Лалита-сахасранама-стотра

Материал из Шайвавики
Перейти к: навигация, поиск
Основная статья: Лалита-сахасранама

Ньяса

॥ न्यासः ॥
.. nyāsaḥ ..

अस्य श्रीललितासहस्रनामस्तोत्रमाला मन्त्रस्य । वशिन्यादिवाग्देवता ऋषयः । अनुष्टुप् छन्दः । श्रीललितापरमेश्वरी देवता । श्रीमद्वाग्भवकूटेति बीजम् । मध्यकूटेति शक्तिः । शक्तिकूटेति कीलकम् । श्रीललितामहात्रिपुरसुन्दरीप्रसादसिद्धिद्वारा चिन्तितफलावाप्त्यर्थे जपे विनियोगः ।
asya śrīlalitāsahasranāmastotramālā mantrasya . vaśinyādivāgdevatā ṛṣayaḥ . anuṣṭup chandaḥ . śrīlalitāparameśvarī devatā . śrīmadvāgbhavakūṭeti bījam . madhyakūṭeti śaktiḥ . śaktikūṭeti kīlakam . śrīlalitāmahātripurasundarīprasādasiddhidvārā cintitaphalāvāptyarthe (или chathurvidha-purushaartha-sidhyarthe) jape viniyogaḥ .

Это – великая мантра-гимн из тысячи Имён Шри Лалиты;
Риши гимна являются Богини речи во главе с Васини;
Божеством является Высшая Владычица Шри Лалита;
Айм – семенем гимна является Шримадвагбхавакута, первая часть Панчадаши мантры;
Клим. Энергия гимна – Мадхьякута, вторая часть Панчадаши;
Саух. Шактикута – третья часть Панчадаши, является стержнем, на который нанизан гимн;
Медитацией гимна является Первоприрода;
Цель практики – обретение милости Шри Лалиты Махатрипурасундари, достижение всех благих совершенств и реализация всепронизывающей силы сознания;
Либо целью провозглашается обретение совершенства в четырёх целях человеческой жизни.

Дхьяна

॥ ध्यानम् ॥
.. dhyānam ..

सिन्दूरारुण विग्रहां त्रिनयनां माणिक्यमौलि स्फुरत् तारा नायक शेखरां स्मितमुखी मापीन वक्षोरुहाम् ।
पाणिभ्यामलिपूर्ण रत्न चषकं रक्तोत्पलं बिभ्रतीं सौम्यां रत्न घटस्थ रक्तचरणां ध्यायेत् परामम्बिकाम् ॥
sindūrāruṇa vigrahāṁ trinayanāṁ māṇikyamauli sphurat tārā nāyaka śekharāṁ smitamukhī māpīna vakṣoruhām .
pāṇibhyāmalipūrṇa ratna caṣakaṁ raktotpalaṁ bibhratīṁ saumyāṁ ratna ghaṭastha raktacaraṇāṁ dhyāyet parāmambikām ||

Я медитирую на Тебя, омывающую Вселенную своим алым сиянием, цветом подобным синдуру. На Тебе украшенная диадема и полумесяц чудно сияет на твоих волосах. Я созерцаю Тебя, Чья милая улыбка являет дар Твоей доступности для любящих Тебя, Твоя высокая грудь излучает молоко материнской Любви. В руке Твоей чаша полная мёдом Вечности, в другой гибискус, символизирующий радость, пчёлы вьются вокруг него. Стопы Твои покоятся на сосуде полном драгоценностями.


अरुणां करुणा तरङ्गिताक्षीं धृत पाशाङ्कुश पुष्प बाणचापाम् ।
अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥
aruṇāṃ karuṇā taraṇgitākśīṃ dhṛta pāśāṇkuśa puśhpa bāṇachāpāmḥ .
aṇimādibhi rāvṛtāṃ mayūkhairahamityeva vibhāvaye bhavānīmḥ ..

О Мать Бхавани! Да буду я медитировать на Тебя златотелую, прекрасную. На лучезарном лике Твоём глаза подобны лотосным лепесткам, ты восседаешь на лотосе и держишь золотой лотос. В желтые одежды Ты облачена, о как прекрасна Ты в своих изящных украшениях! Преданные поклоняются Тебе, всегда дарующий прибежище.


ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् ।
सर्वालङ्कारयुक्तां सततमभयदां भक्तनम्रां भवानीं श्रीविद्यां शान्त मूर्तीं सकल सुरनुतां सर्व सम्पत्प्रदात्रीम् ॥
dhyāyetḥ padmāsanasthāṃ vikasitavadanāṃ padmapatrāyatākśīṃ hemābhāṃ pītavastrāṃ karakalitalasaddhemapadmāṃ varāṇgīmḥ .
sarvālaṇkāra yuktāṃ satata mabhayadāṃ bhaktanamrāṃ bhavānīṃ śrīvidyāṃ śānta mūrtiṃ sakala suranutāṃ sarva sampatpradātrīmḥ ..

Ты Сама Шри Видья, Ты воплощенная безмятежность. Все боги почитают Тебя, о Подательница процветания! О, Всевышняя Мать! Позволь мне погрузиться в алую зарю Твоего сияния и пережить тождество с Тобой в то время, когда я буду воспевать Твоё Имя. Да просветит мое сознание Твоей подобный красному цветку Образ Великой Красоты.


सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।
अशेषजनमोहिनीं अरुणमाल्यभूषाम्बरां जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ॥
sakuṇkuma vilepanāmalikachumbi kastūrikāṃ samanda hasitekśaṇāṃ saśara chāpa pāśāṇkuśāmḥ .
aśeśhajana mohinīṃ aruṇa mālya bhūśhāmbarāṃ japākusuma bhāsurāṃ japavidhau smare dambikāmḥ ..

Да узрею я Тебя украшенную красной гирляндой, умащенную красным сандалом , Чей лоб сияет мускусом. Благоухание Твое пчёл привлекло , о держащая сахарный тростник, стрелы – цветы , петлю и стрекало, улыбающаяся и всеочаровывающая. Позволь мне осознать Единство с Тобой , окружённой золотыми лучами славы, о Богиня подобная восходящему солнцу

Стотра

॥ अथ श्रीललितासहस्रनामस्तोत्रम् ॥
.. atha śrī lalitāsahasranāmastotramḥ ..
Вот гимн тысячи имён Шри Лалиты.


ॐ श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी ।
चिदग्नि-कुण्ड-सम्भूता देवकार्य-समुद्यता ॥ १ ॥
oṃ śrīmātā śrīmahārājñī śrīmatsiṃhāsaneśvarī .
chidagnikuṇḍasambhūtā devakāryasamudyatā .. 1..

1. śrīmātā – Божественная Мать
2. śrīmahārājñī – Божественная Царица
3. śrīmatsiṃhāsaneśvarī – Царица цариц, Восседающая на льве
4. chid-agni-kuṇḍa-sambhūtā – Сжигающая цепи перерождений на (жертвенном) огне


5. deva-kārya-samudyatā – Проявляющаяся для помощи богам (против) восставших (демонов)

उद्यद्भानु-सहस्राभा चतुर्बाहु-समन्विता ।
रागस्वरूप-पाशाढ्या क्रोधाकाराङ्कुशोज्ज्वला ॥ २ ॥
udyadbhānusahasrābhā chaturbāhusamanvitā .
rāgasvarūpapāśāḍhyā krodhākārāṅkuśojjvalā .. 2..

6. udyad-bhānu-sahasrā-bhā – Сияющая подобно тысяче солнц
7. chatur-bāhu-samanvitā – Обладающая четырьмя руками
8. rāga-svarūpapā-śāḍhyā – Вытягивающая своим арканом страсти
9. krodhākārāṅkuśojjvalā – Уничтожающая гнев багором(Анкуш)

मनोरूपेक्षु-कोदण्डा पञ्चतन्मात्र-सायका ।
निजारुण-प्रभापूर-मज्जद्ब्रह्माण्ड-मण्डला ॥ ३ ॥
manorūpekṣukodaṇḍā pañchatanmātrasāyakā .
nijāruṇaprabhāpūramajjadbrahmāṇḍamaṇḍalā .. 3..

10. manorūpekṣukodaṇḍā – Держащая в (левой нижней) руке лук из сахарного тростника
11. pañchatanmātrasāyakā – Держащая пять (первоосновных) элементов (в виде) стрел
12. nijāruṇa-prabhā-pūra-majjadbrah-māṇḍa-maṇḍalā – Имеющая лицо нежно-красного цвета, которое освещает всю Вселенную

चम्पकाशोक-पुन्नाग-सौगन्धिक-लसत्कचा ।
कुरुविन्दमणि-श्रेणी-कनत्कोटीर-मण्डिता ॥ ४ ॥
champakāśokapunnāgasaugandhikalasatkachā .
kuruvindamaṇiśreṇīkanatkoṭīramaṇḍitā .. 4..

13. champak-āśoka-punnāga-saugandhika-lasat-kachā – Та, Чьи волосы украшены цветками чампака, ашока, пуннага, саугандхика.
14. kuruvinda-maṇiśreṇī-kanat-koṭīra-maṇḍitā – Та, Чья корона блестает множеством рубинов (Курувинда)

अष्टमीचन्द्र-विभ्राज-दलिकस्थल-शोभिता ।
मुखचन्द्र-कलङ्काभ-मृगनाभि-विशेषका ॥ ५ ॥
aṣṭamīchandravibhrājadalikasthalaśobhitā .
mukhachandrakalaṅkābhamṛganābhiviśeṣakā .. 5..

15. aṣṭamī-chandra-vibhrāja-dalika-sthala-śobhitā – Та, Чей прекрасный лоб украшен восьмидневной луной
16. mukha-chandra-kalaṅkābha-mṛganābhi-viśeṣakā – Та, чей блистательный лоб украшает тилака, имеющая форму лани, сверкающей подобно полной луне.

वदनस्मर-माङ्गल्य-गृहतोरण-चिल्लिका ।
वक्त्रलक्ष्मी-परीवाह-चलन्मीनाभ-लोचना ॥ ६ ॥
vadanasmaramāṅgalyagṛhatoraṇachillikā .
vaktralakṣmīparīvāhachalanmīnābhalochanā .. 6..

17. vadanasmara-māṅgalya-gṛha-toraṇa-chillikā – Та, Чьи брови являются арками в благословенной обители Камы (По преданиям, бог желаний создал обитель, повторяющую формы Ее прекрасного лица)
18. vaktra-lakṣmī-parīvāha-chalan-mīnābha-lochanā – Имеющая сияющие глаза, подобные рыбам, резвящимся в пруду

नवचम्पक-पुष्पाभ-नासादण्ड-विराजिता ।
ताराकान्ति-तिरस्कारि-नासाभरण-भासुरा ॥ ७ ॥
navachampakapuṣpābhanāsādaṇḍavirājitā .
tārākāntitiraskārināsābharaṇabhāsurā .. 7..

19. nava-champaka-puṣpābha-nāsā-daṇḍa-virājitā – Имеющая блестательный нос, подобный только что распустившему цветку чампака
20. tārākānti-tiraskāri-nāsābharaṇa-bhāsurā – Имеющая сияющее украшение на носу, затмевающее блеском красоту звезд

कदम्बमञ्जरी-क्लृप्त-कर्णपूर-मनोहरा ।
ताटङ्क-युगली-भूत-तपनोडुप-मण्दला ॥ ८ ॥
kadambamañjarīkḷiptakarṇapūramanoharā .
tāṭaṅkayugalībhūtatapanoḍupamaṇḍalā .. 8..

