Шива-сахасранама-стотра (Линга-пурана): различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
Строка 438: Строка 438:




अग्निज्वाल महाज्वाल परि-धूम्र-आवृ रवि
 
agnijvālo mahājvālaḥ paridhūmrāvṛto raviḥ / (104.1)  
agnijvālo mahājvālaḥ paridhūmrāvṛto raviḥ / (104.1)  
agnijvāla mahājvāla pari-dhūmra-āvṛ ravi   
dhiṣaṇaḥ śaṅkaro nityo varcasvī dhūmralocanaḥ // (104.2)
 
418 agnijvāla - Горящее пламя अग्निज्वाल
419 mahājvāla - Великое пламя महाज्वाल
420 pari-dhūmra-āvṛ - Окруженный дымом परि-धूम्र-आवृ
421 ravi - Солнценосный, Жертвоприношение
422 dhiṣaṇa - Знающий, Оплодотворяющий धिषण
423 śaṅkara - Благоприятный शङ्कर
424 nitya - Вечный नित्य
425 varcasvin - Энергичный, Активный वर्चस्विन्
426 dhūmralocana - Дымчатоокий धूम्रलोचन
 


dhiṣaṇaḥ śaṅkaro nityo varcasvī dhūmralocanaḥ // (104.2)
, Великий светоч, Необычайно дымный, Удовлетворяемый жертвенными возлияниями и Сам являющийся Жертвенным возлиянием.  
dhiṣaṇa śaṃkara nitya varcasvin dhūmralocana  FN nīlas tathāṅgaluptaś ca śobhano naravigrahaḥ / (105.1)  
FN nīlas tathāṅgaluptaś ca śobhano naravigrahaḥ / (105.1)  
nīla tathā-aṅga-lup ca śobhana nara-vigraha  FN svasti svastisvabhāvaś ca bhogī bhogakaro laghuḥ // (105.2)  
nīla tathā-aṅga-lup ca śobhana nara-vigraha  FN svasti svastisvabhāvaś ca bhogī bhogakaro laghuḥ // (105.2)  
svasti svasti-svabhāva ca bhogin bhoga-kara laghu  FN utsaṅgaś ca mahāṅgaś ca mahāgarbhaḥ pratāpavān / (106.1)  
svasti svasti-svabhāva ca bhogin bhoga-kara laghu  FN utsaṅgaś ca mahāṅgaś ca mahāgarbhaḥ pratāpavān / (106.1)  

Версия 11:58, 5 августа 2012

ṛṣaya ūcuḥ / (51.2) Риши сказали:

nāmnāṃ sahasraṃ rudrasya tāṇḍinā brahmayoninā // (51.3) Тысячу имён Рудры, Танцующего дикий танец, Источника Брахмана,

kathitaṃ sarvavedārthasaṃcayaṃ sūta suvrata / (52.1)

В коих заключён весь смысл Вед, поведай нам, о благочестивый Сута!

nāmnāṃ sahasraṃ viprāṇāṃ vaktum arhasi śobhanam // (52.2)

Назови эту тысячу имён, сияющую усладу слуха мудрецов!

sūta uvāca / (53.1)

Сута сказал:

sarvabhūtātmabhūtasya harasyāmitatejasaḥ / (53.2)

Прибежища Атманов всех живых существ, Облачённого в безграничное сияние

aṣṭottarasahasraṃ tu nāmnāṃ śṛṇuta suvratāḥ // (53.3)

Тысячу восемь имён услышьте же, о благочестивые,

yajjaptvā tu muniśreṣṭhā gāṇapatyamavāptavān / (54.1)

Как её тихо воспел первый из аскетов, получив от Ганапати.


oṃ sthiraḥ sthāṇuḥ prabhurbhānuḥ pravaro varado varaḥ // (54.2)


oṃ - ОМ!

1) sthira – Твёрдый; (स्थिर)

2) sthāṇu – Недвижимый (Считается, что Шива неподвижен, как дерево, выполняя аскезы); (स्थाणु)

3) prabhu-bhānu – Господь сияния; (प्रभुभानु)

4) pravara – Величайший; (प्रवर)

5) vara-da – Благодатный; (वरद)

6) vara – Благо; (वर)


sarvātmā sarvavikhyātaḥ sarvaḥ sarvakaro bhavaḥ / (55.1)


7) sarvātman – Всеобщий Атман; (सर्वात्मन्)

8) sarvavikhyāta – Известный всем; (सर्वविख्यात)

9) sarva – Всеобщий; (सर्व)

10) sarvakara – Творец всего; (सर्वकर)

11) bhava – Бытиё; (भव)


jaṭī daṇḍī śikhaṇḍī ca sarvagaḥ sarvabhāvanaḥ // (55.2)


12) jaṭin –Аскет со спутанными волосами; (जटिन्)

13) daṇḍin – Носящий посох (санньяси); (दण्डिन्)

14) śikhaṇḍin – Украшенный пучком волос (или Павлин); (शिखण्डिन्)

15) sarvaga – Всепроникающий; (सर्वग)

16) sarvabhāvana – Создатель всего; (सर्वभावन)


hariś ca hariṇākṣaś ca sarvabhūtaharaḥ smṛtaḥ / (56.1)


17) hari – Уносящий; (हरि)

18) hariṇākṣa – Ланеокий; (हरिणाक्ष)

