Шива-сахасранама-стотра (Линга-пурана): различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
Строка 434: Строка 434:
150 gajahan gaja-han Убийца асуры Гаджи («Слона») गजहन्
150 gajahan gaja-han Убийца асуры Гаджи («Слона») गजहन्


151 daityahan Убийца дайтьев दैत्यहन्


152 kāla Чёрный काल
153 lokadhātṛ Творец миров लोकधातृ
154 guṇākara Наделённый всеми (хорошими) качествами गुणाकर
155 siṃha-śārdūla-rūpa Обладающий формами льва и тигра सिंहशार्दूलरूप
156 ārdracarmāṃbaraṃdhara ārdra-carman-ambara-dhara Носящий одежду из половины шкуры आर्द्रचर्मांबरंधर
157 kālayogin Правящий судьбой कालयोगिन्
158 mahā-nāda Громко ревущий महानाद
159 sarvāvāsaścatuṣpatha sarva-āvāsa-catuṣpatha Обитатель всех перекрёстков सर्वावासश्चतुष्पथ
160 niśācara Бродящий ночью निशाचर
161 pretacārin Блуждающий среди трупов प्रेतचारिन्
162 sarva-darśin Всевидящий सर्वदर्शिन्
163 maheśvara Великий Господь महेश्वर
164 bahu-bhūta Хозяин множества существ बहुभूत
165 bahu-dhana Обладающий большими богатствами बहुधन
166 sarva-sāra Сущность всего सर्वसार
167 amṛta-īśvara Бессмертный Господь (или Господь амриты) अमृतेश्वर
168 nṛtya-priya Любящий танцевать नृत्यप्रिय
169 nitya-nṛtya Вечно танцующий नित्यनृत्य
170 nartana Танцор नर्तन
171 sarvasādhaka Выполняющий все действия सर्वसाधक
172 sa-kārmuka Вооружённый луком (или Тот, у Кого радуга) सकार्मुक
173 mahābāhu Длиннорукий महाबाहु
174 mahāghora Ужасающий महाघोर
175 mahātapas Великое подвижничество (или Великий жар) महातपस्
176 mahāśara Могучестрелый महाशर
177 mahāpāśa Могучий затягиватель петель महापाश
178 nitya Вечный नित्य
179 giricara Обитатель гор गिरिचर
180 mata Воплощение мысли मत
181 sahasrahasta Тысячеглавый सहस्रहस्त
182 vijaya Победоносный विजय
183 vyavasāya Сама Решимость व्यवसाय
184 anindita Безупречный अनिन्दित
185 amarṣaṇa Нетерпеливый अमर्षण
186 marṣaṇātman marṣaṇa-ātman Само терпение मर्षणात्मन्
187 yajñahan Разрушитель жертвоприношения यज्ञहन्
188 kāma-nāśana Убийца Камы (или Уничтожитель желаний) कामनाशन
189 dakṣa-han Сразивший Дакшу दक्षहन्
190 paricārin Поклоняющийся परिचारिन्
191 prahasa Вызывающий веселье प्रहस
192 madhyama Нейтральный मध्यम
193 tejas Огненный, Сияющий तेजस्
194 apahārin Похититель अपहारिन्
195 balavānvidita balavant-vidita Просвещённый в силе बलवान्विदित
196 abhyudi Восходящий (или Сражающийся) अभ्युदि
197 bahu Великий बहु
198 gambhīra-ghoṣa
Обладающий глубоким голосом गम्भीरघोष
199 yogātman Суть йоги योगात्मन्
200 yajñahan Разрушитель жертвоприношения यज्ञहन्





Версия 05:07, 6 августа 2012

ṛṣaya ūcuḥ / (51.2) Риши сказали:

nāmnāṃ sahasraṃ rudrasya tāṇḍinā brahmayoninā // (51.3) Тысячу имён Рудры, Танцующего дикий танец, Источника Брахмана,

kathitaṃ sarvavedārthasaṃcayaṃ sūta suvrata / (52.1)

В коих заключён весь смысл Вед, поведай нам, о благочестивый Сута!

nāmnāṃ sahasraṃ viprāṇāṃ vaktum arhasi śobhanam // (52.2)

Назови эту тысячу имён, сияющую усладу слуха мудрецов!

sūta uvāca / (53.1)

Сута сказал:

sarvabhūtātmabhūtasya harasyāmitatejasaḥ / (53.2)

Прибежища Атманов всех живых существ, Облачённого в безграничное сияние

aṣṭottarasahasraṃ tu nāmnāṃ śṛṇuta suvratāḥ // (53.3)

Тысячу восемь имён услышьте же, о благочестивые,

yajjaptvā tu muniśreṣṭhā gāṇapatyamavāptavān / (54.1)

Как её тихо воспел первый из аскетов, получив от Ганапати.


oṃ sthiraḥ sthāṇuḥ prabhurbhānuḥ pravaro varado varaḥ // (54.2)


oṃ - ОМ!

1) sthira – Твёрдый; (स्थिर)

2) sthāṇu – Недвижимый (Считается, что Шива неподвижен, как дерево, выполняя аскезы); (स्थाणु)

3) prabhu-bhānu – Господь сияния; (प्रभुभानु)

4) pravara – Величайший; (प्रवर)

5) vara-da – Благодатный; (वरद)

6) vara – Благо; (वर)


sarvātmā sarvavikhyātaḥ sarvaḥ sarvakaro bhavaḥ / (55.1)


7) sarvātman – Всеобщий Атман; (सर्वात्मन्)

8) sarvavikhyāta – Известный всем; (सर्वविख्यात)

9) sarva – Всеобщий; (सर्व)

10) sarvakara – Творец всего; (सर्वकर)

11) bhava – Бытиё; (भव)


jaṭī daṇḍī śikhaṇḍī ca sarvagaḥ sarvabhāvanaḥ // (55.2)