21. kadamba-mañjarī-kḷipta-karṇapūra-manoharā – Носящая Карнапуры (украшения вокруг ушей)цвета жасмина, сделанные из бутонов цветков кадамбы
22. tāṭaṅka-yugalī-bhūta-tapanoḍupa-maṇḍalā – Та, Чьи серьги являются сферами, где томятся от жара эгоистические создания (??)(Носящая серьги в виде орбит солнца и луны)

पद्मरागशिलादर्श-परिभावि-कपोलभूः ।
नवविद्रुम-बिम्बश्री-न्यक्कारि-रदनच्छदा ॥ ९ ॥ (или दशनच्छदा)
padmarāgaśilādarśaparibhāvikapolabhūḥ .
navavidrumabimbaśrīnyakkāriradanachchadā .. 9.. (или daśanachchadā)

23. padmarāga-śilādarśa-paribhāvi-kapolabhūḥ – Та, чьи щеки отражают рубиновый цвет ее лица
24. nava-vidruma-bimbaśrī-nyakkāri-radanachchadā – Та, Чьи губы светятся цветом, подобным кораллу и плоду бимбы.

शुद्धविद्याङ्कुराकार-द्विजपङ्क्ति-द्वयोज्ज्वला ।
कर्पूरवीटिकामोद-समाकर्षि-दिगन्तरा ॥ १० ॥
śuddhavidyāṅkurākāradvijapaṅktidvayojjvalā .
karpūravīṭikāmodasamākarṣidigantarā .. 10..

25. śuddha-vidyāṅkurākāra-dvija-paṅkti-dvayojjvalā – имеющая 2 ряда ослепительно сияющих зубов, представляющих истинное знание (Ее зубы символизируют 32 биджи)
26. karpūravīṭikā-moda-samākarṣi-digantarā – Распространяющая блаженный аромат Карпуравитики (ароматический порошок, употребляемый с бетелем), который пронизывает все пространство (Вселенную)


निज-सल्लाप-माधुर्य-विनिर्भर्त्सित-कच्छपी । (или निजसंलाप)
मन्दस्मित-प्रभापूर-मज्जत्कामेश-मानसा ॥ ११ ॥
nijasallāpamādhuryavinirbhartsitakachchapī . (или nijasaṃlāpa)
mandasmitaprabhāpūramajjatkāmeśamānasā .. 11..

27. nija-sallāpa-mādhurya-vinirbhartsita-kachchapī – Принадлежащие ей речи своею сладостью затмевают Каччапи (Вина Сарасвати)
28. mandasmita-prabhāpūra-majjatkāmeśa-mānasā – Имеющая блистательную улыбку, которая погружает в себя ум Камеши (форма Шивы)

अनाकलित-सादृश्य-चिबुकश्री-विराजिता । (или चुबुकश्री)
कामेश-बद्ध-माङ्गल्य-सूत्र-शोभित-कन्धरा ॥ १२ ॥
anākalitasādṛśyachibukaśrīvirājitā . (или chubukaśrī)
kāmeśabaddhamāṅgalyasūtraśobhitakandharā .. 12..

29. anākalita-sādṛśya-chibukaśrī-virājitā – Славящаяся своим божественным, ни с чем не сравнимым подбородком
30. kāmeśa-baddha-māṅgalya-sūtra-śobhita-kandharā – На Ее сияющей шее повязан Камешей (Форма Шивы) священный шнур

कनकाङ्गद-केयूर-कमनीय-भुजान्विता ।
रत्नग्रैवेय-चिन्ताक-लोल-मुक्ता-फलान्विता ॥ १३ ॥
kanakāṅgadakeyūrakamanīyabhujānvitā .
ratnagraiveyachintākalolamuktāphalānvitā .. 13..

31. kanakāṅgada-keyūra-kamanīya-bhujānvitā – Увешанная прекрасными золотыми браслетами и кеюрами (вид браслетов, которые одевают на верхние части рук)
32. ratna-graiveya-chintāka-lola-muktā-phalānvitā – Носящая жемчужное ожерелье, медитирование в уме на которое результативно как для невежественных, так и для освобожденных.

कामेश्वर-प्रेमरत्न-मणि-प्रतिपण-स्तनी ।
नाभ्यालवाल-रोमालि-लता-फल-कुचद्वयी ॥ १४ ॥
kāmeśvarapremaratnamaṇipratipaṇastanī .
nābhyālavālaromālilatāphalakuchadvayī .. 14..

33. kāmeśvara-prema-ratna-maṇi-pratipaṇa-stanī – Предлагающая Камешваре (Кама+Ишвара – Господь желаний – форма Шивы) жемчуг и драгоценные камни в ответ на Его любовь
34. nābhyā-lavāla-romāli-latā-phala-kuchadvayī – Обладающая двумя грудями, которые подобны плодам лианы, растущей на тонком стебле из ее пупка (При поднятии Кундалини из пупочной чакры (Манипуры) к сердечной чакре (Анахате) по тонким каналам постигаются плоды медитации)

लक्ष्यरोम-लताधारता-समुन्नेय-मध्यमा ।
स्तनभार-दलन्मध्य-पट्टबन्ध-वलित्रया ॥ १५ ॥
lakṣyaromalatādhāratāsamunneyamadhyamā .
stanabhāradalanmadhyapaṭṭabandhavalitrayā .. 15..

35. lakṣya-roma-latā-dhāratā-samunneya-madhyamā – Та, Чья бесконечность должна быть познана как стебель лианы, исходящий из центра (тела)(чрева)
36. stana-bhāra-dalan-madhya-paṭṭa-bandha-valitrayā

अरुणारुणकौसुम्भ-वस्त्र-भास्वत्कटीतटी ।
रत्न-किङ्किणिका-रम्य-रशना-दाम-भूषिता ॥ १६ ॥
aruṇāruṇakausumbha-vastra-bhāsvatkaṭītaṭī .
ratna-kiṅkiṇikā-ramya-raśanā-dāma-bhūṣitā .. 16 ..

कामेश-ज्ञात-सौभाग्य-मार्दवोरु-द्वयान्विता ।
माणिक्य-मुकुटाकार-जानुद्वय-विराजिता ॥ १७ ॥
kāmeśa-jñāta-saubhāgya-mārdavoru-dvayānvitā .
māṇikya-mukuṭākāra-jānudvaya-virājitā .. 17 ..

इन्द्रगोप-परिक्षिप्तस्मरतूणाभ-जङ्घिका ।
गूढगुल्फा कूर्मपृष्ठ-जयिष्णु-प्रपदान्विता ॥ १८ ॥
indragopa-parikṣiptasmaratūṇābha-jaṅghikā .
gūḍhagulphā kūrmapṛṣṭha-jayiṣṇu-prapadānvitā .. 18 ..

नख-दीधिति-संछन्न-नमज्जन-तमोगुणा ।
पदद्वय-प्रभाजाल-पराकृत-सरोरुहा ॥ १९ ॥
nakha-dīdhiti-saṁchanna-namajjana-tamoguṇā .
padadvaya-prabhājāla-parākṛta-saroruhā .. 19 ..

सिञ्जान-मणिमञ्जीर-मण्डित-श्री-पदाम्बुजा । (или शिञ्जान)
मराली-मन्दगमना महालावण्य-शेवधिः ॥ २० ॥
siñjāna-maṇimañjīra-maṇḍita-śrī-padāmbujā . (или śiñjāna)
marālī-mandagamanā mahālāvaṇya-śevadhiḥ .. 20 ..

सर्वारुणाऽनवद्याङ्गी सर्वाभरण-भूषिता ।
शिव-कामेश्वराङ्कस्था शिवा स्वाधीन-वल्लभा ॥ २१ ॥
sarvāruṇā'navadyāṅgī sarvābharaṇa-bhūṣitā .
śiva-kāmeśvarāṅkasthā śivā svādhīn-avallabhā .. 21 ..

सुमेरु-मध्य-शृङ्गस्था श्रीमन्नगर-नायिका ।
चिन्तामणि-गृहान्तस्था पञ्च-ब्रह्मासन-स्थिता ॥ २२ ॥
sumeru-madhya-śṛṅgasthā śrīmannagara-nāyikā .
cintāmaṇi-gṛhāntasthā pañca-brahmāsana-sthitā .. 22 ..

महापद्माटवी-संस्था कदम्बवन-वासिनी ।
सुधासागर-मध्यस्था कामाक्षी कामदायिनी ॥ २३ ॥
mahāpadmāṭavī-saṁsthā kadambavana-vāsinī .
sudhāsāgara-madhyasthā kāmākṣī kāmadāyinī .. 23 ..

देवर्षि-गण-संघात-स्तूयमानात्म-वैभवा ।
भण्डासुर-वधोद्युक्त-शक्तिसेना-समन्विता ॥ २४ ॥
devarṣi-gaṇa-saṁghāta-stūyamānātma-vaibhavā .
bhaṇḍāsura-vadhodyukta-śaktisenā-samanvitā .. 24 ..

सम्पत्करी-समारूढ-सिन्धुर-व्रज-सेविता ।
अश्वारूढधिष्ठिताश्व-कोटि-कोटिभि-रावृता ॥ २५ ॥
sampatkarī-samārūḍha-sindhura-vraja-sevitā .
aśvārūḍhadhiṣṭhitāśva-koṭi-koṭibhi-rāvṛtā .. 25 ..

चक्रराज-रथारूढ-सर्वायुध-परिष्कृता ।
गेयचक्र-रथारूढ-मन्त्रिणी-परिसेविता ॥ २६ ॥
cakrarāja-rathārūḍha-sarvāyudha-pariṣkṛtā .
geyacakra-rathārūḍha-mantriṇī-parisevitā .. 26 ..

किरिचक्र-रथारूढ-दण्डनाथा-पुरस्कृता ।
ज्वाला-मालिनिकाक्षिप्त-वह्निप्राकार-मध्यगा ॥ २७ ॥
kiricakra-rathārūḍha-daṇḍanāthā-puraskṛtā .
jvālā-mālinikākṣipta-vahniprākāra-madhyagā .. 27 ..

भण्डसैन्य-वधोद्युक्त-शक्ति-विक्रम-हर्षिता ।
नित्या-पराक्रमाटोप-निरीक्षण-समुत्सुका ॥ २८ ॥
bhaṇḍasainya-vadhodyukta-śakti-vikrama-harṣitā .
nityā-parākramāṭopa-nirīkṣaṇa-samutsukā .. 28 ..

भण्डपुत्र-वधोद्युक्त-बाला-विक्रम-नन्दिता ।
मन्त्रिण्यम्बा-विरचित-विषङ्ग-वध-तोषिता ॥ २९ ॥
bhaṇḍaputra-vadhodyukta-bālā-vikrama-nanditā .
mantriṇyambā-viracita-viṣaṅga-vadha-toṣitā .. 29 ..

विशुक्र-प्राणहरण-वाराही-वीर्य-नन्दिता ।
कामेश्वर-मुखालोक-कल्पित-श्रीगणेश्वरा ॥ ३० ॥
viśukra-prāṇaharaṇa-vārāhī-vīrya-nanditā .
kāmeśvara-mukhāloka-kalpita-śrīgaṇeśvarā .. 30 ..

महागणेश-निर्भन्न-विघ्नयन्त्र-प्रहर्षिता ।
भण्डासुरेन्द्र-निर्मुक्त-शस्त्र-प्रत्यस्त्र-वर्षिणी ॥ ३१ ॥
mahāgaṇeśa-nirbhanna-vighnayantra-praharṣitā .
bhaṇḍāsurendra-nirmukta-śastra-pratyastra-varṣiṇī .. 31 ..

