Лалита-сахасранама-стотра

Материал из Шайвавики
Перейти к: навигация, поиск

Стотра

В тексте уже есть вики-форматирование.

Русский текст вставляется сразу после каждой шлоки.

В начале каждой строфы на русском стоят двоеточие и пробел - :+пробел - потом вставлять сам перевод.

Вступление

.. śrī lalitā sahasra nāma stotram ..

॥ न्यासः ॥ || nyāsaḥ ||


अस्य श्रीललितासहस्रनामस्तोत्रमाला मन्त्रस्य । वशिन्यादिवाग्देवता ऋषयः । अनुष्टुप् छन्दः । श्रीललितापरमेश्वरी देवता । श्रीमद्वाग्भवकूटेति बीजम् । मध्यकूटेति शक्तिः । शक्तिकूटेति कीलकम् । श्रीललितामहात्रिपुरसुन्दरीप्रसादसिद्धिद्वारा चिन्तितफलावाप्त्यर्थे जपे विनियोगः ।

asya śrīlalitāsahasranāmastotramālā mantrasya | vaśinyādivāgdevatā ṛṣayaḥ | anuṣṭup chandaḥ | śrīlalitāparameśvarī devatā | śrīmadvāgbhavakūṭeti bījam | madhyakūṭeti śaktiḥ | śaktikūṭeti kīlakam | śrīlalitāmahātripurasundarīprasādasiddhidvārā cintitaphalāvāptyarthe jape viniyogaḥ |

॥ ध्यानम् ॥ || dhyānam ||


सिन्दूरारुण विग्रहां त्रिनयनां माणिक्यमौलि स्फुरत् तारा नायक शेखरां स्मितमुखी मापीन वक्षोरुहाम् ।

पाणिभ्यामलिपूर्ण रत्न चषकं रक्तोत्पलं बिभ्रतीं सौम्यां रत्न घटस्थ रक्तचरणां ध्यायेत् परामम्बिकाम् ॥

sindūrāruṇa vigrahāṁ trinayanāṁ māṇikyamauli sphurat tārā nāyaka śekharāṁ smitamukhī māpīna vakṣoruhām |

pāṇibhyāmalipūrṇa ratna caṣakaṁ raktotpalaṁ bibhratīṁ saumyāṁ ratna ghaṭastha raktacaraṇāṁ dhyāyet parāmambikām ||

Я медитирую на Тебя, Треокую, омывающую Вселенную своим алым сиянием, цветом подобным синдуру. На Тебе украшенная диадема и полумесяц чудно сияет на твоих волосах. Я созерцаю Тебя, Чья милая улыбка являет дар Твоей доступности для любящих Тебя, Твоя высокая грудь излучает молоко материнской Любви. В руке Твоей чаша полная мёдом Вечности, в другой гибискус, символизирующий радость, пчёлы вьются вокруг него. Стопы Твои покоятся на сосуде полном драгоценностями.[1]

अरुणां करुणा तरङ्गिताक्षीं धृत पाशाङ्कुश पुष्प बाणचापाम् । अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥

aruṇāṃ karuṇā taraṇgitākśīṃ dhṛta pāśāṇkuśa puśhpa bāṇachāpāmḥ .
aṇimādibhi rāvṛtāṃ mayūkhairahamityeva vibhāvaye bhavānīmḥ ..

О Мать Бхавани! Да буду я медитировать на Тебя златотелую, прекрасную. На лучезарном лике Твоём глаза подобны лотосным лепесткам, ты восседаешь на лотосе и держишь золотой лотос. В желтые одежды Ты облачена, о как прекрасна Ты в своих изящных украшениях! Преданные поклоняются Тебе, всегда дарующий прибежище.

ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् ।

सर्वालङ्कारयुक्तां सततमभयदां भक्तनम्रां भवानीं श्रीविद्यां शान्त मूर्तीं सकल सुरनुतां सर्व सम्पत्प्रदात्रीम् ॥

dhyāyetḥ padmāsanasthāṃ vikasitavadanāṃ padmapatrāyatākśīṃ hemābhāṃ pītavastrāṃ karakalitalasaddhemapadmāṃ varāṇgīmḥ .
sarvālaṇkāra yuktāṃ satata mabhayadāṃ bhaktanamrāṃ bhavānīṃ śrīvidyāṃ śānta mūrtiṃ sakala suranutāṃ sarva sampatpradātrīmḥ ..

Ты Сама Шри Видья, Ты воплощенная безмятежность. Все боги почитают Тебя, о Подательница процветания! О, Всевышняя Мать! Позволь мне погрузиться в алую зарю Твоего сияния и пережить тождество с Тобой в то время, когда я буду воспевать Твоё Имя. Да просветит мое сознание Твоей подобный красному цветку Образ Великой Красоты.

सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।

अशेषजनमोहिनीं अरुणमाल्यभूषाम्बरां जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ॥

sakuṇkuma vilepanāmalikachumbi kastūrikāṃ samanda hasitekśaṇāṃ saśara chāpa pāśāṇkuśāmḥ .
aśeśhajana mohinīṃ aruṇa mālya bhūśhāmbarāṃ japākusuma bhāsurāṃ japavidhau smare dambikāmḥ ..

Да узрею я Тебя украшенную красной гирляндой, умащенную красным сандалом , Чей лоб сияет мускусом. Благоухание Твое пчёл привлекло, о держащая сахарный тростник, стрелы — цветы, петлю и стрекало, улыбающаяся и всеочаровывающая. Позволь мне осознать Единство с Тобой, окружённой золотыми лучами славы, о Богиня подобная восходящему солнцу!