12) jaṭin –Аскет со спутанными волосами; (जटिन्)

13) daṇḍin – Носящий посох (санньяси); (दण्डिन्)

14) śikhaṇḍin – Украшенный пучком волос (или Павлин); (शिखण्डिन्)

15) sarvaga – Всепроникающий; (सर्वग)

16) sarvabhāvana – Создатель всего; (सर्वभावन)


hariś ca hariṇākṣaś ca sarvabhūtaharaḥ smṛtaḥ / (56.1)


17) hari – Уносящий; (हरि)

18) hariṇākṣa – Ланеокий; (हरिणाक्ष)

19) sarva-bhūta-hara – Убийца всех живых существ; (सर्वभूतहर)

20) smṛta – Тот, о ком помнят; (स्मृत)


pravṛttiś ca nivṛttiś ca śāntātmā śāśvato dhruvaḥ // (56.2)


21) pravṛtti – Путь вверх; (प्रवृत्ति)

22) nivṛtti – Путь вниз; (निवृत्ति)

23) śāntātman (śam-ātman) – Умиротворённый; (शान्तात्मन्)

24) śāśvata – Вечный; (शाश्वत)

25) dhruva – Постоянный; (ध्रुव)


śmaśānavāsī bhagavānkhacaro gocaro 'rdanaḥ / (57.1)


26) śmaśānavāsin – Обитатель крематория; (श्मशानवासिन्)

27) bhagavānkhacara (bhagavant-khacara) – Летающий податель благ; (भगवान्खचर)

28) gocara – Достижимое прибежище; (गोचर)

29) ardana – Разрушитель; (अर्दन)


abhivādyo mahākarmā tapasvī bhūtadhāraṇaḥ // (57.2)


30) abhivādya – Тот, кого приветсвуют с уважением; (अभिवाद्य)

31) mahākarman – Вершащий великие дела; (महाकर्मन्)

32) tapasvin – Практикующий аскезы; (तपस्विन्)

33) bhūtadhāraṇa – Поддерживающий живых существ; (भूतधारण)


unmattaveṣaḥ pracchannaḥ sarvalokaḥ prajāpatiḥ / (58.1)


34) unmattaveṣa – Одетый, как сумасшедший; (उन्मत्तवेष)

35) pracchanna – Скрытый; (प्रच्छन्न)

36) sarvaloka – Всё, что есть; (सर्वलोक)

37) prajāpati – Господь потомков; (प्रजापति)


mahārūpo mahākāyaḥ sarvarūpo mahāyaśāḥ // (58.2)


38) mahārūpa – Мощнотелый; (महारूप)

39) mahākāya – Гигантский; (महाकाय)

40) sarva-rūpa – Принимающий все формы; (सर्वरूप)

41) mahāyaśas – Самый славный; (महायशस्)


mahātmā sarvabhūtaś ca virūpo vāmano naraḥ / (59.1)


42) mahātman – Великий Атман; (महात्मन्)

43) sarvabhūta – Всесущий; (सर्वभूत)

44) virūpa – Обладающий множеством форм; (विरूप)

45) vāmana – Карлик; (वामन)

46) nara – Первочеловек; (नर)


lokapālo 'ntarhitātmā prasādo 'bhayado vibhuḥ // (59.2)


47) lokapāla – Защитник миров; (लोकपाल)

48) antarhitātman – Тот, чей Атман сокрыт; (अन्तर्हितात्मन्)

49) prasāda – Воплощение милости; (प्रसाद)

50) abhaya-da – Дарующий бесстрашие; (अभयद)

51) vibhu – Господь; (विभु)


pavitraś ca mahāṃścaiva niyato niyatāśrayaḥ / (60.1)


52) pavitra – Очищающий; (पवित्र)

53) mahant – Великий; (महन्त्)

54) niyata – Благочестивый; (नियत)

55) niyatāśraya (niyam-āśraya) – Прибежище благочестия; (नियताश्रय)


svayaṃbhūḥ sarvakarmā ca ādirādikaro nidhiḥ // (60.2)


56) svayambhu – Самосущий; (स्वयम्भु)

57) sarvakarman – Совершающий все действия; (सर्वकर्मन्)

58) ādirādikara (ādi-ādikara) –Творец творца (Брахмы); (आदिरादिकर)

59) nidhi – Сокровище; (निधि)


sahasrākṣo viśālākṣaḥ somo nakṣatrasādhakaḥ / (61.1)


60) sahasrākṣa – Тысячеокий; (सहस्राक्ष)

61) viśālākṣa – Большеокий; (विशालाक्ष)

62) soma – Сома; (सोम)

63) nakṣatra-sādhaka – Помощник созвездий; (नक्षत्रसाधक)


candraḥ sūryaḥ śaniḥ keturgraho grahapatirmataḥ // (61.2)


64) candra – Луна; (चन्द्र)

65) sūrya – Солнце; (सूर्य)

66) śani – Сатурн; (शनि)

67) ketu-graha – Сразивший Кету (или Планета Кету); (केतुग्रह)

68) grahapati-mata – Тот, кого считают хозяином планет; (ग्रहपतिमत)

69) rājan – Царь; (राजन्)

70) rājyodaya (rājya-udaya) – Приводящий к власти; (राज्योदय)

71) kartṛ - Деятель; (कर्तृ)

72) mṛgabāṇārpaṇa (mṛga-bāṇa-arpaṇa) – Пронзающий диких зверей стрелами; (मृगबाणार्पण)

73) ghana – Убийца; (घन)


mahātapā dīrghatapā adṛśyo dhanasādhakaḥ // (62.2)


74) mahā-tapas – Великое подвижничество (или Великий жар); (महातपस्)

75) dīrghatapas – Исполняющий длительное подвижничество; (दीर्घतपस्)

76) adṛśya – Невидимый; (अदृश्य)

