Дурга-аштоттара-шатанама-стотра

Материал из Шайвавики
Перейти к: навигация, поиск
.. durgāṣṭōttara śatanāmastōtram ..

Гимн ста восьми имён Дурги.

Вишвасара тантра.

Перевод с санскрита: Satya Shivadasi.


Дурга, убивающая Махишу.

śatanāma pravakṣyāmi śṛṇuśhva kamalānane .
yasya prasādamātreṇa durgā prītā bhavetḥ satī ..

[Шива сказал:]
O, лотосоликая Парвати! Я сообщаю Тебе эти сто восемь имен,
с помощью которых Дурга или Сати может быть почитаема.


oṃ ..
satī sādhvī bhavaprītā bhavānī bhavamocanī .
āryā durgā jayā cādyā trinetrā śūladhāriṇī .. 2..

  • satī – Истинная
  • sādhvī – Целомудренная
  • bhavaprītā – Любимая всей вселенной
  • bhavānī – Сущая
  • bhavamocanī – Освобождающая мир
  • āryā – Почитаемая
  • durgā – Труднодостижимая
  • jayā – Победоносная
  • ādyā – Изначальная
  • trinetrā – Трехокая
  • śūladhāriṇī – Держащая трезубец


pinākadhāriṇī citrā caṇḍaghaṇṭā mahātapāḥ .
mano buddhirahaṇkārā cittarūpā citā citiḥ .. 3..

  • pinākadhāriṇī – Держащая лук Пинака
  • citrā – Выдающаяся
  • caṇḍaghaṇṭā – Обладательница могучего колокола
  • mahātapā – Излучающая великий жар
  • manas – Являющаяся умом
  • buddhi – Воплощение Разума
  • ahańkārā – Являющаяся самостью
  • cittarūpā – Пребывающая в форме сознания
  • citān – Являющаяся на смертном одре
  • citi – Представляющая сознание


sarvamantramayī sattā satyānanda svarūpiṇī .
anantā bhāvinī bhāvyā bhavyābhavyā sadāgatiḥ .. 4..

  • sarvamantra mayi – Энергия всех мантр
  • sattā – Само Совершенство
  • satyānandasvarūpiṇī – Пребывающая в форме вечного Блаженства
  • anantā – Бесконечная
  • bhāvinī – Добродетельная, Прекрасная
  • bhāvyā – Представляющая будущее
  • bhavyā – Блистающая
  • abhavyā – Вызывающая страх
  • sadāgati – всегда в движении Пребывающая, Дарующая освобождение


śāmbhavī devamātā ca cintā ratnapriyā sadā .
sarvavidyā dakṣakanyā dakṣayajñavināśinī .. 5..

  • śāmbhavī – Супруга Шамбху
  • devamātā – Богиня-Мать
  • cintā – Воплощение внимания
  • ratnapriyā – Любящая драгоценные камни
  • sarvavidyā – Всезнающая
  • dakṣakanyā – Дочь Дакши
  • dakṣayajñavināśinī – Разрушившая жертвоприношение Дакши


aparṇānekavarṇā ca pāṭalā pāṭalāvatī .
paṭṭāmbara parīdhānā kalamañjīrarañjinī .. 6..

  • aparṇā – Соблюдающая аскезу неедения
  • anekavarṇā – Многоликая
  • pāṭalā – Краснотелая
  • pāṭalāvatī – Одетая в красные одежды
  • paṭṭāmbaraparidhānā – Одетая в одежды из кожи
  • kalamañjīrarañjinī – Носящая колокольчики на ногах


ameyavikramā krurā sundarī surasundarī .
vanadurgā ca mātaṅgī mataṅgamunipūjitā .. 7..

  • ameya – Неизмеримая
  • vikramā – Доблестная
  • krūrā – неистовая (c демонами)
  • sundari – Прекрасная Госпожа
  • surasundarī – Госпожа полубогов
  • vanadurgā – Обитающая в лесах Труднодостижимая Богиня
  • mātaṅgī – Воплощение речи
  • matańgamunipūjitā – Почитаемая мудрецом Матангой


brāhmī māheśvarī caindrī kaumārī vaiṣṇavī tathā .
cāmuṇḍā caiva vārāhī lakṣmīśca puruṣākṛtiḥ .. 8..

  • braahmi – Брахми, Энергия (Шакти) Брахмы
  • māheśvarī – Махешвари, Шакти Шивы
  • caindrī – Чаиндри, Шакти Индры
  • kaumāri – Каумари, Шакти Картикеи
  • vaiśnavi – Вайшнави, Шакти Вишну
  • cāmuṇḍā – Убившая Чанду и Мунду
  • vaarahi – Варахи, Шакти Варахи (Воплощение в виде кабана)
  • lakśmi – Лакшми, Процветание
  • puruṣākṛti – Сотворившая человека


vimalotkarṣiṇī jñānā kriyā nityā ca buddhidā .
bahulā bahulapremā sarvavāhana vāhanā .. 9..