Текст

॥ अथ श्रीललितासहस्रनामस्तोत्रम् ॥

|| atha śrīlalitāsahasranāmastotram ||

.. atha śrī lalitā sahasranāma stotramḥ ..
Вот ТЕКСТ

ॐ श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी ।

चिदग्नि-कुण्ड-सम्भूता देवकार्य-समुद्यता ॥ १ ॥

oṃ śrīmātā śrīmahārājñī śrīmatsiṃhāsaneśvarī .
chidagnikuṇḍasambhūtā devakāryasamudyatā .. 1..

1. śrīmātā - Божественная Мать
2. śrīmahārājñī - Божественная Царица
3. śrīmatsiṃhāsaneśvarī - Царица цариц, Восседающая на льве
4. chid-agni-kuṇḍa-sambhūtā - Сжигающая цепи перерождений на (жертвенном) огне
5. deva-kārya-samudyatā - Проявляющаяся для помощи богам (против) восставших (демонов)

उद्यद्भानु-सहस्राभा चतुर्बाहु-समन्विता ।

रागस्वरूप-पाशाढ्या क्रोधाकाराङ्कुशोज्ज्वला ॥ २ ॥

udyadbhānusahasrābhā chaturbāhusamanvitā .
rāgasvarūpapāśāḍhyā krodhākārāṅkuśojjvalā .. 2..

6. udyad-bhānu-sahasrā-bhā - Сияющая подобно тысяче солнц
7. chatur-bāhu-samanvitā - Обладающая четырьмя руками
8. rāga-svarūpapā-śāḍhyā - Вытягивающая своим арканом страсти
9. krodhākārāṅkuśojjvalā - Уничтожающая гнев багором(Анкуш)

मनोरूपेक्षु-कोदण्डा पञ्चतन्मात्र-सायका ।

निजारुण-प्रभापूर-मज्जद्ब्रह्माण्ड-मण्डला ॥ ३ ॥

manorūpekṣukodaṇḍā pañchatanmātrasāyakā .
nijāruṇaprabhāpūramajjadbrahmāṇḍamaṇḍalā .. 3..

10. manorūpekṣukodaṇḍā - Держащая в (левой нижней) руке лук из сахарного тростника
11. pañchatanmātrasāyakā - Держащая пять (первоосновных) элементов (в виде) стрел
12. nijāruṇa-prabhā-pūra-majjadbrah-māṇḍa-maṇḍalā - Имеющая лицо нежно-красного цвета, которое освещает всю Вселенную

चम्पकाशोक-पुन्नाग-सौगन्धिक-लसत्कचा ।

कुरुविन्दमणि-श्रेणी-कनत्कोटीर-मण्डिता ॥ ४ ॥

champakāśokapunnāgasaugandhikalasatkachā .
kuruvindamaṇiśreṇīkanatkoṭīramaṇḍitā .. 4..

13. champak-āśoka-punnāga-saugandhika-lasat-kachā - Та, Чьи волосы украшены цветками чампака, ашока, пуннага, саугандхика.
14. kuruvinda-maṇiśreṇī-kanat-koṭīra-maṇḍitā - Та, Чья корона блестает множеством рубинов (Курувинда)

अष्टमीचन्द्र-विभ्राज-दलिकस्थल-शोभिता ।

मुखचन्द्र-कलङ्काभ-मृगनाभि-विशेषका ॥ ५ ॥

aṣṭamīchandravibhrājadalikasthalaśobhitā .
mukhachandrakalaṅkābhamṛganābhiviśeṣakā .. 5..

15. aṣṭamī-chandra-vibhrāja-dalika-sthala-śobhitā - Та, Чей прекрасный лоб украшен восьмидневной луной
16. mukha-chandra-kalaṅkābha-mṛganābhi-viśeṣakā - Та, чей блистательный лоб украшает тилака, имеющая форму лани, сверкающей подобно полной луне.

वदनस्मर-माङ्गल्य-गृहतोरण-चिल्लिका ।

वक्त्रलक्ष्मी-परीवाह-चलन्मीनाभ-लोचना ॥ ६ ॥

vadanasmaramāṅgalyagṛhatoraṇachillikā .
vaktralakṣmīparīvāhachalanmīnābhalochanā .. 6..

17. vadanasmara-māṅgalya-gṛha-toraṇa-chillikā - Та, Чьи брови являются арками в благословенной обители Камы (По преданиям, бог желаний создал обитель, повторяющую формы Ее прекрасного лица)
18. vaktra-lakṣmī-parīvāha-chalan-mīnābha-lochanā - Имеющая сияющие глаза, подобные рыбам, резвящимся в пруду

नवचम्पक-पुष्पाभ-नासादण्ड-विराजिता ।

ताराकान्ति-तिरस्कारि-नासाभरण-भासुरा ॥ ७ ॥

navachampakapuṣpābhanāsādaṇḍavirājitā .
tārākāntitiraskārināsābharaṇabhāsurā .. 7..

19. nava-champaka-puṣpābha-nāsā-daṇḍa-virājitā - Имеющая блестательный нос, подобный только что распустившему цветку чампака

20. tārākānti-tiraskāri-nāsābharaṇa-bhāsurā - Имеющая сияющее украшение на носу, затмевающее блеском красоту звезд

कदम्बमञ्जरी-क्लृप्त-कर्णपूर-मनोहरा ।

ताटङ्क-युगली-भूत-तपनोडुप-मण्दला ॥ ८ ॥

kadambamañjarīkḷiptakarṇapūramanoharā .
tāṭaṅkayugalībhūtatapanoḍupamaṇḍalā .. 8..