19) sarva-bhūta-hara – Убийца всех живых существ; (सर्वभूतहर)

20) smṛta – Тот, о ком помнят; (स्मृत)


pravṛttiś ca nivṛttiś ca śāntātmā śāśvato dhruvaḥ // (56.2)


21) pravṛtti – Путь вверх; (प्रवृत्ति)

22) nivṛtti – Путь вниз; (निवृत्ति)

23) śāntātman (śam-ātman) – Умиротворённый; (शान्तात्मन्)

24) śāśvata – Вечный; (शाश्वत)

25) dhruva – Постоянный; (ध्रुव)


śmaśānavāsī bhagavānkhacaro gocaro 'rdanaḥ / (57.1)


26) śmaśānavāsin – Обитатель крематория; (श्मशानवासिन्)

27) bhagavānkhacara (bhagavant-khacara) – Летающий податель благ; (भगवान्खचर)

28) gocara – Достижимое прибежище; (गोचर)

29) ardana – Разрушитель; (अर्दन)


abhivādyo mahākarmā tapasvī bhūtadhāraṇaḥ // (57.2)


30) abhivādya – Тот, кого приветсвуют с уважением; (अभिवाद्य)

31) mahākarman – Вершащий великие дела; (महाकर्मन्)

32) tapasvin – Практикующий аскезы; (तपस्विन्)

33) bhūtadhāraṇa – Поддерживающий живых существ; (भूतधारण)


unmattaveṣaḥ pracchannaḥ sarvalokaḥ prajāpatiḥ / (58.1)


34) unmattaveṣa – Одетый, как сумасшедший; (उन्मत्तवेष)

35) pracchanna – Скрытый; (प्रच्छन्न)

36) sarvaloka – Всё, что есть; (सर्वलोक)

37) prajāpati – Господь потомков; (प्रजापति)


mahārūpo mahākāyaḥ sarvarūpo mahāyaśāḥ // (58.2)


38) mahārūpa – Мощнотелый; (महारूप)

39) mahākāya – Гигантский; (महाकाय)

40) sarva-rūpa – Принимающий все формы; (सर्वरूप)

41) mahāyaśas – Самый славный; (महायशस्)


mahātmā sarvabhūtaś ca virūpo vāmano naraḥ / (59.1)


42) mahātman – Великий Атман; (महात्मन्)

43) sarvabhūta – Всесущий; (सर्वभूत)

44) virūpa – Обладающий множеством форм; (विरूप)

45) vāmana – Карлик; (वामन)

46) nara – Первочеловек; (नर)


lokapālo 'ntarhitātmā prasādo 'bhayado vibhuḥ // (59.2)


47) lokapāla – Защитник миров; (लोकपाल)

48) antarhitātman – Тот, чей Атман сокрыт; (अन्तर्हितात्मन्)

49) prasāda – Воплощение милости; (प्रसाद)

50) abhaya-da – Дарующий бесстрашие; (अभयद)

51) vibhu – Господь; (विभु)


pavitraś ca mahāṃścaiva niyato niyatāśrayaḥ / (60.1)


52) pavitra – Очищающий; (पवित्र)

53) mahant – Великий; (महन्त्)

54) niyata – Благочестивый; (नियत)

55) niyatāśraya (niyam-āśraya) – Прибежище благочестия; (नियताश्रय)


svayaṃbhūḥ sarvakarmā ca ādirādikaro nidhiḥ // (60.2)


56) svayambhu – Самосущий; (स्वयम्भु)

57) sarvakarman – Совершающий все действия; (सर्वकर्मन्)

58) ādirādikara (ādi-ādikara) –Творец творца (Брахмы); (आदिरादिकर)

59) nidhi – Сокровище; (निधि)


sahasrākṣo viśālākṣaḥ somo nakṣatrasādhakaḥ / (61.1)


60) sahasrākṣa – Тысячеокий; (सहस्राक्ष)

61) viśālākṣa – Большеокий; (विशालाक्ष)

62) soma – Сома; (सोम)

63) nakṣatra-sādhaka – Помощник созвездий; (नक्षत्रसाधक)


candraḥ sūryaḥ śaniḥ keturgraho grahapatirmataḥ // (61.2)


64) candra – Луна; (चन्द्र)

65) sūrya – Солнце; (सूर्य)

66) śani – Сатурн; (शनि)

67) ketu-graha – Сразивший Кету (или Планета Кету); (केतुग्रह)

68) grahapati-mata – Тот, кого считают хозяином планет; (ग्रहपतिमत)

69) rājan – Царь; (राजन्)

70) rājyodaya (rājya-udaya) – Приводящий к власти; (राज्योदय)

71) kartṛ - Деятель; (कर्तृ)

72) mṛgabāṇārpaṇa (mṛga-bāṇa-arpaṇa) – Пронзающий диких зверей стрелами; (मृगबाणार्पण)

73) ghana – Убийца; (घन)


mahātapā dīrghatapā adṛśyo dhanasādhakaḥ // (62.2)


74) mahā-tapas – Великое подвижничество (или Великий жар); (महातपस्)

75) dīrghatapas – Исполняющий длительное подвижничество; (दीर्घतपस्)

76) adṛśya – Невидимый; (अदृश्य)

77) dhana-sādhaka – Добивающийся призов; (धनसाधक)


saṃvatsaraḥ kṛtīmantraḥ prāṇāyāmaḥ paraṃtapaḥ / (63.1)