77) dhana-sādhaka – Добивающийся призов; (धनसाधक)


saṃvatsaraḥ kṛtīmantraḥ prāṇāyāmaḥ paraṃtapaḥ / (63.1)


78) saṃvatsara – Олицетворение года; (संवत्सर)

79) kṛtīmantra – Составитель мантр; (कृतीमन्त्र)

80) prāṇāyāma – Олицетворение контроля дыхания; (प्राणायाम)

81) paraṃtapa – Мучитель врагов; (परंतप)


yogī yogo mahābījo mahārato mahābalaḥ // (63.2)


82) yogin – Йогин; (योगिन्)

83) yoga – Йога; (योग)

84) mahābīja – Тот, у кого много семени; (महाबीज)

85) mahā-rata – Великий любовник; (महारत)

86) mahā-bala – Сильнейший (говорится о лингаме); (महाबल)


suvarṇaretāḥ sarvajñaḥ subījo vṛṣavāhanaḥ / (64.1)


87) suvarṇaretas – Обладающий золотым семенем; (सुवर्णरेतस्)

88) sarvajña – Всеведущий; (सर्वज्ञ)

89) subīja – Обладающий благим семенем; (सुबीज)

90) vṛṣavāhana – Ездящий на быке; (वृषवाहन)


daśabāhustvanimiṣo nīlakaṇṭha umāpatiḥ // (64.2)


91) daśabāhu – Десятирукий; (दशबाहु)

92) animiṣa – Немигающий; (अनिमिष)

93) nīlakaṇṭha – Синешеий (горло у Него потемнело, когда Он проглотил яд при пахтаньи Малочного Океана); (नीलकण्ठ)

94) umāpati – Муж Умы; (उमापति)

viśvarūpaḥ svayaṃśreṣṭho balavīro balāgraṇīḥ / (65.1)


95) viśvarūpa – Тот, чья форма – Вселенная; (विश्वरूप)

96) svayaṃśreṣṭha – Тот, кого можно сравнить лишь с самим собой (Превосходящий Себя Самого); (स्वयंश्रेष्ठ)

97) balavīra – Великий герой; (बलवीर)

98) balāgraṇī (balā-agraṇī) – Великий лидер; (बलाग्रणी)


gaṇakartā gaṇapatirdigvāsāḥ kāmya eva ca // (65.2)


99) gaṇa-kartṛ - Творец ганов; (गणकर्तृ)

100) gaṇapati –Господин ганов (или Главный в своей группе); (गणपति)

101) dig-vāsas – Нагой (Одетый в стороны света); (दिग्वासस्)

102) kāmya – Желанный; (काम्य)


mantravitparamo mantraḥ sarvabhāvakaro haraḥ / (66.1)


103) mantravitparama (mantra-vid-parama) – Высший знаток мантр; (मन्त्रवित्परम)

104) mantra – Олицетворение мантр; (मन्त्र)

105) sarva-bhāva-kara – Творец всех состояний бытия; (सर्वभावकर)

106) hara – Разрушитель; (हर)


kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavān // (66.2)


107) kamaṇḍalu-dhara – Носящий глинянный горшок (санньяси); (कमण्डलुधर)

108) dhanvin – Лучник; (धन्विन्)

109) bāṇa-hasta – Держащий в руке стрелы; (बाणहस्त)

110) kapālavant – Несущий череп; (कपालवन्त्)


śarī śataghnī khaḍgī ca paṭṭiśī cāyudhī mahān / (67.1)


111) śarin – Обладатель стрел; (शरिन्)

112) śataghnin – Обладатель оружия Шатагхни (или Проражающий врагов сотнями); (शतघ्निन्)

113) khaḍgin – Вооружённый мечом (Монье-Вильямс говорит, что возможно, следует воспринимать это имя как одно вместе с предыдущим, тогда это следует перевести, как «Вооружённый мечом Шатагхни»); (खड्गिन्)

114) paṭṭiśin – Вооружённый оружием Паттиша (копьё с острым наконечником или трезубец); (पट्टिशिन्)

115) āyudhin – Носящий оружие (Воин); (आयुधिन्)

116) mahant – Великий; (महन्त्)


ajaś ca mṛgarūpaś ca tejastejaskaro vidhiḥ // (67.2)


117) aja – Нерождённый (или Козёл из “aja ekapāda” – «Одноногий козёл» (Луч света)); (अज)

118) mṛga-rūpa – Дикарь; (मृगरूप)

119) tejas – Сияние; (तेजस्)

120) tejaskara – Окружённый сиянием; (तेजस्कर)

121) vidhi – Олицетворение установлений; (विधि)