कराङ्गुलि-नखोत्पन्न-नारायण-दशाकृतिः ।
महा-पाशुपतास्त्राग्नि-निर्दग्धासुर-सैनिका ॥ ३२ ॥
karāṅguli-nakhotpanna-nārāyaṇa-daśākṛtiḥ .
mahā-pāśupatāstrāgni-nirdagdhāsura-sainikā .. 32 ..

कामेश्वरास्त्र-निर्दग्ध-सभण्डासुर-शून्यका ।
ब्रह्मोपेन्द्र-महेन्द्रादि-देव-संस्तुत-वैभवा ॥ ३३ ॥
kāmeśvarāstra-nirdagdha-sabhaṇḍāsura-śūnyakā .
brahmopendra-mahendrādi-deva-saṁstuta-vaibhavā .. 33 ..

हर-नेत्राग्नि-संदग्ध-काम-सञ्जीवनौषधिः ।
श्रीमद्वाग्भव-कूटैक-स्वरूप-मुख-पङ्कजा ॥ ३४ ॥
hara-netrāgni-saṁdagdha-kāma-sañjīvanauṣadhiḥ .
śrīmadvāgbhava-kūṭaika-svarūpa-mukha-paṅkajā .. 34 ..

कण्ठाधः-कटि-पर्यन्त-मध्यकूट-स्वरूपिणी ।
शक्ति-कूटैकतापन्न-कट्यधोभाग-धारिणी ॥ ३५ ॥
kaṇṭhādhaḥ-kaṭi-paryanta-madhyakūṭa-svarūpiṇī .
śakti-kūṭaikatāpanna-kaṭyadhobhāga-dhāriṇī .. 35 ..

मूल-मन्त्रात्मिका मूलकूटत्रय-कलेबरा ।
कुलामृतैक-रसिका कुलसंकेत-पालिनी ॥ ३६ ॥
mūla-mantrātmikā mūlakūṭatraya-kalebarā .
kulāmṛtaika-rasikā kulasaṁketa-pālinī .. 36 ..

कुलाङ्गना कुलान्तस्था कौलिनी कुलयोगिनी ।
अकुला समयान्तस्था समयाचार-तत्परा ॥ ३७ ॥
kulāṅganā kulāntasthā kaulinī kulayoginī .
akulā samayāntasthā samayācāra-tatparā .. 37 ..

मूलाधारैक-निलया ब्रह्मग्रन्थि-विभेदिनी ।
मणि-पूरान्तरुदिता विष्णुग्रन्थि-विभेदिनी ॥ ३८ ॥
mūlādhāraika-nilayā brahmagranthi-vibhedinī .
maṇi-pūrāntaruditā viṣṇugranthi-vibhedinī .. 38 ..

आज्ञा-चक्रान्तरालस्था रुद्रग्रन्थि-विभेदिनी ।
सहस्राराम्बुजारूढा सुधा-साराभिवर्षिणी ॥ ३९ ॥
ājñā-cakrāntarālasthā rudragranthi-vibhedinī .
sahasrārāmbujārūḍhā sudhā-sārābhivarṣiṇī .. 39 ..

तडिल्लता-समरुचिः षट्चक्रोपरि-संस्थिता ।
महासक्तिः कुण्डलिनी बिसतन्तु-तनीयसी ॥ ४० ॥
taḍillatā-samaruciḥ ṣaṭcakropari-saṁsthitā .
mahāsaktiḥ kuṇḍalinī bisatantu-tanīyasī .. 40 ..

भवानी भावनागम्या भवारण्य-कुठारिका ।
भद्रप्रिया भद्रमूर्तिर् भक्त-सौभाग्यदायिनी ॥ ४१ ॥
bhavānī bhāvanāgamyā bhavāraṇya-kuṭhārikā .
bhadrapriyā bhadramūrtir bhakta-saubhāgyadāyinī .. 41 ..

भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा ।
शाम्भवी शारदाराध्या शर्वाणी शर्मदायिनी ॥ ४२ ॥
bhaktipriyā bhaktigamyā bhaktivaśyā bhayāpahā .
śāmbhavī śāradārādhyā śarvāṇī śarmadāyinī .. 42 ..

शाङ्करी श्रीकरी साध्वी शरच्चन्द्र-निभानना ।
शातोदरी शान्तिमती निराधारा निरञ्जना ॥ ४३ ॥
śāṅkarī śrīkarī sādhvī śaraccandra-nibhānanā .
śātodarī śāntimatī nirādhārā nirañjanā .. 43 ..

निर्लेपा निर्मला नित्या निराकारा निराकुला ।
निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा ॥ ४४ ॥
nirlepā nirmalā nityā nirākārā nirākulā .
nirguṇā niṣkalā śāntā niṣkāmā nirupaplavā .. 44 ..

नित्यमुक्ता निर्विकारा निष्प्रपञ्चा निराश्रया ।
नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा ॥ ४५ ॥
nityamuktā nirvikārā niṣprapañcā nirāśrayā .
nityaśuddhā nityabuddhā niravadyā nirantarā .. 45 ..

निष्कारणा निष्कलङ्का निरुपाधिर् निरीश्वरा ।
नीरागा रागमथनी निर्मदा मदनाशिनी ॥ ४६ ॥
niṣkāraṇā niṣkalaṅkā nirupādhir nirīśvarā .
nīrāgā rāgamathanī nirmadā madanāśinī .. 46 ..

निश्चिन्ता निरहंकारा निर्मोहा मोहनाशिनी ।
निर्ममा ममताहन्त्री निष्पापा पापनाशिनी ॥ ४७ ॥
niścintā nirahaṁkārā nirmohā mohanāśinī .
nirmamā mamatāhantrī niṣpāpā pāpanāśinī .. 47 ..

निष्क्रोधा क्रोधशमनी निर्लोभा लोभनाशिनी ।
निःसंशया संशयघ्नी निर्भवा भवनीशिनी ॥ ४८ ॥ (или निस्संशया)
niṣkrodhā krodhaśamanī nirlobhā lobhanāśinī .
niḥsaṁśayā saṁśayaghnī nirbhavā bhavanīśinī .. 48 .. (или nissaṁśayā)

निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी ।
निर्नाशा मृत्युमथनी निष्क्रिया निष्परिग्रहा ॥ ४९ ॥
nirvikalpā nirābādhā nirbhedā bhedanāśinī .
nirnāśā mṛtyumathanī niṣkriyā niṣparigrahā .. 49 ..

निस्तुला नीलचिकुरा निरपाया निरत्यया ।
दुर्लभा दुर्गमा दुर्गा दुःखहन्त्री सुखप्रदा ॥ ५० ॥
nistulā nīlacikurā nirapāyā niratyayā .
durlabhā durgamā durgā duḥkhahantrī sukhapradā .. 50 ..

दुष्टदूरा दुराचार-शमनी दोषवर्जिता ।
सर्वज्ञा सान्द्रकरुणा समानाधिक-वर्जिता ॥ ५१ ॥
duṣṭadūrā durācāra-śamanī doṣavarjitā .
sarvajñā sāndrakaruṇā samānādhika-varjitā .. 51 ..

सर्वशक्तिमयी सर्व-मङ्गला सद्गतिप्रदा ।
सर्वेश्वरी सर्वमयी सर्वमन्त्र-स्वरूपिणी ॥ ५२ ॥
sarvaśaktimayī sarva-maṅgalā sadgatipradā .
sarveśvarī sarvamayī sarvamantra-svarūpiṇī .. 52 ..

सर्व-यन्त्रात्मिका सर्व-तन्त्ररूपा मनोन्मनी ।
माहेश्वरी महादेवी महालक्ष्मीर् मृडप्रिया ॥ ५३ ॥
sarva-yantrātmikā sarva-tantrarūpā manonmanī .
māheśvarī mahādevī mahālakṣmīr mṛḍapriyā .. 53 ..

महारूपा महापूज्या महापातक-नाशिनी ।
महामाया महासत्त्वा महाशक्तिर् महारतिः ॥ ५४ ॥
mahārūpā mahāpūjyā mahāpātaka-nāśinī .
mahāmāyā mahāsattvā mahāśaktir mahāratiḥ .. 54 ..

महाभोगा महैश्वर्या महावीर्या महाबला ।
महाबुद्धिर् महासिद्धिर् महायोगेश्वरेश्वरी ॥ ५५ ॥
mahābhogā mahaiśvaryā mahāvīryā mahābalā .
mahābuddhir mahāsiddhir mahāyogeśvareśvarī .. 55 ..

महातन्त्रा महामन्त्रा महायन्त्रा महासना ।
महायाग-क्रमाराध्या महाभैरव-पूजिता ॥ ५६ ॥
mahātantrā mahāmantrā mahāyantrā mahāsanā .
mahāyāga-kramārādhyā mahābhairava-pūjitā .. 56 ..

महेश्वर-महाकल्प-महाताण्डव-साक्षिणी ।
महाकामेश-महिषी महात्रिपुर-सुन्दरी ॥ ५७ ॥
maheśvara-mahākalpa-mahātāṇḍava-sākṣiṇī .
mahākāmeśa-mahiṣī mahātripura-sundarī .. 57 ..

चतुष्षष्ट्युपचाराढ्या चतुष्षष्टिकलामयी । (или चतुः)
महाचतुः-षष्टिकोटि-योगिनी-गणसेविता ॥ ५८ ॥
catuṣṣaṣṭyupacārāḍhyā catuṣṣaṣṭikalāmayī . (или catuḥ)
mahācatuḥ-ṣaṣṭikoṭi-yoginī-gaṇasevitā .. 58 ..

मनुविद्या चन्द्रविद्या चन्द्रमण्डल-मध्यगा ।
चारुरूपा चारुहासा चारुचन्द्र-कलाधरा ॥ ५९ ॥
manuvidyā candravidyā candramaṇḍala-madhyagā .
cārurūpā cāruhāsā cārucandra-kalādharā .. 59 ..

चराचर-जगन्नाथा चक्रराज-निकेतना ।
पार्वती पद्मनयना पद्मराग-समप्रभा ॥ ६० ॥
carācara-jagannāthā cakrarāja-niketanā .
pārvatī padmanayanā padmarāga-samaprabhā .. 60 ..

पञ्च-प्रेतासनासीना पञ्चब्रह्म-स्वरूपिणी ।
चिन्मयी परमानन्दा विज्ञान-घनरूपिणी ॥ ६१ ॥
pañca-pretāsanāsīnā pañcabrahma-svarūpiṇī .
cinmayī paramānandā vijñāna-ghanarūpiṇī .. 61 ..

ध्यान-ध्यातृ-ध्येयरूपा धर्माधर्म-विवर्जिता ।
विश्वरूपा जागरिणी स्वपन्ती तैजसात्मिका ॥ ६२ ॥
dhyāna-dhyātṛ-dhyeyarūpā dharmādharma-vivarjitā .
viśvarūpā jāgariṇī svapantī taijasātmikā .. 62 ..

सुप्ता प्राज्ञात्मिका तुर्या सर्वावस्था-विवर्जिता ।
सृष्टिकर्त्री ब्रह्मरूपा गोप्त्री गोविन्दरूपिणी ॥ ६३ ॥
suptā prājñātmikā turyā sarvāvasthā-vivarjitā .
sṛṣṭikartrī brahmarūpā goptrī govindarūpiṇī .. 63 ..

