Лалита-сахасранама-стотра: различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
Строка 1: Строка 1:
{{main|Лалита-сахасранама}}
== Ньяса ==
== Ньяса ==
<center>॥ न्यासः ॥<br />'''.. nyāsaḥ ..'''</center>
<center>॥ न्यासः ॥<br />'''.. nyāsaḥ ..'''</center>
Строка 5: Строка 7:


asya śrīlalitāsahasranāmastotramālā mantrasya . vaśinyādivāgdevatā ṛṣayaḥ . anuṣṭup chandaḥ . śrīlalitāparameśvarī devatā . śrīmadvāgbhavakūṭeti bījam . madhyakūṭeti śaktiḥ . śaktikūṭeti kīlakam . śrīlalitāmahātripurasundarīprasādasiddhidvārā cintitaphalāvāptyarthe jape viniyogaḥ .
asya śrīlalitāsahasranāmastotramālā mantrasya . vaśinyādivāgdevatā ṛṣayaḥ . anuṣṭup chandaḥ . śrīlalitāparameśvarī devatā . śrīmadvāgbhavakūṭeti bījam . madhyakūṭeti śaktiḥ . śaktikūṭeti kīlakam . śrīlalitāmahātripurasundarīprasādasiddhidvārā cintitaphalāvāptyarthe jape viniyogaḥ .
 
== Дхьяна ==
== Дхьяна ==
<center>॥ ध्यानम् ॥<br />'''.. dhyānam ..'''</center>
<center>॥ ध्यानम् ॥<br />'''.. dhyānam ..'''</center>

Версия 12:48, 20 июня 2012

Основная статья: Лалита-сахасранама

Ньяса

॥ न्यासः ॥
.. nyāsaḥ ..

अस्य श्रीललितासहस्रनामस्तोत्रमाला मन्त्रस्य । वशिन्यादिवाग्देवता ऋषयः । अनुष्टुप् छन्दः । श्रीललितापरमेश्वरी देवता । श्रीमद्वाग्भवकूटेति बीजम् । मध्यकूटेति शक्तिः । शक्तिकूटेति कीलकम् । श्रीललितामहात्रिपुरसुन्दरीप्रसादसिद्धिद्वारा चिन्तितफलावाप्त्यर्थे जपे विनियोगः ।

asya śrīlalitāsahasranāmastotramālā mantrasya . vaśinyādivāgdevatā ṛṣayaḥ . anuṣṭup chandaḥ . śrīlalitāparameśvarī devatā . śrīmadvāgbhavakūṭeti bījam . madhyakūṭeti śaktiḥ . śaktikūṭeti kīlakam . śrīlalitāmahātripurasundarīprasādasiddhidvārā cintitaphalāvāptyarthe jape viniyogaḥ .

Дхьяна

॥ ध्यानम् ॥
.. dhyānam ..

सिन्दूरारुण विग्रहां त्रिनयनां माणिक्यमौलि स्फुरत् तारा नायक शेखरां स्मितमुखी मापीन वक्षोरुहाम् ।
पाणिभ्यामलिपूर्ण रत्न चषकं रक्तोत्पलं बिभ्रतीं सौम्यां रत्न घटस्थ रक्तचरणां ध्यायेत् परामम्बिकाम् ॥
sindūrāruṇa vigrahāṁ trinayanāṁ māṇikyamauli sphurat tārā nāyaka śekharāṁ smitamukhī māpīna vakṣoruhām .
pāṇibhyāmalipūrṇa ratna caṣakaṁ raktotpalaṁ bibhratīṁ saumyāṁ ratna ghaṭastha raktacaraṇāṁ dhyāyet parāmambikām ||

Я медитирую на Тебя, Треокую, омывающую Вселенную своим алым сиянием, цветом подобным синдуру. На Тебе украшенная диадема и полумесяц чудно сияет на твоих волосах. Я созерцаю Тебя, Чья милая улыбка являет дар Твоей доступности для любящих Тебя, Твоя высокая грудь излучает молоко материнской Любви. В руке Твоей чаша полная мёдом Вечности, в другой гибискус, символизирующий радость, пчёлы вьются вокруг него. Стопы Твои покоятся на сосуде полном драгоценностями.[1]


अरुणां करुणा तरङ्गिताक्षीं धृत पाशाङ्कुश पुष्प बाणचापाम् ।
अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥
aruṇāṃ karuṇā taraṇgitākśīṃ dhṛta pāśāṇkuśa puśhpa bāṇachāpāmḥ .
aṇimādibhi rāvṛtāṃ mayūkhairahamityeva vibhāvaye bhavānīmḥ ..

О Мать Бхавани! Да буду я медитировать на Тебя златотелую, прекрасную. На лучезарном лике Твоём глаза подобны лотосным лепесткам, ты восседаешь на лотосе и держишь золотой лотос. В желтые одежды Ты облачена, о как прекрасна Ты в своих изящных украшениях! Преданные поклоняются Тебе, всегда дарующий прибежище.


ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् ।
सर्वालङ्कारयुक्तां सततमभयदां भक्तनम्रां भवानीं श्रीविद्यां शान्त मूर्तीं सकल सुरनुतां सर्व सम्पत्प्रदात्रीम् ॥
dhyāyetḥ padmāsanasthāṃ vikasitavadanāṃ padmapatrāyatākśīṃ hemābhāṃ pītavastrāṃ karakalitalasaddhemapadmāṃ varāṇgīmḥ .
sarvālaṇkāra yuktāṃ satata mabhayadāṃ bhaktanamrāṃ bhavānīṃ śrīvidyāṃ śānta mūrtiṃ sakala suranutāṃ sarva sampatpradātrīmḥ ..

Ты Сама Шри Видья, Ты воплощенная безмятежность. Все боги почитают Тебя, о Подательница процветания! О, Всевышняя Мать! Позволь мне погрузиться в алую зарю Твоего сияния и пережить тождество с Тобой в то время, когда я буду воспевать Твоё Имя. Да просветит мое сознание Твоей подобный красному цветку Образ Великой Красоты.


सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।
अशेषजनमोहिनीं अरुणमाल्यभूषाम्बरां जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ॥
sakuṇkuma vilepanāmalikachumbi kastūrikāṃ samanda hasitekśaṇāṃ saśara chāpa pāśāṇkuśāmḥ .
aśeśhajana mohinīṃ aruṇa mālya bhūśhāmbarāṃ japākusuma bhāsurāṃ japavidhau smare dambikāmḥ ..

Да узрею я Тебя украшенную красной гирляндой, умащенную красным сандалом , Чей лоб сияет мускусом. Благоухание Твое пчёл привлекло, о держащая сахарный тростник, стрелы — цветы, петлю и стрекало, улыбающаяся и всеочаровывающая. Позволь мне осознать Единство с Тобой, окружённой золотыми лучами славы, о Богиня подобная восходящему солнцу!

Стотра

॥ अथ श्रीललितासहस्रनामस्तोत्रम् ॥
.. atha śrī lalitāsahasranāmastotramḥ ..
Вот гимн тысячи имён Шри Лалиты.


ॐ श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी ।
चिदग्नि-कुण्ड-सम्भूता देवकार्य-समुद्यता ॥ १ ॥
oṃ śrīmātā śrīmahārājñī śrīmatsiṃhāsaneśvarī .
chidagnikuṇḍasambhūtā devakāryasamudyatā .. 1..

1. śrīmātā - Божественная Мать
2. śrīmahārājñī - Божественная Царица
3. śrīmatsiṃhāsaneśvarī - Царица цариц, Восседающая на льве
4. chid-agni-kuṇḍa-sambhūtā - Сжигающая цепи перерождений на (жертвенном) огне
5. deva-kārya-samudyatā - Проявляющаяся для помощи богам (против) восставших (демонов)

उद्यद्भानु-सहस्राभा चतुर्बाहु-समन्विता ।
रागस्वरूप-पाशाढ्या क्रोधाकाराङ्कुशोज्ज्वला ॥ २ ॥
udyadbhānusahasrābhā chaturbāhusamanvitā .
rāgasvarūpapāśāḍhyā krodhākārāṅkuśojjvalā .. 2..

6. udyad-bhānu-sahasrā-bhā - Сияющая подобно тысяче солнц
7. chatur-bāhu-samanvitā - Обладающая четырьмя руками
8. rāga-svarūpapā-śāḍhyā - Вытягивающая своим арканом страсти
9. krodhākārāṅkuśojjvalā - Уничтожающая гнев багором(Анкуш)

मनोरूपेक्षु-कोदण्डा पञ्चतन्मात्र-सायका ।
निजारुण-प्रभापूर-मज्जद्ब्रह्माण्ड-मण्डला ॥ ३ ॥
manorūpekṣukodaṇḍā pañchatanmātrasāyakā .
nijāruṇaprabhāpūramajjadbrahmāṇḍamaṇḍalā .. 3..

10. manorūpekṣukodaṇḍā - Держащая в (левой нижней) руке лук из сахарного тростника
11. pañchatanmātrasāyakā - Держащая пять (первоосновных) элементов (в виде) стрел
12. nijāruṇa-prabhā-pūra-majjadbrah-māṇḍa-maṇḍalā - Имеющая лицо нежно-красного цвета, которое освещает всю Вселенную

चम्पकाशोक-पुन्नाग-सौगन्धिक-लसत्कचा ।
कुरुविन्दमणि-श्रेणी-कनत्कोटीर-मण्डिता ॥ ४ ॥
champakāśokapunnāgasaugandhikalasatkachā .
kuruvindamaṇiśreṇīkanatkoṭīramaṇḍitā .. 4..

13. champak-āśoka-punnāga-saugandhika-lasat-kachā - Та, Чьи волосы украшены цветками чампака, ашока, пуннага, саугандхика.
14. kuruvinda-maṇiśreṇī-kanat-koṭīra-maṇḍitā - Та, Чья корона блестает множеством рубинов (Курувинда)

अष्टमीचन्द्र-विभ्राज-दलिकस्थल-शोभिता ।
मुखचन्द्र-कलङ्काभ-मृगनाभि-विशेषका ॥ ५ ॥
aṣṭamīchandravibhrājadalikasthalaśobhitā .
mukhachandrakalaṅkābhamṛganābhiviśeṣakā .. 5..

15. aṣṭamī-chandra-vibhrāja-dalika-sthala-śobhitā - Та, Чей прекрасный лоб украшен восьмидневной луной
16. mukha-chandra-kalaṅkābha-mṛganābhi-viśeṣakā - Та, чей блистательный лоб украшает тилака, имеющая форму лани, сверкающей подобно полной луне.

वदनस्मर-माङ्गल्य-गृहतोरण-चिल्लिका ।
वक्त्रलक्ष्मी-परीवाह-चलन्मीनाभ-लोचना ॥ ६ ॥
vadanasmaramāṅgalyagṛhatoraṇachillikā .
vaktralakṣmīparīvāhachalanmīnābhalochanā .. 6..

17. vadanasmara-māṅgalya-gṛha-toraṇa-chillikā - Та, Чьи брови являются арками в благословенной обители Камы (По преданиям, бог желаний создал обитель, повторяющую формы Ее прекрасного лица)
18. vaktra-lakṣmī-parīvāha-chalan-mīnābha-lochanā - Имеющая сияющие глаза, подобные рыбам, резвящимся в пруду

नवचम्पक-पुष्पाभ-नासादण्ड-विराजिता ।
ताराकान्ति-तिरस्कारि-नासाभरण-भासुरा ॥ ७ ॥
navachampakapuṣpābhanāsādaṇḍavirājitā .
tārākāntitiraskārināsābharaṇabhāsurā .. 7..

19. nava-champaka-puṣpābha-nāsā-daṇḍa-virājitā - Имеющая блестательный нос, подобный только что распустившему цветку чампака
20. tārākānti-tiraskāri-nāsābharaṇa-bhāsurā - Имеющая сияющее украшение на носу, затмевающее блеском красоту звезд

कदम्बमञ्जरी-क्लृप्त-कर्णपूर-मनोहरा ।
ताटङ्क-युगली-भूत-तपनोडुप-मण्दला ॥ ८ ॥
kadambamañjarīkḷiptakarṇapūramanoharā .
tāṭaṅkayugalībhūtatapanoḍupamaṇḍalā .. 8..