122 uṣṇīṣin Носящий тюрбан उष्णीषिन्

123 su-vaktra Обладающий красивым голосом सुवक्त्र

124 udagra Вздымающийся उदग्र

125 vinata Глубокий (или Скромный) विनत

126 dīrgha Высокий दीर्घ

127 harikeśa С красивой головой हरिकेश

128 sutīrtha Ведущий прямо к цели सुतीर्थ

129 kṛṣṇa Чёрный कृष्ण

130 śṛgāla-rūpa Являющийся в форме шакала शृगालरूप

131 sarvārtha sarva-artha Всеобщая цель सर्वार्थ

132 muṇḍa С обритой головой (санньяси) मुण्ड

133 sarva-śubhaṃkara Всеобщий благодетель सर्वशुभंकर

134 siṃha-śārdūla-rūpa Обладающий формами льва и тигра सिंहशार्दूलरूप

135 gandha-kārin Создатель запахов (или Разрушитель запахов) गन्धकारिन्

136 kapardin Спутанноволосый कपर्दिन्

137 ūrdhvaretas Удерживающий семя (аскет) ऊर्ध्वरेतस्

138 ūrdhvaliṅgin - Обладающий направленным вверх лингамом ऊर्ध्वलिङ्गिन्

139 ūrdhvaśāyin Лежащий сверху (или Лежащий лицом вверх) ऊर्ध्वशायिन्

140 nabhas-tala Небесный свод नभस्तल

141 tri-jaṭin Носящий три джаты त्रिजटिन्

142 cīravāsas Одетый в лохмотья चीरवासस्

143 rudra Ревущий (Рыдающий, Рычащий) रुद्र

144 senāpati Полководец सेनापति

145 vibhu Неограниченный विभु

146 ahorātra Олицетворение суток (День и ночь) अहोरात्र

147 nakta Олицетворение ночи नक्त

148 tigmamanyu Гневливый तिग्ममन्यु

149 suvarcasa Сияющий सुवर्चस

150 gajahan gaja-han Убийца асуры Гаджи («Слона») गजहन्

151 daityahan Убийца дайтьев दैत्यहन्

152 kāla Чёрный काल

153 lokadhātṛ Творец миров लोकधातृ

154 guṇākara Наделённый всеми (хорошими) качествами गुणाकर

155 siṃha-śārdūla-rūpa Обладающий формами льва и тигра सिंहशार्दूलरूप

156 ārdracarmāṃbaraṃdhara ārdra-carman-ambara-dhara Носящий одежду из половины шкуры आर्द्रचर्मांबरंधर

157 kālayogin Правящий судьбой कालयोगिन्

158 mahā-nāda Громко ревущий महानाद

159 sarvāvāsaścatuṣpatha sarva-āvāsa-catuṣpatha Обитатель всех перекрёстков सर्वावासश्चतुष्पथ

160 niśācara Бродящий ночью निशाचर

161 pretacārin Блуждающий среди трупов प्रेतचारिन्

162 sarva-darśin Всевидящий सर्वदर्शिन्

163 maheśvara Великий Господь महेश्वर

164 bahu-bhūta Хозяин множества существ बहुभूत

165 bahu-dhana Обладающий большими богатствами बहुधन

166 sarva-sāra Сущность всего सर्वसार

167 amṛta-īśvara Бессмертный Господь (или Господь амриты) अमृतेश्वर

168 nṛtya-priya Любящий танцевать नृत्यप्रिय

169 nitya-nṛtya Вечно танцующий नित्यनृत्य

170 nartana Танцор नर्तन

171 sarvasādhaka Выполняющий все действия सर्वसाधक

172 sa-kārmuka Вооружённый луком (или Тот, у Кого радуга) सकार्मुक

173 mahābāhu Длиннорукий महाबाहु

174 mahāghora Ужасающий महाघोर

175 mahātapas Великое подвижничество (или Великий жар) महातपस्

176 mahāśara Могучестрелый महाशर

177 mahāpāśa Могучий затягиватель петель महापाश

178 nitya Вечный नित्य

179 giricara Обитатель гор गिरिचर

180 mata Воплощение мысли मत

181 sahasrahasta Тысячеглавый सहस्रहस्त

182 vijaya Победоносный विजय

183 vyavasāya Сама Решимость व्यवसाय

184 anindita Безупречный अनिन्दित

185 amarṣaṇa Нетерпеливый अमर्षण

186 marṣaṇātman marṣaṇa-ātman Само терпение मर्षणात्मन्

187 yajñahan Разрушитель жертвоприношения यज्ञहन्

188 kāma-nāśana Убийца Камы (или Уничтожитель желаний) कामनाशन

189 dakṣa-han Сразивший Дакшу दक्षहन्

190 paricārin Поклоняющийся परिचारिन्

191 prahasa Вызывающий веселье प्रहस

192 madhyama Нейтральный मध्यम

193 tejas Огненный, Сияющий तेजस्

194 apahārin Похититель अपहारिन्

195 balavānvidita balavant-vidita Просвещённый в силе बलवान्विदित

196 abhyudi Восходящий (или Сражающийся) अभ्युदि

197 bahu Великий बहु

198 gambhīra-ghoṣa

Обладающий глубоким голосом गम्भीरघोष

199 yogātman Суть йоги योगात्मन्

200 yajñahan Разрушитель жертвоприношения यज्ञहन्



agnijvālo mahājvālaḥ paridhūmrāvṛto raviḥ / (104.1)

dhiṣaṇaḥ śaṅkaro nityo varcasvī dhūmralocanaḥ // (104.2)