संहारिणी रुद्ररूपा तिरोधान-करीश्वरी ।
सदाशिवाऽनुग्रहदा पञ्चकृत्य-परायणा ॥ ६४ ॥
saṁhāriṇī rudrarūpā tirodhāna-karīśvarī .
sadāśivā'nugrahadā pañcakṛtya-parāyaṇā .. 64 ..

भानुमण्डल-मध्यस्था भैरवी भगमालिनी ।
पद्मासना भगवती पद्मनाभ-सहोदरी ॥ ६५ ॥
bhānumaṇḍala-madhyasthā bhairavī bhagamālinī .
padmāsanā bhagavatī padmanābha-sahodarī .. 65 ..

उन्मेष-निमिषोत्पन्न-विपन्न-भुवनावली ।
सहस्र-शीर्षवदना सहस्राक्षी सहस्रपात् ॥ ६६ ॥
unmeṣa-nimiṣotpanna-vipanna-bhuvanāvalī .
sahasra-śīrṣavadanā sahasrākṣī sahasrapāt .. 66 ..

आब्रह्म-कीट-जननी वर्णाश्रम-विधायिनी ।
निजाज्ञारूप-निगमा पुण्यापुण्य-फलप्रदा ॥ ६७ ॥
ābrahma-kīṭa-jananī varṇāśrama-vidhāyinī .
nijājñārūpa-nigamā puṇyāpuṇya-phalapradā .. 67 ..

श्रुति-सीमन्त-सिन्दूरी-कृत-पादाब्ज-धूलिका ।
सकलागम-सन्दोह-शुक्ति-सम्पुट-मौक्तिका ॥ ६८ ॥
śruti-sīmanta-sindūrī-kṛta-pādābja-dhūlikā .
sakalāgama-sandoha-śukti-sampuṭa-mauktikā .. 68 ..

पुरुषार्थप्रदा पूर्णा भोगिनी भुवनेश्वरी ।
अम्बिकाऽनादि-निधना हरिब्रह्मेन्द्र-सेविता ॥ ६९ ॥
puruṣārthapradā pūrṇā bhoginī bhuvaneśvarī .
ambikā'nādi-nidhanā haribrahmendra-sevitā .. 69 ..

नारायणी नादरूपा नामरूप-विवर्जिता ।
ह्रींकारी ह्रीमती हृद्या हेयोपादेय-वर्जिता ॥ ७० ॥
nārāyaṇī nādarūpā nāmarūpa-vivarjitā .
hrīṁkārī hrīmatī hṛdyā heyopādeya-varjitā .. 70 ..

राजराजार्चिता राज्ञी रम्या राजीवलोचना ।
रञ्जनी रमणी रस्या रणत्किङ्किणि-मेखला ॥ ७१ ॥
rājarājārcitā rājñī ramyā rājīvalocanā .
rañjanī ramaṇī rasyā raṇatkiṅkiṇi-mekhalā .. 71 ..

रमा राकेन्दुवदना रतिरूपा रतिप्रिया ।
रक्षाकरी राक्षसध्नी रामा रमणलम्पटा ॥ ७२ ॥
ramā rākenduvadanā ratirūpā ratipriyā .
rakṣākarī rākṣasadhnī rāmā ramaṇalampaṭā .. 72 ..

काम्या कामकलारूपा कदम्ब-कुसुम-प्रिया ।
कल्याणी जगतीकन्दा करुणा-रस-सागरा ॥ ७३ ॥
kāmyā kāmakalārūpā kadamba-kusuma-priyā .
kalyāṇī jagatīkandā karuṇā-rasa-sāgarā .. 73 ..

कलावती कलालापा कान्ता कादम्बरीप्रिया ।
वरदा वामनयना वारुणी-मद-विह्वला ॥ ७४ ॥
kalāvatī kalālāpā kāntā kādambarīpriyā .
varadā vāmanayanā vāruṇī-mada-vihvalā .. 74 ..

विश्वाधिका वेदवेद्या विन्ध्याचल-निवासिनी ।
विधात्री वेदजननी विष्णुमाया विलासिनी ॥ ७५ ॥
viśvādhikā vedavedyā vindhyācala-nivāsinī .
vidhātrī vedajananī viṣṇumāyā vilāsinī .. 75 ..

क्षेत्रस्वरूप क्षेत्रेशी क्षेत्र-क्षेत्रज्ञ-पालिनी ।
क्षयवृद्धि-विनिर्मुक्ता क्षेत्रपाल-समर्चिता ॥ ७६ ॥
kṣetrasvarūpa kṣetreśī kṣetra-kṣetrajña-pālinī .
kṣayavṛddhi-vinirmuktā kṣetrapāla-samarcitā .. 76 ..

विजया विमला वन्द्या वन्दारु-जन-वत्सला ।
वाग्वादिनी वामकेशी वह्निमण्डल-वासिनी ॥ ७७ ॥
vijayā vimalā vandyā vandāru-jana-vatsalā .
vāgvādinī vāmakeśī vahnimaṇḍala-vāsinī .. 77 ..

भक्तिमत्-कल्पलतिका पशुपाश-विमोचिनी ।
संहृताशेष-पाषण्डा सदाचार-प्रवर्तिका ॥ ७८ ॥ (или पाखण्डा)
bhaktimat-kalpalatikā paśupāśa-vimocinī .
saṁhṛtāśeṣa-pāṣaṇḍā sadācāra-pravartikā .. 78 .. (или pākhaṇḍā)

तापत्रयाग्नि-सन्तप्त-समाह्लादन-चन्द्रिका ।
तरुणी तापसाराध्या तनुमध्या तमोऽपहा ॥ ७९ ॥
tāpatrayāgni-santapta-samāhlādana-candrikā .
taruṇī tāpasārādhyā tanumadhyā tamo'pahā .. 79 ..

चितिस्तत्पद-लक्ष्यार्था चिदेकरस-रूपिणी ।
स्वात्मानन्द-लवीभूत-ब्रह्माद्यानन्द-सन्ततिः ॥ ८० ॥
citistatpada-lakṣyārthā cidekarasa-rūpiṇī .
svātmānanda-lavībhūta-brahmādyānanda-santatiḥ .. 80 ..

परा प्रत्यक्चितीरूपा पश्यन्ती परदेवता ।
मध्यमा वैखरीरूपा भक्त-मानस-हंसिका ॥ ८१ ॥
parā pratyakcitīrūpā paśyantī paradevatā .
madhyamā vaikharīrūpā bhakta-mānasa-haṁsikā .. 81 ..

कामेश्वर-प्राणनाडी कृतज्ञा कामपूजिता ।
शृङ्गार-रस-सम्पूर्णा जया जालन्धर-स्थिता ॥ ८२ ॥
kāmeśvara-prāṇanāḍī kṛtajñā kāmapūjitā .
śṛṅgāra-rasa-sampūrṇā jayā jālandhara-sthitā .. 82 ..

ओड्याणपीठ-निलया बिन्दु-मण्डलवासिनी ।
रहोयाग-क्रमाराध्या रहस्तर्पण-तर्पिता ॥ ८३ ॥
oḍyāṇapīṭha-nilayā bindu-maṇḍalavāsinī .
rahoyāga-kramārādhyā rahastarpaṇa-tarpitā .. 83 ..

सद्यःप्रसादिनी विश्व-साक्षिणी साक्षिवर्जिता ।
षडङ्गदेवता-युक्ता षाड्गुण्य-परिपूरिता ॥ ८४ ॥
sadyaḥprasādinī viśva-sākṣiṇī sākṣivarjitā .
ṣaḍaṅgadevatā-yuktā ṣāḍguṇya-paripūritā .. 84 ..

नित्यक्लिन्ना निरुपमा निर्वाण-सुख-दायिनी ।
नित्या-षोडशिका-रूपा श्रीकण्ठार्ध-श्रीरिणी ॥ ८५ ॥
nityaklinnā nirupamā nirvāṇa-sukha-dāyinī .
nityā-ṣoḍaśikā-rūpā śrīkaṇṭhārdha-śrīriṇī .. 85 ..

प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी ।
मूलप्रकृतिर् अव्यक्ता व्यक्ताव्यक्त-स्वरूपिणी ॥ ८६ ॥
prabhāvatī prabhārūpā prasiddhā parameśvarī .
mūlaprakṛtir avyaktā vyaktāvyakta-svarūpiṇī .. 86 ..

व्यापिनी विविधाकारा विद्याविद्या-स्वरूपिणी ।
महाकामेश-नयन-कुमुदाह्लाद-कौमुदी ॥ ८७ ॥
vyāpinī vividhākārā vidyāvidyā-svarūpiṇī .
mahākāmeśa-nayana-kumudāhlāda-kaumudī .. 87 ..

भक्त-हार्द-तमोभेद-भानुमद्भानु-सन्ततिः ।
शिवदूती शिवाराध्या शिवमूर्तिः शिवङ्करी ॥ ८८ ॥
bhakta-hārda-tamobheda-bhānumadbhānu-santatiḥ .
śivadūtī śivārādhyā śivamūrtiḥ śivaṅkarī .. 88 ..

शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता ।
अप्रमेया स्वप्रकाशा मनोवाचाम् अगोचरा ॥ ८९ ॥
śivapriyā śivaparā śiṣṭeṣṭā śiṣṭapūjitā .
aprameyā svaprakāśā manovācām agocarā .. 89 ..

चिच्छाक्तिश् चेतनारूपा जडशक्तिर् जडात्मिका ।
गायत्री व्याहृतिः सन्ध्या द्विजबृन्द-निषेविता ॥ ९० ॥
cicchāktiś cetanārūpā jaḍaśaktir jaḍātmikā .
gāyatrī vyāhṛtiḥ sandhyā dvijabṛnda-niṣevitā .. 90 ..

तत्त्वासना तत्त्वमयी पञ्च-कोशान्तर-स्थिता ।
निःसीम-महिमा नित्य-यौवना मदशालिनी ॥ ९१ ॥ (или निस्सीम)
tattvāsanā tattvamayī pañca-kośāntara-sthitā .
niḥsīma-mahimā nitya-yauvanā madaśālinī .. 91 .. (или nissīma)

मदघूर्णित-रक्ताक्षी मदपाटल-गण्डभूः ।
चन्दन-द्रव-दिग्धाङ्गी चाम्पेय-कुसुम-प्रिया ॥ ९२ ॥
madaghūrṇita-raktākṣī madapāṭala-gaṇḍabhūḥ .
candana-drava-digdhāṅgī cāmpeya-kusuma-priyā .. 92 ..

कुशला कोमलाकारा कुरुकुल्ला कुलेश्वरी ।
कुलकुण्डालया कौल-मार्ग-तत्पर-सेविता ॥ ९३ ॥
kuśalā komalākārā kurukullā kuleśvarī .
kulakuṇḍālayā kaula-mārga-tatpara-sevitā .. 93 ..

कुमार-गणनाथाम्बा तुष्टिः पुष्टिर् मतिर् धृतिः ।
शान्तिः स्वस्तिमती कान्तिर् नन्दिनी विघ्ननाशिनी ॥ ९४ ॥
kumāra-gaṇanāthāmbā tuṣṭiḥ puṣṭir matir dhṛtiḥ .
śāntiḥ svastimatī kāntir nandinī vighnanāśinī .. 94 ..