21. kadamba-mañjarī-kḷipta-karṇapūra-manoharā - Носящая Карнапуры (украшения вокруг ушей)цвета жасмина, сделанные из бутонов цветков кадамбы

22. tāṭaṅka-yugalī-bhūta-tapanoḍupa-maṇḍalā - Та, Чьи серьги являются сферами, где томятся от жара эгоистические создания ?? (Носящая серьги в виде орбит солнца и луны)

पद्मरागशिलादर्श-परिभावि-कपोलभूः ।

नवविद्रुम-बिम्बश्री-न्यक्कारि-रदनच्छदा ॥ ९ ॥ or दशनच्छदा

padmarāgaśilādarśaparibhāvikapolabhūḥ .
navavidrumabimbaśrīnyakkāriradanachchadā .. 9.. (или daśanachchadā)

23. padmarāga-śilādarśa-paribhāvi-kapolabhūḥ - Та, чьи щеки отражают рубиновый цвет ее лица

24. nava-vidruma-bimbaśrī-nyakkāri-radanachchadā - Та, Чьи губы светятся цветом, подобным кораллу и плоду бимбы.

शुद्धविद्याङ्कुराकार-द्विजपङ्क्ति-द्वयोज्ज्वला ।

कर्पूरवीटिकामोद-समाकर्षि-दिगन्तरा ॥ १० ॥

śuddhavidyāṅkurākāradvijapaṅktidvayojjvalā .
karpūravīṭikāmodasamākarṣidigantarā .. 10..

25. śuddha-vidyāṅkurākāra-dvija-paṅkti-dvayojjvalā - имеющая 2 ряда ослепительно сияющих зубов, представляющих истинное знание (Ее зубы символизируют 32 биджи)

26. karpūravīṭikā-moda-samākarṣi-digantarā - Распространяющая блаженный аромат Карпуравитики (ароматический порошок, употребляемый с бетелем), который пронизывает все пространство (Вселенную)


निज-सल्लाप-माधुर्य-विनिर्भर्त्सित-कच्छपी । or निजसंलाप

मन्दस्मित-प्रभापूर-मज्जत्कामेश-मानसा ॥ ११ ॥

nijasallāpamādhuryavinirbhartsitakachchapī . (или nijasaṃlāpa)
mandasmitaprabhāpūramajjatkāmeśamānasā .. 11..

27. nija-sallāpa-mādhurya-vinirbhartsita-kachchapī - Принадлежащие ей речи своею сладостью затмевают Каччапи (Вина Сарасвати)

28. mandasmita-prabhāpūra-majjatkāmeśa-mānasā - Имеющая блистательную улыбку, которая погружает в себя ум Камеши (форма Шивы)


अनाकलित-सादृश्य-चिबुकश्री-विराजिता । or चुबुकश्री

कामेश-बद्ध-माङ्गल्य-सूत्र-शोभित-कन्धरा ॥ १२ ॥

anākalitasādṛśyachibukaśrīvirājitā . (или chubukaśrī)
kāmeśabaddhamāṅgalyasūtraśobhitakandharā .. 12..

29. anākalita-sādṛśya-chibukaśrī-virājitā - Славящаяся своим божественным, ни с чем не сравнимым подбородком

30. kāmeśa-baddha-māṅgalya-sūtra-śobhita-kandharā - На Ее сияющей шее повязан Камешей (Форма Шивы) священный шнур

कनकाङ्गद-केयूर-कमनीय-भुजान्विता ।

रत्नग्रैवेय-चिन्ताक-लोल-मुक्ता-फलान्विता ॥ १३ ॥

kanakāṅgadakeyūrakamanīyabhujānvitā .
ratnagraiveyachintākalolamuktāphalānvitā .. 13..

31. kanakāṅgada-keyūra-kamanīya-bhujānvitā - Увешанная прекрасными золотыми браслетами и кеюрами (вид браслетов, которые одевают на верхние части рук)


32. ratna-graiveya-chintāka-lola-muktā-phalānvitā - Носящая жемчужное ожерелье, медитирование в уме на которое результативно как для невежественных, так и для освобожденных.


कामेश्वर-प्रेमरत्न-मणि-प्रतिपण-स्तनी ।

नाभ्यालवाल-रोमालि-लता-फल-कुचद्वयी ॥ १४ ॥

kāmeśvarapremaratnamaṇipratipaṇastanī .
nābhyālavālaromālilatāphalakuchadvayī .. 14..

33. kāmeśvara-prema-ratna-maṇi-pratipaṇa-stanī - Предлагающая Камешваре (Кама+Ишвара - Господь желаний - форма Шивы) жемчуг и драгоценные камни в ответ на Его любовь


34. nābhyā-lavāla-romāli-latā-phala-kuchadvayī - Обладающая двумя грудями, которые подобны плодам лианы, растущей на тонком стебле из ее пупка (При поднятии Кундалини из пупочной чакры (Манипуры) к сердечной чакре (Анахате) по тонким каналам постигаются плоды медитации)

लक्ष्यरोम-लताधारता-समुन्नेय-मध्यमा ।

स्तनभार-दलन्मध्य-पट्टबन्ध-वलित्रया ॥ १५ ॥

lakṣyaromalatādhāratāsamunneyamadhyamā .
stanabhāradalanmadhyapaṭṭabandhavalitrayā .. 15..