78) saṃvatsara – Олицетворение года; (संवत्सर)

79) kṛtīmantra – Составитель мантр; (कृतीमन्त्र)

80) prāṇāyāma – Олицетворение контроля дыхания; (प्राणायाम)

81) paraṃtapa – Мучитель врагов; (परंतप)


yogī yogo mahābījo mahārato mahābalaḥ // (63.2)


82) yogin – Йогин; (योगिन्)

83) yoga – Йога; (योग)

84) mahābīja – Тот, у кого много семени; (महाबीज)

85) mahā-rata – Великий любовник; (महारत)

86) mahā-bala – Сильнейший (говорится о лингаме); (महाबल)


suvarṇaretāḥ sarvajñaḥ subījo vṛṣavāhanaḥ / (64.1)


87) suvarṇaretas – Обладающий золотым семенем; (सुवर्णरेतस्)

88) sarvajña – Всеведущий; (सर्वज्ञ)

89) subīja – Обладающий благим семенем; (सुबीज)

90) vṛṣavāhana – Ездящий на быке; (वृषवाहन)


daśabāhustvanimiṣo nīlakaṇṭha umāpatiḥ // (64.2)


91) daśabāhu – Десятирукий; (दशबाहु)

92) animiṣa – Немигающий; (अनिमिष)

93) nīlakaṇṭha – Синешеий (горло у Него потемнело, когда Он проглотил яд при пахтаньи Малочного Океана); (नीलकण्ठ)

94) umāpati – Муж Умы; (उमापति)

viśvarūpaḥ svayaṃśreṣṭho balavīro balāgraṇīḥ / (65.1)


95) viśvarūpa – Тот, чья форма – Вселенная; (विश्वरूप)

96) svayaṃśreṣṭha – Тот, кого можно сравнить лишь с самим собой (Превосходящий Себя Самого); (स्वयंश्रेष्ठ)

97) balavīra – Великий герой; (बलवीर)

98) balāgraṇī (balā-agraṇī) – Великий лидер; (बलाग्रणी)


gaṇakartā gaṇapatirdigvāsāḥ kāmya eva ca // (65.2)


99) gaṇa-kartṛ - Творец ганов; (गणकर्तृ)

100) gaṇapati –Господин ганов (или Главный в своей группе); (गणपति)

101) dig-vāsas – Нагой (Одетый в стороны света); (दिग्वासस्)

102) kāmya – Желанный; (काम्य)


mantravitparamo mantraḥ sarvabhāvakaro haraḥ / (66.1)


103) mantravitparama (mantra-vid-parama) – Высший знаток мантр; (मन्त्रवित्परम)

104) mantra – Олицетворение мантр; (मन्त्र)

105) sarva-bhāva-kara – Творец всех состояний бытия; (सर्वभावकर)

106) hara – Разрушитель; (हर)


kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavān // (66.2)


107) kamaṇḍalu-dhara – Носящий глинянный горшок (санньяси); (कमण्डलुधर)

108) dhanvin – Лучник; (धन्विन्)

109) bāṇa-hasta – Держащий в руке стрелы; (बाणहस्त)

110) kapālavant – Несущий череп; (कपालवन्त्)


śarī śataghnī khaḍgī ca paṭṭiśī cāyudhī mahān / (67.1)


111) śarin – Обладатель стрел; (शरिन्)

112) śataghnin – Обладатель оружия Шатагхни (или Проражающий врагов сотнями); (शतघ्निन्)

113) khaḍgin – Вооружённый мечом (Монье-Вильямс говорит, что возможно, следует воспринимать это имя как одно вместе с предыдущим, тогда это следует перевести, как «Вооружённый мечом Шатагхни»); (खड्गिन्)

114) paṭṭiśin – Вооружённый оружием Паттиша (копьё с острым наконечником или трезубец); (पट्टिशिन्)

115) āyudhin – Носящий оружие (Воин); (आयुधिन्)

116) mahant – Великий; (महन्त्)


ajaś ca mṛgarūpaś ca tejastejaskaro vidhiḥ // (67.2)


117) aja – Нерождённый (или Козёл из “aja ekapāda” – «Одноногий козёл» (Луч света)); (अज)

118) mṛga-rūpa – Дикарь; (मृगरूप)

119) tejas – Сияние; (तेजस्)

120) tejaskara – Окружённый сиянием; (तेजस्कर)

121) vidhi – Олицетворение установлений; (विधि)