तेजोवती त्रिनयना लोलाक्षी-कामरूपिणी ।
मालिनी हंसिनी माता मलयाचल-वासिनी ॥ ९५ ॥
tejovatī trinayanā lolākṣī-kāmarūpiṇī .
mālinī haṁsinī mātā malayācala-vāsinī .. 95 ..

सुमुखी नलिनी सुभ्रूः शोभना सुरनायिका ।
कालकण्ठी कान्तिमती क्षोभिणी सूक्ष्मरूपिणी ॥ ९६ ॥
sumukhī nalinī subhrūḥ śobhanā suranāyikā .
kālakaṇṭhī kāntimatī kṣobhiṇī sūkṣmarūpiṇī .. 96 ..

वज्रेश्वरी वामदेवी वयोऽवस्था-विवर्जिता ।
सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्विनी ॥ ९७ ॥
vajreśvarī vāmadevī vayo'vasthā-vivarjitā .
siddheśvarī siddhavidyā siddhamātā yaśasvinī .. 97 ..

विशुद्धिचक्र-निलयाऽऽरक्तवर्णा त्रिलोचना ।
खट्वाङ्गदि-प्रहरणा वदनैक-समन्विता ॥ ९८ ॥
viśuddhicakra-nilayāraktavarṇā trilocanā .
khaṭvāṅgadi-praharaṇā vadanaika-samanvitā .. 98 ..

पायसान्नप्रिया त्वक्स्था पशुलोक-भयङ्करी ।
अमृतादि-महाशक्ति-संवृता डाकिनीश्वरी ॥ ९९ ॥
pāyasānnapriyā tvaksthā paśuloka-bhayaṅkarī .
amṛtādi-mahāśakti-saṁvṛtā ḍākinīśvarī .. 99 ..

अनाहताब्ज-निलया श्यामाभा वदनद्वया ।
दंष्ट्रोज्ज्वलाऽक्ष-मालादि-धरा रुधिरसंस्थिता ॥ १०० ॥
anāhatābja-nilayā śyāmābhā vadanadvayā .
daṁṣṭrojjvalā'kṣa-mālādi-dharā rudhirasaṁsthitā .. 100 ..

कालरात्र्यादि-शक्त्यौघ-वृता स्निग्धौदनप्रिया ।
महावीरेन्द्र-वरदा राकिण्यम्बा-स्वरूपिणी ॥ १०१ ॥
kālarātryādi-śaktyaugha-vṛtā snigdhaudanapriyā .
mahāvīrendra-varadā rākiṇyambā-svarūpiṇī .. 101 ..

मणिपूराब्ज-निलया वदनत्रय-संयुता ।
वज्रादिकायुधोपेता डामर्यादिभिर् आवृता ॥ १०२ ॥
maṇipūrābja-nilayā vadanatraya-saṁyutā .
vajrādikāyudhopetā ḍāmaryādibhir āvṛtā .. 102 ..

रक्तवर्णा मांसनिष्ठा गुडान्न-प्रीत-मानसा ।
समस्तभक्त-सुखदा लाकिन्यम्बा-स्वरूपिणी ॥ १०३ ॥
raktavarṇā māṁsaniṣṭhā guḍānna-prīta-mānasā .
samastabhakta-sukhadā lākinyambā-svarūpiṇī .. 103 ..

स्वाधिष्ठानाम्बुज-गता चतुर्वक्त्र-मनोहरा ।
शूलाद्यायुध-सम्पन्ना पीतवर्णाऽतिगर्विता ॥ १०४ ॥
svādhiṣṭhānāmbuja-gatā caturvaktra-manoharā .
śūlādyāyudha-sampannā pītavarṇā'tigarvitā .. 104 ..

मेदोनिष्ठा मधुप्रीता बन्धिन्यादि-समन्विता ।
दध्यन्नासक्त-हृदया काकिनी-रूप-धारिणी ॥ १०५ ॥
medoniṣṭhā madhuprītā bandhinyādi-samanvitā .
dadhyannāsakta-hṛdayā kākinī-rūpa-dhāriṇī .. 105 ..

मूलाधाराम्बुजारूढा पञ्च-वक्त्राऽस्थि-संस्थिता ।
अङ्कुशादि-प्रहरणा वरदादि-निषेविता ॥ १०६ ॥
mūlādhārāmbujārūḍhā pañca-vaktrā'sthi-saṁsthitā .
aṅkuśādi-praharaṇā varadādi-niṣevitā .. 106 ..

मुद्गौदनासक्त-चित्ता साकिन्यम्बा-स्वरूपिणी ।
आज्ञा-चक्राब्ज-निलया शुक्लवर्णा षडानना ॥ १०७ ॥
mudgaudanāsakta-cittā sākinyambā-svarūpiṇī .
ājñā-cakrābja-nilayā śuklavarṇā ṣaḍānanā .. 107 ..

मज्जासंस्था हंसवती-मुख्य-शक्ति-समन्विता ।
हरिद्रान्नैक-रसिका हाकिनी-रूप-धारिणी ॥ १०८ ॥
majjāsaṁsthā haṁsavatī-mukhya-śakti-samanvitā .
haridrānnaika-rasikā hākinī-rūpa-dhāriṇī .. 108 ..

सहस्रदल-पद्मस्था सर्व-वर्णोप-शोभिता ।
सर्वायुधधरा शुक्ल-संस्थिता सर्वतोमुखी ॥ १०९ ॥
sahasradala-padmasthā sarva-varṇopa-śobhitā .
sarvāyudhadharā śukla-saṁsthitā sarvatomukhī .. 109 ..

सर्वौदन-प्रीतचित्ता याकिन्यम्बा-स्वरूपिणी ।
स्वाहा स्वधाऽमतिर् मेधा श्रुतिः स्मृतिर् अनुत्तमा ॥ ११० ॥
sarvaudana-prītacittā yākinyambā-svarūpiṇī .
svāhā svadhā'matir medhā śrutiḥ smṛtir anuttamā .. 110 ..

पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवण-कीर्तना ।
पुलोमजार्चिता बन्ध-मोचनी बन्धुरालका ॥ १११ ॥ (или मोचनी बर्बरालका)
puṇyakīrtiḥ puṇyalabhyā puṇyaśravaṇa-kīrtanā .
pulomajārcitā bandha-mocanī bandhurālakā .. 111 .. (или mocanī barbarālakā)

विमर्शरूपिणी विद्या वियदादि-जगत्प्रसूः ।
सर्वव्याधि-प्रशमनी सर्वमृत्यु-निवारिणी ॥ ११२ ॥
vimarśarūpiṇī vidyā viyadādi-jagatprasūḥ .
sarvavyādhi-praśamanī sarvamṛtyu-nivāriṇī .. 112 ..

अग्रगण्याऽचिन्त्यरूपा कलिकल्मष-नाशिनी ।
कात्यायनी कालहन्त्री कमलाक्ष-निषेविता ॥ ११३ ॥
agragaṇyā'cintyarūpā kalikalmaṣa-nāśinī .
kātyāyanī kālahantrī kamalākṣa-niṣevitā .. 113 ..

ताम्बूल-पूरित-मुखी दाडिमी-कुसुम-प्रभा ।
मृगाक्षी मोहिनी मुख्या मृडानी मित्ररूपिणी ॥ ११४ ॥
tāmbūla-pūrita-mukhī dāḍimī-kusuma-prabhā .
mṛgākṣī mohinī mukhyā mṛḍānī mitrarūpiṇī .. 114 ..

नित्यतृप्ता भक्तनिधिर् नियन्त्री निखिलेश्वरी ।
मैत्र्यादि-वासनालभ्या महाप्रलय-साक्षिणी ॥ ११५ ॥
nityatṛptā bhaktanidhir niyantrī nikhileśvarī .
maitryādi-vāsanālabhyā mahāpralaya-sākṣiṇī .. 115 ..

परा शक्तिः परा निष्ठा प्रज्ञानघन-रूपिणी ।
माध्वीपानालसा मत्ता मातृका-वर्ण-रूपिणी ॥ ११६ ॥
parā śaktiḥ parā niṣṭhā prajñānaghana-rūpiṇī .
mādhvīpānālasā mattā mātṛkā-varṇa-rūpiṇī .. 116 ..

महाकैलास-निलया मृणाल-मृदु-दोर्लता ।
महनीया दयामूर्तिर् महासाम्राज्य-शालिनी ॥ ११७ ॥
mahākailāsa-nilayā mṛṇāla-mṛdu-dorlatā .
mahanīyā dayāmūrtir mahāsāmrājya-śālinī .. 117 ..

आत्मविद्या महाविद्या श्रीविद्या कामसेविता ।
श्री-षोडशाक्षरी-विद्या त्रिकूटा कामकोटिका ॥ ११८ ॥
ātmavidyā mahāvidyā śrīvidyā kāmasevitā .
śrī-ṣoḍaśākṣarī-vidyā trikūṭā kāmakoṭikā .. 118 ..

कटाक्ष-किङ्करी-भूत-कमला-कोटि-सेविता ।
शिरःस्थिता चन्द्रनिभा भालस्थेन्द्र-धनुःप्रभा ॥ ११९ ॥
kaṭākṣa-kiṅkarī-bhūta-kamalā-koṭi-sevitā .
śiraḥsthitā candranibhā bhālasthendra-dhanuḥprabhā .. 119 ..

हृदयस्था रविप्रख्या त्रिकोणान्तर-दीपिका ।
दाक्षायणी दैत्यहन्त्री दक्षयज्ञ-विनाशिनी ॥ १२० ॥
hṛdayasthā raviprakhyā trikoṇāntara-dīpikā .
dākṣāyaṇī daityahantrī dakṣayajña-vināśinī .. 120 ..

दरान्दोलित-दीर्घाक्षी दर-हासोज्ज्वलन्-मुखी ।
गुरुमूर्तिर् गुणनिधिर् गोमाता गुहजन्मभूः ॥ १२१ ॥
darāndolita-dīrghākṣī dara-hāsojjvalan-mukhī .
gurumūrtir guṇanidhir gomātā guhajanmabhūḥ .. 121 ..

देवेशी दण्डनीतिस्था दहराकाश-रूपिणी ।
प्रतिपन्मुख्य-राकान्त-तिथि-मण्डल-पूजिता ॥ १२२ ॥
deveśī daṇḍanītisthā daharākāśa-rūpiṇī .
pratipanmukhya-rākānta-tithi-maṇḍala-pūjitā .. 122 ..

कलात्मिका कलानाथा काव्यालाप-विनोदिनी । (или विमोदिनी)
सचामर-रमा-वाणी-सव्य-दक्षिण-सेविता ॥ १२३ ॥
kalātmikā kalānāthā kāvyālāpa-vinodinī . (или vimodinī)
sacāmara-ramā-vāṇī-savya-dakṣiṇa-sevitā .. 123 ..

आदिशक्तिर् अमेयाऽऽत्मा परमा पावनाकृतिः ।
अनेककोटि-ब्रह्माण्ड-जननी दिव्यविग्रहा ॥ १२४ ॥
ādiśaktir ameyātmā paramā pāvanākṛtiḥ .
anekakoṭi-brahmāṇḍa-jananī divyavigrahā .. 124 ..

क्लींकारी केवला गुह्या कैवल्य-पददायिनी ।
त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्तिस् त्रिदशेश्वरी ॥ १२५ ॥
klīṁkārī kevalā guhyā kaivalya-padadāyinī .
tripurā trijagadvandyā trimūrtis tridaśeśvarī .. 125 ..