21. kadamba-mañjarī-kḷipta-karṇapūra-manoharā - Носящая Карнапуры (украшения вокруг ушей)цвета жасмина, сделанные из бутонов цветков кадамбы
22. tāṭaṅka-yugalī-bhūta-tapanoḍupa-maṇḍalā - Та, Чьи серьги являются сферами, где томятся от жара эгоистические создания (??)(Носящая серьги в виде орбит солнца и луны)

पद्मरागशिलादर्श-परिभावि-कपोलभूः ।
नवविद्रुम-बिम्बश्री-न्यक्कारि-रदनच्छदा ॥ ९ ॥ (или दशनच्छदा)
padmarāgaśilādarśaparibhāvikapolabhūḥ .
navavidrumabimbaśrīnyakkāriradanachchadā .. 9.. (или daśanachchadā)

23. padmarāga-śilādarśa-paribhāvi-kapolabhūḥ - Та, чьи щеки отражают рубиновый цвет ее лица
24. nava-vidruma-bimbaśrī-nyakkāri-radanachchadā - Та, Чьи губы светятся цветом, подобным кораллу и плоду бимбы.

शुद्धविद्याङ्कुराकार-द्विजपङ्क्ति-द्वयोज्ज्वला ।
कर्पूरवीटिकामोद-समाकर्षि-दिगन्तरा ॥ १० ॥
śuddhavidyāṅkurākāradvijapaṅktidvayojjvalā .
karpūravīṭikāmodasamākarṣidigantarā .. 10..

25. śuddha-vidyāṅkurākāra-dvija-paṅkti-dvayojjvalā - имеющая 2 ряда ослепительно сияющих зубов, представляющих истинное знание (Ее зубы символизируют 32 биджи)
26. karpūravīṭikā-moda-samākarṣi-digantarā - Распространяющая блаженный аромат Карпуравитики (ароматический порошок, употребляемый с бетелем), который пронизывает все пространство (Вселенную)


निज-सल्लाप-माधुर्य-विनिर्भर्त्सित-कच्छपी । (или निजसंलाप)
मन्दस्मित-प्रभापूर-मज्जत्कामेश-मानसा ॥ ११ ॥
nijasallāpamādhuryavinirbhartsitakachchapī . (или nijasaṃlāpa)
mandasmitaprabhāpūramajjatkāmeśamānasā .. 11..

27. nija-sallāpa-mādhurya-vinirbhartsita-kachchapī - Принадлежащие ей речи своею сладостью затмевают Каччапи (Вина Сарасвати)
28. mandasmita-prabhāpūra-majjatkāmeśa-mānasā - Имеющая блистательную улыбку, которая погружает в себя ум Камеши (форма Шивы)

अनाकलित-सादृश्य-चिबुकश्री-विराजिता । (или चुबुकश्री)
कामेश-बद्ध-माङ्गल्य-सूत्र-शोभित-कन्धरा ॥ १२ ॥
anākalitasādṛśyachibukaśrīvirājitā . (или chubukaśrī)
kāmeśabaddhamāṅgalyasūtraśobhitakandharā .. 12..

29. anākalita-sādṛśya-chibukaśrī-virājitā - Славящаяся своим божественным, ни с чем не сравнимым подбородком
30. kāmeśa-baddha-māṅgalya-sūtra-śobhita-kandharā - На Ее сияющей шее повязан Камешей (Форма Шивы) священный шнур

कनकाङ्गद-केयूर-कमनीय-भुजान्विता ।
रत्नग्रैवेय-चिन्ताक-लोल-मुक्ता-फलान्विता ॥ १३ ॥
kanakāṅgadakeyūrakamanīyabhujānvitā .
ratnagraiveyachintākalolamuktāphalānvitā .. 13..

31. kanakāṅgada-keyūra-kamanīya-bhujānvitā - Увешанная прекрасными золотыми браслетами и кеюрами (вид браслетов, которые одевают на верхние части рук)
32. ratna-graiveya-chintāka-lola-muktā-phalānvitā - Носящая жемчужное ожерелье, медитирование в уме на которое результативно как для невежественных, так и для освобожденных.

कामेश्वर-प्रेमरत्न-मणि-प्रतिपण-स्तनी ।
नाभ्यालवाल-रोमालि-लता-फल-कुचद्वयी ॥ १४ ॥
kāmeśvarapremaratnamaṇipratipaṇastanī .
nābhyālavālaromālilatāphalakuchadvayī .. 14..

33. kāmeśvara-prema-ratna-maṇi-pratipaṇa-stanī - Предлагающая Камешваре (Кама+Ишвара - Господь желаний - форма Шивы) жемчуг и драгоценные камни в ответ на Его любовь
34. nābhyā-lavāla-romāli-latā-phala-kuchadvayī - Обладающая двумя грудями, которые подобны плодам лианы, растущей на тонком стебле из ее пупка (При поднятии Кундалини из пупочной чакры (Манипуры) к сердечной чакре (Анахате) по тонким каналам постигаются плоды медитации)

लक्ष्यरोम-लताधारता-समुन्नेय-मध्यमा ।
स्तनभार-दलन्मध्य-पट्टबन्ध-वलित्रया ॥ १५ ॥
lakṣyaromalatādhāratāsamunneyamadhyamā .
stanabhāradalanmadhyapaṭṭabandhavalitrayā .. 15..

35. lakṣya-roma-latā-dhāratā-samunneya-madhyamā - Та, Чья бесконечность должна быть познана как стебель лианы, исходящий из центра (тела)(чрева)
36. stana-bhāra-dalan-madhya-paṭṭa-bandha-valitrayā

aruṇāruṇakausumbhavastrabhāsvatkaṭītaṭī .
ratnakiṅkiṇikāramyaraśanādāmabhūṣitā .. 16..

kāmeśajñātasaubhāgyamārdavorudvayānvitā .
māṇikyamukuṭākārajānudvayavirājitā .. 17..

indragopaparikṣiptasmaratūṇābhajaṅghikā .
gūḍhagulphā kūrmapṛṣṭhajayiṣṇuprapadānvitā .. 18..

nakhadīdhitisaṃchannanamajjanatamoguṇā .
padadvayaprabhājālaparākṛtasaroruhā .. 19..

siñjānamaṇimañjīramaṇḍitaśrīpadāmbujā . (или śiñjāna)
marālīmandagamanā mahālāvaṇyaśevadhiḥ .. 20..

sarvāruṇā’anavadyāṅgī sarvābharaṇabhūṣitā .
śivakāmeśvarāṅkasthā śivā svādhīnavallabhā .. 21..

sumerumadhyaśṛṅgasthā śrīmannagaranāyikā .
chintāmaṇigṛhāntasthā pañchabrahmāsanasthitā .. 22..

mahāpadmāṭavīsaṃsthā kadambavanavāsinī .
sudhāsāgaramadhyasthā kāmākṣī kāmadāyinī .. 23..

devarṣigaṇasaṃghātastūyamānātmavaibhavā .
bhaṇḍāsuravadhodyuktaśaktisenāsamanvitā .. 24..

sampatkarīsamārūḍhasindhuravrajasevitā .
aśvārūḍhādhiṣṭhitāśvakoṭikoṭibhirāvṛtā .. 25..

chakrarājarathārūḍhasarvāyudhapariṣkṛtā .
geyachakrarathārūḍhamantriṇīparisevitā .. 26..

kirichakrarathārūḍhadaṇḍanāthāpuraskṛtā .
jvālāmālinikākṣiptavahniprākāramadhyagā .. 27..

bhaṇḍasainyavadhodyuktaśaktivikramaharṣitā .
nityāparākramāṭopanirīkṣaṇasamutsukā .. 28..

bhaṇḍaputravadhodyuktabālāvikramananditā .
mantriṇyambāvirachitaviṣaṅgavadhatoṣitā .. 29..

viśukraprāṇaharaṇavārāhīvīryananditā .
kāmeśvaramukhālokakalpitaśrīgaṇeśvarā .. 30..

mahāgaṇeśanirbhinnavighnayantrapraharṣitā .
bhaṇḍāsurendranirmuktaśastrapratyastravarṣiṇī .. 31..

karāṅgulinakhotpannanārāyaṇadaśākṛtiḥ .
mahāpāśupatāstrāgninirdagdhāsurasainikā .. 32..

kāmeśvarāstranirdagdhasabhaṇḍāsuraśūnyakā .
brahmopendramahendrādidevasaṃstutavaibhavā .. 33..

haranetrāgnisaṃdagdhakāmasañjīvanauṣadhiḥ .
śrīmadvāgbhavakūṭaikasvarūpamukhapaṅkajā .. 34..

kaṇṭhādhaḥkaṭiparyantamadhyakūṭasvarūpiṇī .
śaktikūṭaikatāpannakaṭyadhobhāgadhāriṇī .. 35..

mūlamantrātmikā mūlakūṭatrayakalebarā .
kulāmṛtaikarasikā kulasaṃketapālinī .. 36..

kulāṅganā kulāntasthā kaulinī kulayoginī .
akulā samayāntasthā samayāchāratatparā .. 37..

mūlādhāraikanilayā brahmagranthivibhedinī .
maṇipūrāntaruditā viṣṇugranthivibhedinī .. 38..

ājñāchakrāntarālasthā rudragranthivibhedinī .
sahasrārāmbujārūḍhā sudhāsārābhivarṣiṇī .. 39..

taḍillatāsamaruchiḥ ṣaṭchakroparisaṃsthitā .
mahāśaktiḥ kuṇḍalinī bisatantutanīyasī .. 40..

bhavānī bhāvanāgamyā bhavāraṇyakuṭhārikā .
bhadrapriyā bhadramūrtir bhaktasaubhāgyadāyinī .. 41..

bhaktipriyā bhaktigamyā bhaktivaśyā bhayāpahā .
śāmbhavī śāradārādhyā śarvāṇī śarmadāyinī .. 42..

śāṅkarī śrīkarī sādhvī śarachchandranibhānanā .
śātodarī śāntimatī nirādhārā nirañjanā .. 43..

nirlepā nirmalā nityā nirākārā nirākulā .
nirguṇā niṣkalā śāntā niṣkāmā nirupaplavā .. 44..

nityamuktā nirvikārā niṣprapañchā nirāśrayā .
nityaśuddhā nityabuddhā niravadyā nirantarā .. 45..

niṣkāraṇā niṣkalaṅkā nirupādhir nirīśvarā .
nīrāgā rāgamathanī nirmadā madanāśinī .. 46..

niśchintā nirahaṃkārā nirmohā mohanāśinī .
nirmamā mamatāhantrī niṣpāpā pāpanāśinī .. 47..

niṣkrodhā krodhaśamanī nirlobhā lobhanāśinī .
niḥsaṃśayā saṃśayaghnī nirbhavā bhavanāśinī .. 48.. (или nissaṃśayā)

nirvikalpā nirābādhā nirbhedā bhedanāśinī .
nirnāśā mṛtyumathanī niṣkriyā niṣparigrahā .. 49..

nistulā nīlachikurā nirapāyā niratyayā .
durlabhā durgamā durgā duḥkhahantrī sukhapradā .. 50..


duṣṭadūrā durāchāraśamanī doṣavarjitā .
sarvajñā sāndrakaruṇā samānādhikavarjitā .. 51..

sarvaśaktimayī sarvamaṅgalā sadgatipradā .
sarveśvarī sarvamayī sarvamantrasvarūpiṇī .. 52..

sarvayantrātmikā sarvatantrarūpā manonmanī .
māheśvarī mahādevī mahālakṣmīr mṛḍapriyā .. 53..

mahārūpā mahāpūjyā mahāpātakanāśinī .
mahāmāyā mahāsattvā mahāśaktir mahāratiḥ .. 54..

mahābhogā mahaiśvaryā mahāvīryā mahābalā .
mahābuddhir mahāsiddhir mahāyogeśvareśvarī .. 55..

mahātantrā mahāmantrā mahāyantrā mahāsanā .
mahāyāgakramārādhyā mahābhairavapūjitā .. 56..

maheśvaramahākalpamahātāṇḍavasākṣiṇī .
mahākāmeśamahiṣī mahātripurasundarī .. 57..

chatuḥṣaṣṭyupachārāḍhyā chatuḥṣaṣṭikalāmayī .
mahāchatuḥṣaṣṭikoṭiyoginīgaṇasevitā .. 58..

manuvidyā chandravidyā chandramaṇḍalamadhyagā .
chārurūpā chāruhāsā chāruchandrakalādharā .. 59..

charācharajagannāthā chakrarājaniketanā .
pārvatī padmanayanā padmarāgasamaprabhā .. 60..

pañchapretāsanāsīnā pañchabrahmasvarūpiṇī .
chinmayī paramānandā vijñānaghanarūpiṇī .. 61..

dhyānadhyātṛdhyeyarūpā dharmādharmavivarjitā .
viśvarūpā jāgariṇī svapantī taijasātmikā .. 62..

suptā prājñātmikā turyā sarvāvasthāvivarjitā .
sṛṣṭikartrī brahmarūpā goptrī govindarūpiṇī .. 63..

saṃhāriṇī rudrarūpā tirodhānakarīśvarī .
sadāśivā’anugrahadā pañchakṛtyaparāyaṇā .. 64..

bhānumaṇḍalamadhyasthā bhairavī bhagamālinī .
padmāsanā bhagavatī padmanābhasahodarī .. 65..

unmeṣanimiṣotpannavipannabhuvanāvalī .
sahasraśīrṣavadanā sahasrākṣī sahasrapāt .. 66..