122 uṣṇīṣin Носящий тюрбан उष्णीषिन्

123 su-vaktra Обладающий красивым голосом सुवक्त्र

124 udagra Вздымающийся उदग्र

125 vinata Глубокий (или Скромный) विनत

126 dīrgha Высокий दीर्घ

127 harikeśa С красивой головой हरिकेश

128 sutīrtha Ведущий прямо к цели सुतीर्थ

129 kṛṣṇa Чёрный कृष्ण

130 śṛgāla-rūpa Являющийся в форме шакала शृगालरूप

131 sarvārtha sarva-artha Всеобщая цель सर्वार्थ

132 muṇḍa С обритой головой (санньяси) मुण्ड

133 sarva-śubhaṃkara Всеобщий благодетель सर्वशुभंकर

134 siṃha-śārdūla-rūpa Обладающий формами льва и тигра सिंहशार्दूलरूप

135 gandha-kārin Создатель запахов (или Разрушитель запахов) गन्धकारिन्

136 kapardin Спутанноволосый कपर्दिन्

137 ūrdhvaretas Удерживающий семя (аскет) ऊर्ध्वरेतस्

138 ūrdhvaliṅgin - Обладающий направленным вверх лингамом ऊर्ध्वलिङ्गिन्

139 ūrdhvaśāyin Лежащий сверху (или Лежащий лицом вверх) ऊर्ध्वशायिन्

140 nabhas-tala Небесный свод नभस्तल

141 tri-jaṭin Носящий три джаты त्रिजटिन्

142 cīravāsas Одетый в лохмотья चीरवासस्

143 rudra Ревущий (Рыдающий, Рычащий) रुद्र

144 senāpati Полководец सेनापति

145 vibhu Неограниченный विभु

146 ahorātra Олицетворение суток (День и ночь) अहोरात्र

147 nakta Олицетворение ночи नक्त

148 tigmamanyu Гневливый तिग्ममन्यु

149 suvarcasa Сияющий सुवर्चस

150 gajahan gaja-han Убийца асуры Гаджи («Слона») गजहन्




agnijvālo mahājvālaḥ paridhūmrāvṛto raviḥ / (104.1) dhiṣaṇaḥ śaṅkaro nityo varcasvī dhūmralocanaḥ // (104.2)

418 agnijvāla - Горящее пламя अग्निज्वाल 419 mahājvāla - Великое пламя महाज्वाल 420 pari-dhūmra-āvṛ - Окруженный дымом परि-धूम्र-आवृ 421 ravi - Солнценосный, Жертвоприношение

422 dhiṣaṇa - Знающий, Оплодотворяющий धिषण 423 śaṅkara - Благоприятный शङ्कर 424 nitya - Вечный नित्य 425 varcasvin - Энергичный, Активный वर्चस्विन् 426 dhūmralocana - Дымчатоокий धूम्रलोचन