त्र्यक्षरी दिव्य-गन्धाढ्या सिन्दूर-तिलकाञ्चिता ।
उमा शैलेन्द्रतनया गौरी गन्धर्व-सेविता ॥ १२६ ॥
tryakṣarī divya-gandhāḍhyā sindūra-tilakāñcitā .
umā śailendratanayā gaurī gandharva-sevitā .. 126 ..

विश्वगर्भा स्वर्णगर्भाऽवरदा वागधीश्वरी ।
ध्यानगम्याऽपरिच्छेद्या ज्ञानदा ज्ञानविग्रहा ॥ १२७ ॥
viśvagarbhā svarṇagarbhā'varadā vāgadhīśvarī .
dhyānagamyā'paricchedyā jñānadā jñānavigrahā .. 127 ..

सर्ववेदान्त-संवेद्या सत्यानन्द-स्वरूपिणी ।
लोपामुद्रार्चिता लीला-क्लृप्त-ब्रह्माण्ड-मण्डला ॥ १२८ ॥
sarvavedānta-saṁvedyā satyānanda-svarūpiṇī .
lopāmudrārcitā līlā-klṛpta-brahmāṇḍa-maṇḍalā .. 128 ..

अदृश्या दृश्यरहिता विज्ञात्री वेद्यवर्जिता ।
योगिनी योगदा योग्या योगानन्दा युगन्धरा ॥ १२९ ॥
adṛśyā dṛśyarahitā vijñātrī vedyavarjitā .
yoginī yogadā yogyā yogānandā yugandharā .. 129 ..

इच्छाशक्ति-ज्ञानशक्ति-क्रियाशक्ति-स्वरूपिणी ।
सर्वाधारा सुप्रतिष्ठा सदसद्रूप-धारिणी ॥ १३० ॥
icchāśakti-jñānaśakti-kriyāśakti-svarūpiṇī .
sarvādhārā supratiṣṭhā sadasadrūpa-dhāriṇī .. 130 ..

अष्टमूर्तिर् अजाजैत्री लोकयात्रा-विधायिनी । (или अजाजेत्री)
एकाकिनी भूमरूपा निर्द्वैता द्वैतवर्जिता ॥ १३१ ॥
aṣṭamūrtir ajājaitrī lokayātrā-vidhāyinī . (или ajājetrī)
ekākinī bhūmarūpā nirdvaitā dvaitavarjitā .. 131 ..

अन्नदा वसुदा वृद्धा ब्रह्मात्मैक्य-स्वरूपिणी ।
बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा बलिप्रिया ॥ १३२ ॥
annadā vasudā vṛddhā brahmātmaikya-svarūpiṇī .
bṛhatī brāhmaṇī brāhmī brahmānandā balipriyā .. 132 ..

भाषारूपा बृहत्सेना भावाभाव-विवर्जिता ।
सुखाराध्या शुभकरी शोभना सुलभा गतिः ॥ १३३ ॥
bhāṣārūpā bṛhatsenā bhāvābhāva-vivarjitā .
sukhārādhyā śubhakarī śobhanā sulabhā gatiḥ .. 133 ..

राज-राजेश्वरी राज्य-दायिनी राज्य-वल्लभा ।
राजत्कृपा राजपीठ-निवेशित-निजाश्रिता ॥ १३४ ॥
rāja-rājeśvarī rājya-dāyinī rājya-vallabhā .
rājatkṛpā rājapīṭha-niveśita-nijāśritā .. 134 ..

राज्यलक्ष्मीः कोशनाथा चतुरङ्ग-बलेश्वरी ।
साम्राज्य-दायिनी सत्यसन्धा सागरमेखला ॥ १३५ ॥
rājyalakṣmīḥ kośanāthā caturaṅga-baleśvarī .
sāmrājya-dāyinī satyasandhā sāgaramekhalā .. 135 ..

दीक्षिता दैत्यशमनी सर्वलोक-वशङ्करी ।
सर्वार्थदात्री सावित्री सच्चिदानन्द-रूपिणी ॥ १३६ ॥
dīkṣitā daityaśamanī sarvaloka-vaśaṅkarī .
sarvārthadātrī sāvitrī saccidānanda-rūpiṇī .. 136 ..

देश-कालापरिच्छिन्ना सर्वगा सर्वमोहिनी ।
सरस्वती शास्त्रमयी गुहाम्बा गुह्यरूपिणी ॥ १३७ ॥
deśa-kālāparicchinnā sarvagā sarvamohinī .
sarasvatī śāstramayī guhāmbā guhyarūpiṇī .. 137 ..

701. deśa-kāla-aparicchinnā - Неограниченная временем и пространством

702. sarvagā - Вездесущая

703. sarva-mohinī - Очаровывающая всех (иллюзией)

704. sarasvatī - Сарасвати

705. śāstramayī - Суть Шастр (Свод праведных законов)

706. guhāmbā - Мать сокровенного, Мать Сканды

707. guhya-rūpiṇī - Пребывающая в скрытой форме


सर्वोपाधि-विनिर्मुक्ता सदाशिव-पतिव्रता ।
सम्प्रदायेश्वरी साध्वी गुरुमण्डल-रूपिणी ॥ १३८ ॥
sarvopādhi-vinirmuktā sadāśiva-pativratā .
sampradāyeśvarī sādhvī gurumaṇḍala-rūpiṇī .. 138 ..

708. sarvopādhi-vinir-muktā - Свободная от всех ограничений

709. sadā-śiva-pati-vratā - верная Супруга Сада-Шивы

710. sampradāyeśvarī - Богиня (Повелительница) Сампрадай (Традиции передачи знаний)

711. sādhu - Праведная

712. ī - Воплощенная в букве "И" (Эта буква символизирует Шакти (энергию))

713. guru-maṇḍala-rūpiṇī - Существующая в форме линии передачи Учителей


कुलोत्तीर्णा भगाराध्या माया मधुमती मही ।
गणाम्बा गुह्यकाराध्या कोमलाङ्गी गुरुप्रिया ॥ १३९ ॥
kulottīrṇā bhagārādhyā māyā madhumatī mahī .
gaṇāmbā guhyakārādhyā komalāṅgī gurupriyā .. 139 ..

714. kulottīrṇā - Находящаяся за пределами всех привязанностей

715. bhagā-rādhyā - Почитаемая солнцем

716. māyā - Иллюзия Мира

717. madhumatī - Обладающая сладчайшим знанием

718. mahī - являющаяся олицетворением Земли

719. gaṇāmbā - Мать Ганов (Свита Шивы и Ганеши)

720. guhyakā-rādhyā - Скрыто Почитаемая

721. komala-aṅgī - Нежная телом

722. guru-priyā - Любящая Гуру


स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामूर्ति-रूपिणी ।
सनकादि-समाराध्या शिवज्ञान-प्रदायिनी ॥ १४० ॥
svatantrā sarvatantreśī dakṣiṇāmūrti-rūpiṇī .
sanakādi-samārādhyā śivajñāna-pradāyinī .. 140 ..

723. svatantrā - Представляющая из себя тантры

724. sarva-tantreśī - Богиня (Владычица) всех тантр

725. dakṣiṇā-mūrti-rūpiṇī - Воплощенная в форме Высшего Гуру

726. sanakādi-samārādhyā - Почитаемая Санаки и другими (мудрецами)

727. śiva-jñāna-pradāyinī - Дарующая знание о Шиве


चित्कलाऽऽनन्द-कलिका प्रेमरूपा प्रियङ्करी ।
नामपारायण-प्रीता नन्दिविद्या नटेश्वरी ॥ १४१ ॥
citkalānanda-kalikā premarūpā priyaṅkarī .
nāmapārāyaṇa-prītā nandividyā naṭeśvarī .. 141 ..

728. cit-kalā - Осознание Времени

729. Ananda-kalikā - Помогающая вовремя вспомнить Блаженство

730. prema-rūpā - Существующая в форме Чистой Любви

731. priyaṅ-karī - Созидающая желаемое

732. nāma-pārāyaṇa-prītā - Радующаяся воспеванию Своих Имен

733. nandividyā - Воплощение знания Нанди (риши)

734. naṭeśvarī - Богиня танца


मिथ्या-जगदधिष्ठाना मुक्तिदा मुक्तिरूपिणी ।
लास्यप्रिया लयकरी लज्जा रम्भादिवन्दिता ॥ १४२ ॥
mithyā-jagadadhiṣṭhānā muktidā muktirūpiṇī .
lāsyapriyā layakarī lajjā rambhādivanditā .. 142 ..

735. mithyā-jagad-adhiṣṭhānā - Являющаяся основой материального мира

736. muktidā - Дарующая Освобождение

737. mukti-rūpiṇī - Принимающая форму Освобождения

738. lāsya-priyā - Любящая Ласйа (Женский аспект танца)

739. laya-karī - Создающая Растворение

740. lajjā - Воплощение застенчивости, скромности

741. rambhādi-vanditā - Та, Кому поклоняются апсары, подобные Рамбхе


भवदाव-सुधावृष्टिः पापारण्य-दवानला ।
दौर्भाग्य-तूलवातूला जराध्वान्त-रविप्रभा ॥ १४३ ॥
bhavadāva-sudhāvṛṣṭiḥ pāpāraṇya-davānalā .
daurbhāgya-tūlavātūlā jarādhvānta-raviprabhā .. 143 ..

742. bhava-dāva-sudhā-vṛṣṭiḥ - Поток нектара для пожара Материального существования

743. pāpāraṇya-davānalā - Являющаяся огнем, уничтожающим лес грехов

744. daur-bhāgya-tūla-vātūlā - Уничтожающая страдания, подобно ветру уносящему пух

745. jarādhvāntara-viprabhā - Являющаяся солнечным светом, рассеивающий старость (невежество тела)


भाग्याब्धि-चन्द्रिका भक्त-चित्तकेकि-घनाघना ।
रोगपर्वत-दम्भोलिर् मृत्युदारु-कुठारिका ॥ १४४ ॥
bhāgyābdhi-candrikā bhakta-cittakeki-ghanāghanā .
rogaparvata-dambholir mṛtyudāru-kuṭhārikā .. 144 ..

746. bhāgya-abdhi-candrikā - Та, Чьими глазами являются солнце и луна

747. bhakta-cittakeki-ghanāghanā - Дождевая туча (блаженства), заставляющая радоваться преданных подобно павлинам

748. roga-parvata-dambholih - Уничтожающая гору болезней подобно молнии

749. mṛtyudāru-kuṭhārikā - Та, Кто подобно топору, уничтожающего смерть


महेश्वरी महाकाली महाग्रासा महाशना । अपर्णा चण्डिका चण्डमुण्डासुर-निषूदिनी ॥ १४५ ॥

maheśvarī mahākālī mahāgrāsā mahāśanā .
aparṇā chaṇḍikā chaṇḍamuṇḍāsuraniṣūdinī .. 145..

750. maheśvarī - Великая Владычица

751. mahā-kālī - Великая Кали

752. mahā-grāsā - Великая Пожирательница

753. mahā-śanā - Великая Поглотительница

754. aparṇā - Не имеющая долгов (Не Едящая даже листьев)

755. chaṇḍikā - Дурга, Гневная

756. chaṇḍa-muṇḍa-asura-niṣūdinī - Убившая асуров Чанду и Мунду


क्षराक्षरात्मिका सर्व-लोकेशी विश्वधारिणी । त्रिवर्गदात्री सुभगा त्र्यम्बका त्रिगुणात्मिका ॥ १४६ ॥

kṣarākṣarātmikā sarvalokeśī viśvadhāriṇī .
trivargadātrī subhagā tryambakā triguṇātmikā .. 146..