35. lakṣya-roma-latā-dhāratā-samunneya-madhyamā - Та, Чья бесконечность должна быть познана как стебель лианы, исходящий из центра (тела)(чрева)

36. stana-bhāra-dalan-madhya-paṭṭa-bandha-valitrayā

aruṇāruṇakausumbhavastrabhāsvatkaṭītaṭī .
ratnakiṅkiṇikāramyaraśanādāmabhūṣitā .. 16..

kāmeśajñātasaubhāgyamārdavorudvayānvitā .
māṇikyamukuṭākārajānudvayavirājitā .. 17..

indragopaparikṣiptasmaratūṇābhajaṅghikā .
gūḍhagulphā kūrmapṛṣṭhajayiṣṇuprapadānvitā .. 18..

nakhadīdhitisaṃchannanamajjanatamoguṇā .
padadvayaprabhājālaparākṛtasaroruhā .. 19..

siñjānamaṇimañjīramaṇḍitaśrīpadāmbujā . (или śiñjāna)
marālīmandagamanā mahālāvaṇyaśevadhiḥ .. 20..

sarvāruṇā’anavadyāṅgī sarvābharaṇabhūṣitā .
śivakāmeśvarāṅkasthā śivā svādhīnavallabhā .. 21..

sumerumadhyaśṛṅgasthā śrīmannagaranāyikā .
chintāmaṇigṛhāntasthā pañchabrahmāsanasthitā .. 22..

mahāpadmāṭavīsaṃsthā kadambavanavāsinī .
sudhāsāgaramadhyasthā kāmākṣī kāmadāyinī .. 23..

devarṣigaṇasaṃghātastūyamānātmavaibhavā .
bhaṇḍāsuravadhodyuktaśaktisenāsamanvitā .. 24..

sampatkarīsamārūḍhasindhuravrajasevitā .
aśvārūḍhādhiṣṭhitāśvakoṭikoṭibhirāvṛtā .. 25..

chakrarājarathārūḍhasarvāyudhapariṣkṛtā .
geyachakrarathārūḍhamantriṇīparisevitā .. 26..

kirichakrarathārūḍhadaṇḍanāthāpuraskṛtā .
jvālāmālinikākṣiptavahniprākāramadhyagā .. 27..

bhaṇḍasainyavadhodyuktaśaktivikramaharṣitā .
nityāparākramāṭopanirīkṣaṇasamutsukā .. 28..

bhaṇḍaputravadhodyuktabālāvikramananditā .
mantriṇyambāvirachitaviṣaṅgavadhatoṣitā .. 29..

viśukraprāṇaharaṇavārāhīvīryananditā .
kāmeśvaramukhālokakalpitaśrīgaṇeśvarā .. 30..

mahāgaṇeśanirbhinnavighnayantrapraharṣitā .
bhaṇḍāsurendranirmuktaśastrapratyastravarṣiṇī .. 31..

karāṅgulinakhotpannanārāyaṇadaśākṛtiḥ .
mahāpāśupatāstrāgninirdagdhāsurasainikā .. 32..

kāmeśvarāstranirdagdhasabhaṇḍāsuraśūnyakā .
brahmopendramahendrādidevasaṃstutavaibhavā .. 33..

haranetrāgnisaṃdagdhakāmasañjīvanauṣadhiḥ .
śrīmadvāgbhavakūṭaikasvarūpamukhapaṅkajā .. 34..

kaṇṭhādhaḥkaṭiparyantamadhyakūṭasvarūpiṇī .
śaktikūṭaikatāpannakaṭyadhobhāgadhāriṇī .. 35..

mūlamantrātmikā mūlakūṭatrayakalebarā .
kulāmṛtaikarasikā kulasaṃketapālinī .. 36..

kulāṅganā kulāntasthā kaulinī kulayoginī .
akulā samayāntasthā samayāchāratatparā .. 37..

mūlādhāraikanilayā brahmagranthivibhedinī .
maṇipūrāntaruditā viṣṇugranthivibhedinī .. 38..

ājñāchakrāntarālasthā rudragranthivibhedinī .
sahasrārāmbujārūḍhā sudhāsārābhivarṣiṇī .. 39..

taḍillatāsamaruchiḥ ṣaṭchakroparisaṃsthitā .
mahāśaktiḥ kuṇḍalinī bisatantutanīyasī .. 40..

bhavānī bhāvanāgamyā bhavāraṇyakuṭhārikā .
bhadrapriyā bhadramūrtir bhaktasaubhāgyadāyinī .. 41..

bhaktipriyā bhaktigamyā bhaktivaśyā bhayāpahā .
śāmbhavī śāradārādhyā śarvāṇī śarmadāyinī .. 42..

śāṅkarī śrīkarī sādhvī śarachchandranibhānanā .
śātodarī śāntimatī nirādhārā nirañjanā .. 43..

nirlepā nirmalā nityā nirākārā nirākulā .
nirguṇā niṣkalā śāntā niṣkāmā nirupaplavā .. 44..

nityamuktā nirvikārā niṣprapañchā nirāśrayā .
nityaśuddhā nityabuddhā niravadyā nirantarā .. 45..

niṣkāraṇā niṣkalaṅkā nirupādhir nirīśvarā .
nīrāgā rāgamathanī nirmadā madanāśinī .. 46..

niśchintā nirahaṃkārā nirmohā mohanāśinī .
nirmamā mamatāhantrī niṣpāpā pāpanāśinī .. 47..