418 agnijvāla - Горящее пламя अग्निज्वाल

419 mahājvāla - Великое пламя महाज्वाल

420 pari-dhūmra-āvṛ - Окруженный дымом परि-धूम्र-आवृ

421 ravi - Солнценосный, Жертвоприношение

422 dhiṣaṇa - Знающий, Оплодотворяющий धिषण

423 śaṅkara - Благоприятный शङ्कर

424 nitya - Вечный नित्य

425 varcasvin - Энергичный, Активный वर्चस्विन्

426 dhūmralocana - Дымчатоокий धूम्रलोचन


, Великий светоч, Необычайно дымный, Удовлетворяемый жертвенными возлияниями и Сам являющийся Жертвенным возлиянием. FN nīlas tathāṅgaluptaś ca śobhano naravigrahaḥ / (105.1) nīla tathā-aṅga-lup ca śobhana nara-vigraha FN svasti svastisvabhāvaś ca bhogī bhogakaro laghuḥ // (105.2) svasti svasti-svabhāva ca bhogin bhoga-kara laghu FN utsaṅgaś ca mahāṅgaś ca mahāgarbhaḥ pratāpavān / (106.1) utsaṅga ca mahāṅga ca mahāgarbha pratāpavant FN kṛṣṇavarṇaḥ suvarṇaś ca indriyaḥ sarvavarṇikaḥ // (106.2) kṛṣṇa-varṇa suvarṇa ca indriya sarvavarṇika FN mahāpādo mahāhasto mahākāyo mahāyaśāḥ / (107.1) mahāpāda mahāhasta mahākāya mahā-yaśas FN mahāmūrdhā mahāmātro mahāmitro nagālayaḥ // (107.2) mahā-mūrdhan mahāmātra mahā-mitra naga-ālaya FN mahāskandho mahākarṇo mahoṣṭhaś ca mahāhanuḥ / (108.1) mahāskandha mahākarṇa mahoṣṭha ca mahāhanu FN mahānāso mahākaṇṭho mahāgrīvaḥ śmaśānavān // (108.2) mahānāsa mahā-kaṇṭha mahāgrīva śmaśānavant FN mahābalo mahātejā hyantarātmā mṛgālayaḥ / (109.1) mahābala mahā-tejas hi-antarātman mṛga-ālaya FN lambitoṣṭhaś ca niṣṭhaś ca mahāmāyaḥ payonidhiḥ // (109.2) lambitoṣṭha ca niṣṭha ca mahāmāya payonidhi FN mahādanto mahādaṃṣṭro mahājihvo mahāmukhaḥ / (110.1) mahādanta mahādaṃṣṭra mahājihva mahāmukha FN mahānakho mahāromā mahākeśo mahājaṭaḥ // (110.2) mahānakha mahāroman mahākeśa mahā-jaṭā FN asapatnaḥ prasādaś ca pratyayo gītasādhakaḥ / (111.1) asapatna prasāda ca pratyaya gīta-sādhaka FN prasvedano 'svedanaś ca ādikaś ca mahāmuniḥ // (111.2) prasvedana asvedana ca ādika ca mahā-muni FN vṛṣako vṛṣaketuś ca analo vāyuvāhanaḥ / (112.1) vṛṣaka vṛṣaketu ca anala vāyuvāhana FN maṇḍalī meruvāsaś ca devavāhana eva ca // (112.2) maṇḍalin meru-vāsa ca deva-vāhana eva ca FN atharvaśīrṣaḥ sāmāsya ṛksahasrorjitekṣaṇaḥ / (113.1) atharvaśīrṣa sāman-āsya ṛc-sahasra-ūrjay-īkṣaṇa FN yajuḥ pādabhujo guhyaḥ prakāśaujāstathaiva ca // (113.2) yajus pāda-bhuja guhya prakāśa-ojas-tathā-eva ca FN amoghārthaprasādaś ca antarbhāvyaḥ sudarśanaḥ / (114.1) amogha-artha-prasāda ca antar-bhū sudarśana FN upahāraḥ priyaḥ sarvaḥ kanakaḥ kāñcanasthitaḥ // (114.2) upahāra priya sarva kanaka kāñcanasthita FN nābhir nandikaro harmyaḥ puṣkaraḥ sthapatiḥ sthitaḥ / (115.1) nābhi nandikara harmya puṣkara sthapati sthā FN sarvaśāstro dhanaścādyo yajño yajvā samāhitaḥ // (115.2) sarva-śāstra dhana-ca-ādya yajña yajvan samāhita FN nago nīlaḥ kaviḥ kālo makaraḥ kālapūjitaḥ / (116.1) naga nīla kavi kāla makara kāla-pūjay FN sagaṇo gaṇakāraś ca bhūtabhāvanasārathiḥ // (116.2) sagaṇa gaṇakāra ca bhūta-bhāvana-sārathi FN bhasmaśāyī bhasmagoptā bhasmabhūtatanurgaṇaḥ / (117.1) bhasmaśāyin bhasman-goptṛ bhasman-bhū-tanu-gaṇa FN āgamaś ca vilopaś ca mahātmā sarvapūjitaḥ // (117.2) āgama ca vilopa ca mahātman sarvapūjita FN śuklaḥ strīrūpasampannaḥ śucirbhūtaniṣevitaḥ / (118.1) śukla strī-rūpa-sampad śuci-bhūta-niṣev FN āśramasthaḥ kapotastho viśvakarmā patirvirāṭ // (118.2) āśrama-stha kapota-stha viśvakarman pati-virāj FN viśālaśākhas tāmroṣṭho hyambujālaḥ suniścitaḥ / (119.1) viśālaśākha tāmroṣṭha hi-ambujāla suniścita FN kapilaḥ kalaśaḥ sthūla āyudhaścaiva romaśaḥ // (119.2) kapila kalaśa sthūla āyudha-ca-eva romaśa FN gandharvo hyaditistārkṣyo hyavijñeyaḥ suśāradaḥ / (120.1) gandharva hi-aditi-tārkṣya hi-avijñeya suśārada FN paraśvadhāyudho devo hyarthakārī subāndhavaḥ // (120.2) paraśvadhāyudha deva hi-artha-kārin subāndhava FN tumbavīṇo mahākopa ūrdhvaretā