, Великий светоч, Необычайно дымный, Удовлетворяемый жертвенными возлияниями и Сам являющийся Жертвенным возлиянием. FN nīlas tathāṅgaluptaś ca śobhano naravigrahaḥ / (105.1) nīla tathā-aṅga-lup ca śobhana nara-vigraha FN svasti svastisvabhāvaś ca bhogī bhogakaro laghuḥ // (105.2) svasti svasti-svabhāva ca bhogin bhoga-kara laghu FN utsaṅgaś ca mahāṅgaś ca mahāgarbhaḥ pratāpavān / (106.1) utsaṅga ca mahāṅga ca mahāgarbha pratāpavant FN kṛṣṇavarṇaḥ suvarṇaś ca indriyaḥ sarvavarṇikaḥ // (106.2) kṛṣṇa-varṇa suvarṇa ca indriya sarvavarṇika FN mahāpādo mahāhasto mahākāyo mahāyaśāḥ / (107.1) mahāpāda mahāhasta mahākāya mahā-yaśas FN mahāmūrdhā mahāmātro mahāmitro nagālayaḥ // (107.2) mahā-mūrdhan mahāmātra mahā-mitra naga-ālaya FN mahāskandho mahākarṇo mahoṣṭhaś ca mahāhanuḥ / (108.1) mahāskandha mahākarṇa mahoṣṭha ca mahāhanu FN mahānāso mahākaṇṭho mahāgrīvaḥ śmaśānavān // (108.2) mahānāsa mahā-kaṇṭha mahāgrīva śmaśānavant FN mahābalo mahātejā hyantarātmā mṛgālayaḥ / (109.1) mahābala mahā-tejas hi-antarātman mṛga-ālaya FN lambitoṣṭhaś ca niṣṭhaś ca mahāmāyaḥ payonidhiḥ // (109.2) lambitoṣṭha ca niṣṭha ca mahāmāya payonidhi FN mahādanto mahādaṃṣṭro mahājihvo mahāmukhaḥ / (110.1) mahādanta mahādaṃṣṭra mahājihva mahāmukha FN mahānakho mahāromā mahākeśo mahājaṭaḥ // (110.2) mahānakha mahāroman mahākeśa mahā-jaṭā FN asapatnaḥ prasādaś ca pratyayo gītasādhakaḥ / (111.1) asapatna prasāda ca pratyaya gīta-sādhaka FN prasvedano 'svedanaś ca ādikaś ca mahāmuniḥ // (111.2) prasvedana asvedana ca ādika ca mahā-muni FN vṛṣako vṛṣaketuś ca analo vāyuvāhanaḥ / (112.1) vṛṣaka vṛṣaketu ca anala vāyuvāhana FN maṇḍalī meruvāsaś ca devavāhana eva ca // (112.2) maṇḍalin meru-vāsa ca deva-vāhana eva ca FN atharvaśīrṣaḥ sāmāsya ṛksahasrorjitekṣaṇaḥ / (113.1) atharvaśīrṣa sāman-āsya ṛc-sahasra-ūrjay-īkṣaṇa FN yajuḥ pādabhujo guhyaḥ prakāśaujāstathaiva ca // (113.2) yajus pāda-bhuja guhya prakāśa-ojas-tathā-eva ca FN amoghārthaprasādaś ca antarbhāvyaḥ sudarśanaḥ / (114.1) amogha-artha-prasāda ca antar-bhū sudarśana FN upahāraḥ priyaḥ sarvaḥ kanakaḥ kāñcanasthitaḥ // (114.2) upahāra priya sarva kanaka kāñcanasthita FN nābhir nandikaro harmyaḥ puṣkaraḥ sthapatiḥ sthitaḥ / (115.1) nābhi nandikara harmya puṣkara sthapati sthā FN sarvaśāstro dhanaścādyo yajño yajvā samāhitaḥ // (115.2) sarva-śāstra dhana-ca-ādya yajña yajvan samāhita FN nago nīlaḥ kaviḥ kālo makaraḥ kālapūjitaḥ / (116.1) naga nīla kavi kāla makara kāla-pūjay FN sagaṇo gaṇakāraś ca bhūtabhāvanasārathiḥ // (116.2) sagaṇa gaṇakāra ca bhūta-bhāvana-sārathi FN bhasmaśāyī bhasmagoptā bhasmabhūtatanurgaṇaḥ / (117.1) bhasmaśāyin bhasman-goptṛ bhasman-bhū-tanu-gaṇa FN āgamaś ca vilopaś ca mahātmā sarvapūjitaḥ // (117.2) āgama ca vilopa ca mahātman sarvapūjita FN śuklaḥ strīrūpasampannaḥ śucirbhūtaniṣevitaḥ / (118.1) śukla strī-rūpa-sampad śuci-bhūta-niṣev FN āśramasthaḥ kapotastho viśvakarmā patirvirāṭ // (118.2) āśrama-stha kapota-stha viśvakarman pati-virāj FN viśālaśākhas tāmroṣṭho hyambujālaḥ suniścitaḥ / (119.1) viśālaśākha tāmroṣṭha hi-ambujāla suniścita FN kapilaḥ kalaśaḥ sthūla āyudhaścaiva romaśaḥ // (119.2) kapila kalaśa sthūla āyudha-ca-eva romaśa FN gandharvo hyaditistārkṣyo hyavijñeyaḥ suśāradaḥ / (120.1) gandharva hi-aditi-tārkṣya hi-avijñeya suśārada FN paraśvadhāyudho devo hyarthakārī subāndhavaḥ // (120.2) paraśvadhāyudha deva hi-artha-kārin subāndhava FN tumbavīṇo mahākopa ūrdhvaretā jaleśayaḥ / (121.1) tumbavīṇa mahā-kopa ūrdhvaretas jaleśaya FN ugro vaṃśakaro vaṃśo vaṃśavādī hyaninditaḥ // (121.2) ugra vaṃśakara vaṃśa vaṃśa-vādin hi-anindita FN sarvāṅgarūpī māyāvī suhṛdo hyanilo balaḥ / (122.1) sarva-aṅga-rūpin māyāvin suhṛda hi-anila bala FN bandhano bandhakartā