niṣkrodhā krodhaśamanī nirlobhā lobhanāśinī .
niḥsaṃśayā saṃśayaghnī nirbhavā bhavanāśinī .. 48.. (или nissaṃśayā)

nirvikalpā nirābādhā nirbhedā bhedanāśinī .
nirnāśā mṛtyumathanī niṣkriyā niṣparigrahā .. 49..

nistulā nīlachikurā nirapāyā niratyayā .
durlabhā durgamā durgā duḥkhahantrī sukhapradā .. 50..


duṣṭadūrā durāchāraśamanī doṣavarjitā .
sarvajñā sāndrakaruṇā samānādhikavarjitā .. 51..

sarvaśaktimayī sarvamaṅgalā sadgatipradā .
sarveśvarī sarvamayī sarvamantrasvarūpiṇī .. 52..

sarvayantrātmikā sarvatantrarūpā manonmanī .
māheśvarī mahādevī mahālakṣmīr mṛḍapriyā .. 53..

mahārūpā mahāpūjyā mahāpātakanāśinī .
mahāmāyā mahāsattvā mahāśaktir mahāratiḥ .. 54..

mahābhogā mahaiśvaryā mahāvīryā mahābalā .
mahābuddhir mahāsiddhir mahāyogeśvareśvarī .. 55..

mahātantrā mahāmantrā mahāyantrā mahāsanā .
mahāyāgakramārādhyā mahābhairavapūjitā .. 56..

maheśvaramahākalpamahātāṇḍavasākṣiṇī .
mahākāmeśamahiṣī mahātripurasundarī .. 57..

chatuḥṣaṣṭyupachārāḍhyā chatuḥṣaṣṭikalāmayī .
mahāchatuḥṣaṣṭikoṭiyoginīgaṇasevitā .. 58..

manuvidyā chandravidyā chandramaṇḍalamadhyagā .
chārurūpā chāruhāsā chāruchandrakalādharā .. 59..

charācharajagannāthā chakrarājaniketanā .
pārvatī padmanayanā padmarāgasamaprabhā .. 60..

pañchapretāsanāsīnā pañchabrahmasvarūpiṇī .
chinmayī paramānandā vijñānaghanarūpiṇī .. 61..

dhyānadhyātṛdhyeyarūpā dharmādharmavivarjitā .
viśvarūpā jāgariṇī svapantī taijasātmikā .. 62..

suptā prājñātmikā turyā sarvāvasthāvivarjitā .
sṛṣṭikartrī brahmarūpā goptrī govindarūpiṇī .. 63..

saṃhāriṇī rudrarūpā tirodhānakarīśvarī .
sadāśivā’anugrahadā pañchakṛtyaparāyaṇā .. 64..

bhānumaṇḍalamadhyasthā bhairavī bhagamālinī .
padmāsanā bhagavatī padmanābhasahodarī .. 65..

unmeṣanimiṣotpannavipannabhuvanāvalī .
sahasraśīrṣavadanā sahasrākṣī sahasrapāt .. 66..

ābrahmakīṭajananī varṇāśramavidhāyinī .
nijājñārūpanigamā puṇyāpuṇyaphalapradā .. 67..

śrutisīmantasindūrīkṛtapādābjadhūlikā .
sakalāgamasandohaśuktisampuṭamauktikā .. 68..

puruṣārthapradā pūrṇā bhoginī bhuvaneśvarī .
ambikā’anādinidhanā haribrahmendrasevitā .. 69..

nārāyaṇī nādarūpā nāmarūpavivarjitā .
hrīṃkārī hrīmatī hṛdyā heyopādeyavarjitā .. 70..

rājarājārchitā rājñī ramyā rājīvalochanā .
rañjanī ramaṇī rasyā raṇatkiṅkiṇimekhalā .. 71..

ramā rākenduvadanā ratirūpā ratipriyā .
rakṣākarī rākṣasaghnī rāmā ramaṇalampaṭā .. 72..

kāmyā kāmakalārūpā kadambakusumapriyā .
kalyāṇī jagatīkandā karuṇārasasāgarā .. 73..

kalāvatī kalālāpā kāntā kādambarīpriyā .
varadā vāmanayanā vāruṇīmadavihvalā .. 74..

viśvādhikā vedavedyā vindhyāchalanivāsinī .
vidhātrī vedajananī viṣṇumāyā vilāsinī .. 75..

kṣetrasvarūpā kṣetreśī kṣetrakṣetrajñapālinī .
kṣayavṛddhivinirmuktā kṣetrapālasamarchitā .. 76..

vijayā vimalā vandyā vandārujanavatsalā .
vāgvādinī vāmakeśī vahnimaṇḍalavāsinī .. 77..

bhaktimatḥkalpalatikā paśupāśavimochinī .
saṃhṛtāśeṣapāṣaṇḍā sadāchārapravartikā .. 78.. (или pākhaṇḍā)

tāpatrayāgnisantaptasamāhlādanachandrikā .
taruṇī tāpasārādhyā tanumadhyā tamo’apahā .. 79..

chitistatpadalakṣyārthā chidekarasarūpiṇī .
svātmānandalavībhūtabrahmādyānandasantatiḥ .. 80..

parā pratyakchitīrūpā paśyantī paradevatā .
madhyamā vaikharīrūpā bhaktamānasahaṃsikā .. 81..

kāmeśvaraprāṇanāḍī kṛtajñā kāmapūjitā .
śṛṅgārarasasampūrṇā jayā jālandharasthitā .. 82..

oḍyāṇapīṭhanilayā bindumaṇḍalavāsinī .
rahoyāgakramārādhyā rahastarpaṇatarpitā .. 83..

sadyaḥprasādinī viśvasākṣiṇī sākṣivarjitā .
ṣaḍaṅgadevatāyuktā ṣāḍguṇyaparipūritā .. 84..

nityaklinnā nirupamā nirvāṇasukhadāyinī .
nityāṣoḍaśikārūpā śrīkaṇṭhārdhaśarīriṇī .. 85..

prabhāvatī prabhārūpā prasiddhā parameśvarī .
mūlaprakṛtir avyaktā vyaktāvyaktasvarūpiṇī .. 86..

vyāpinī vividhākārā vidyāvidyāsvarūpiṇī .
mahākāmeśanayanakumudāhlādakaumudī .. 87..

bhaktahārdatamobhedabhānumadbhānusantatiḥ .
śivadūtī śivārādhyā śivamūrtiḥ śivaṅkarī .. 88..

