Ганапати-става и патхабхеда

Материал из Шайвавики
Перейти к: навигация, поиск
Ганеша 02.jpg
Шри Ганапати-става и патхабхеда

॥ श्रीगणपतिस्तवः ॥
.. śrīgaṇapatistavaḥ ..

Шри Ганапати-ставам.

Ганеша-пурана, Упасана-кханда, 13
Перевод с санскрита: Юлия Шугрина.

श्री गणेशाय नमः ॥
śrī gaṇeśāya namaḥ ..
Поклонение Шри Ганеше.


ब्रह्मविष्णुमहेश्वरा ऊचुः।
अजं निर्विकल्पं निराकारमेकं निरालम्बमद्वैतमानन्दपूर्णम् ।
परं निर्गुणं निर्विशेषं निरीहं परं ब्रह्मरूपं गणेशं भजेम ॥ १॥
brahmaviṣṇumaheśvarā ūcuḥ .
ajaṃ nirvikalpaṃ nirākāramekaṃ nirālambamadvaitamānandapūrṇam .
paraṃ nirguṇaṃ nirviśeṣaṃ nirīhaṃ paraṃ brahmarūpaṃ gaṇeśaṃ bhajema .. 1..

Брахма, Вишну, Махешвара сказали:
Нерождённому, Неизменному, Единому, Не имеющему облика, Самосущему, Пребывающему выше двойственности, Полному наслаждения,
Высшему, Пребывающему вне гун (Ниргуна), Лишённому различий, Лишённому желаний, Высшему, Воплощению Брахмана, Ганеше, поклоняемся мы.

गुणातीतमाद्यं चिदानन्दरूपं चिदाभासकं सर्वगं ज्ञानगम्यम् ।
मुनिध्येयमाकाशरूपं परेशं परं ब्रह्मरूपं गणेशं भजेम ॥ २॥
guṇātītamādyaṃ cidānandarūpaṃ cidābhāsakaṃ sarvagaṃ jñānagamyam .
munidhyeyamākāśarūpaṃ pareśaṃ paraṃ brahmarūpaṃ gaṇeśaṃ bhajema .. 2..

Преодолевшему гунны, Изначальному, Воплощению сознания, и блаженства, Видимому как сознание, Всепрнизывающему,
Тому, о ком надлежит размышлять муни, Воплощению пространства, Высшему господину, Воплощению Брахмана, Ганеше, поклоняемся мы.

जगत्कारणं कारणाज्ञानहीनं सुरादिं सुखादिं युगादिं गणेशम् ।
जगद्व्यापिनं विश्ववन्द्यं सुरेशं परं ब्रह्मरूपं गणेशं भजेम ॥ ३॥
jagatkāraṇaṃ kāraṇājñānahīnaṃ surādiṃ sukhādiṃ yugādiṃ gaṇeśam .
jagadvyāpinaṃ viśvavandyaṃ sureśaṃ paraṃ brahmarūpaṃ gaṇeśaṃ bhajema .. 3..

Причине мира, Причина исчезновения невежества, Изначальному богу, Изначальному счастью, Началу юг,
Ганеше, Объемлющему весь мир, Почитаемому вселенной, Господину богов, Высшему, Воплощению Брахмана, Ганеше, поклоняемся мы.

रजोयोगतो ब्रह्मरूपं श्रुतिज्ञं सदा कार्यसक्तं हृदाऽचिन्त्यरूपम् ।
जगत्कारकं सर्वविद्यानिधानं सदा ब्रह्मरूपं गणेशं नताः स्मः ॥ ४॥
rajoyogato brahmarūpaṃ śrutijñaṃ sadā kāryasaktaṃ hṛdā'cintyarūpam .
jagatkārakaṃ sarvavidyānidhānaṃ sadā brahmarūpaṃ gaṇeśaṃ natāḥ smaḥ .. 4..

Пред ним, Обладающим царственной силой, Воплощением Брахмана,
Сотворившим мир, Обителью всех знаний, всегда пред Ним, Воплощением Брахмана, склоняемся пред Ним.

सदा सत्त्वयोगं मुदा क्रीडमानं सुरारीन् हरन्तं जगत्पालयन्तम् ।
अनेकावतारं निजाज्ञानहारं सदा विष्णुरूपं गणेशं नताः स्मः ॥ ५॥
sadā sattvayogaṃ mudā krīḍamānaṃ surārīn harantaṃ jagatpālayantam .
anekāvatāraṃ nijājñānahāraṃ sadā viṣṇurūpaṃ gaṇeśaṃ natāḥ smaḥ .. 5..