ābrahmakīṭajananī varṇāśramavidhāyinī .
nijājñārūpanigamā puṇyāpuṇyaphalapradā .. 67..

śrutisīmantasindūrīkṛtapādābjadhūlikā .
sakalāgamasandohaśuktisampuṭamauktikā .. 68..

puruṣārthapradā pūrṇā bhoginī bhuvaneśvarī .
ambikā’anādinidhanā haribrahmendrasevitā .. 69..

nārāyaṇī nādarūpā nāmarūpavivarjitā .
hrīṃkārī hrīmatī hṛdyā heyopādeyavarjitā .. 70..

rājarājārchitā rājñī ramyā rājīvalochanā .
rañjanī ramaṇī rasyā raṇatkiṅkiṇimekhalā .. 71..

ramā rākenduvadanā ratirūpā ratipriyā .
rakṣākarī rākṣasaghnī rāmā ramaṇalampaṭā .. 72..

kāmyā kāmakalārūpā kadambakusumapriyā .
kalyāṇī jagatīkandā karuṇārasasāgarā .. 73..

kalāvatī kalālāpā kāntā kādambarīpriyā .
varadā vāmanayanā vāruṇīmadavihvalā .. 74..

viśvādhikā vedavedyā vindhyāchalanivāsinī .
vidhātrī vedajananī viṣṇumāyā vilāsinī .. 75..

kṣetrasvarūpā kṣetreśī kṣetrakṣetrajñapālinī .
kṣayavṛddhivinirmuktā kṣetrapālasamarchitā .. 76..

vijayā vimalā vandyā vandārujanavatsalā .
vāgvādinī vāmakeśī vahnimaṇḍalavāsinī .. 77..

bhaktimatḥkalpalatikā paśupāśavimochinī .
saṃhṛtāśeṣapāṣaṇḍā sadāchārapravartikā .. 78.. (или pākhaṇḍā)

tāpatrayāgnisantaptasamāhlādanachandrikā .
taruṇī tāpasārādhyā tanumadhyā tamo’apahā .. 79..

chitistatpadalakṣyārthā chidekarasarūpiṇī .
svātmānandalavībhūtabrahmādyānandasantatiḥ .. 80..

parā pratyakchitīrūpā paśyantī paradevatā .
madhyamā vaikharīrūpā bhaktamānasahaṃsikā .. 81..

kāmeśvaraprāṇanāḍī kṛtajñā kāmapūjitā .
śṛṅgārarasasampūrṇā jayā jālandharasthitā .. 82..

oḍyāṇapīṭhanilayā bindumaṇḍalavāsinī .
rahoyāgakramārādhyā rahastarpaṇatarpitā .. 83..

sadyaḥprasādinī viśvasākṣiṇī sākṣivarjitā .
ṣaḍaṅgadevatāyuktā ṣāḍguṇyaparipūritā .. 84..

nityaklinnā nirupamā nirvāṇasukhadāyinī .
nityāṣoḍaśikārūpā śrīkaṇṭhārdhaśarīriṇī .. 85..

prabhāvatī prabhārūpā prasiddhā parameśvarī .
mūlaprakṛtir avyaktā vyaktāvyaktasvarūpiṇī .. 86..

vyāpinī vividhākārā vidyāvidyāsvarūpiṇī .
mahākāmeśanayanakumudāhlādakaumudī .. 87..

bhaktahārdatamobhedabhānumadbhānusantatiḥ .
śivadūtī śivārādhyā śivamūrtiḥ śivaṅkarī .. 88..

śivapriyā śivaparā śiṣṭeṣṭā śiṣṭapūjitā .
aprameyā svaprakāśā manovāchāmagocharā .. 89..

chichchaktiś chetanārūpā jaḍaśaktir jaḍātmikā .
gāyatrī vyāhṛtiḥ sandhyā dvijabṛndaniṣevitā .. 90..

tattvāsanā tattvamayī pañchakośāntarasthitā .
niḥsīmamahimā nityayauvanā madaśālinī .. 91.. (или nissīma)

madaghūrṇitaraktākṣī madapāṭalagaṇḍabhūḥ .
chandanadravadigdhāṅgī chāmpeyakusumapriyā .. 92..

kuśalā komalākārā kurukullā kuleśvarī .
kulakuṇḍālayā kaulamārgatatparasevitā .. 93..

kumāragaṇanāthāmbā tuṣṭiḥ puṣṭir matir dhṛtiḥ .
śāntiḥ svastimatī kāntir nandinī vighnanāśinī .. 94..

tejovatī trinayanā lolākṣīkāmarūpiṇī .
mālinī haṃsinī mātā malayāchalavāsinī .. 95..

sumukhī nalinī subhrūḥ śobhanā suranāyikā .
kālakaṇṭhī kāntimatī kṣobhiṇī sūkṣmarūpiṇī .. 96..

vajreśvarī vāmadevī vayo’avasthāvivarjitā .
siddheśvarī siddhavidyā siddhamātā yaśasvinī .. 97..

viśuddhichakranilayā’a’araktavarṇā trilochanā .
khaṭvāṅgādipraharaṇā vadanaikasamanvitā .. 98..

pāyasānnapriyā tvaksthā paśulokabhayaṅkarī .
amṛtādimahāśaktisaṃvṛtā ḍākinīśvarī .. 99..

anāhatābjanilayā śyāmābhā vadanadvayā .
daṃṣṭrojjvalā’akṣamālādidharā rudhirasaṃsthitā .. 100..

kālarātryādiśaktyaughavṛtā snigdhaudanapriyā .
mahāvīrendravaradā rākiṇyambāsvarūpiṇī .. 101..

maṇipūrābjanilayā vadanatrayasaṃyutā .
vajrādikāyudhopetā ḍāmaryādibhirāvṛtā .. 102..

raktavarṇā māṃsaniṣṭhā guḍānnaprītamānasā .
samastabhaktasukhadā lākinyambāsvarūpiṇī .. 103..

svādhiṣṭhānāmbujagatā chaturvaktramanoharā .
śūlādyāyudhasampannā pītavarṇā’atigarvitā .. 104..

medoniṣṭhā madhuprītā bandhinyādisamanvitā .
dadhyannāsaktahṛdayā kākinīrūpadhāriṇī .. 105..

mūlādhārāmbujārūḍhā pañchavaktrā’asthisaṃsthitā .
aṅkuśādipraharaṇā varadādiniṣevitā .. 106..

mudgaudanāsaktachittā sākinyambāsvarūpiṇī .
ājñāchakrābjanilayā śuklavarṇā ṣaḍānanā .. 107..

majjāsaṃsthā haṃsavatīmukhyaśaktisamanvitā .
haridrānnaikarasikā hākinīrūpadhāriṇī .. 108..

sahasradalapadmasthā sarvavarṇopaśobhitā .
sarvāyudhadharā śuklasaṃsthitā sarvatomukhī .. 109..

sarvaudanaprītachittā yākinyambāsvarūpiṇī .
svāhā svadhā’amatir medhā śrutiḥ smṛtir anuttamā .. 110..

puṇyakīrtiḥ puṇyalabhyā puṇyaśravaṇakīrtanā .
pulomajārchitā bandhamochanī bandhurālakā .. 111.. (или mochanī barbarālakā)

vimarśarūpiṇī vidyā viyadādijagatprasūḥ .
sarvavyādhipraśamanī sarvamṛtyunivāriṇī .. 112..

agragaṇyā’achintyarūpā kalikalmaṣanāśinī .
kātyāyanī kālahantrī kamalākṣaniṣevitā .. 113..

tāmbūlapūritamukhī dāḍimīkusumaprabhā .
mṛgākṣī mohinī mukhyā mṛḍānī mitrarūpiṇī .. 114..

nityatṛptā bhaktanidhir niyantrī nikhileśvarī .
maitryādivāsanālabhyā mahāpralayasākṣiṇī .. 115..

parā śaktiḥ parā niṣṭhā prajñānaghanarūpiṇī .
mādhvīpānālasā mattā mātṛkāvarṇarūpiṇī .. 116..

mahākailāsanilayā mṛṇālamṛdudorlatā .
mahanīyā dayāmūrtir mahāsāmrājyaśālinī .. 117..

ātmavidyā mahāvidyā śrīvidyā kāmasevitā .
śrīṣoḍaśākṣarīvidyā trikūṭā kāmakoṭikā .. 118..

kaṭākṣakiṅkarībhūtakamalākoṭisevitā .
śiraḥsthitā chandranibhā bhālasthendradhanuḥprabhā .. 119..

hṛdayasthā raviprakhyā trikoṇāntaradīpikā .
dākṣāyaṇī daityahantrī dakṣayajñavināśinī .. 120..

darāndolitadīrghākṣī darahāsojjvalanmukhī .
gurumūrtir guṇanidhir gomātā guhajanmabhūḥ .. 121..

deveśī daṇḍanītisthā daharākāśarūpiṇī .
pratipanmukhyarākāntatithimaṇḍalapūjitā .. 122..

kalātmikā kalānāthā kāvyālāpavinodinī . (или vimodinī)
sachāmararamāvāṇīsavyadakṣiṇasevitā .. 123..

ādiśaktir ameyā’a’atmā paramā pāvanākṛtiḥ .
anekakoṭibrahmāṇḍajananī divyavigrahā .. 124..

klīṃkārī kevalā guhyā kaivalyapadadāyinī .
tripurā trijagadvandyā trimūrtis tridaśeśvarī .. 125..

tryakṣarī divyagandhāḍhyā sindūratilakāñchitā .
umā śailendratanayā gaurī gandharvasevitā .. 126..

viśvagarbhā svarṇagarbhā varadā vāgadhīśvarī .
dhyānagamyā’aparichchedyā jñānadā jñānavigrahā .. 127..

sarvavedāntasaṃvedyā satyānandasvarūpiṇī .
lopāmudrārchitā līlākḷiptabrahmāṇḍamaṇḍalā .. 128..

adṛśyā dṛśyarahitā vijñātrī vedyavarjitā .
yoginī yogadā yogyā yogānandā yugandharā .. 129..

ichchāśaktijñānaśaktikriyāśaktisvarūpiṇī .
sarvādhārā supratiṣṭhā sadasadrūpadhāriṇī .. 130..

aṣṭamūrtir ajājaitrī lokayātrāvidhāyinī . (или ajājetrī)
ekākinī bhūmarūpā nirdvaitā dvaitavarjitā .. 131..

annadā vasudā vṛddhā brahmātmaikyasvarūpiṇī .
bṛhatī brāhmaṇī brāhmī brahmānandā balipriyā .. 132..

bhāṣārūpā bṛhatsenā bhāvābhāvavivarjitā .
sukhārādhyā śubhakarī śobhanā sulabhā gatiḥ .. 133..

rājarājeśvarī rājyadāyinī rājyavallabhā .
rājatkṛpā rājapīṭhaniveśitanijāśritā .. 134..

rājyalakṣmīḥ kośanāthā chaturaṅgabaleśvarī .
sāmrājyadāyinī satyasandhā sāgaramekhalā .. 135..

dīkṣitā daityaśamanī sarvalokavaśaṅkarī .
sarvārthadātrī sāvitrī sachchidānandarūpiṇī .. 136..

deśakālāparichchinnā sarvagā sarvamohinī .
sarasvatī śāstramayī guhāmbā guhyarūpiṇī .. 137..

sarvopādhivinirmuktā sadāśivapativratā .
sampradāyeśvarī sādhvī gurumaṇḍalarūpiṇī .. 138..

kulottīrṇā bhagārādhyā māyā madhumatī mahī .
gaṇāmbā guhyakārādhyā komalāṅgī gurupriyā .. 139..

svatantrā sarvatantreśī dakṣiṇāmūrtirūpiṇī .
sanakādisamārādhyā śivajñānapradāyinī .. 140..

chitkalā’a’anandakalikā premarūpā priyaṅkarī .
nāmapārāyaṇaprītā nandividyā naṭeśvarī .. 141..

mithyājagadadhiṣṭhānā muktidā muktirūpiṇī .
lāsyapriyā layakarī lajjā rambhādivanditā .. 142..

bhavadāvasudhāvṛṣṭiḥ pāpāraṇyadavānalā .
daurbhāgyatūlavātūlā jarādhvāntaraviprabhā .. 143..

bhāgyābdhichandrikā bhaktachittakekighanāghanā .
rogaparvatadambholir mṛtyudārukuṭhārikā .. 144..

maheśvarī mahākālī mahāgrāsā mahāśanā .
aparṇā chaṇḍikā chaṇḍamuṇḍāsuraniṣūdinī .. 145..

kṣarākṣarātmikā sarvalokeśī viśvadhāriṇī .
trivargadātrī subhagā tryambakā triguṇātmikā .. 146..

svargāpavargadā śuddhā japāpuṣpanibhākṛtiḥ .
ojovatī dyutidharā yajñarūpā priyavratā .. 147..

durārādhyā durādharṣā pāṭalīkusumapriyā .
mahatī merunilayā mandārakusumapriyā .. 148..

vīrārādhyā virāḍrūpā virajā viśvatomukhī .
pratyagrūpā parākāśā prāṇadā prāṇarūpiṇī .. 149..

mārtāṇḍabhairavārādhyā mantriṇīnyastarājyadhūḥ . (или mārtaṇḍa)
tripureśī jayatsenā nistraiguṇyā parāparā .. 150..

satyajñānānandarūpā sāmarasyaparāyaṇā .
kapardinī kalāmālā kāmadhuk kāmarūpiṇī .. 151..