śivapriyā śivaparā śiṣṭeṣṭā śiṣṭapūjitā .
aprameyā svaprakāśā manovāchāmagocharā .. 89..

chichchaktiś chetanārūpā jaḍaśaktir jaḍātmikā .
gāyatrī vyāhṛtiḥ sandhyā dvijabṛndaniṣevitā .. 90..

tattvāsanā tattvamayī pañchakośāntarasthitā .
niḥsīmamahimā nityayauvanā madaśālinī .. 91.. (или nissīma)

madaghūrṇitaraktākṣī madapāṭalagaṇḍabhūḥ .
chandanadravadigdhāṅgī chāmpeyakusumapriyā .. 92..

kuśalā komalākārā kurukullā kuleśvarī .
kulakuṇḍālayā kaulamārgatatparasevitā .. 93..

kumāragaṇanāthāmbā tuṣṭiḥ puṣṭir matir dhṛtiḥ .
śāntiḥ svastimatī kāntir nandinī vighnanāśinī .. 94..

tejovatī trinayanā lolākṣīkāmarūpiṇī .
mālinī haṃsinī mātā malayāchalavāsinī .. 95..

sumukhī nalinī subhrūḥ śobhanā suranāyikā .
kālakaṇṭhī kāntimatī kṣobhiṇī sūkṣmarūpiṇī .. 96..

vajreśvarī vāmadevī vayo’avasthāvivarjitā .
siddheśvarī siddhavidyā siddhamātā yaśasvinī .. 97..

viśuddhichakranilayā’a’araktavarṇā trilochanā .
khaṭvāṅgādipraharaṇā vadanaikasamanvitā .. 98..

pāyasānnapriyā tvaksthā paśulokabhayaṅkarī .
amṛtādimahāśaktisaṃvṛtā ḍākinīśvarī .. 99..

anāhatābjanilayā śyāmābhā vadanadvayā .
daṃṣṭrojjvalā’akṣamālādidharā rudhirasaṃsthitā .. 100..

kālarātryādiśaktyaughavṛtā snigdhaudanapriyā .
mahāvīrendravaradā rākiṇyambāsvarūpiṇī .. 101..

maṇipūrābjanilayā vadanatrayasaṃyutā .
vajrādikāyudhopetā ḍāmaryādibhirāvṛtā .. 102..

raktavarṇā māṃsaniṣṭhā guḍānnaprītamānasā .
samastabhaktasukhadā lākinyambāsvarūpiṇī .. 103..

svādhiṣṭhānāmbujagatā chaturvaktramanoharā .
śūlādyāyudhasampannā pītavarṇā’atigarvitā .. 104..

medoniṣṭhā madhuprītā bandhinyādisamanvitā .
dadhyannāsaktahṛdayā kākinīrūpadhāriṇī .. 105..

mūlādhārāmbujārūḍhā pañchavaktrā’asthisaṃsthitā .
aṅkuśādipraharaṇā varadādiniṣevitā .. 106..

mudgaudanāsaktachittā sākinyambāsvarūpiṇī .
ājñāchakrābjanilayā śuklavarṇā ṣaḍānanā .. 107..

majjāsaṃsthā haṃsavatīmukhyaśaktisamanvitā .
haridrānnaikarasikā hākinīrūpadhāriṇī .. 108..

sahasradalapadmasthā sarvavarṇopaśobhitā .
sarvāyudhadharā śuklasaṃsthitā sarvatomukhī .. 109..

sarvaudanaprītachittā yākinyambāsvarūpiṇī .
svāhā svadhā’amatir medhā śrutiḥ smṛtir anuttamā .. 110..

puṇyakīrtiḥ puṇyalabhyā puṇyaśravaṇakīrtanā .
pulomajārchitā bandhamochanī bandhurālakā .. 111.. (или mochanī barbarālakā)

vimarśarūpiṇī vidyā viyadādijagatprasūḥ .
sarvavyādhipraśamanī sarvamṛtyunivāriṇī .. 112..

agragaṇyā’achintyarūpā kalikalmaṣanāśinī .
kātyāyanī kālahantrī kamalākṣaniṣevitā .. 113..

tāmbūlapūritamukhī dāḍimīkusumaprabhā .
mṛgākṣī mohinī mukhyā mṛḍānī mitrarūpiṇī .. 114..

nityatṛptā bhaktanidhir niyantrī nikhileśvarī .
maitryādivāsanālabhyā mahāpralayasākṣiṇī .. 115..

parā śaktiḥ parā niṣṭhā prajñānaghanarūpiṇī .
mādhvīpānālasā mattā mātṛkāvarṇarūpiṇī .. 116..

mahākailāsanilayā mṛṇālamṛdudorlatā .
mahanīyā dayāmūrtir mahāsāmrājyaśālinī .. 117..