Всегда Он есть сущность йоги, играючи, радуется Он, уничтожает Он врагов богов, Он поддерживает мир,
У Него множество аватар, Он украшен изначальным знанием, Он всегда есть воплощение Вишну, пред ним, Ганешей, склоняемся мы.

तमोयोगिनं रुद्ररूपं त्रिनेत्रं जगद्धारकं तारकं ज्ञानहेतुम् ।
अनेकागमैः स्वं जनं बोधयन्तं सदा शर्वरूपं गणेशं नताः स्मः ॥ ६॥
tamoyoginaṃ rudrarūpaṃ trinetraṃ jagaddhārakaṃ tārakaṃ jñānahetum .
anekāgamaiḥ svaṃ janaṃ bodhayantaṃ sadā śarvarūpaṃ gaṇeśaṃ natāḥ smaḥ .. 6..

Он есть высший йогин, Воплощение Рудры, Трехглазый. Тот, кто держит мир, Тот, кто спасает, Причина знания.
Он во множестве священных текстов, сам Он всегда просветляет людей, пред Ним, воплощением Шарвы, Ганешей, склоняемся мы.

तमःस्तोमहारं जनाज्ञानहारं त्रयीवेदसारं परब्रह्मपारम् ।
मुनिज्ञानकारं विदूरे विकारं सदा ब्रध्नरूपं गणेशं नताः स्मः॥ ७॥
tamaḥstomahāraṃ janājñānahāraṃ trayīvedasāraṃ parabrahmapāram .
munijñānakāraṃ vidūre vikāraṃ sadā bradhnarūpaṃ gaṇeśaṃ natāḥ smaḥ.. 7..

Пред Тем, кто есть сокровищница жертвоприношений, кто есть обитель человеческого знания, Пред Тем, кто есть сущность трех вед, кто превыше Высшего Брахмана,
Кто дает муни знания, Мудрым, Всегда изменчивым, Воплощением Величия, Ганешей, склоняемся мы.

निजैरौषधैस्तर्पयन्तं करोघैः सुरौघान्कलाभिः सुधास्राविणीभिः ।
दिनेशांशुसन्तापहारं द्विजेशं शशाङ्कस्वरूपं गणेशं नताः स्मः ॥ ८॥
nijairauṣadhaistarpayantaṃ karoghaiḥ suraughānkalābhiḥ sudhāsrāviṇībhiḥ .
dineśāṃśusantāpahāraṃ dvijeśaṃ śaśāṅkasvarūpaṃ gaṇeśaṃ natāḥ smaḥ .. 8..

Пред Тем, кого радуют природные целебные травы и омовения, искусно сделанные изображения, возлияния молоком,
Господином дваждырождённых, Воплощением луны, Ганешей, склоняемся мы.

प्रकाशस्वरूपं नभोवायुरूपं विकारादिहेतुं कलाकालभूतम् ।
अनेकक्रियानेकशक्तिस्वरूपं सदा शक्तिरूपं गणेशं नताः स्मः ॥ ९॥
prakāśasvarūpaṃ nabhovāyurūpaṃ vikārādihetuṃ kalākālabhūtam .
anekakriyānekaśaktisvarūpaṃ sadā śaktirūpaṃ gaṇeśaṃ natāḥ smaḥ .. 9..

Пред Воплощением сияния, Воплощением небес и ветра, изменчивым, бестелесным, порожденным Шивой,
Воплощением множества деяний и энергий, всегда пред Ним, Воплощением Шакти, Ганешей, склоняемся мы.

प्रधानस्वरूपं महत्तत्त्वरूपं धरावारिरूपं दिगीशादिरूपम् ।
असत्सत्स्वरूपं जगद्धेतुभूपं सदा विश्वरूपं गणेशं नताः स्मः ॥ १०॥
pradhānasvarūpaṃ mahattattvarūpaṃ dharāvārirūpaṃ digīśādirūpam .
asatsatsvarūpaṃ jagaddhetubhūpaṃ sadā viśvarūpaṃ gaṇeśaṃ natāḥ smaḥ .. 10..

Воплощением Изначального, Воплощению Великого начала, Воплощению земли и воды, Воплощению Господина всех сторон света,
Воплощению бытия и небытия, Тому, кто держит мир, Повелителю, Воплощению Вселенной (вишварупе), Ганешей, склоняемся мы.