jaleśayaḥ / (121.1) tumbavīṇa mahā-kopa ūrdhvaretas jaleśaya FN ugro vaṃśakaro vaṃśo vaṃśavādī hyaninditaḥ // (121.2) ugra vaṃśakara vaṃśa vaṃśa-vādin hi-anindita FN sarvāṅgarūpī māyāvī suhṛdo hyanilo balaḥ / (122.1) sarva-aṅga-rūpin māyāvin suhṛda hi-anila bala FN bandhano bandhakartā ca subandhanavimocanaḥ // (122.2) bandhana bandhakartṛ ca subandhanavimocana FN rākṣasaghno 'tha kāmārirmahādaṃṣṭro mahāyudhaḥ / (123.1) rākṣasaghna atha kāmāri-mahādaṃṣṭra mahāyudha FN lambito lambitoṣṭhaś ca lambahasto varapradaḥ // (123.2) lambita lambitoṣṭha ca lambahasta vara-prada FN bāhustvaninditaḥ sarvaḥ śaṅkaro'thāpyakopanaḥ / (124.1) bāhu-tu-anindita sarva śaṃkara-atha-api-akopana FN amareśo mahāghoro viśvadevaḥ surārihā // (124.2) amara-īśa mahāghora viśvadeva surāri-han FN ahirbudhnyo nirṛtiś ca cekitāno halī tathā / (125.1) ahirbudhnya nirṛti ca cekitāna halin tathā FN ajaikapācca kāpālī śaṃ kumāro mahāgiriḥ // (125.2) ajaikapād-ca kāpālin śam kumāra mahāgiri FN dhanvantarirdhūmaketuḥ sūryo vaiśravaṇas tathā / (126.1) dhanvantari-dhūmaketu sūrya vaiśravaṇa tathā FN dhātā viṣṇuś ca śakraś ca mitrastvaṣṭā dharo dhruvaḥ // (126.2) dhātṛ viṣṇu ca śakra ca mitra-tvaṣṭṛ dhara dhruva FN prabhāsaḥ parvato vāyuraryamā savitā raviḥ / (127.1) prabhāsa parvata vāyu-aryaman savitṛ ravi FN dhṛtiścaiva vidhātā ca māndhātā bhūtabhāvanaḥ // (127.2) dhṛti-ca-eva vidhātṛ ca māndhātṛ bhūtabhāvana FN nīrastīrthaś ca bhīmaś ca sarvakarmā guṇodvahaḥ / (128.1) nīra-tīrtha ca bhīma ca sarvakarman guṇa-udvaha FN padmagarbho mahāgarbhaścandravaktro nabho 'naghaḥ // (128.2) padmagarbha mahāgarbha-candravaktra nabhas anagha FN balavāṃścopaśāntaś ca purāṇaḥ puṇyakṛttamaḥ / (129.1) balavant-ca-upaśam ca purāṇa puṇya-kṛttama FN krūrakartā krūravāsī tanurātmā mahauṣadhaḥ // (129.2) krūra-kartṛ krūra-vāsin tanu-ātman mahauṣadha FN sarvāśayaḥ sarvacārī prāṇeśaḥ prāṇināṃ patiḥ / (130.1) sarvāśaya sarvacārin prāṇeśa prāṇin pati FN devadevaḥ sukhotsiktaḥ sadasatsarvaratnavit // (130.2) devadeva sukhotsikta as-asant-sarva-ratna-vid FN kailāsastho guhāvāsī himavadgirisaṃśrayaḥ / (131.1) kailāsa-stha guhāvāsin himavant-giri-saṃśraya FN kulahārī kulākartā bahuvitto bahuprajaḥ // (131.2) kula-hārin kula-akartṛ bahu-vitta bahupraja FN prāṇeśo bandhakī vṛkṣo nakulaś cādrikas tathā / (132.1) prāṇeśa bandhakin vṛkṣa nakula ca-adrika tathā FN hrasvagrīvo mahājānur alolaś ca mahauṣadhiḥ // (132.2) hrasvagrīva mahājānu alola ca mahauṣadhī FN siddhāntakārī siddhārthaśchando vyākaraṇodbhavaḥ / (133.1) siddhānta-kārin siddhārtha-chandas vyākaraṇa-udbhava FN siṃhanādaḥ siṃhadaṃṣṭraḥ siṃhāsyaḥ siṃhavāhanaḥ // (133.2) siṃhanāda siṃhadaṃṣṭra siṃhāsya siṃhavāhana FN prabhāvātmā jagatkālaḥ kālaḥ kampī tarustanuḥ / (134.1) prabhāva-ātman jagant-kāla kāla kampin taru-tanu FN sāraṅgo bhūtacakrāṅkaḥ ketumālī suvedhakaḥ // (134.2) sāraṅga bhūta-cakra-aṅka ketumālin suvedhaka FN bhūtālayo bhūtapatirahorātro malo 'malaḥ / (135.1) bhūta-ālaya bhūta-pati-ahorātra mala amala FN vasubhṛt sarvabhūtātmā niścalaḥ suvidur budhaḥ // (135.2) vasubhṛt sarva-bhūta-ātman niścala suvidu budha FN asuhṛtsarvabhūtānāṃ niścalaścalavidbudhaḥ / (136.1) asuhṛd-sarva-bhūta niścala-cala-vid-budha FN amoghaḥ saṃyamo hṛṣṭo bhojanaḥ prāṇadhāraṇaḥ // (136.2) amogha saṃyama hṛṣ bhojana prāṇa-dhāraṇa FN dhṛtimānmatimāṃstryakṣaḥ sukṛtastu yudhāṃpatiḥ / (137.1) dhṛtimant-matimant-tryakṣa sukṛta-tu yudh-pati FN gopālo gopatirgrāmo gocarmavasano haraḥ // (137.2) gopāla gopati-grāma go-carman-vasana hara FN hiraṇyabāhuś ca tathā guhāvāsaḥ praveśanaḥ / (138.1) hiraṇyabāhu ca tathā guhā-vāsa praveśana FN mahāmanā mahākāmaś cittakāmo jitendriyaḥ // (138.2) mahāmanas mahākāma citta-kāma jitendriya FN gāndhāraś ca surāpaś ca tāpakarmarato hitaḥ / (139.1) gāndhāra ca surāpa ca tāpa-karman-ram hita FN mahābhūto