कलानिधिः काव्यकला रसज्ञा रसशेवधिः ।
पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा ॥ १५२ ॥
kalānidhiḥ kāvyakalā rasajñā rasaśevadhiḥ .
puṣṭā purātanā pūjyā puṣkarā puṣkarekṣaṇā .. 152..

797. kalā-nidhiḥ - Источник всех видов искусств
798. kāvya-kalā - Олицетворение искусства поэзии
799. rasajñā - Знающая (все) чувства (эмоции)
800. rasa-śevadhiḥ - Сокровищница всех чувств
801. puṣṭā - Питаемая (любовью преданных)
802. purātanā - Древнейшая
803. pūjyā - Почитаемая
804. puṣkarā - Питающая (Созидающая изобилие)
805. puṣkarekṣaṇā - Творящая Своими глазами изобилие

परंज्योतिः परंधाम परमाणुः परात्परा ।
पाशहस्ता पाशहन्त्री परमन्त्र-विभेदिनी ॥ १५३ ॥
paraṃjyotiḥ paraṃdhāma paramāṇuḥ parātparā .
pāśahastā pāśahantrī paramantravibhedinī .. 153..

806. paraṃ-jyotiḥ - Высший свет
807. paraṃ-dhāma - Высшее сияние
808. param-āṇuḥ - Исходный, Высший атом (Мельчайшая частица)
809. parātparā - Самая Высшая (Выше Которой ничего нет)
810. pāśa-hastā - Держащая аркан (узы материальных привязанностей)
811. pāśa-hantrī - Уничтожающая узы (материальных привязанностей)
812. para-mantra-vibhedinī - Разрушительница воздействия злонамеренных мантр.

मूर्ताऽमूर्ताऽनित्यतृप्ता मुनिमानस-हंसिका ।
सत्यव्रता सत्यरूपा सर्वान्तर्यामिनी सती ॥ १५४ ॥
mūrtā’amūrtā’anityatṛptā munimānasahaṃsikā .
satyavratā satyarūpā sarvāntaryāminī satī .. 154..

813. mūrtā - Воплощенная
814. amūrtā - Невоплощенная
815. anitya-tṛptā - Радующаяся (предложеннными Ей) бренным предметам
816. muni-mānasa-haṃsikā - Представленная Хамса(-чакрой) (Лебедем) в умах мудрецов
817. satya-vratā - Правдивая
818. satya-rūpā - Принимающая форму Истины
819. sarva-antaryāminī - Пребывающая в сущности всего
820. satī - Сати, Верная

ब्रह्माणी ब्रह्मजननी बहुरूपा बुधार्चिता ।
प्रसवित्री प्रचण्डाऽऽज्ञा प्रतिष्ठा प्रकटाकृतिः ॥ १५५ ॥
brahmāṇī brahmajananī bahurūpā budhārchitā .
prasavitrī prachaṇḍā’a’ajñā pratiṣṭhā prakaṭākṛtiḥ .. 155..

821. brahmāṇī - Шакти (сила) Брахмы, Являющаяся Брахмой
822. brahma - Создательница
823. jananī - Прародительница (Иногда эти намы объединяют как brahma-jananī (Родившая Брахму, Мать Брахмы))
824. bahu-rūpā - Существующая в различных формах
825. budha-architā - Та, Кому поклоняются просвещенные
826. prasavitrī - Давшая жизнь (Вселенной)
827. prachaṇḍā - Неистовая
828. ajñā - Наводящая порядок
829. pratiṣṭhā - Являющаяся опорой
830. prakaṭākṛtiḥ - Явная (Понятная, Известная) всем

प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठ-रूपिणी ।
विशृङखला विविक्तस्था वीरमाता वियत्प्रसूः ॥ १५६ ॥
prāṇeśvarī prāṇadātrī pañchāśatpīṭharūpiṇī .
viśṛṅkhalā viviktasthā vīramātā viyatprasūḥ .. 156..

831. prāṇeśvarī - Повелительница жизненной силы
832. prāṇa-dātrī - Дарующая жизнь
833. pañchāśat-pīṭha-rūpiṇī - Принимающая форму 50-ти питх (питха - престол для лингама) (выраженных в 50-ти буквах санскритского алфавита)
834. viśṛṅkhalā - Свабодная от уз (кармических связей)
835. viviktasthā - Находящаяся в сокровенных местах (в сердцах, в чистом сознании)
836. vīra-mātā - Мать героев (Ганеши и Сканды, в широком смысле - всех мужественных людей)
837. viyat-prasūḥ - Создавшая эфир

मुकुन्दा मुक्तिनिलया मूलविग्रह-रूपिणी ।
भावज्ञा भवरोगघ्नी भवचक्र-प्रवर्तिनी ॥ १५७ ॥
mukundā muktinilayā mūlavigraharūpiṇī .
bhāvajñā bhavarogaghnī bhavachakrapravartinī .. 157..

838. mukundā - Дарующая Освобождение (от материального мира)
839. mukti-nilayā - Находящаяся там, где есть освобождение
840. mūla-vigraha-rūpiṇī - Являющаяся основой всех форм (Шакти - энергии)
841. bhāvajñā - Знающая все обо всем сущем
842. bhava-rogaghnī - Снимающая боли материального существования
843. bhava-chakra-pravartinī - Вращающая колесо (материального) существования

छन्दःसारा शास्त्रसारा मन्त्रसारा तलोदरी ।
उदारकीर्तिर् उद्दामवैभवा वर्णरूपिणी ॥ १५८ ॥chandaḥsārā śāstrasārā mantrasārā talodarī .
udārakīrtir uddāmavaibhavā varṇarūpiṇī .. 158..

844. chandaḥ-sārā - Являющаяся сутью всех стихотворных размеров
845. śāstra-sārā - Являющаяся сутью Шастр
846. mantra-sārā - Являющаяся сутью мантр
847. talodarī - Имеющая изящную талию
848. udāra-kīrtir - Мновено распространяющая (повсюду) Свою высочайшую славу
849. uddāma-vaibhavā - Не имеющая границ (привязанностей)в своей Славе
850. varṇa-rūpiṇī - Принимающая форму звуков деванагари

जन्ममृत्यु-जरातप्त-जनविशान्ति-दायिनी ।
सर्वोपनिष-दुद्-घुष्टा शान्त्यतीत-कलात्मिका ॥ १५९ ॥
janmamṛtyujarātaptajanaviśrāntidāyinī .
sarvopaniṣadudghuṣṭā śāntyatītakalātmikā .. 159..

851. janma-mṛtyu-jarā-tapta-jana-viśrānti-dāyinī - Дарующая Своим созданиям освобождение от бед рождения, смерти, старения и страстей.
852. sarvopaniṣad-udghuṣṭā - Прославляемая всеми Упанишадами
853. śāntyatīta-kalātmikā - Являющаяся сущностью трансцендентного умиротворения (ступень духовного развития, предшествующая Освобождению)

गम्भीरा गगनान्तस्था गर्वीता गानलोलुपा ।
कल्पना-रहिता काष्ठाऽकान्ता कान्तार्घ-विग्रहा ॥ १६० ॥
gambhīrā gaganāntasthā garvitā gānalolupā .
kalpanārahitā kāṣṭhā’akāntā kāntārdhavigrahā .. 160..

854. gambhīrā - Являющаяся неизмеримой глубиной
855. gaganā-ntasthā - Пронизывающая пространство (небеса, акашу)
856. garvitā - Гордая (эта гордость не имеет общего с эгоистической человеческой гордостью)
857. gānalolupā - Любящая песнопения
858. kalpanārahitā - Свободная от составления концепций
859. kāṣṭhā - Являющаяся конечной целью (пути)
860. akāntā - Уничтожающая грехи
861. kānta-ardha-vigrahā - Принимающую форму половины тела Кантхи (Одно из имен Шивы)


कार्यकारण-निर्मुक्ता कामकेलि-तरङ्गिता ।
कनत्कनकता-टङ्का लीला-विग्रह-धारिणी ॥ १६१ ॥
kāryakāraṇanirmuktā kāmakelitaraṅgitā .
kanatkanakatāṭaṅkā līlāvigrahadhāriṇī .. 161..

862. kārya-kāraṇa-nirmuktā - Находящаяся за пределами кармы
863. kāma-kelita-raṅgitā - Испытывающая прекрасное (высшее) наслаждение
864. kanat-kanakatā-ṭaṅkā - Носящая в ушах золотые серьги (солнце и луна)
865. līlā-vigraha-dhāriṇī - Принимающая в Лиле (Своей Игре) различные формы (материальные воплощения)

अजा क्षयविनिर्मुक्ता मुग्धा क्षिप्र-प्रसादिनी ।
अन्तर्मुख-समाराध्या बहिर्मुख-सुदुर्लभा ॥ १६२ ॥
ajā kṣayavinirmuktā mugdhā kṣipraprasādinī .
antarmukhasamārādhyā bahirmukhasudurlabhā .. 162..

866. ajā - Нерожденная
867. kṣaya-vinirmuktā - Свободная от распада (смерти)
868. mugdhā - Невинная (Не наносящая вреда другим)
869. kṣipra-prasādinī - Дарующая Свою милость быстро
870. antar-mukha-samārādhyā - Почитаемая теми, кто смотрит в глубь (внутрь себя)
871. bahir-mukha-sudurlabhā - чрезвычайно Труднопостижимая для тех, кто смотрит поверхностно

त्रयी त्रिवर्गनिलया त्रिस्था त्रिपुरमालिनी ।
निरामया निरालम्बा स्वात्मारामा सुधासृतिः ॥ १६३ ॥ (или सुधास्रुतिः)
trayī trivarganilayā tristhā tripuramālinī .
nirāmayā nirālambā svātmārāmā sudhāsṛtiḥ .. 163.. (или sudhāsrutiḥ)

872. trayī - Тройственная
873. trivarga-nilayā - Пребывающая в трех мирах
874. tristhā - Являющаяся источником всех триад (3 мира (Сварга, Земной, Мир Духов), 3 времени (прошлое, настоящее, будущее), Тримурти (Брахма, Вишну, Рудра) и Т, 3 энергии (творение, поддержание, разрушение), 3 гуны (саттва, раджас, тамас), 3 вида кармы и т.п.)
875. tripura-mālinī - Окруженная тремя аспектами
876. nirāmayā - Не имеющая болезней
877. nirālambā - Не нуждающаяся в поддержке
878. svātmārāmā - Являющаяся источником самодостаточной радости
879. sudhāsṛtiḥ - Являющаяся источником (потока) нектара

संसारपङ्क-निर्मग्न-समुद्धरण-पण्डिता । (или निर्भग्न)
यज्ञप्रिया यज्ञकर्त्री यजमान-स्वरूपिणी ॥ १६४ ॥
saṃsārapaṅkanirmagnasamuddharaṇapaṇḍitā .
yajñapriyā yajñakartrī yajamānasvarūpiṇī .. 164..