757. kṣara-akṣara-atmikā - Сущность букв и слогов (деванагари)

758. sarva-lokeśī - Повелительница (Богиня) всех миров

759. viśva-dhāriṇī - Держащая Вселенную

760. tri-varga-dātrī - Дающая 3 цели жизни человека (дхарма - праведность, артха - процветание, здоровье, кама - желание)

761. subhagā - Источник удачи

762. tryambakā - Трехокая

763. triguṇa-atmikā - Сущность трех гун


स्वर्गापवर्गदा शुद्धा जपापुष्प-निभाकृतिः ।

ओजोवती द्युतिधरा यज्ञरूपा प्रियव्रता ॥ १४७ ॥

svargāpavargadā śuddhā japāpuṣpanibhākṛtiḥ .
ojovatī dyutidharā yajñarūpā priyavratā .. 147..

764. svargā-pavargadā - Дарующая жизнь на Сварге (райские планеты)

765. śuddhā - Добродейтельная, Милостивая

766. japā-puṣpa-nibhā-kṛtiḥ - Подобная цветку гибискуса

767. ojovatī - Принимающая форму внутреннего огня

768. dyuti-dharā - Излучающая сияние

769. yajñarūpā - Существующая в форме жертвоприношения

770. priya-vratā - Любящая обеты (воздержание от совершения дурных действий)


दुराराध्या दुराधर्षा पाटली-कुसुम-प्रिया ।

महती मेरुनिलया मन्दार-कुसुम-प्रिया ॥ १४८ ॥

durārādhyā durādharṣā pāṭalīkusumapriyā .
mahatī merunilayā mandārakusumapriyā .. 148..

771. durārādhyā - Та, Кого трудно умилостивить

772. durādharṣā - Та, Кого невозможно атаковать (контролировать, победить)

773. pāṭalī-kusuma-priyā - Любящая цветки дерева патала

774. mahatī - Великая

775. meru-nilayā - Обитающая на горе Меру

776. mandāra-kusuma-priyā - Любящая цветки дерева мандара


विराराध्या विराड्रूपा विरजा विश्वतोमुखी । प्रत्यग्रूपा पराकाशा प्राणदा प्राणरूपिणी ॥ १४९ ॥

vīrārādhyā virāḍrūpā virajā viśvatomukhī .
pratyagrūpā parākāśā prāṇadā prāṇarūpiṇī .. 149..

777. vīrārādhyā - Почитаемая мужественными людьми (войнами)

778. virāḍ-rūpā - Принимающая форму всего (во Вселенной)

779. virajā - Не имеющая пороков

780. viśvato-mukhī - Олицетворенная всеми существами во Вселенной

781. pratyag-rūpā - Видимая внутренним взором

782. parākāśā - Высшая Акаша (пространство высшего эфира)

783. prāṇadā - Дающая прану (жизненную энергию)

784. prāṇarūpiṇī - Принимающая форму праны


मार्ताण्ड-भैरवाराध्या मन्त्रिणीन्यस्त-राज्यधूः । or मार्तण्ड त्रिपुरेशी जयत्सेना निस्त्रैगुण्या परापरा ॥ १५० ॥

mārtāṇḍabhairavārādhyā mantriṇīnyastarājyadhūḥ . (или mārtaṇḍa)
tripureśī jayatsenā nistraiguṇyā parāparā .. 150..

785. mārtāṇḍa-bhairavā-rādhyā - Почитаемая Мартанда-Бхайравой (Одна из форм Шивы Бхаиравы)

786. mantriṇī-nyasta-rājyadhūḥ - Доверившая управление (Вселенной) мантрам

787. tripureśī - Владычца трёх миров

788. jayatsenā - Обладающая победоносной армией

789. nistrai-guṇyāА - Свободная от влияния трех гун

790. parāparā - Существующая одновременно в проявленной и непроявленной форме


सत्य-ज्ञानानन्द-रूपा सामरस्य-परायणा । कपर्दिनी कलामाला कामधुक् कामरूपिणी ॥ १५१ ॥

satyajñānānandarūpā sāmarasyaparāyaṇā .
kapardinī kalāmālā kāmadhuk kāmarūpiṇī .. 151..

791. satya-jñāna-ananda-rūpā - Существующая в форме Истины, Знания и блаженства

792. sāmarasya-parāyaṇā - Поддерживающая принцип равенства (Брахману)

793. kapardinī - Имеющая сплетенные в узелы волосы

794. kalā-mālā - Носящая гирлянду из (64 видов) искусств

795. kāmadhuk - Исполняющая желания

796. kāma-rūpiṇī - Пребывающая в форме желания

सत्य-ज्ञानानन्द-रूपा सामरस्य-परायणा ।
कपर्दिनी कलामाला कामधुक् कामरूपिणी ॥ १५१ ॥
satya-jñānānanda-rūpā sāmarasya-parāyaṇā .
kapardinī kalāmālā kāmadhuk kāmarūpiṇī .. 151 ..

कलानिधिः काव्यकला रसज्ञा रसशेवधिः ।
पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा ॥ १५२ ॥
kalānidhiḥ kāvyakalā rasajñā rasaśevadhiḥ .
puṣṭā purātanā pūjyā puṣkarā puṣkarekṣaṇā .. 152..

797. kalā-nidhiḥ – Источник всех видов искусств
798. kāvya-kalā – Олицетворение искусства поэзии
799. rasajñā – Знающая (все) чувства (эмоции)
800. rasa-śevadhiḥ – Сокровищница всех чувств
801. puṣṭā – Питаемая (любовью преданных)
802. purātanā – Древнейшая
803. pūjyā – Почитаемая
804. puṣkarā – Питающая (Созидающая изобилие)
805. puṣkarekṣaṇā – Творящая Своими глазами изобилие

परंज्योतिः परंधाम परमाणुः परात्परा ।
पाशहस्ता पाशहन्त्री परमन्त्र-विभेदिनी ॥ १५३ ॥
paraṃjyotiḥ paraṃdhāma paramāṇuḥ parātparā .
pāśahastā pāśahantrī paramantravibhedinī .. 153..

806. paraṃ-jyotiḥ – Высший свет
807. paraṃ-dhāma – Высшее сияние
808. param-āṇuḥ – Исходный, Высший атом (Мельчайшая частица)
809. parātparā – Самая Высшая (Выше Которой ничего нет)
810. pāśa-hastā – Держащая аркан (узы материальных привязанностей)
811. pāśa-hantrī – Уничтожающая узы (материальных привязанностей)
812. para-mantra-vibhedinī – Разрушительница воздействия злонамеренных мантр.

मूर्ताऽमूर्ताऽनित्यतृप्ता मुनिमानस-हंसिका ।
सत्यव्रता सत्यरूपा सर्वान्तर्यामिनी सती ॥ १५४ ॥
mūrtā’amūrtā’anityatṛptā munimānasahaṃsikā .
satyavratā satyarūpā sarvāntaryāminī satī .. 154..

813. mūrtā – Воплощенная
814. amūrtā – Невоплощенная
815. anitya-tṛptā – Радующаяся (предложеннными Ей) бренным предметам
816. muni-mānasa-haṃsikā – Представленная Хамса(-чакрой) (Лебедем) в умах мудрецов
817. satya-vratā – Правдивая
818. satya-rūpā – Принимающая форму Истины
819. sarva-antaryāminī – Пребывающая в сущности всего
820. satī – Сати, Верная

ब्रह्माणी ब्रह्मजननी बहुरूपा बुधार्चिता ।
प्रसवित्री प्रचण्डाऽऽज्ञा प्रतिष्ठा प्रकटाकृतिः ॥ १५५ ॥
brahmāṇī brahmajananī bahurūpā budhārchitā .
prasavitrī prachaṇḍā’a’ajñā pratiṣṭhā prakaṭākṛtiḥ .. 155..

821. brahmāṇī – Шакти (сила) Брахмы, Являющаяся Брахмой
822. brahma – Создательница
823. jananī – Прародительница (Иногда эти намы объединяют как brahma-jananī (Родившая Брахму, Мать Брахмы))
824. bahu-rūpā – Существующая в различных формах
825. budha-architā – Та, Кому поклоняются просвещенные
826. prasavitrī – Давшая жизнь (Вселенной)
827. prachaṇḍā – Неистовая
828. ajñā – Наводящая порядок
829. pratiṣṭhā – Являющаяся опорой
830. prakaṭākṛtiḥ – Явная (Понятная, Известная) всем

प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठ-रूपिणी ।
विशृङखला विविक्तस्था वीरमाता वियत्प्रसूः ॥ १५६ ॥
prāṇeśvarī prāṇadātrī pañchāśatpīṭharūpiṇī .
viśṛṅkhalā viviktasthā vīramātā viyatprasūḥ .. 156..

831. prāṇeśvarī – Повелительница жизненной силы
832. prāṇa-dātrī – Дарующая жизнь
833. pañchāśat-pīṭha-rūpiṇī – Принимающая форму 50-ти питх (питха – престол для лингама) (выраженных в 50-ти буквах санскритского алфавита)
834. viśṛṅkhalā – Свабодная от уз (кармических связей)
835. viviktasthā – Находящаяся в сокровенных местах (в сердцах, в чистом сознании)
836. vīra-mātā – Мать героев (Ганеши и Сканды, в широком смысле – всех мужественных людей)
837. viyat-prasūḥ – Создавшая эфир

मुकुन्दा मुक्तिनिलया मूलविग्रह-रूपिणी ।
भावज्ञा भवरोगघ्नी भवचक्र-प्रवर्तिनी ॥ १५७ ॥
mukundā muktinilayā mūlavigraharūpiṇī .
bhāvajñā bhavarogaghnī bhavachakrapravartinī .. 157..

838. mukundā – Дарующая Освобождение (от материального мира)
839. mukti-nilayā – Находящаяся там, где есть освобождение
840. mūla-vigraha-rūpiṇī – Являющаяся основой всех форм (Шакти – энергии)
841. bhāvajñā – Знающая все обо всем сущем
842. bhava-rogaghnī – Снимающая боли материального существования
843. bhava-chakra-pravartinī – Вращающая колесо (материального) существования

छन्दःसारा शास्त्रसारा मन्त्रसारा तलोदरी ।
उदारकीर्तिर् उद्दामवैभवा वर्णरूपिणी ॥ १५८ ॥chandaḥsārā śāstrasārā mantrasārā talodarī .
udārakīrtir uddāmavaibhavā varṇarūpiṇī .. 158..

844. chandaḥ-sārā – Являющаяся сутью всех стихотворных размеров
845. śāstra-sārā – Являющаяся сутью Шастр
846. mantra-sārā – Являющаяся сутью мантр
847. talodarī – Имеющая изящную талию
848. udāra-kīrtir – Мновено распространяющая (повсюду) Свою высочайшую славу
849. uddāma-vaibhavā – Не имеющая границ (привязанностей)в своей Славе
850. varṇa-rūpiṇī – Принимающая форму звуков деванагари

जन्ममृत्यु-जरातप्त-जनविशान्ति-दायिनी ।
सर्वोपनिष-दुद्-घुष्टा शान्त्यतीत-कलात्मिका ॥ १५९ ॥
janmamṛtyujarātaptajanaviśrāntidāyinī .
sarvopaniṣadudghuṣṭā śāntyatītakalātmikā .. 159..