त्वदीये मनः स्थापयेदङ्घ्रियुग्मे जनो विघ्नसङ्घान्न पीडां लभेत ।
लसत्सूर्यबिम्बे विशाले स्थितेऽयं जनो ध्वान्तबाधां कथं वा लभेत ॥ ११॥
tvadīye manaḥ sthāpayedaṅghriyugme jano vighnasaṅghānna pīḍāṃ labheta .
lasatsūryabimbe viśāle sthite'yaṃ jano dhvāntabādhāṃ kathaṃ vā labheta .. 11..

Когда люди направят разум свой на пару Твоих стоп, уничтожатся их страдания и препятствия,
Если на восходе солнца человек не направит мысли на тебя, как же достигнет он избавления от тревог?

वयं भ्रामिताः सर्वथाऽज्ञानयोगादलब्ध्वा तवाङ्घ्रिं बहून्वर्षपूगान् ।
इदानीमवाप्तास्तवैव प्रसादात्प्रपन्नान्सदा पाहि विश्वम्भराद्य ॥ १२॥
vayaṃ bhrāmitāḥ sarvathā'jñānayogādalabdhvā tavāṅghriṃ bahūnvarṣapūgān .
idānīmavāptāstavaiva prasādātprapannānsadā pāhi viśvambharādya .. 12..

Мы повсюду скитались, чтобы обрести знание йоги и обрели его у стоп Твоих через великое множество лет.
Сейчас обрели Его у Тебя, Того, кто всегда выказывает милость, прими нас, Тот, кто поддерживает всю Вселенную.


एवं स्तुतो गणेशस्तु सन्तुष्ठोऽभून्महामुने ।
कृपया परयोपेतोऽभिधातुं तान् प्रचक्रमे ॥ १३॥
evaṃ stuto gaṇeśastu santuṣṭho'bhūnmahāmune .
kṛpayā parayopeto'bhidhātuṃ tān pracakrame .. 13..

Прославляемый таким образом, был доволен Ганеша, Премудрый;
Выказывая милость, снизошел к ним и молвил речь.



गणपतिस्तवः पाठभेद
gaṇapatistavaḥ pāṭhabheda
श्री गणेशाय नमः ॥
śrī gaṇeśāya namaḥ ..


ऋषिरुवाच ॥
अजं निर्विकल्पं निराकारमेकं निरानन्दमानन्दमद्वैतपूर्णम् ।
परं निर्गुणं निर्विशेषं निरीहं परब्रह्मरूपं गणेशं भजेम ॥ १॥
ṛṣiruvāca ..
ajaṃ nirvikalpaṃ nirākāramekaṃ nirānandamānandamadvaitapūrṇam .
paraṃ nirguṇaṃ nirviśeṣaṃ nirīhaṃ parabrahmarūpaṃ gaṇeśaṃ bhajema .. 1..
गुणातीतमानं चिदानन्दरूपं चिदाभासकं सर्वगं ज्ञानगम्यम् ।
मुनिध्येयमाकाशरूपं परेशं परब्रह्मरूपं गणेशं भजेम ॥ २॥
guṇātītamānaṃ cidānandarūpaṃ cidābhāsakaṃ sarvagaṃ jñānagamyam .
munidhyeyamākāśarūpaṃ pareśaṃ parabrahmarūpaṃ gaṇeśaṃ bhajema .. 2..
जगत्कारणं कारणज्ञानरूपं सुरादिं सुखादिं गुणेशं गणेशम् ।
जगद्व्यापिनं विश्ववन्द्यं सुरेशं परब्रह्मरूपं गणेशं भजेम ॥ ३॥
jagatkāraṇaṃ kāraṇajñānarūpaṃ surādiṃ sukhādiṃ guṇeśaṃ gaṇeśam .
jagadvyāpinaṃ viśvavandyaṃ sureśaṃ parabrahmarūpaṃ gaṇeśaṃ bhajema .. 3..
रजोयोगतो ब्रह्मरूपं श्रुतिज्ञं सदा कार्यसक्तं हृदाऽचिन्त्यरूपम् ।
जगत्कारणं सर्वविद्यानिदानं परब्रह्मरूपं गणेशं नताः स्मः ॥ ४॥
rajoyogato brahmarūpaṃ śrutijñaṃ sadā kāryasaktaṃ hṛdā'cintyarūpam .
jagatkāraṇaṃ sarvavidyānidānaṃ parabrahmarūpaṃ gaṇeśaṃ natāḥ smaḥ .. 4..
सदा सत्ययोग्यं मुदा क्रीडमानं सुरारीन्हरन्तं जगत्पालयन्तम् ।
अनेकावतारं निजाज्ञानहारं सदा विश्वरूपं गणेशं नमामः ॥ ५॥
sadā satyayogyaṃ mudā krīḍamānaṃ surārīnharantaṃ jagatpālayantam .
anekāvatāraṃ nijājñānahāraṃ sadā viśvarūpaṃ gaṇeśaṃ namāmaḥ .. 5..
तमोयोगिनं रुद्ररूपं त्रिनेत्रं जगद्धारकं तारकं ज्ञानहेतुम् ।
अनेकागमैः स्वं जनं बोधयन्तं सदा सर्वरूपं गणेशं नमामः ॥ ६॥
tamoyoginaṃ rudrarūpaṃ trinetraṃ jagaddhārakaṃ tārakaṃ jñānahetum .
anekāgamaiḥ svaṃ janaṃ bodhayantaṃ sadā sarvarūpaṃ gaṇeśaṃ namāmaḥ .. 6..
तमस्स्तोमहारं जनाज्ञानहारं त्रयीवेदसारं परब्रह्मसारम् ।
मुनिज्ञानकारं विदूरे विकारं सदा ब्रह्मरूपं गणेशं नमामः ॥ ७॥
tamasstomahāraṃ janājñānahāraṃ trayīvedasāraṃ parabrahmasāram .
munijñānakāraṃ vidūre vikāraṃ sadā brahmarūpaṃ gaṇeśaṃ namāmaḥ .. 7..
निजैरोषधीस्तर्पयन्तं कराद्यैः सुरौघान्कलाभिः सुधास्राविणीभिः ।
दिनेशांशुसन्तापहारं द्विजेशं शशाङ्कस्वरूपं गणेशं नमामः ॥ ८॥
nijairoṣadhīstarpayantaṃ karādyaiḥ suraughānkalābhiḥ sudhāsrāviṇībhiḥ .
dineśāṃśusantāpahāraṃ dvijeśaṃ śaśāṅkasvarūpaṃ gaṇeśaṃ namāmaḥ .. 8..
प्रकाशस्वरूपं नमो वायुरूपं विकारादिहेतुं कलाधाररूपम् ।
अनेकक्रियानेकशक्तिस्वरूपं सदा शक्तिरूपं गणेशं नमामः ॥ ९॥
prakāśasvarūpaṃ namo vāyurūpaṃ vikārādihetuṃ kalādhārarūpam .
anekakriyānekaśaktisvarūpaṃ sadā śaktirūpaṃ gaṇeśaṃ namāmaḥ .. 9..
प्रधानस्वरूपं महत्तत्वरूपं धराचारिरूपं दिगीशादिरूपम् ।
असत्सत्स्वरूपं जगद्धेतुरूपं सदा विश्वरूपं गणेशं नताः स्मः ॥ १०॥
pradhānasvarūpaṃ mahattatvarūpaṃ dharācārirūpaṃ digīśādirūpam .
asatsatsvarūpaṃ jagaddheturūpaṃ sadā viśvarūpaṃ gaṇeśaṃ natāḥ smaḥ .. 10..
त्वदीये मनः स्थापयेदङ्घ्रियुग्मे जनो विघ्नसङ्घादपीडां लभेत ।
लसत्सूर्यबिम्बे विशाले स्थितोऽयं जनो ध्वान्तपीडां कथं वा लभेत ॥ ११॥
tvadīye manaḥ sthāpayedaṅghriyugme jano vighnasaṅghādapīḍāṃ labheta .
lasatsūryabimbe viśāle sthito'yaṃ jano dhvāntapīḍāṃ kathaṃ vā labheta .. 11..
वयं भ्रामिताः सर्वथाऽज्ञानयोगादलब्धास्तवाङ्घ्रिं बहून्वर्षपूगान् ।
इदानीमवाप्तास्तवैव प्रसादात्प्रपन्नान्सदा पाहि विश्वम्भराद्य ॥ १२॥
vayaṃ bhrāmitāḥ sarvathā'jñānayogādalabdhāstavāṅghriṃ bahūnvarṣapūgān .
idānīmavāptāstavaiva prasādātprapannānsadā pāhi viśvambharādya .. 12..
एवं स्तुतो गणेशस्तु सन्तुष्टोऽभून्महामुने ।
कृपया परयोपेतोऽभिधातुमुपचक्रमे ॥ १३॥
evaṃ stuto gaṇeśastu santuṣṭo'bhūnmahāmune .
kṛpayā parayopeto'bhidhātumupacakrame .. 13..


इति श्रीमद्-गर्ग ऋषिकृतो गणपतिस्तवः सम्पूर्णः ॥
iti śrīmad-garga ṛṣikṛto gaṇapatistavaḥ sampūrṇaḥ ..


Примечания