  • vimalotkarṣiṇī – Дарующая радость
  • jnyana – Сущность всех знаний
  • kriya – Cущность всех действий
  • nitya – вечная
  • buddhidā – Дарующая мудрость
  • bahulā – Имеющая множество форм
  • bahulapremā – всеми Любимая
  • sarvavāhanavāhanā – на всех ваханах(средства передвижения) Передвигающаяся


niśumbhaśumbhahananī mahiṣāsuramardinī .
madhukaiṭabhahantrī ca caṇḍamuṇḍavināśinī .. 10..

  • niśumbha śumbha hanani – Уничтожившая Шумбху с Нишумбхой
  • mahiṣāsura mardini – Убившая Махишасуру
  • madhu kaitabha hantri – Мадху с Каитабхой Погубившая
  • canda munda vinaśini – Чанду и Мунду Изничтожившая


sarvāsuravināśā ca sarvadānavaghātinī .
sarvaśāstramayī satyā sarvāstradhāriṇī tathā .. 11..

  • sarvāsuravināśā – Уничтожительница всех демонов
  • sarvadānavaghātinī – Истребляющая всех потомков рода Дану
  • sarvaśāstramayī – Являющаяся сутью всех священных текстов
  • satyā – Являющаяся Истиной
  • sarvāstradhāriṇī – Держащая всевозможные виды оружия


anekaśastrahastā ca anekāstrasya dhāriṇī .
kumārī caikakanyā ca kaiśorī yuvatī yatiḥ .. 12..

  • anekaśastrahastā – Держащая в своих многочисленных руках оружие
  • anekāstrasya dhāriṇī – Держащая многие виды сильного оружия
  • kumārī – Имеющая форму прекрасной юной девушки
  • ekakanyā – Имеющая форму девочки
  • kaiśorī – Имеющая форму девушки
  • yuvatī – Принимающая форму женщины
  • yatī – Аскетичная


aprauḍhā caiva prauḍhā ca vṛddhamātā balapradā .
mahodarī muktakeśī ghorarūpā mahābalā .. 13..

  • aprauḍhā – Юная
  • prauḍhā – Зрелая
  • vṛddhamātā – Пожилая Мать
  • balapradā – Наделяющая силой
  • mahodarī – Имеющая огромный живот (в котором покоится Вселенная)
  • muktakeśā – Носящая распущенные волосы
  • ghorarūpā – Принимающая ужасающую форму
  • mahābalā – Обладающая огромной силой


agnijvālā raudramukhī kālarātristapasvinī .
nārāyaṇī bhadrakālī viṣṇumāyā jalodarī .. 14..

  • agnijvālā – Обжигающая, подобно огню
  • raudramukhī – Имеющая свирепый лик, как у Рудры
  • kālarātri– Ночь разрушения мира
  • tapasvinī– Соблюдающая аскезы
  • nārāyaṇī – Дающая людям прибежище
  • bhadrakaali – Бхадракали – Ужасающая Черная Богиня
  • viṣṇumāyā – Иллюзия Вишну
  • jalodarī – Обитель непроявленой вселенной, Разрушающая невежество


śivadūtī karālī ca anantā parameśvarī .
kātyāyanī ca sāvitrī pratyakṣā brahmavādinī .. 15..

  • śivadūtī – Посланница Шивы
  • karālī – Жестокая, Имеющая огромный рот и зубы
  • anantā – Бесконечная, Неизмеримая
  • parameśvarī – Высшая Госпожа
  • kātyāyanī – Почитаемая мудрецом Катйайаной
  • sāvitrī – Являющаяся причиной всего
  • pratyakśa – Являющаяся Реальностью
  • brahmavādinī – Присутствующая везде


ya idaṃ prapaṭhennityaṃ durgānāmaśatāṣṭakamḥ .
nāsādhyaṃ vidyate devi triṣu lokeṣu pārvati .. 16..


dhanaṃ dhānyaṃ sutaṃ jāyāṃ hayaṃ hastinameva ca .
caturvargaṃ tathā cānte labhenmuktiṃ ca śāśvatīmḥ .. 17..


kumārīṃ pūjayitvā tu dhyātvā devīṃ sureśvarīmḥ .
pūjayetḥ parayā bhaktyā paṭhennāmaśatāṣṭakamḥ .. 18..


tasya siddhirbhavedḥ devi sarvaiḥ suravarairapi .
rājāno dāsatāṃ yānti rājyaśriyamavāpnuyātḥ .. 19..


gorocanālaktakakuṅkumeva sindhūrakarpūramadhutrayeṇa .
vilikhya yantraṃ vidhinā vidhijño bhavetḥ sadā dhārayate purāriḥ .. 20..


bhaumāvāsyāniśāmagre candre śatabhiṣāṃ gate .
vilikhya prapaṭhetḥ stotraṃ sa bhavetḥ saṃpadāṃ padamḥ .. 21..


.. iti śrī viśvasāratantre durgāṣṭottaraśatanāmastotraṃ samāptamḥ ..
Таков в священной Вишвасара-тантре «Гимн ста восьми имён Дурги».

Видео с YouTube

<videoflash>MlNyAykDSqs&gl=US</videoflash>

Примечания