ātmavidyā mahāvidyā śrīvidyā kāmasevitā .
śrīṣoḍaśākṣarīvidyā trikūṭā kāmakoṭikā .. 118..

kaṭākṣakiṅkarībhūtakamalākoṭisevitā .
śiraḥsthitā chandranibhā bhālasthendradhanuḥprabhā .. 119..

hṛdayasthā raviprakhyā trikoṇāntaradīpikā .
dākṣāyaṇī daityahantrī dakṣayajñavināśinī .. 120..

darāndolitadīrghākṣī darahāsojjvalanmukhī .
gurumūrtir guṇanidhir gomātā guhajanmabhūḥ .. 121..

deveśī daṇḍanītisthā daharākāśarūpiṇī .
pratipanmukhyarākāntatithimaṇḍalapūjitā .. 122..

kalātmikā kalānāthā kāvyālāpavinodinī . (или vimodinī)
sachāmararamāvāṇīsavyadakṣiṇasevitā .. 123..

ādiśaktir ameyā’a’atmā paramā pāvanākṛtiḥ .
anekakoṭibrahmāṇḍajananī divyavigrahā .. 124..

klīṃkārī kevalā guhyā kaivalyapadadāyinī .
tripurā trijagadvandyā trimūrtis tridaśeśvarī .. 125..

tryakṣarī divyagandhāḍhyā sindūratilakāñchitā .
umā śailendratanayā gaurī gandharvasevitā .. 126..

viśvagarbhā svarṇagarbhā varadā vāgadhīśvarī .
dhyānagamyā’aparichchedyā jñānadā jñānavigrahā .. 127..

sarvavedāntasaṃvedyā satyānandasvarūpiṇī .
lopāmudrārchitā līlākḷiptabrahmāṇḍamaṇḍalā .. 128..

adṛśyā dṛśyarahitā vijñātrī vedyavarjitā .
yoginī yogadā yogyā yogānandā yugandharā .. 129..

ichchāśaktijñānaśaktikriyāśaktisvarūpiṇī .
sarvādhārā supratiṣṭhā sadasadrūpadhāriṇī .. 130..

aṣṭamūrtir ajājaitrī lokayātrāvidhāyinī . (или ajājetrī)
ekākinī bhūmarūpā nirdvaitā dvaitavarjitā .. 131..

annadā vasudā vṛddhā brahmātmaikyasvarūpiṇī .
bṛhatī brāhmaṇī brāhmī brahmānandā balipriyā .. 132..

bhāṣārūpā bṛhatsenā bhāvābhāvavivarjitā .
sukhārādhyā śubhakarī śobhanā sulabhā gatiḥ .. 133..

rājarājeśvarī rājyadāyinī rājyavallabhā .
rājatkṛpā rājapīṭhaniveśitanijāśritā .. 134..

rājyalakṣmīḥ kośanāthā chaturaṅgabaleśvarī .
sāmrājyadāyinī satyasandhā sāgaramekhalā .. 135..

dīkṣitā daityaśamanī sarvalokavaśaṅkarī .
sarvārthadātrī sāvitrī sachchidānandarūpiṇī .. 136..

deśakālāparichchinnā sarvagā sarvamohinī .
sarasvatī śāstramayī guhāmbā guhyarūpiṇī .. 137..

sarvopādhivinirmuktā sadāśivapativratā .
sampradāyeśvarī sādhvī gurumaṇḍalarūpiṇī .. 138..

kulottīrṇā bhagārādhyā māyā madhumatī mahī .
gaṇāmbā guhyakārādhyā komalāṅgī gurupriyā .. 139..

svatantrā sarvatantreśī dakṣiṇāmūrtirūpiṇī .
sanakādisamārādhyā śivajñānapradāyinī .. 140..

chitkalā’a’anandakalikā premarūpā priyaṅkarī .
nāmapārāyaṇaprītā nandividyā naṭeśvarī .. 141..

mithyājagadadhiṣṭhānā muktidā muktirūpiṇī .
lāsyapriyā layakarī lajjā rambhādivanditā .. 142..

bhavadāvasudhāvṛṣṭiḥ pāpāraṇyadavānalā .
daurbhāgyatūlavātūlā jarādhvāntaraviprabhā .. 143..

bhāgyābdhichandrikā bhaktachittakekighanāghanā .
rogaparvatadambholir mṛtyudārukuṭhārikā .. 144..

maheśvarī mahākālī mahāgrāsā mahāśanā .
aparṇā chaṇḍikā chaṇḍamuṇḍāsuraniṣūdinī .. 145..

kṣarākṣarātmikā sarvalokeśī viśvadhāriṇī .
trivargadātrī subhagā tryambakā triguṇātmikā .. 146..

svargāpavargadā śuddhā japāpuṣpanibhākṛtiḥ .
ojovatī dyutidharā yajñarūpā priyavratā .. 147..

durārādhyā durādharṣā pāṭalīkusumapriyā .
mahatī merunilayā mandārakusumapriyā .. 148..

vīrārādhyā virāḍrūpā virajā viśvatomukhī .
pratyagrūpā parākāśā prāṇadā prāṇarūpiṇī .. 149..

mārtāṇḍabhairavārādhyā mantriṇīnyastarājyadhūḥ . (или mārtaṇḍa)
tripureśī jayatsenā nistraiguṇyā parāparā .. 150..

satyajñānānandarūpā sāmarasyaparāyaṇā .
kapardinī kalāmālā kāmadhuk kāmarūpiṇī .. 151..