880. saṃsāra-paṅka-nirmagna-samuddharaṇa-paṇḍitā - Спасающая людей, которые завязли в самсаре
881. yajña-priyā - Любящая жертвоприношения
882. yajña-kartrī - Совершающая жертвоприношение
883. yajamāna-svarūpiṇī - Принимающая форму совершающего жертвоприношение

धर्माधारा धनाध्यक्षा धनधान्य-विवर्धिनी ।
विप्रप्रिया विप्ररूपा विश्वभ्रमण-कारिणी ॥ १६५ ॥
dharmādhārā dhanādhyakṣā dhanadhānyavivardhinī .
viprapriyā viprarūpā viśvabhramaṇakāriṇī .. 165..

884. dharmā-dhārā - Поддерживающая дхарму (путь праведной жизни)
885. dhanādhyakṣā - Управляющая богатством
886. dhana-dhānya-vivardhinī - Приумножающая богатство и благополучие
887. vipra-priyā - Любящая мудрых (стремящихся к знанию)
888. vipra-rūpā - Проявляющаяся в форме мудрости (стремления к знанию)
889. viśva-bhramaṇa-kāriṇī - Побуждающая вращаться Вселенную (Приводящая миры в движение)

विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरूपिणी ।
अयोनिर् योनिनिलया कूटस्था कुलरूपिणी ॥ १६६ ॥
viśvagrāsā vidrumābhā vaiṣṇavī viṣṇurūpiṇī .
ayonir yoninilayā kūṭasthā kularūpiṇī .. 166..

890. viśva-grāsā - Поглощающая Вселенную
891. vidruma-abhā - Блистающая коралловым блеском
892. vaiṣṇavī - Вайшнави (Шакти Вишну)
893. viṣṇu-rūpiṇī - Принимающая форму Вишну
894. ayonih - Не имеющая источника
895. yoni-nilayā - Находящаяся в источнике всего
896. kūṭasthā - Являющаяся основой заблуждений
897. kula-rūpiṇī - Пребывающей в форме Кулы (благородного Рода)

वीरगोष्ठीप्रिया वीरा नैष्कर्म्या नादरूपिणी ।
विज्ञानकलना कल्या विदग्धा बैन्दवासना ॥ १६७ ॥
vīragoṣṭhīpriyā vīrā naiṣkarmyā nādarūpiṇī .
vijñānakalanā kalyā vidagdhā baindavāsanā .. 167..

898* vīra-goṣṭhī-priyā - Любящая собрания мужественных людей (группы воинов духа)

899* vīrā - Героическая (Мужественная, Отважная)

900* naiṣkarmyā - Не имеющаяся кармических связей

901* nāda-rūpiṇī - Существующая в форме Нада (Изначальный не проявленный звук, возникший в результате первого движения Шивы и Шакти при создании Вселенной)

902* vijñāna-kalanā - Дарующая причину для реализации знаний о Брахмане

903* kalyā - Находящаяся выше всех качеств

904* vidagdhā - Обладающая высшими женскими качествами

905* baindavāsanā - Находящаяся в Бинду (Изначальная точка создания Вселенной)


तत्त्वाधिका तत्त्वमयी तत्त्वमर्थ-स्वरूपिणी ।

सामगानप्रिया सौम्या सदाशिव-कुटुम्बिनी ॥ १६८ ॥ or सोम्या

tattvādhikā tattvamayī tattvamarthasvarūpiṇī .
sāmagānapriyā saumyā sadāśivakuṭumbinī .. 168.. (или somyā)

906. tattva-adhikā - Находящаяся за пределами таттв (принципов творения Вселенной)

907. tattva-mayī - Суть таттв

908. tattva-martha-sva-rūpiṇī - Пребывающая в форме причины создания таттв (таттвам - "тат" - то, "твам" - ты, артха - цель, путь)

909. sāma-gāna-priyā - Любящая воспевание гимнов из Сама Веды

910. saumyā - Подобная Луне (Пребывающая с Тем, Кто в единстве с Умой (Шива))

911. sadāśiva-kuṭumbinī - Мать благородного рода Садашивы


सव्यापसव्य-मार्गस्था सर्वापद्विनिवारिणी ।

स्वस्था स्वभावमधुरा धीरा धीरसमर्चिता ॥ १६९ ॥

savyāpasavyamārgasthā sarvāpadvinivāriṇī .
svasthā svabhāvamadhurā dhīrā dhīrasamarchitā .. 169..

912. savya-apasavya-mārga-sthā - Достижимая путем правой и левой руки

913. sarvāpad-vinivāriṇī - Устраняющая все несчастья

914. sva-sthā - Необусловленная, Самосущая

915. svabhāva-madhurā - Излучающая свое сияние через своих преданных

916. dhīrā - Источник силы (знания)

917. dhīra-samarchitā - Почитаемая нуждающимися в силе (знания)


चैतन्यार्घ्य-समाराध्या चैतन्य-कुसुमप्रिया ।

सदोदिता सदातुष्टा तरुणादित्य-पाटला ॥ १७० ॥

chaitanyārghyasamārādhyā chaitanyakusumapriyā .
sadoditā sadātuṣṭā taruṇādityapāṭalā .. 170..

918. chaitanyārghya-samārādhyā - Почитаемая подношением чистого сознания (символизируемого подношением воды)

919. chaitanya-kusuma-priyā - Любящая предложенные ей сознанием цветки кусума (кусума - цветок состоящий из 8 цветков: отказ от насилия, победа над страстями, любовь к живым существам, сострадание, мудрость, покаяние, правда, медитация).

920. sadoditā - Вечно Сияющая (в умах добродетельных людей)

921. sadā-tuṣṭā - Всегда радующая

922. taruṇ-āditya-pāṭalā - Имеющая бледно-красный цвет кожи, подобно цвету зори


दक्षिणा-दक्षिणाराध्या दरस्मेर-मुखाम्बुजा ।

कौलिनी-केवलाऽनर्घ्य-कैवल्य-पददायिनी ॥ १७१ ॥

dakṣiṇādakṣiṇārādhyā darasmeramukhāmbujā .
kaulinīkevalā’anarghyakaivalyapadadāyinī .. 171..

923. dakṣiṇa-adakṣiṇārādhyā - Почитаемая как мудрыми, так и невежественными. 924. darasmera-mukhāmbujā - Обладающая улыбкой, подобной распустившемуся цветку лотоса 925. kaulinī-kevalā - Ведущая приверженца Кулы (Благородного) к Трансцендентному (чистоте, силе) 926. anarghya-kaivalya-pada-dāyinī - Дарующая ступень бесценной Кавальи (состояние высшей мудрости, соединение с Абсолютом)


स्तोत्रप्रिया स्तुतिमती श्रुति-संस्तुत-वैभवा ।

मनस्विनी मानवती महेशी मङ्गलाकृतिः ॥ १७२ ॥

stotrapriyā stutimatī śrutisaṃstutavaibhavā .
manasvinī mānavatī maheśī maṅgalākṛtiḥ .. 172..

927. stotra-priyā - Любящая стотры

928. stutimatī - Являющаяся знанием, получаемым путем восхваления (воспевания гимнов - стути)

929. śruti-saṃstuta-vaibhavā - Провозглашаемая путем, указанным в шрути

930. mana-svinī - Обладающая высшим разумом

931. mānavatī - Обладающая умом, который представляет собой высокие моральные ценности (Сердитая на завистливых)

932. maheśīИ - Великая Повелительница

933. maṅgalākṛtiḥ - Творящая благо


विश्वमाता जगद्धात्री विशालाक्षी विरागिणी ।

प्रगल्भा परमोदारा परामोदा मनोमयी ॥ १७३ ॥

viśvamātā jagaddhātrī viśālākṣī virāgiṇī .
pragalbhā paramodārā parāmodā manomayī .. 173..

934* viśva-mātā - Мать всего сущего

935* jagad-dhātrī - Поддерживающая Вселенную

936* viśāl-ākṣī - Имеющая огромные глаза

937* virāgiṇī - Свободная от страстей (мирских желаний)

938* pragalbhā - Решительная

939* paramodārā - Дающая высшее блаженство, Щедрая

940* parāmodā - Являющаяся высшим блаженством

941* manomayī - Являющаяся сущностью разума


व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी ।

पञ्चयज्ञ-प्रिया पञ्च-प्रेत-मञ्चाधिशायिनी ॥ १७४ ॥

vyomakeśī vimānasthā vajriṇī vāmakeśvarī .
pañchayajñapriyā pañchapretamañchādhiśāyinī .. 174..

  • 942* vyoma-keśī - Та, Чьи волосы являются небом (эфиром, воздухом)
  • 943* vimānasthā - Сидящая в небесной колеснице (Занятая защитой своих преданных)
  • 944* vajriṇī - Держащая молнию
  • 945* vāmakeśvarī - Жесткая Богиня (Богиня пути левой руки)
  • 946* pañcha-yajña-priyā - Любящая жертвоприношение 5-ти элементов
  • 947* pañcha-preta-mañchādhiśāyinī - Сидящая на троне из пяти трупов (Брахма, Вишну, Махадэва, Рудра, Садашива без Шакти - трупы)


पञ्चमी पञ्चभूतेशी पञ्च-संख्योपचारिणी ।

शाश्वती शाश्वतैश्वर्या शर्मदा शम्भुमोहिनी ॥ १७५ ॥

pañchamī pañchabhūteśī pañchasaṃkhyopachāriṇī .
śāśvatī śāśvataiśvaryā śarmadā śambhumohinī .. 175..

948. pañchamī - Существующая в пятеричной форме ( 5 элементов, 5 ликов Шивы, 5 видов энергии, 5 ступеней духовного развития и т.п)

949. pañcha-bhūteśī - Управляющая пятью элементами

950. pañcha-saṃkhyopachāriṇī - Почитаемая пятью видами благих подношений (Гандха (сандаловое дерево), Пушпа (цветок), Дхупа (ладан), Дипа (свет), Найведйа (еда))

951. śāśvatī - Существующая вечно (снова и снова существующая)

952. śāśvata-iśvaryā - Вечное процветание, благополучие

953. śarmadā - Дающая высшее (нематериальное) счастье (наслаждение)

954. śambhumohinī - Очаровывающая Шиву


धरा धरसुता धन्या धर्मिणी धर्मवर्धिनी ।

लोकातीता गुणातीता सर्वातीता शमात्मिका ॥ १७६ ॥


dharā dharasutā dhanyā dharmiṇī dharmavardhinī .
lokātītā guṇātītā sarvātītā śamātmikā .. 176..

955. dharā - Поддерживающая, Хранительница, Пребывающая в форме Земли

  • 956* dharasutā - Дочь Хималая (царя гор) - Парвати
  • 957* dhanyā - Обладающая всеми видами богатства
  • 958* dharmiṇī - Являющаяся Дхармой (Законы жизни, обязательства)
  • 959* dharma-vardhinī - Снимающая (Устраняющая) дхарму
  • 960* lokātītā - Превосходящая все миры
  • 961* guṇātītā - Превосходящая гуны
  • 962* sarvātītā - Превосходящая все
  • 963* śamātmikā - Являющаяся сущностью покоя


बन्धूक-कुसुमप्रख्या बाला लीलाविनोदिनी ।

सुमङ्गली सुखकरी सुवेषाढ्या सुवासिनी ॥ १७७ ॥

bandhūkakusumaprakhyā bālā līlāvinodinī .
sumaṅgalī sukhakarī suveṣāḍhyā suvāsinī .. 177..

964. bandhūka-kusuma-prakhyā - Подобная цветку Бхандхука

965. bālā - Существующая в форме 9-летней девочки

966. līlā-vinodinī - Играющая в игру (создание, поддержание, растворение)

967. su-maṅgalī - Воплощение высшего блага

968. sukha-karī - Созидающая счастье

969. su-veṣāḍhyā - Красиво Украшенная

970. suvāsinī - Праведно Живущая


सुवासिन्यर्चन-प्रीताऽऽशोभना शुद्धमानसा ।

बिन्दु-तर्पण-सन्तुष्टा पूर्वजा त्रिपुराम्बिका ॥ १७८ ॥

suvāsinyarchanaprītā’a’aśobhanā śuddhamānasā .
bindutarpaṇasantuṣṭā pūrvajā tripurāmbikā .. 178..

971. suvā-sinyarchana-prītā - Любящая поклонение праведно живущих женщин

972. āśobhanā - Самая Прекрасная

973. śuddha-mānasā - Обладающая ясным сознанием

974. bindu-tarpaṇa-santuṣṭā - Радующаяся подношениям в Бинду (Изначальная точка творения Вселенной, центральная точка Шри-Чакры)

975. pūrvajā - Существующая до возникновения (Вселенной)

976. tripur-āmbikā - Мать всех триад


दशमुद्रा-समाराध्या त्रिपुराश्री-वशङ्करी ।

ज्ञानमुद्रा ज्ञानगम्या ज्ञानज्ञेय-स्वरूपिणी ॥ १७९ ॥

daśamudrāsamārādhyā tripurāśrīvaśaṅkarī .
jñānamudrā jñānagamyā jñānajñeyasvarūpiṇī .. 179..