ca subandhanavimocanaḥ // (122.2) bandhana bandhakartṛ ca subandhanavimocana FN rākṣasaghno 'tha kāmārirmahādaṃṣṭro mahāyudhaḥ / (123.1) rākṣasaghna atha kāmāri-mahādaṃṣṭra mahāyudha FN lambito lambitoṣṭhaś ca lambahasto varapradaḥ // (123.2) lambita lambitoṣṭha ca lambahasta vara-prada FN bāhustvaninditaḥ sarvaḥ śaṅkaro'thāpyakopanaḥ / (124.1) bāhu-tu-anindita sarva śaṃkara-atha-api-akopana FN amareśo mahāghoro viśvadevaḥ surārihā // (124.2) amara-īśa mahāghora viśvadeva surāri-han FN ahirbudhnyo nirṛtiś ca cekitāno halī tathā / (125.1) ahirbudhnya nirṛti ca cekitāna halin tathā FN ajaikapācca kāpālī śaṃ kumāro mahāgiriḥ // (125.2) ajaikapād-ca kāpālin śam kumāra mahāgiri FN dhanvantarirdhūmaketuḥ sūryo vaiśravaṇas tathā / (126.1) dhanvantari-dhūmaketu sūrya vaiśravaṇa tathā FN dhātā viṣṇuś ca śakraś ca mitrastvaṣṭā dharo dhruvaḥ // (126.2) dhātṛ viṣṇu ca śakra ca mitra-tvaṣṭṛ dhara dhruva FN prabhāsaḥ parvato vāyuraryamā savitā raviḥ / (127.1) prabhāsa parvata vāyu-aryaman savitṛ ravi FN dhṛtiścaiva vidhātā ca māndhātā bhūtabhāvanaḥ // (127.2) dhṛti-ca-eva vidhātṛ ca māndhātṛ bhūtabhāvana FN nīrastīrthaś ca bhīmaś ca sarvakarmā guṇodvahaḥ / (128.1) nīra-tīrtha ca bhīma ca sarvakarman guṇa-udvaha FN padmagarbho mahāgarbhaścandravaktro nabho 'naghaḥ // (128.2) padmagarbha mahāgarbha-candravaktra nabhas anagha FN balavāṃścopaśāntaś ca purāṇaḥ puṇyakṛttamaḥ / (129.1) balavant-ca-upaśam ca purāṇa puṇya-kṛttama FN krūrakartā krūravāsī tanurātmā mahauṣadhaḥ // (129.2) krūra-kartṛ krūra-vāsin tanu-ātman mahauṣadha FN sarvāśayaḥ sarvacārī prāṇeśaḥ prāṇināṃ patiḥ / (130.1) sarvāśaya sarvacārin prāṇeśa prāṇin pati FN devadevaḥ sukhotsiktaḥ sadasatsarvaratnavit // (130.2) devadeva sukhotsikta as-asant-sarva-ratna-vid FN kailāsastho guhāvāsī himavadgirisaṃśrayaḥ / (131.1) kailāsa-stha guhāvāsin himavant-giri-saṃśraya FN kulahārī kulākartā bahuvitto bahuprajaḥ // (131.2) kula-hārin kula-akartṛ bahu-vitta bahupraja FN prāṇeśo bandhakī vṛkṣo nakulaś cādrikas tathā / (132.1) prāṇeśa bandhakin vṛkṣa nakula ca-adrika tathā FN hrasvagrīvo mahājānur alolaś ca mahauṣadhiḥ // (132.2) hrasvagrīva mahājānu alola ca mahauṣadhī FN siddhāntakārī siddhārthaśchando vyākaraṇodbhavaḥ / (133.1) siddhānta-kārin siddhārtha-chandas vyākaraṇa-udbhava FN siṃhanādaḥ siṃhadaṃṣṭraḥ siṃhāsyaḥ siṃhavāhanaḥ // (133.2) siṃhanāda siṃhadaṃṣṭra siṃhāsya siṃhavāhana FN prabhāvātmā jagatkālaḥ kālaḥ kampī tarustanuḥ / (134.1) prabhāva-ātman jagant-kāla kāla kampin taru-tanu FN sāraṅgo bhūtacakrāṅkaḥ ketumālī suvedhakaḥ // (134.2) sāraṅga bhūta-cakra-aṅka ketumālin suvedhaka FN bhūtālayo bhūtapatirahorātro malo 'malaḥ / (135.1) bhūta-ālaya bhūta-pati-ahorātra mala amala FN vasubhṛt sarvabhūtātmā niścalaḥ suvidur budhaḥ // (135.2) vasubhṛt sarva-bhūta-ātman niścala suvidu budha FN asuhṛtsarvabhūtānāṃ niścalaścalavidbudhaḥ / (136.1) asuhṛd-sarva-bhūta niścala-cala-vid-budha FN amoghaḥ saṃyamo hṛṣṭo bhojanaḥ prāṇadhāraṇaḥ // (136.2) amogha saṃyama hṛṣ bhojana prāṇa-dhāraṇa FN dhṛtimānmatimāṃstryakṣaḥ sukṛtastu yudhāṃpatiḥ / (137.1) dhṛtimant-matimant-tryakṣa sukṛta-tu yudh-pati FN gopālo gopatirgrāmo gocarmavasano haraḥ // (137.2) gopāla gopati-grāma go-carman-vasana hara FN hiraṇyabāhuś ca tathā guhāvāsaḥ praveśanaḥ / (138.1) hiraṇyabāhu ca tathā guhā-vāsa praveśana FN mahāmanā mahākāmaś cittakāmo jitendriyaḥ // (138.2) mahāmanas mahākāma citta-kāma jitendriya FN gāndhāraś ca surāpaś ca tāpakarmarato hitaḥ / (139.1) gāndhāra ca surāpa ca tāpa-karman-ram hita FN mahābhūto bhūtavṛto hyapsarogaṇasevitaḥ // (139.2) mahā-bhūta bhūta-vṛ hi-apsaras-gaṇa-sev FN mahāketur dharādhātā naikatānarataḥ svaraḥ / (140.1) mahāketu dharādhātṛ naikatānarata svara FN