kalānidhiḥ kāvyakalā rasajñā rasaśevadhiḥ .
puṣṭā purātanā pūjyā puṣkarā puṣkarekṣaṇā .. 152..

paraṃjyotiḥ paraṃdhāma paramāṇuḥ parātparā .
pāśahastā pāśahantrī paramantravibhedinī .. 153..

mūrtā’amūrtā’anityatṛptā munimānasahaṃsikā .
satyavratā satyarūpā sarvāntaryāminī satī .. 154..

brahmāṇī brahmajananī bahurūpā budhārchitā .
prasavitrī prachaṇḍā’a’ajñā pratiṣṭhā prakaṭākṛtiḥ .. 155..

prāṇeśvarī prāṇadātrī pañchāśatpīṭharūpiṇī .
viśṛṅkhalā viviktasthā vīramātā viyatprasūḥ .. 156..

mukundā muktinilayā mūlavigraharūpiṇī .
bhāvajñā bhavarogaghnī bhavachakrapravartinī .. 157..

chandaḥsārā śāstrasārā mantrasārā talodarī .
udārakīrtir uddāmavaibhavā varṇarūpiṇī .. 158..

janmamṛtyujarātaptajanaviśrāntidāyinī .
sarvopaniṣadudghuṣṭā śāntyatītakalātmikā .. 159..

gambhīrā gaganāntasthā garvitā gānalolupā .
kalpanārahitā kāṣṭhā’akāntā kāntārdhavigrahā .. 160..

kāryakāraṇanirmuktā kāmakelitaraṅgitā .
kanatkanakatāṭaṅkā līlāvigrahadhāriṇī .. 161..

ajā kṣayavinirmuktā mugdhā kṣipraprasādinī .
antarmukhasamārādhyā bahirmukhasudurlabhā .. 162..

trayī trivarganilayā tristhā tripuramālinī .
nirāmayā nirālambā svātmārāmā sudhāsṛtiḥ .. 163.. (или sudhāsrutiḥ)

saṃsārapaṅkanirmagnasamuddharaṇapaṇḍitā .
yajñapriyā yajñakartrī yajamānasvarūpiṇī .. 164..

dharmādhārā dhanādhyakṣā dhanadhānyavivardhinī .
viprapriyā viprarūpā viśvabhramaṇakāriṇī .. 165..

viśvagrāsā vidrumābhā vaiṣṇavī viṣṇurūpiṇī .
ayonir yoninilayā kūṭasthā kularūpiṇī .. 166..

vīragoṣṭhīpriyā vīrā naiṣkarmyā nādarūpiṇī .
vijñānakalanā kalyā vidagdhā baindavāsanā .. 167..

tattvādhikā tattvamayī tattvamarthasvarūpiṇī .
sāmagānapriyā saumyā sadāśivakuṭumbinī .. 168.. (или somyā)

savyāpasavyamārgasthā sarvāpadvinivāriṇī .
svasthā svabhāvamadhurā dhīrā dhīrasamarchitā .. 169..

chaitanyārghyasamārādhyā chaitanyakusumapriyā .
sadoditā sadātuṣṭā taruṇādityapāṭalā .. 170..

dakṣiṇādakṣiṇārādhyā darasmeramukhāmbujā .
kaulinīkevalā’anarghyakaivalyapadadāyinī .. 171..

stotrapriyā stutimatī śrutisaṃstutavaibhavā .
manasvinī mānavatī maheśī maṅgalākṛtiḥ .. 172..

viśvamātā jagaddhātrī viśālākṣī virāgiṇī .
pragalbhā paramodārā parāmodā manomayī .. 173..

vyomakeśī vimānasthā vajriṇī vāmakeśvarī .
pañchayajñapriyā pañchapretamañchādhiśāyinī .. 174..

pañchamī pañchabhūteśī pañchasaṃkhyopachāriṇī .
śāśvatī śāśvataiśvaryā śarmadā śambhumohinī .. 175..

dharā dharasutā dhanyā dharmiṇī dharmavardhinī .
lokātītā guṇātītā sarvātītā śamātmikā .. 176..

bandhūkakusumaprakhyā bālā līlāvinodinī .
sumaṅgalī sukhakarī suveṣāḍhyā suvāsinī .. 177..

suvāsinyarchanaprītā’a’aśobhanā śuddhamānasā .
bindutarpaṇasantuṣṭā pūrvajā tripurāmbikā .. 178..

daśamudrāsamārādhyā tripurāśrīvaśaṅkarī .
jñānamudrā jñānagamyā jñānajñeyasvarūpiṇī .. 179..

yonimudrā trikhaṇḍeśī triguṇāmbā trikoṇagā .
anaghā’adbhutachāritrā vāñchitārthapradāyinī .. 180..

abhyāsātiśayajñātā ṣaḍadhvātītarūpiṇī .
avyājakaruṇāmūrtir ajñānadhvāntadīpikā .. 181..

ābālagopaviditā sarvānullaṅghyaśāsanā .
śrīchakrarājanilayā śrīmattripurasundarī .. 182..

śrīśivā śivaśaktyaikyarūpiṇī lalitāmbikā .
evaṃ śrīlalitā devyā nām nāṃ sāhasrakaṃ jaguḥ .


.. iti śrī brahmāṇḍa purāṇe uttarakhaṇḍe śrī hayagrīvāgastyasaṃvāde śrīlalitā sahasranāma stotra kathanaṃ sampūrṇam ..
Такова Лалитасахасранама стора и т.д. текст

Примечания

  1. Перевод дхьяна-стотры - Д. Заенчковского.