977. daśa-mudrā-samārādhyā - Почитаемая десятью мудрами (символами, определенными жестами)

  • 978* tripurā-śrī-vaśaṅkarī - Включающая в себя (Подчиняющая) все триады
  • 979* jñāna-mudrā - Являющаяся символом Знаний
  • 980* jñāna-gamyā - Достигаемая путем Знания
  • 981* jñāna-jñeya-svarūpiṇī - Пребывающая в форме постигаемого знания


योनिमुद्रा त्रिखण्डेशी त्रिगुणाम्बा त्रिकोणगा ।

अनघाऽद्भुत-चारित्र वाञ्च्छितार्थ-प्रदायिनी ॥ १८० ॥

yonimudrā trikhaṇḍeśī triguṇāmbā trikoṇagā .
anaghā’adbhutachāritrā vāñchitārthapradāyinī .. 180..

982. yoni-mudrā - Являющаяся символом Йони (Первоисточника творения)

983. trikhaṇḍeśī - Управляющая слиянием всех триад

984. triguṇa - Являющаяся тремя гунами (качествами)

985. ambā - Мать

986. trikoṇagā - Находящаяся в треугольнике Шри Чакры (Графическое отображение творения Вселенной)

987. anagha - Безгрешная

988. adbhuta-chāritrā - Совершающая непостижимо превосходные действия

989. vāñchitārtha-pradāyinī - Исполняющая все желания своих преданных


अभ्यासातिशय-ज्ञाता षडध्वातीत-रूपिणी ।

अव्याज-करुणा-मूर्तिर् अज्ञान-ध्वान्त-दीपिका ॥ १८१ ॥


abhyāsātiśayajñātā ṣaḍadhvātītarūpiṇī .
avyājakaruṇāmūrtir ajñānadhvāntadīpikā .. 181..

990. abhyā-sātiśaya-jñātā - Та, кто может быть познана путем постоянного сосредоточения внимания (на Ней)

991. ṣaḍadhvātītarūpiṇī - Являющаяся формой преодоления 6 методов поклонения

992. avyāja-karuṇā-mūrtih - Воплощение беспричинного сострадания

993. ajñāna-dhvānta-dīpikā - Источник Света (знаний), рассеивающий невежество


आबाल-गोप-विदिता सर्वानुल्लङ्घ्य-शासना ।

श्रीचक्रराज-निलया श्रीमत्-त्रिपुरसुन्दरी ॥ १८२ ॥

ābālagopaviditā sarvānullaṅghyaśāsanā .
śrīchakrarājanilayā śrīmattripurasundarī .. 182..

994. ābāla-gopa-viditā - Познаваемая даже детьми и пастухами (даже теми, кто не имеет особых знаний)

995. sarvā-nullaṅghya-śāsanā - Отдающая приказания, которые не могут быть не выполненными

996. śrī-chakra-rāja-nilayā - Пребывающая в Шри Чакре (Чакра-Раджа)

997. śrīmat-tripura-sundarī - Прекраснейшая (Благая) Повелительница всех аспектов триад

श्रीशिवा शिव-शक्त्यैक्य-रूपिणी ललिताम्बिका ।

एवं श्रीललिता देव्या नाम्नां साहस्रकं जगुः ।

śrīśivā śivaśaktyaikyarūpiṇī lalitāmbikā .
evaṃ śrīlalitā devyā nām nāṃ sāhasrakaṃ jaguḥ .

998. śrī-śivā - Божественно Благая 999. śiva-śaktyaikya-rūpiṇī - Пребывающая в форме единства Шивы и Шакти 1000. lalitāmbikā - Матушка Лалита (Играющая)

॥ इति श्री ब्रह्माण्ड पुराणे उत्तरखण्डे श्री हयग्रीवागस्त्यसंवादे श्रीललिता सहस्रनाम स्तोत्र कथनं सम्पूर्णम् ॥

.. iti śrī brahmāṇḍa purāṇe uttarakhaṇḍe śrī hayagrīvāgastyasaṃvāde śrīlalitā sahasranāma stotra kathanaṃ sampūrṇam ..


Такова Лалитасахасранама стора и т.д. текст

Пхаластути

॥ फलश्रुतिः ॥
.. phalaśrutiḥ ..


इत्येन्नामसाहस्रं कथितं ते घतोद्भव ।
रहस्यानां रहस्यं च ललिताप्रीतिदायकम् ॥ १ ॥
ityennāmasāhasraṁ kathitaṁ te ghatodbhava .
rahasyānāṁ rahasyaṁ ca lalitāprītidāyakam .. 1 ..

अनेन सदृशं स्तोत्रं न भूतं न भविष्यति ।
सर्वरोगप्रशमनं सर्वसम्पत्प्रवर्धनम् ॥ २ ॥
anena sadṛśaṁ stotraṁ na bhūtaṁ na bhaviṣyati .
sarvarogapraśamanaṁ sarvasampatpravardhanam .. 2 ..

सर्वापमृत्युशमनं कालमृत्युनिवारणम् ।
सरज्वरार्तिशमनं दीर्घायुष्यप्रदायकम् ॥ ३ ॥
sarvāpamṛtyuśamanaṁ kālamṛtyunivāraṇam .
sarajvarārtiśamanaṁ dīrghāyuṣyapradāyakam .. 3 ..

पुत्रप्रदमपुत्राणां प्रुषार्थप्रदायकम् ।
इदं विशेषाच्छ्त्रीदेव्याः स्तोत्रं प्रीतिविधायकम् ॥ ४ ॥
putrapradamaputrāṇāṁ pruṣārthapradāyakam .
idaṁ viśeṣācchtrīdevyāḥ stotraṁ prītividhāyakam .. 4 ..

जपेन्नित्यं प्रयत्नेन ललितोपास्ति तत्परः ।
प्रातः स्नात्वा विधानेन सन्ध्याकर्म समाप्य च ॥ ५ ॥
japennityaṁ prayatnena lalitopāsti tatparaḥ .
prātaḥ snātvā vidhānena sandhyākarma samāpya ca .. 5 ..

पूजागृहं ततो गत्वा चक्रराजं समर्चयेत् ।
विद्यां जपेत्सहस्रं वा त्रिशतं शतमेव वा ॥ ६ ॥
pūjāgṛhaṁ tato gatvā cakrarājaṁ samarcayet .
vidyāṁ japetsahasraṁ vā triśataṁ śatameva vā .. 6 ..

रहस्यनामसाहस्रमिदं पश्चात्पठेन्नरः ।
जममध्ये सकृच्चापि य एतत्पठते सुधीः ॥ ७ ॥
rahasyanāmasāhasramidaṁ paścātpaṭhennaraḥ .
jamamadhye sakṛccāpi ya etatpaṭhate sudhīḥ .. 7 ..

तस्यपुण्यफलं वक्ष्ये शृणु त्वं कुम्भसम्भव ।
गङ्गादिसर्वतीर्थेषु यः स्नायात् कोटिजन्मसु ॥ ८ ॥
tasyapuṇyaphalaṁ vakṣye śṛṇu tvaṁ kumbhasambhava .
gaṅgādisarvatīrtheṣu yaḥ snāyāt koṭijanmasu .. 8 ..

कोटिलिङ्गप्रतिष्ठां च यः कुर्यादविमुक्तके ।
कुरुक्षेत्रे तु यो दद्यात् कोटिवारं रविग्रहे ॥ ९ ॥
koṭiliṅgapratiṣṭhāṁ ca yaḥ kuryādavimuktake .
kurukṣetre tu yo dadyāt koṭivāraṁ ravigrahe .. 9 ..

कोटिं सुवर्णभाराणां श्रोत्रियेषु द्विजन्मसु ।
यः कोटिं हयमेधानामाहरेद्गाङ्गरोधसि ॥ १० ॥
koṭiṁ suvarṇabhārāṇāṁ śrotriyeṣu dvijanmasu .
yaḥ koṭiṁ hayamedhānāmāharedgāṅgarodhasi .. 10 ..

आचरेत् कूपकोटीर्यो निर्जले मरुभूतले ।
दुर्भिक्षे यः प्रतिदिनं कोटिब्राह्मणभोजनम् ॥ ११ ॥
ācaret kūpakoṭīryo nirjale marubhūtale .
durbhikṣe yaḥ pratidinaṁ koṭibrāhmaṇabhojanam .. 11 ..

श्रद्धया परया कुर्यात् सहस्रपरिवत्सरान् ।
तत्पुण्यकोटिगुणितं भवेत् पुण्यमनुत्तमम् ॥ १२ ॥
śraddhayā parayā kuryāt sahasraparivatsarān .
tatpuṇyakoṭiguṇitaṁ bhavet puṇyamanuttamam .. 12 ..

रहस्यनामसाहस्रे नाम्नोऽप्येकस्य कीर्तनात् ।
रहस्यनामसाहस्रे नामैकमपि यः पठेत् ॥ १३ ॥
rahasyanāmasāhasre nāmno'pyekasya kīrtanāt .
rahasyanāmasāhasre nāmaikamapi yaḥ paṭhet .. 13 ..

तस्य पापानि नश्यन्ति महान्त्यपि न संशयः ।
नित्यकर्माननुष्ठानान्निषिद्धकरणादपि ॥ १४ ॥
tasya pāpāni naśyanti mahāntyapi na saṁśayaḥ .
nityakarmānanuṣṭhānānniṣiddhakaraṇādapi .. 14 ..

यत्पापं जायते पुंसां तत्सर्वं नश्यति ध्रुवम् ।
बहुनाऽत्र किमुक्तेन शृणु त्वं कलशीसुत ॥ १५ ॥
yatpāpaṁ jāyate puṁsāṁ tatsarvaṁ naśyati dhruvam .
bahunā'tra kimuktena śṛṇu tvaṁ kalaśīsuta .. 15 ..

अत्रैकनाम्नो या शक्तिः पातकानां निवर्तने ।
तन्निवर्त्यमघं कर्तुं नालं लोकाश्चतुर्दश ॥ १६ ॥
atraikanāmno yā śaktiḥ pātakānāṁ nivartane .
tannivartyamaghaṁ kartuṁ nālaṁ lokāścaturdaśa .. 16 ..

यस्त्यक्त्वा नामसाहस्रं पापहानिमभीप्सति ।
स हि शीतनिवृत्त्यर्थं हिमशैलं निषेवते ॥ १७ ॥
yastyaktvā nāmasāhasraṁ pāpahānimabhīpsati .
sa hi śītanivṛttyarthaṁ himaśailaṁ niṣevate .. 17 ..

भक्तो यः कीर्तयेन्नित्यमिदं नामसहस्रकम् ।
तस्मै श्रीललितादेवी प्रीताऽभीष्टं प्रयच्छति ॥ १८ ॥
bhakto yaḥ kīrtayennityamidaṁ nāmasahasrakam .
tasmai śrīlalitādevī prītā'bhīṣṭaṁ prayacchati .. 18 ..

अकीर्तयन्निदं स्तोत्रं कथं भक्तो भविष्यति ।
नित्यं सङ्कीर्तनाशक्तः कीर्तयेत् पुण्यवासरे ॥ १९ ॥
akīrtayannidaṁ stotraṁ kathaṁ bhakto bhaviṣyati .
nityaṁ saṅkīrtanāśaktaḥ kīrtayet puṇyavāsare .. 19 ..

संक्रान्तौ विषुवे चैव स्वजन्मत्रितयेऽयने ।
नवम्यां वा चतुर्दश्यां सितायां शुक्रवासरे ॥ २० ॥
saṁkrāntau viṣuve caiva svajanmatritaye'yane .
navamyāṁ vā caturdaśyāṁ sitāyāṁ śukravāsare .. 20 ..

कीर्तयेन्नामसाहस्रं पौर्णमास्यां विशेषतः ।
पौर्णमास्यां चन्द्रबिम्बे ध्यात्वा श्रीललिताम्बिकाम् ॥ २१ ॥
kīrtayennāmasāhasraṁ paurṇamāsyāṁ viśeṣataḥ .
paurṇamāsyāṁ candrabimbe dhyātvā śrīlalitāmbikām .. 21 ..

पञ्चोपचारैः सम्पूज्य पठेन्नामसहस्रकम् ।
सर्वे-रोगाः प्रणश्यन्ति दीर्घायुष्यं च विन्दति ॥ २२ ॥
pañcopacāraiḥ sampūjya paṭhennāmasahasrakam .
sarve-rogāḥ praṇaśyanti dīrghāyuṣyaṁ ca vindati .. 22 ..

अयमायुष्करो नाम प्रयोगः कल्पचोदितः ।
ज्वरार्तं शिरसि स्पृष्ट्वा पठेन्नामसहस्रकम् ॥ २३ ॥
ayamāyuṣkaro nāma prayogaḥ kalpacoditaḥ .
jvarārtaṁ śirasi spṛṣṭvā paṭhennāmasahasrakam .. 23 ..

तत्क्षणात्प्रशमं याति शिरस्तोदो ज्वरोऽपि च ।
सर्वव्याधिनिवृत्त्यर्थं स्पृष्ट्वा भस्म जपेदिदम् ॥ २४ ॥
tatkṣaṇātpraśamaṁ yāti śirastodo jvaro'pi ca .
sarvavyādhinivṛttyarthaṁ spṛṣṭvā bhasma japedidam .. 24 ..

तद्भस्मधारणादेव नश्यन्ति व्याधयः क्षणात् ।
जलं संमन्त्र्य कुम्भस्थं नामसाहस्रतो मुने ॥ २५ ॥
tadbhasmadhāraṇādeva naśyanti vyādhayaḥ kṣaṇāt .
jalaṁ saṁmantrya kumbhasthaṁ nāmasāhasrato mune .. 25 ..

अभिषिञ्चेद्ग्रहग्रस्तान् ग्रहा नश्यन्ति तत्क्षणात् ।
सुधासागरमध्यस्थां ध्यात्वा श्रीललिताम्बिकाम् ॥ २६ ॥
abhiṣiñcedgrahagrastān grahā naśyanti tatkṣaṇāt .
sudhāsāgaramadhyasthāṁ dhyātvā śrīlalitāmbikām .. 26 ..

यः पठेन्नामसाहस्रं विषं तस्य विनश्यति ।
वन्ध्यानां पुत्रलाभाय नामसाहस्रमन्त्रितम् ॥ २७ ॥
yaḥ paṭhennāmasāhasraṁ viṣaṁ tasya vinaśyati .
vandhyānāṁ putralābhāya nāmasāhasramantritam .. 27 ..

नवनीतं प्रदद्यात्तु पुत्रलाभो भवेद्ध्रुवम् ।
देव्याः पाशेन सम्बद्धामाकृष्टामङ्कुशेन च ॥ २८ ॥
navanītaṁ pradadyāttu putralābho bhaveddhruvam .
devyāḥ pāśena sambaddhāmākṛṣṭāmaṅkuśena ca .. 28 ..

ध्यात्वाऽभीष्टां स्त्रियं रात्रौ जपेन्नामसहस्रकम् ।
आयाति स्वसमीपं सा यद्यप्यन्तः पुरं गता ॥ २९ ॥
dhyātvā'bhīṣṭāṁ striyaṁ rātrau japennāmasahasrakam .
āyāti svasamīpaṁ sā yadyapyantaḥ puraṁ gatā .. 29 ..

राजाकर्षणकामश्चेद्राजावसथदिङ्मुखः ।
त्रिरात्रं यः पठेदेतच्छ्त्रीदेवीध्यानतत्परः ॥ ३० ॥
rājākarṣaṇakāmaścedrājāvasathadiṅmukhaḥ .
trirātraṁ yaḥ paṭhedetacchtrīdevīdhyānatatparaḥ .. 30 ..

स राजा पारवश्येन तुरङ्गं वा मतङ्गजम् ।
आरुह्यायाति निकटं दासवत्प्रणिपत्य च ॥ ३१ ॥
sa rājā pāravaśyena turaṅgaṁ vā mataṅgajam .
āruhyāyāti nikaṭaṁ dāsavatpraṇipatya ca .. 31 ..

तस्मै राज्यं च कोशं च ददात्येव वशं गतः ।
रहस्यनामसाहस्रं यः कीर्तयति नित्यशः ॥ ३२ ॥
tasmai rājyaṁ ca kośaṁ ca dadātyeva vaśaṁ gataḥ .
rahasyanāmasāhasraṁ yaḥ kīrtayati nityaśaḥ .. 32 ..

तन्मुखालोकमात्रेण मुह्येल्लोकत्रयं मुने ।
यत्स्विदं नामसाहस्रं सकृत्पठति भक्तिमान् ॥ ३३ ॥
tanmukhālokamātreṇa muhyellokatrayaṁ mune .
yatsvidaṁ nāmasāhasraṁ sakṛtpaṭhati bhaktimān .. 33 ..

तस्य ये शत्रवस्तेषां निहन्ता श्रभेस्वरः ।
यो वाऽभिचारं कुरुते नामसाहस्रपाठके ॥ ३४ ॥
tasya ye śatravasteṣāṁ nihantā śrabhesvaraḥ .
yo vā'bhicāraṁ kurute nāmasāhasrapāṭhake .. 34 ..

निवर्त्य तत्क्रियां हन्यात्तं वै प्रत्यङ्गिरा स्वयम् ।
ये क्रूरदृष्ट्या वीक्षन्ते नामसाहस्रपाठकम् ॥ ३५ ॥
nivartya tatkriyāṁ hanyāttaṁ vai pratyaṅgirā svayam .
ye krūradṛṣṭyā vīkṣante nāmasāhasrapāṭhakam .. 35 ..

तानन्धान् कुरुते क्षिप्रं स्वयं मार्ताण्डभैरवः ।
धनं यो हरते चोरैर्नामसाहस्रजापिनः ॥ ३६ ॥
tānandhān kurute kṣipraṁ svayaṁ mārtāṇḍabhairavaḥ .
dhanaṁ yo harate corairnāmasāhasrajāpinaḥ .. 36 ..

यत्र कुत्र स्थितं वाऽपि क्षेत्रपालो निहन्ति तम् ।
विद्यासु कुरुते वादं यो विद्वान्नामजापिना ॥ ३७ ॥
yatra kutra sthitaṁ vā'pi kṣetrapālo nihanti tam .
vidyāsu kurute vādaṁ yo vidvānnāmajāpinā .. 37 ..

य वाक्स्तम्भनं सद्यः करोति नकुलेश्वरी ।
यो राजा कुरुते वैरं नामसाहस्रजापिना ॥ ३८ ॥
ya vākstambhanaṁ sadyaḥ karoti nakuleśvarī .
yo rājā kurute vairaṁ nāmasāhasrajāpinā .. 38 ..

चतुरङ्गबलं तस्य दण्डिनी संहरेत् स्वयम् ।
यः पठेन्नामसाहस्रं षण्मासं भक्तिसंयुतः ॥ ३९ ॥
caturaṅgabalaṁ tasya daṇḍinī saṁharet svayam .
yaḥ paṭhennāmasāhasraṁ ṣaṇmāsaṁ bhaktisaṁyutaḥ .. 39 ..

लक्ष्मीश्चान्चल्यरहिता सदा तिष्ठति तद्गृहे ।
मासमेकं प्रतिदिनं त्रिवारं यः पठेन्नरः ॥ ४० ॥
lakṣmīścāncalyarahitā sadā tiṣṭhati tadgṛhe .
māsamekaṁ pratidinaṁ trivāraṁ yaḥ paṭhennaraḥ .. 40 ..

भारती तस्य जिह्वाग्रे रङ्गे नृत्यति नित्यशः ।
यस्त्वेकवारं पठति पक्षमात्रमतन्द्रितः ॥ ४१ ॥
bhāratī tasya jihvāgre raṅge nṛtyati nityaśaḥ .
yastvekavāraṁ paṭhati pakṣamātramatandritaḥ .. 41 ..

मुह्यन्ति कामघशगा मृगाक्ष्यस्तस्य वीक्षणात् ।
यः पठेन्नामसाहस्रं जन्ममध्ये सकृन्नरः ॥ ४२ ॥
muhyanti kāmaghaśagā mṛgākṣyastasya vīkṣaṇāt .
yaḥ paṭhennāmasāhasraṁ janmamadhye sakṛnnaraḥ .. 42 ..

तद्दृष्टिगोचराः सर्वे मुच्यन्ते सर्वकिल्बिषैः ।
यो वेत्ति नामसाहस्रं तस्मै देयं द्विजन्मने ॥ ४३ ॥
taddṛṣṭigocarāḥ sarve mucyante sarvakilbiṣaiḥ .
yo vetti nāmasāhasraṁ tasmai deyaṁ dvijanmane .. 43 ..

अन्नं वस्त्रं धनं धान्यं नान्येभ्यस्तु कदाचन ।
श्रीमन्त्रराजं यो वेत्ति श्रीचक्रं यः समर्चति ॥ ४४ ॥
annaṁ vastraṁ dhanaṁ dhānyaṁ nānyebhyastu kadācana .
śrīmantrarājaṁ yo vetti śrīcakraṁ yaḥ samarcati .. 44 ..

यः कीर्तयति नामानि तं सत्पात्रं विदुर्बुधाः ।
तस्मै देयं प्रयत्नेन श्रीदेवीप्रीतिमिच्छता ॥ ४५ ॥
yaḥ kīrtayati nāmāni taṁ satpātraṁ vidurbudhāḥ .
tasmai deyaṁ prayatnena śrīdevīprītimicchatā .. 45 ..

न कीर्तयति नामानि मन्त्रराजं न वेत्ति यः ।
पशुतुल्यः स विज्ञेयस्तस्मै दत्तं निरर्थकम् ॥ ४६ ॥
na kīrtayati nāmāni mantrarājaṁ na vetti yaḥ .
paśutulyaḥ sa vijñeyastasmai dattaṁ nirarthakam .. 46 ..

परीक्ष्य विद्याविदुषस्तेभ्यो दद्याद्विचक्षणः ।
श्रीमन्त्रराजसदृशो यथा मन्त्रो न विद्यते ॥ ४७ ॥
parīkṣya vidyāviduṣastebhyo dadyādvicakṣaṇaḥ .
śrīmantrarājasadṛśo yathā mantro na vidyate .. 47 ..

देवता ललितातुल्या यथा नास्ति घटोद्भव ।
रहस्यनामसाहस्रतुल्या नास्ति तथा स्तुतिः ॥ ४८ ॥
devatā lalitātulyā yathā nāsti ghaṭodbhava .
rahasyanāmasāhasratulyā nāsti tathā stutiḥ .. 48 ..

लिखित्वा पुस्तके यस्तु नामसाहस्रमुत्तमम् ।
समर्चयेत् सदा भक्त्या तस्य तुष्यति सुन्दरी ॥ ४९ ॥
likhitvā pustake yastu nāmasāhasramuttamam .
samarcayet sadā bhaktyā tasya tuṣyati sundarī .. 49 ..

बहुनाऽत्र किमुक्तेन शृणु त्वं कुम्भसम्भव ।
नानेन सदृशं स्तोत्रं सर्वतन्त्रेषु दृश्यते ॥ ५० ॥
bahunā'tra kimuktena śṛṇu tvaṁ kumbhasambhava .
nānena sadṛśaṁ stotraṁ sarvatantreṣu dṛśyate .. 50 ..

तस्मादुपासको नित्यं कीर्तयेदिदमादरात् ।
एभिर्नामसहस्रैस्तु श्रीचक्रं योऽर्चयेत् सकृत् ॥ ५१ ॥
tasmādupāsako nityaṁ kīrtayedidamādarāt .
ebhirnāmasahasraistu śrīcakraṁ yo'rcayet sakṛt .. 51 ..

पद्मैर्वा तुलसीपुष्पैः कल्हारैर्वा कदम्बकैः ।
चम्पकैर्जातिकुसुमैर्मल्लिकाकरवीरकैः ॥ ५२ ॥
padmairvā tulasīpuṣpaiḥ kalhārairvā kadambakaiḥ .
campakairjātikusumairmallikākaravīrakaiḥ .. 52 ..

उत्पलैर्बिल्वपत्रैर्वा कुन्दकेसरपाटलैः ।
अन्यैः सुगन्धिकुसुमैः केतकीमाधवीमुखैः ॥ ५३ ॥
utpalairbilvapatrairvā kundakesarapāṭalaiḥ .
anyaiḥ sugandhikusumaiḥ ketakīmādhavīmukhaiḥ .. 53 ..

तस्य पुण्यफलं वक्तुं न शक्नोति महेश्वरः ।
सा वेत्ति ललितादेवी स्वचक्रार्चनजं फलम् ॥ ५४ ॥
tasya puṇyaphalaṁ vaktuṁ na śaknoti maheśvaraḥ .
sā vetti lalitādevī svacakrārcanajaṁ phalam .. 54 ..