avedanīya āvedyaḥ sarvagaś ca sukhāvahaḥ // (140.2) avedanīya āveday sarvaga ca sukha-āvaha FN tāraṇaścaraṇo dhātā paridhā paripūjitaḥ / (141.1) tāraṇa-caraṇa dhātṛ paridhā paripūjay FN saṃyogī vardhano vṛddho gaṇiko 'tha gaṇādhipaḥ // (141.2) saṃyogin vardhana vṛddha gaṇika atha gaṇādhipa FN nityo dhātā sahāyaś ca devāsurapatiḥ patiḥ / (142.1) nitya dhātṛ sahāya ca deva-asura-pati pati FN yuktaś ca yuktabāhuś ca sudevo'pi suparvaṇaḥ // (142.2) yuj ca yuj-bāhu ca sudeva-api suparvaṇa FN āṣāḍhaś ca suṣāḍhaś ca skandhado harito haraḥ / (143.1) āṣāḍha ca suṣāḍha ca skandha-da harita hara FN vapurāvartamāno 'nyo vapuḥśreṣṭho mahāvapuḥ // (143.2) vapus-āvṛt anya vapus-śreṣṭha mahā-vapus FN śirovimarśanaḥ sarvalakṣyalakṣaṇabhūṣitaḥ / (144.1) śiras-vimarśana sarva-lakṣya-lakṣaṇa-bhūṣay FN akṣayo rathagītaś ca sarvabhogī mahābalaḥ // (144.2) akṣaya ratha-gā ca sarva-bhogin mahā-bala FN sāmnāyo'tha mahāmnāyastīrthadevo mahāyaśāḥ / (145.1) sa-āmnāya-atha mahā-āmnāya-tīrthadeva mahāyaśas FN nirjīvo jīvano mantraḥ subhago bahukarkaśaḥ // (145.2) nirjīva jīvana mantra subhaga bahu-karkaśa FN ratnabhūto 'tha ratnāṅgo mahārṇavanipātavit / (146.1) ratna-bhū atha ratnāṅga mahā-arṇava-nipāta-vid FN mūlaṃ viśālo hyamṛtaṃ vyaktāvyaktastaponidhiḥ // (146.2) mūla viśāla hi-amṛta vyakta-avyakta-taponidhi FN ārohaṇo 'dhirohaś ca śīladhārī mahātapāḥ / (147.1) ārohaṇa adhiroha ca śīladhārin mahātapas FN mahākaṇṭho mahāyogī yugo yugakaro hariḥ // (147.2) mahā-kaṇṭha mahā-yogin yuga yuga-kara hari FN yugarūpo mahārūpo vahano gahano nagaḥ / (148.1) yuga-rūpa mahārūpa vahana gahana naga FN nyāyo nirvāpaṇo 'pādaḥ paṇḍito hyacalopamaḥ // (148.2) nyāya nirvāpaṇa apāda paṇḍita hi-acala-upama FN bahumālo mahāmālaḥ śipiviṣṭaḥ sulocanaḥ / (149.1) bahumāla mahāmāla śipiviṣṭa sulocana FN vistāro lavaṇaḥ kūpaḥ kusumāṅgaḥ phalodayaḥ // (149.2) vistāra lavaṇa kūpa kusuma-aṅga phala-udaya FN ṛṣabho vṛṣabho bhaṅgo maṇibimbajaṭādharaḥ / (150.1) ṛṣabha vṛṣabha bhaṅga maṇi-bimba-jaṭā-dhara FN indurvisargaḥ sumukhaḥ śūraḥ sarvāyudhaḥ sahaḥ // (150.2) indu-visarga sumukha śūra sarva-āyudha saha FN nivedanaḥ sudhājātaḥ svargadvāro mahādhanuḥ / (151.1) nivedana sudhā-jan svargadvāra mahā-dhanus FN girāvāso visargaś ca sarvalakṣaṇalakṣavit // (151.2) girāvāsa visarga ca sarva-lakṣaṇa-lakṣa-vid FN gandhamālī ca bhagavānanantaḥ sarvalakṣaṇaḥ / (152.1) gandhamālin ca bhagavant-ananta sarva-lakṣaṇa FN saṃtāno bahulo bāhuḥ sakalaḥ sarvapāvanaḥ // (152.2) saṃtāna bahula bāhu sakala sarvapāvana FN karasthālī kapālī ca ūrdhvasaṃhanano yuvā / (153.1) karasthālin kapālin ca ūrdhvasaṃhanana yuvan FN yantratantrasuvikhyāto lokaḥ sarvāśrayo mṛduḥ // (153.2) yantra-tantra-su-vikhyā loka sarvāśraya mṛdu FN muṇḍo virūpo vikṛto daṇḍī kuṇḍī vikurvaṇaḥ / (154.1) muṇḍa virūpa vikṛ daṇḍin kuṇḍin vikurvaṇa FN vāryakṣaḥ kakubho vajrī dīptatejāḥ sahasrapāt // (154.2) vāryakṣa kakubha vajrin dīp-tejas sahasrapād FN sahasramūrdhā devendraḥ sarvadevamayo guruḥ / (155.1) sahasramūrdhan devendra sarva-deva-maya guru FN sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalokakṛt // (155.2) sahasrabāhu sarvāṅga śaraṇya sarva-loka-kṛt FN pavitraṃ trimadhurmantraḥ kaniṣṭhaḥ kṛṣṇapiṅgalaḥ / (156.1) pavitra trimadhu-mantra kaniṣṭha kṛṣṇapiṅgala FN brahmadaṇḍavinirmātā śataghnaḥ śatapāśadhṛk // (156.2) brahmadaṇḍa-vinirmātṛ śata-ghna FN kalā kāṣṭhā lavo mātrā muhūrto 'haḥ kṣapā kṣaṇaḥ / (157.1) kalā kāṣṭhā lava mātrā muhūrta ahar kṣapā kṣaṇa FN viśvakṣetraprado bījaṃ liṅgamādyastu nirmukhaḥ // (157.2) viśva-kṣetra-prada bīja liṅga-ādya-tu nirmukha FN sadasadvyaktamavyaktaṃ pitā mātā pitāmahaḥ / (158.1) sant-asant-vyakta-avyakta pitṛ mātṛ pitāmaha FN svargadvāraṃ mokṣadvāraṃ prajādvāraṃ triviṣṭapaḥ // (158.2) svargadvāra mokṣadvāra prajādvāra triviṣṭapa FN nirvāṇaṃ hṛdayaścaiva brahmalokaḥ parā gatiḥ / (159.1) nirvāṇa hṛdaya-ca-eva brahman-loka para gati FN devāsuravinirmātā devāsuraparāyaṇaḥ // (159.2) deva-asura-vinirmātṛ deva-asura-parāyaṇa FN devāsuragurur devo devāsuranamaskṛtaḥ / (160.1) deva-asura-guru deva deva-asura-namaskṛ FN devāsuramahāmātro devāsuragaṇāśrayaḥ // (160.2) deva-asura-mahāmātra deva-asura-gaṇa-āśraya FN devāsuragaṇādhyakṣo devāsuragaṇāgraṇīḥ / (161.1) deva-asura-gaṇa-adhyakṣa deva-asura-gaṇāgraṇī FN devādhidevo devarṣir devāsuravarapradaḥ // (161.2) deva-adhideva devarṣi deva-asura-vara-prada FN devāsureśvaro viṣṇur devāsuramaheśvaraḥ / (162.1) deva-asura-īśvara viṣṇu deva-asura-mahā-īśvara FN sarvadevamayo 'cintyo devatātmā svayambhavaḥ // (162.2) sarva-deva-maya acintya devatātman svayambhava FN udgatastrikramo vaidyo varado 'varajo 'mbaraḥ / (163.1) udgam-trikrama vaidya vara-da avaraja ambara FN ijyo hastī tathā vyāghro devasiṃho maharṣabhaḥ // (163.2) yaj hastin tathā vyāghra devasiṃha maharṣabha FN vibudhāgryaḥ suraḥ śreṣṭhaḥ svargadevastathottamaḥ / (164.1) vibudha-agrya sura śreṣṭha svarga-deva-tathā-uttama FN saṃyuktaḥ śobhano vaktā āśānāṃ prabhavo 'vyayaḥ // (164.2) saṃyuj śobhana vaktṛ āśā prabhava avyaya FN guruḥ kānto nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ / (165.1) guru kānta nija sarga pavitra sarva-vāhana FN śṛṅgī śṛṅgapriyo babhrū rājarājo nirāmayaḥ // (165.2) śṛṅgin śṛṅgapriya babhru rājarāja nirāmaya FN abhirāmaḥ suśaraṇo nirāmaḥ sarvasādhanaḥ / (166.1) abhirāma su-śaraṇa nirāma sarvasādhana FN lalāṭākṣo viśvadeho hariṇo brahmavarcasaḥ // (166.2) lalāṭākṣa viśva-deha hariṇa brahmavarcasa FN sthāvarāṇāṃ patiścaiva niyatendriyavartanaḥ / (167.1) sthāvara pati-ca-eva niyam-indriya-vartana FN siddhārthaḥ sarvabhūtārtho 'cintyaḥ satyaḥ śucivrataḥ // (167.2) siddhārtha sarva-bhūta-artha acintya satya śuci-vrata FN vratādhipaḥ paraṃ brahma muktānāṃ paramā gatiḥ / (168.1) vrata-adhipa para brahman muc parama gati FN vimukto muktakeśaś ca śrīmāñchrīvardhano jagat // (168.2) vimuc muc-keśa ca śrīmant-śrīvardhana jagant FN yathāpradhānaṃ bhagavān iti bhaktyā stuto mayā / (169.1) yathāpradhānam bhagavant iti bhakti stu mad FN bhaktimevaṃ puraskṛtya mayā yajñapatirvibhuḥ // (169.2) bhakti-evam puraskṛ mad yajñapati-vibhu FN tato hyanujñāṃ prāpyaivaṃ stuto bhaktimatāṃ gatiḥ / (170.1) tatas hi-anujñā prāp-evam stu bhaktimant gati FN tasmāllabdhvā stavaṃ śaṃbhornṛpastrailokyaviśrutaḥ // (170.2) tad-labh stava śambhu-nṛpa-trailokya-viśru FN aśvamedhasahasrasya phalaṃ prāpya mahāyaśāḥ / (171.1) aśvamedha-sahasra phala prāp mahā-yaśas FN gaṇādhipatyaṃ samprāptas taṇḍinastejasā prabhoḥ // (171.2) gaṇa-ādhipatya samprāp taṇḍi-tejas prabhu FN yaḥ paṭhecchṛṇuyād vāpi śrāvayedbrāhmaṇānapi / (172.1) yad paṭh-śru vā-api śrāvay-brāhmaṇa-api FN aśvamedhasahasrasya phalaṃ prāpnoti vai dvijāḥ // (172.2) aśvamedha-sahasra phala prāp vai dvija FN brahmaghnaś ca surāpaś ca steyī ca gurutalpagaḥ / (173.1) brahman-ghna ca surāpa ca steyin ca guru-talpa-ga FN śaraṇāgataghātī ca mitraviśvāsaghātakaḥ // (173.2) śaraṇa-āgam-ghātin ca mitra-viśvāsa-ghātaka FN mātṛhā pitṛhā caiva vīrahā bhrūṇahā tathā / (174.1) mātṛ-han pitṛ-han ca-eva vīra-han bhrūṇa-han tathā FN saṃvatsaraṃ kramājjaptvā trisaṃdhyaṃ śaṅkarāśrame // (174.2) saṃvatsara kramāt-jap trisaṃdhya śaṃkara-āśrama FN devam iṣṭvā trisaṃdhyaṃ ca sarvapāpaiḥ pramucyate // (175.1) deva yaj trisaṃdhya ca sarva-pāpa pramuc FN iti śrīliṅgamahāpurāṇe pūrvabhāge rudrasahasranāmakathanaṃ nāma pañcaṣaṣṭitamo 'dhyāyaḥ // (176.1)

iti śrī-liṅga-mahāpurāṇa pūrva-bhāga rudrasahasranāmakathana nāma pañcaṣaṣṭitama adhyāya

Примечания