bhūtavṛto hyapsarogaṇasevitaḥ // (139.2) mahā-bhūta bhūta-vṛ hi-apsaras-gaṇa-sev FN mahāketur dharādhātā naikatānarataḥ svaraḥ / (140.1) mahāketu dharādhātṛ naikatānarata svara FN avedanīya āvedyaḥ sarvagaś ca sukhāvahaḥ // (140.2) avedanīya āveday sarvaga ca sukha-āvaha FN tāraṇaścaraṇo dhātā paridhā paripūjitaḥ / (141.1) tāraṇa-caraṇa dhātṛ paridhā paripūjay FN saṃyogī vardhano vṛddho gaṇiko 'tha gaṇādhipaḥ // (141.2) saṃyogin vardhana vṛddha gaṇika atha gaṇādhipa FN nityo dhātā sahāyaś ca devāsurapatiḥ patiḥ / (142.1) nitya dhātṛ sahāya ca deva-asura-pati pati FN yuktaś ca yuktabāhuś ca sudevo'pi suparvaṇaḥ // (142.2) yuj ca yuj-bāhu ca sudeva-api suparvaṇa FN āṣāḍhaś ca suṣāḍhaś ca skandhado harito haraḥ / (143.1) āṣāḍha ca suṣāḍha ca skandha-da harita hara FN vapurāvartamāno 'nyo vapuḥśreṣṭho mahāvapuḥ // (143.2) vapus-āvṛt anya vapus-śreṣṭha mahā-vapus FN śirovimarśanaḥ sarvalakṣyalakṣaṇabhūṣitaḥ / (144.1) śiras-vimarśana sarva-lakṣya-lakṣaṇa-bhūṣay FN akṣayo rathagītaś ca sarvabhogī mahābalaḥ // (144.2) akṣaya ratha-gā ca sarva-bhogin mahā-bala FN sāmnāyo'tha mahāmnāyastīrthadevo mahāyaśāḥ / (145.1) sa-āmnāya-atha mahā-āmnāya-tīrthadeva mahāyaśas FN nirjīvo jīvano mantraḥ subhago bahukarkaśaḥ // (145.2) nirjīva jīvana mantra subhaga bahu-karkaśa FN ratnabhūto 'tha ratnāṅgo mahārṇavanipātavit / (146.1) ratna-bhū atha ratnāṅga mahā-arṇava-nipāta-vid FN mūlaṃ viśālo hyamṛtaṃ vyaktāvyaktastaponidhiḥ // (146.2) mūla viśāla hi-amṛta vyakta-avyakta-taponidhi FN ārohaṇo 'dhirohaś ca śīladhārī mahātapāḥ / (147.1) ārohaṇa adhiroha ca śīladhārin mahātapas FN mahākaṇṭho mahāyogī yugo yugakaro hariḥ // (147.2) mahā-kaṇṭha mahā-yogin yuga yuga-kara hari FN yugarūpo mahārūpo vahano gahano nagaḥ / (148.1) yuga-rūpa mahārūpa vahana gahana naga FN nyāyo nirvāpaṇo 'pādaḥ paṇḍito hyacalopamaḥ // (148.2) nyāya nirvāpaṇa apāda paṇḍita hi-acala-upama FN bahumālo mahāmālaḥ śipiviṣṭaḥ sulocanaḥ / (149.1) bahumāla mahāmāla śipiviṣṭa sulocana FN vistāro lavaṇaḥ kūpaḥ kusumāṅgaḥ phalodayaḥ // (149.2) vistāra lavaṇa kūpa kusuma-aṅga phala-udaya FN ṛṣabho vṛṣabho bhaṅgo maṇibimbajaṭādharaḥ / (150.1) ṛṣabha vṛṣabha bhaṅga maṇi-bimba-jaṭā-dhara FN indurvisargaḥ sumukhaḥ śūraḥ sarvāyudhaḥ sahaḥ // (150.2) indu-visarga sumukha śūra sarva-āyudha saha FN nivedanaḥ sudhājātaḥ svargadvāro mahādhanuḥ / (151.1) nivedana sudhā-jan svargadvāra mahā-dhanus FN girāvāso visargaś ca sarvalakṣaṇalakṣavit // (151.2) girāvāsa visarga ca sarva-lakṣaṇa-lakṣa-vid FN gandhamālī ca bhagavānanantaḥ sarvalakṣaṇaḥ / (152.1) gandhamālin ca bhagavant-ananta sarva-lakṣaṇa FN saṃtāno bahulo bāhuḥ sakalaḥ sarvapāvanaḥ // (152.2) saṃtāna bahula bāhu sakala sarvapāvana FN karasthālī kapālī ca ūrdhvasaṃhanano yuvā / (153.1) karasthālin kapālin ca ūrdhvasaṃhanana yuvan FN yantratantrasuvikhyāto lokaḥ sarvāśrayo mṛduḥ // (153.2) yantra-tantra-su-vikhyā loka sarvāśraya mṛdu FN muṇḍo virūpo vikṛto daṇḍī kuṇḍī vikurvaṇaḥ / (154.1) muṇḍa virūpa vikṛ daṇḍin kuṇḍin vikurvaṇa FN vāryakṣaḥ kakubho vajrī dīptatejāḥ sahasrapāt // (154.2) vāryakṣa kakubha vajrin dīp-tejas sahasrapād FN sahasramūrdhā devendraḥ sarvadevamayo guruḥ / (155.1) sahasramūrdhan devendra sarva-deva-maya guru FN sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalokakṛt // (155.2) sahasrabāhu sarvāṅga śaraṇya sarva-loka-kṛt FN pavitraṃ trimadhurmantraḥ kaniṣṭhaḥ kṛṣṇapiṅgalaḥ / (156.1) pavitra trimadhu-mantra kaniṣṭha kṛṣṇapiṅgala FN brahmadaṇḍavinirmātā śataghnaḥ śatapāśadhṛk // (156.2) brahmadaṇḍa-vinirmātṛ śata-ghna FN kalā kāṣṭhā lavo mātrā muhūrto 'haḥ kṣapā kṣaṇaḥ / (157.1) kalā kāṣṭhā lava mātrā muhūrta ahar kṣapā kṣaṇa FN viśvakṣetraprado bījaṃ liṅgamādyastu nirmukhaḥ // (157.2) viśva-kṣetra-prada bīja liṅga-ādya-tu nirmukha FN sadasadvyaktamavyaktaṃ pitā mātā pitāmahaḥ / (158.1) sant-asant-vyakta-avyakta pitṛ mātṛ pitāmaha FN svargadvāraṃ mokṣadvāraṃ prajādvāraṃ triviṣṭapaḥ // (158.2) svargadvāra mokṣadvāra prajādvāra triviṣṭapa FN nirvāṇaṃ hṛdayaścaiva brahmalokaḥ parā gatiḥ / (159.1) nirvāṇa hṛdaya-ca-eva brahman-loka para gati FN devāsuravinirmātā devāsuraparāyaṇaḥ // (159.2) deva-asura-vinirmātṛ deva-asura-parāyaṇa FN devāsuragurur devo devāsuranamaskṛtaḥ / (160.1) deva-asura-guru deva deva-asura-namaskṛ FN devāsuramahāmātro devāsuragaṇāśrayaḥ // (160.2) deva-asura-mahāmātra deva-asura-gaṇa-āśraya FN devāsuragaṇādhyakṣo devāsuragaṇāgraṇīḥ / (161.1) deva-asura-gaṇa-adhyakṣa deva-asura-gaṇāgraṇī FN devādhidevo devarṣir devāsuravarapradaḥ // (161.2) deva-adhideva devarṣi deva-asura-vara-prada FN devāsureśvaro viṣṇur devāsuramaheśvaraḥ / (162.1) deva-asura-īśvara viṣṇu deva-asura-mahā-īśvara FN sarvadevamayo 'cintyo devatātmā svayambhavaḥ // (162.2) sarva-deva-maya acintya devatātman svayambhava FN udgatastrikramo vaidyo varado 'varajo 'mbaraḥ / (163.1) udgam-trikrama vaidya vara-da avaraja ambara FN ijyo hastī tathā vyāghro devasiṃho maharṣabhaḥ // (163.2) yaj hastin tathā vyāghra devasiṃha maharṣabha FN vibudhāgryaḥ suraḥ śreṣṭhaḥ svargadevastathottamaḥ / (164.1) vibudha-agrya sura śreṣṭha svarga-deva-tathā-uttama FN saṃyuktaḥ śobhano vaktā āśānāṃ prabhavo 'vyayaḥ // (164.2) saṃyuj śobhana vaktṛ āśā prabhava avyaya FN guruḥ kānto nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ / (165.1) guru kānta nija sarga pavitra sarva-vāhana FN śṛṅgī śṛṅgapriyo babhrū rājarājo nirāmayaḥ // (165.2) śṛṅgin śṛṅgapriya babhru rājarāja nirāmaya FN abhirāmaḥ suśaraṇo nirāmaḥ sarvasādhanaḥ / (166.1) abhirāma su-śaraṇa nirāma sarvasādhana FN lalāṭākṣo viśvadeho hariṇo brahmavarcasaḥ // (166.2) lalāṭākṣa viśva-deha hariṇa brahmavarcasa FN sthāvarāṇāṃ patiścaiva niyatendriyavartanaḥ / (167.1) sthāvara pati-ca-eva niyam-indriya-vartana FN siddhārthaḥ sarvabhūtārtho 'cintyaḥ satyaḥ śucivrataḥ // (167.2) siddhārtha sarva-bhūta-artha acintya satya śuci-vrata FN vratādhipaḥ paraṃ brahma muktānāṃ paramā gatiḥ / (168.1) vrata-adhipa para brahman muc parama gati FN vimukto muktakeśaś ca śrīmāñchrīvardhano jagat // (168.2) vimuc muc-keśa ca śrīmant-śrīvardhana jagant FN yathāpradhānaṃ bhagavān iti bhaktyā stuto mayā / (169.1) yathāpradhānam bhagavant iti bhakti stu mad FN bhaktimevaṃ puraskṛtya mayā yajñapatirvibhuḥ // (169.2) bhakti-evam puraskṛ mad yajñapati-vibhu FN tato hyanujñāṃ prāpyaivaṃ stuto bhaktimatāṃ gatiḥ / (170.1) tatas hi-anujñā prāp-evam stu bhaktimant gati FN tasmāllabdhvā stavaṃ śaṃbhornṛpastrailokyaviśrutaḥ // (170.2) tad-labh stava śambhu-nṛpa-trailokya-viśru FN aśvamedhasahasrasya phalaṃ prāpya mahāyaśāḥ / (171.1) aśvamedha-sahasra phala prāp mahā-yaśas FN gaṇādhipatyaṃ samprāptas taṇḍinastejasā prabhoḥ // (171.2) gaṇa-ādhipatya samprāp taṇḍi-tejas prabhu FN yaḥ paṭhecchṛṇuyād vāpi śrāvayedbrāhmaṇānapi / (172.1) yad paṭh-śru vā-api śrāvay-brāhmaṇa-api FN aśvamedhasahasrasya phalaṃ prāpnoti vai dvijāḥ // (172.2) aśvamedha-sahasra phala prāp vai dvija FN brahmaghnaś ca surāpaś ca steyī ca gurutalpagaḥ / (173.1) brahman-ghna ca surāpa ca steyin ca guru-talpa-ga FN śaraṇāgataghātī ca mitraviśvāsaghātakaḥ // (173.2) śaraṇa-āgam-ghātin ca mitra-viśvāsa-ghātaka FN mātṛhā pitṛhā caiva vīrahā bhrūṇahā tathā / (174.1) mātṛ-han pitṛ-han ca-eva vīra-han bhrūṇa-han tathā FN saṃvatsaraṃ kramājjaptvā trisaṃdhyaṃ śaṅkarāśrame // (174.2) saṃvatsara kramāt-jap trisaṃdhya śaṃkara-āśrama FN devam iṣṭvā trisaṃdhyaṃ ca sarvapāpaiḥ pramucyate // (175.1) deva yaj trisaṃdhya ca sarva-pāpa pramuc FN iti śrīliṅgamahāpurāṇe pūrvabhāge rudrasahasranāmakathanaṃ nāma pañcaṣaṣṭitamo 'dhyāyaḥ // (176.1)

iti śrī-liṅga-mahāpurāṇa pūrva-bhāga rudrasahasranāmakathana nāma pañcaṣaṣṭitama adhyāya

Примечания