अन्ये कथं विजानीयुर्ब्रह्माद्याः स्वल्पमेधसः ।
प्रतिमासं पौर्णमास्यामेभिर्नामसहस्रकैः ॥ ५५ ॥
anye kathaṁ vijānīyurbrahmādyāḥ svalpamedhasaḥ .
pratimāsaṁ paurṇamāsyāmebhirnāmasahasrakaiḥ .. 55 ..

रात्रौ यश्चक्रराजस्थामर्चयेत् परदेवताम् ।
स एव ललितारूपस्तद्रूपा ललिता स्वयम् ॥ ५६ ॥
rātrau yaścakrarājasthāmarcayet paradevatām .
sa eva lalitārūpastadrūpā lalitā svayam .. 56 ..

न तयोर्विद्यते भेदो भेदकृत् पापकृद्भवेत् ।
महानवम्यां यो भक्तः श्रीदेवीं चक्रमध्यगाम् ॥ ५७ ॥
na tayorvidyate bhedo bhedakṛt pāpakṛdbhavet .
mahānavamyāṁ yo bhaktaḥ śrīdevīṁ cakramadhyagām .. 57 ..

अर्चयेन्नामसाहस्रैस्तस्य मुक्तिः करे स्थिता ।
यस्तु नामसहस्रेण शुक्रवारे समर्चयेत् ॥ ५८ ॥
arcayennāmasāhasraistasya muktiḥ kare sthitā .
yastu nāmasahasreṇa śukravāre samarcayet .. 58 ..

चक्रराजे महादेवीं तस्य पुण्यफलं शृणु ।
सर्वान् कामानवाप्येह सर्वसौभाग्यसंयुतः ॥ ५९ ॥
cakrarāje mahādevīṁ tasya puṇyaphalaṁ śṛṇu .
sarvān kāmānavāpyeha sarvasaubhāgyasaṁyutaḥ .. 59 ..

पुत्रपौत्रादिसंयुक्तो भुक्त्वा भोगान् यथेप्सितान् ।
अन्ते श्रीललितादेव्याः सायुज्यमतिदुर्लभम् ॥ ६० ॥
putrapautrādisaṁyukto bhuktvā bhogān yathepsitān .
ante śrīlalitādevyāḥ sāyujyamatidurlabham .. 60 ..

प्रार्थनीयं शिवाद्यैश्च प्राप्नोत्येव न संशयः ।
यः सहस्रं ब्राहमणानामेभिर्नामसहस्रकैः ॥ ६१ ॥
prārthanīyaṁ śivādyaiśca prāpnotyeva na saṁśayaḥ .
yaḥ sahasraṁ brāhamaṇānāmebhirnāmasahasrakaiḥ .. 61 ..

समर्च्य भोजयेद्भक्त्या पायसापूपषड्रसैः ।
तस्मै प्रीणाति ललिता स्वसाम्राज्यं प्रयच्छति ॥ ६२ ॥
samarcya bhojayedbhaktyā pāyasāpūpaṣaḍrasaiḥ .
tasmai prīṇāti lalitā svasāmrājyaṁ prayacchati .. 62 ..

न तस्य दुर्लभं वस्तु त्रिषु लोकेषु विद्यते ।
निष्कामः कीर्तयेद्यस्तु नामसाहस्रमुत्तमम् ॥ ६३ ॥
na tasya durlabhaṁ vastu triṣu lokeṣu vidyate .
niṣkāmaḥ kīrtayedyastu nāmasāhasramuttamam .. 63 ..

ब्रह्मज्ञानमवाप्नोति येन मुच्यते बन्धनात् ।
धनार्थी धनमाप्नोति यशोऽर्थी चाप्नुयाद्यशः ॥ ६४ ॥
brahmajñānamavāpnoti yena mucyate bandhanāt .
dhanārthī dhanamāpnoti yaśo'rthī cāpnuyādyaśaḥ .. 64 ..

विद्यार्थी चाप्नुयाद्विद्यां नामसाहस्रकीर्तनात् ।
नानेन सदृशं स्तोत्रं भोगमोक्षप्रदं मुने ॥ ६५ ॥
vidyārthī cāpnuyādvidyāṁ nāmasāhasrakīrtanāt .
nānena sadṛśaṁ stotraṁ bhogamokṣapradaṁ mune .. 65 ..

कीर्तनीयमिदं तस्माद्भोगमोक्षार्थिभिर्नरैः ।
चतुराश्रमनिष्ठैश्च कीर्तनीयमिदं सदा ॥ ६६ ॥
kīrtanīyamidaṁ tasmādbhogamokṣārthibhirnaraiḥ .
caturāśramaniṣṭhaiśca kīrtanīyamidaṁ sadā .. 66 ..

स्वधर्मसमनुष्ठानवैकल्यपरिपूर्तये ।
कलौ पापैकबहुले धर्मानुष्ठानवर्जिते ॥ ६७ ॥
svadharmasamanuṣṭhānavaikalyaparipūrtaye .
kalau pāpaikabahule dharmānuṣṭhānavarjite .. 67 ..

नामसङ्कीर्तनं मुक्त्वा नृणां नान्यत् परायणम् ।
लौकिकाद्वचनान्मुख्यं विष्णुनामानुकीर्तनम् ॥ ६८ ॥
nāmasaṅkīrtanaṁ muktvā nṛṇāṁ nānyat parāyaṇam .
laukikādvacanānmukhyaṁ viṣṇunāmānukīrtanam .. 68 ..

विष्णुनामसहस्राश्च शिवनामैकमुत्तमम् ।
शिवनामसहस्राश्च देव्या नामैकमुत्तमम् ॥ ६९ ॥
viṣṇunāmasahasrāśca śivanāmaikamuttamam .
śivanāmasahasrāśca devyā nāmaikamuttamam .. 69 ..

देवीनामसहस्राणि कोटिशः सन्ति कुम्भज ।
तेषु मुख्यं दशविधं नामसाहस्रमुच्यते ॥ ७० ॥
devīnāmasahasrāṇi koṭiśaḥ santi kumbhaja .
teṣu mukhyaṁ daśavidhaṁ nāmasāhasramucyate .. 70 ..

रहस्यनामसाहस्रमिदं शस्तं दशस्वपि ।
तस्मात् सङ्कीर्तयेन्नित्यं कलिदोषनिवृत्तये ॥ ७१ ॥
rahasyanāmasāhasramidaṁ śastaṁ daśasvapi .
tasmāt saṅkīrtayennityaṁ kalidoṣanivṛttaye .. 71 ..

मुख्यं श्रीमातृनामेति न जानन्ति विमोहिताः ।
विष्णुनामपराः केचिच्छिवनामपराः परे ॥ ७२ ॥
mukhyaṁ śrīmātṛnāmeti na jānanti vimohitāḥ .
viṣṇunāmaparāḥ kecicchivanāmaparāḥ pare .. 72 ..

न कश्चिदपि लोकेषु ललितानामतत्परः ।
येनान्यदेवतानाम कीर्तितं जन्मकोटिषु ॥ ७३ ॥
na kaścidapi lokeṣu lalitānāmatatparaḥ .
yenānyadevatānāma kīrtitaṁ janmakoṭiṣu .. 73 ..

तस्यैव भवति श्रद्धा श्रीदेवीनामकीर्तने ।
चरमे जन्मनि यथा श्रीविद्योपासको भवेत् ॥ ७४ ॥
tasyaiva bhavati śraddhā śrīdevīnāmakīrtane .
carame janmani yathā śrīvidyopāsako bhavet .. 74 ..

नामसाहस्रपाठश्च तथा चरमजन्मनि ।
यथैव विरला लोके श्रीविद्याचारवेदिनः ॥ ७५ ॥
nāmasāhasrapāṭhaśca tathā caramajanmani .
yathaiva viralā loke śrīvidyācāravedinaḥ .. 75 ..

तथैव विरला गुह्यनामसाहस्रपाठकाः ।
मन्त्रराजजपश्चैव चक्रराजार्चनं तथा ॥ ७६ ॥
tathaiva viralā guhyanāmasāhasrapāṭhakāḥ .
mantrarājajapaścaiva cakrarājārcanaṁ tathā .. 76 ..

रहस्यनामपाठश्च नाल्पस्य तपसः फलम् ।
अपठन्नामसाहस्रं प्रीणयेद्यो महेश्वरीम् ॥ ७७ ॥
rahasyanāmapāṭhaśca nālpasya tapasaḥ phalam .
apaṭhannāmasāhasraṁ prīṇayedyo maheśvarīm .. 77 ..

स चक्षुषा विना रूपं पश्येदेव विमूढधीः ।
रहस्यनामसाहस्रं त्यक्त्वा यः सिद्धिकामुकः ॥ ७८ ॥
sa cakṣuṣā vinā rūpaṁ paśyedeva vimūḍhadhīḥ .
rahasyanāmasāhasraṁ tyaktvā yaḥ siddhikāmukaḥ .. 78 ..

स भोजनं विना नूनं क्षुन्निवृत्तिमभीप्सति ।
यो भक्तो ललितादेव्याः स नित्यं कीर्तयेदिदम् ॥ ७९ ॥
sa bhojanaṁ vinā nūnaṁ kṣunnivṛttimabhīpsati .
yo bhakto lalitādevyāḥ sa nityaṁ kīrtayedidam .. 79 ..

नान्यथा प्रीयते देवी कल्पकोटिशतैरपि ।
रस्माद्रहस्यनामानि श्रीमातुः प्रयतः पठेत् ॥ ८० ॥
nānyathā prīyate devī kalpakoṭiśatairapi .
rasmādrahasyanāmāni śrīmātuḥ prayataḥ paṭhet .. 80 ..

इति ते कथितं स्तोत्रं रहस्यं कुम्भसम्भव ।
नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन ॥ ८१ ॥
iti te kathitaṁ stotraṁ rahasyaṁ kumbhasambhava .
nāvidyāvedine brūyānnābhaktāya kadācana .. 81 ..

यथैव गोप्या श्रीविद्या तथा गोप्यमिदं मुने ।
पशुतुल्येषु न ब्रूयाज्जनेषु स्तोत्रमुत्तमम् ॥ ८२ ॥
yathaiva gopyā śrīvidyā tathā gopyamidaṁ mune .
paśutulyeṣu na brūyājjaneṣu stotramuttamam .. 82 ..

यो ददाति विमूढात्मा श्रीविद्यारहिताय च ।
तस्मै कुप्यन्ति योगिन्यः सोऽनर्थः सुमहान् स्मृतः ॥ ८३ ॥
yo dadāti vimūḍhātmā śrīvidyārahitāya ca .
tasmai kupyanti yoginyaḥ so'narthaḥ sumahān smṛtaḥ .. 83 ..

रहस्यनामसाहस्रं तस्मात् सङ्गोपयेदिदम् ।
स्वतन्त्रेण मया नोक्तं तवापि कलशीसुत ॥ ८४ ॥
rahasyanāmasāhasraṁ tasmāt saṅgopayedidam .
svatantreṇa mayā noktaṁ tavāpi kalaśīsuta .. 84 ..

ललिताप्रेरणेनैव मयोक्तं स्तोत्रमुत्तमम् ।
कीर्तनीयमिदं भक्त्या कुम्भयोने निरन्तरम् ॥ ८५ ॥
lalitāpreraṇenaiva mayoktaṁ stotramuttamam .
kīrtanīyamidaṁ bhaktyā kumbhayone nirantaram .. 85 ..

तेन तुष्टा महादेवी तवाभीष्टं प्रदास्यति ।
श्रीसूत उवाच ।
इत्युक्त्वा श्रीहयग्रीवो ध्यात्वा श्रीललिताम्बिकाम् ॥ ८६ ॥
आनन्दमग्नहृदयः सद्यः पुलकितोऽभवत् ॥ ८७ ॥
tena tuṣṭā mahādevī tavābhīṣṭaṁ pradāsyati .
śrīsūta uvāca .
ityuktvā śrīhayagrīvo dhyātvā śrīlalitāmbikām .. 86 ..
ānandamagnahṛdayaḥ sadyaḥ pulakito'bhavat .. 87 ..


॥ इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्य संवादे श्रीललितानामसहस्रफलनिरूपणं सम्पूर्णम् ॥
.. iti śrībrahmāṇḍapurāṇe uttarakhaṇḍe śrīhayagrīvāgastya saṁvāde śrīlalitānāmasahasraphalanirūpaṇaṁ sampūrṇam ..

Примечания

  1. Перевод дхьяна-стотры - Д. Заенчковского.