam .
kāmaśāsanamīśānaṁ kalaye'ṭṭālasundaram .. 5..
सृष्टानि मायया येन ब्रह्माण्डानि बहूनि च ।
रक्षितानि हतान्यन्ते कलयेऽट्टालसुन्दरम् ॥ ६॥
sṛṣṭāni māyayā yena brahmāṇḍāni bahūni ca .
rakṣitāni hatānyante kalaye'ṭṭālasundaram .. 6..
स्वभक्तजनसंताप पापापद्मङ्गतत्परम् ।
कारणं सर्वजगतां कलयेऽट्टालसुन्दरम् ॥ ७॥
svabhaktajanasaṁtāpa pāpāpadmaṅgatatparam .
kāraṇaṁ sarvajagatāṁ kalaye'ṭṭālasundaram .. 7..
कुलशेखरवंशोत्थभूपानां कुलदैवतम् ।
परिपूर्णं चिदानन्दं कलयेऽट्टालसुन्दरम् ॥ ८॥
kulaśekharavaṁśotthabhūpānāṁ kuladaivatam .
paripūrṇaṁ cidānandaṁ kalaye'ṭṭālasundaram .. 8..
अट्टालवीरश्रीशंभोरष्टकं वरमिष्टदम् ।
पठतां शृण्वतां सद्यस्तनोतु परमां श्रियम् ॥ ९॥
aṭṭālavīraśrīśaṁbhoraṣṭakaṁ varamiṣṭadam .
paṭhatāṁ śṛṇvatāṁ sadyastanotu paramāṁ śriyam .. 9..
.. iti śrīhālāsyamāhātmye vikramapāṇḍyakṛtaṁ aṭṭālasundarāṣṭakam ..