851. janma-mṛtyu-jarā-tapta-jana-viśrānti-dāyinī – Дарующая Своим созданиям освобождение от бед рождения, смерти, старения и страстей.
852. sarvopaniṣad-udghuṣṭā – Прославляемая всеми Упанишадами
853. śāntyatīta-kalātmikā – Являющаяся сущностью трансцендентного умиротворения (ступень духовного развития, предшествующая Освобождению)

गम्भीरा गगनान्तस्था गर्वीता गानलोलुपा ।
कल्पना-रहिता काष्ठाऽकान्ता कान्तार्घ-विग्रहा ॥ १६० ॥
gambhīrā gaganāntasthā garvitā gānalolupā .
kalpanārahitā kāṣṭhā’akāntā kāntārdhavigrahā .. 160..

854. gambhīrā – Являющаяся неизмеримой глубиной
855. gaganā-ntasthā – Пронизывающая пространство (небеса, акашу)
856. garvitā – Гордая (эта гордость не имеет общего с эгоистической человеческой гордостью)
857. gānalolupā – Любящая песнопения
858. kalpanārahitā – Свободная от составления концепций
859. kāṣṭhā – Являющаяся конечной целью (пути)
860. akāntā – Уничтожающая грехи
861. kānta-ardha-vigrahā – Принимающую форму половины тела Кантхи (Одно из имен Шивы)


कार्यकारण-निर्मुक्ता कामकेलि-तरङ्गिता ।
कनत्कनकता-टङ्का लीला-विग्रह-धारिणी ॥ १६१ ॥
kāryakāraṇanirmuktā kāmakelitaraṅgitā .
kanatkanakatāṭaṅkā līlāvigrahadhāriṇī .. 161..

862. kārya-kāraṇa-nirmuktā – Находящаяся за пределами кармы
863. kāma-kelita-raṅgitā – Испытывающая прекрасное (высшее) наслаждение
864. kanat-kanakatā-ṭaṅkā – Носящая в ушах золотые серьги (солнце и луна)
865. līlā-vigraha-dhāriṇī – Принимающая в Лиле (Своей Игре) различные формы (материальные воплощения)

अजा क्षयविनिर्मुक्ता मुग्धा क्षिप्र-प्रसादिनी ।
अन्तर्मुख-समाराध्या बहिर्मुख-सुदुर्लभा ॥ १६२ ॥
ajā kṣayavinirmuktā mugdhā kṣipraprasādinī .
antarmukhasamārādhyā bahirmukhasudurlabhā .. 162..

866. ajā – Нерожденная
867. kṣaya-vinirmuktā – Свободная от распада (смерти)
868. mugdhā – Невинная (Не наносящая вреда другим)
869. kṣipra-prasādinī – Дарующая Свою милость быстро
870. antar-mukha-samārādhyā – Почитаемая теми, кто смотрит в глубь (внутрь себя)
871. bahir-mukha-sudurlabhā – чрезвычайно Труднопостижимая для тех, кто смотрит поверхностно

त्रयी त्रिवर्गनिलया त्रिस्था त्रिपुरमालिनी ।
निरामया निरालम्बा स्वात्मारामा सुधासृतिः ॥ १६३ ॥ (или सुधास्रुतिः)
trayī trivarganilayā tristhā tripuramālinī .
nirāmayā nirālambā svātmārāmā sudhāsṛtiḥ .. 163.. (или sudhāsrutiḥ)

872. trayī – Тройственная
873. trivarga-nilayā – Пребывающая в трех мирах
874. tristhā – Являющаяся источником всех триад (3 мира (Сварга, Земной, Мир Духов), 3 времени (прошлое, настоящее, будущее), Тримурти (Брахма, Вишну, Рудра) и Т, 3 энергии (творение, поддержание, разрушение), 3 гуны (саттва, раджас, тамас), 3 вида кармы и т.п.)
875. tripura-mālinī – Окруженная тремя аспектами
876. nirāmayā – Не имеющая болезней
877. nirālambā – Не нуждающаяся в поддержке
878. svātmārāmā – Являющаяся источником самодостаточной радости
879. sudhāsṛtiḥ – Являющаяся источником (потока) нектара

संसारपङ्क-निर्मग्न-समुद्धरण-पण्डिता । (или निर्भग्न)
यज्ञप्रिया यज्ञकर्त्री यजमान-स्वरूपिणी ॥ १६४ ॥
saṃsārapaṅkanirmagnasamuddharaṇapaṇḍitā .
yajñapriyā yajñakartrī yajamānasvarūpiṇī .. 164..

880. saṃsāra-paṅka-nirmagna-samuddharaṇa-paṇḍitā – Спасающая людей, которые завязли в самсаре
881. yajña-priyā – Любящая жертвоприношения
882. yajña-kartrī – Совершающая жертвоприношение
883. yajamāna-svarūpiṇī – Принимающая форму совершающего жертвоприношение

धर्माधारा धनाध्यक्षा धनधान्य-विवर्धिनी ।
विप्रप्रिया विप्ररूपा विश्वभ्रमण-कारिणी ॥ १६५ ॥
dharmādhārā dhanādhyakṣā dhanadhānyavivardhinī .
viprapriyā viprarūpā viśvabhramaṇakāriṇī .. 165..

884. dharmā-dhārā – Поддерживающая дхарму (путь праведной жизни)
885. dhanādhyakṣā – Управляющая богатством
886. dhana-dhānya-vivardhinī – Приумножающая богатство и благополучие
887. vipra-priyā – Любящая мудрых (стремящихся к знанию)
888. vipra-rūpā – Проявляющаяся в форме мудрости (стремления к знанию)
889. viśva-bhramaṇa-kāriṇī – Побуждающая вращаться Вселенную (Приводящая миры в движение)

विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरूपिणी ।
अयोनिर् योनिनिलया कूटस्था कुलरूपिणी ॥ १६६ ॥
viśvagrāsā vidrumābhā vaiṣṇavī viṣṇurūpiṇī .
ayonir yoninilayā kūṭasthā kularūpiṇī .. 166..

890. viśva-grāsā – Поглощающая Вселенную
891. vidruma-abhā – Блистающая коралловым блеском
892. vaiṣṇavī – Вайшнави (Шакти Вишну)
893. viṣṇu-rūpiṇī – Принимающая форму Вишну
894. ayonih – Не имеющая источника
895. yoni-nilayā – Находящаяся в источнике всего
896. kūṭasthā – Являющаяся основой заблуждений
897. kula-rūpiṇī – Пребывающей в форме Кулы (благородного Рода)

वीरगोष्ठीप्रिया वीरा नैष्कर्म्या नादरूपिणी ।
विज्ञानकलना कल्या विदग्धा बैन्दवासना ॥ १६७ ॥
vīragoṣṭhīpriyā vīrā naiṣkarmyā nādarūpiṇī .
vijñānakalanā kalyā vidagdhā baindavāsanā .. 167..

898 vīra-goṣṭhī-priyā – Любящая собрания мужественных людей (группы воинов духа)
899 vīrā – Героическая (Мужественная, Отважная)
900 naiṣkarmyā – Не имеющаяся кармических связей
901 nāda-rūpiṇī – Существующая в форме Нада (Изначальный не проявленный звук, возникший в результате первого движения Шивы и Шакти при создании Вселенной)
902 vijñāna-kalanā – Дарующая причину для реализации знаний о Брахмане
903 kalyā – Находящаяся выше всех качеств
904 vidagdhā – Обладающая высшими женскими качествами
905 baindavāsanā – Находящаяся в Бинду (Изначальная точка создания Вселенной)

तत्त्वाधिका तत्त्वमयी तत्त्वमर्थ-स्वरूपिणी ।
सामगानप्रिया सौम्या सदाशिव-कुटुम्बिनी ॥ १६८ ॥ (или सोम्या)
tattvādhikā tattvamayī tattvamarthasvarūpiṇī .
sāmagānapriyā saumyā sadāśivakuṭumbinī .. 168.. (или somyā)

906. tattva-adhikā – Находящаяся за пределами таттв (принципов творения Вселенной)
907. tattva-mayī – Суть таттв
908. tattva-martha-sva-rūpiṇī – Пребывающая в форме причины создания таттв (таттвам – "тат" – то, "твам" – ты, артха – цель, путь)
909. sāma-gāna-priyā – Любящая воспевание гимнов из Сама-веды
910. saumyā – Подобная Луне (Пребывающая с Тем, Кто в единстве с Умой (Шива))
911. sadāśiva-kuṭumbinī – Мать благородного рода Садашивы

सव्यापसव्य-मार्गस्था सर्वापद्विनिवारिणी ।
स्वस्था स्वभावमधुरा धीरा धीरसमर्चिता ॥ १६९ ॥
savyāpasavyamārgasthā sarvāpadvinivāriṇī .
svasthā svabhāvamadhurā dhīrā dhīrasamarchitā .. 169..

912. savya-apasavya-mārga-sthā – Достижимая путем правой и левой руки
913. sarvāpad-vinivāriṇī – Устраняющая все несчастья
914. sva-sthā – Необусловленная, Самосущая
915. svabhāva-madhurā – Излучающая свое сияние через своих преданных
916. dhīrā – Источник силы (знания)
917. dhīra-samarchitā – Почитаемая нуждающимися в силе (знания)

चैतन्यार्घ्य-समाराध्या चैतन्य-कुसुमप्रिया ।
सदोदिता सदातुष्टा तरुणादित्य-पाटला ॥ १७० ॥
chaitanyārghyasamārādhyā chaitanyakusumapriyā .
sadoditā sadātuṣṭā taruṇādityapāṭalā .. 170..

918. chaitanyārghya-samārādhyā – Почитаемая подношением чистого сознания (символизируемого подношением воды)
919. chaitanya-kusuma-priyā – Любящая предложенные ей сознанием цветки кусума (кусума – цветок состоящий из 8 цветков: отказ от насилия, победа над страстями, любовь к живым существам, сострадание, мудрость, покаяние, правда, медитация).
920. sadoditā – Вечно Сияющая (в умах добродетельных людей)
921. sadā-tuṣṭā – Всегда радующая
922. taruṇ-āditya-pāṭalā – Имеющая бледно-красный цвет кожи, подобно цвету зори

दक्षिणा-दक्षिणाराध्या दरस्मेर-मुखाम्बुजा ।
कौलिनी-केवलाऽनर्घ्य-कैवल्य-पददायिनी ॥ १७१ ॥
dakṣiṇādakṣiṇārādhyā darasmeramukhāmbujā .
kaulinīkevalā’anarghyakaivalyapadadāyinī .. 171..

923. dakṣiṇa-adakṣiṇārādhyā – Почитаемая как мудрыми, так и невежественными.
924. darasmera-mukhāmbujā – Обладающая улыбкой, подобной распустившемуся цветку лотоса
925. kaulinī-kevalā – Ведущая приверженца Кулы (Благородного) к Трансцендентному (чистоте, силе)
926. anarghya-kaivalya-pada-dāyinī – Дарующая ступень бесценной Кавальи (состояние высшей мудрости, соединение с Абсолютом)

स्तोत्रप्रिया स्तुतिमती श्रुति-संस्तुत-वैभवा ।
मनस्विनी मानवती महेशी मङ्गलाकृतिः ॥ १७२ ॥
stotrapriyā stutimatī śrutisaṃstutavaibhavā .
manasvinī mānavatī maheśī maṅgalākṛtiḥ .. 172..

927. stotra-priyā – Любящая стотры
928. stutimatī – Являющаяся знанием, получаемым путем восхваления (воспевания гимнов – стути)
929. śruti-saṃstuta-vaibhavā – Провозглашаемая путем, указанным в шрути
930. mana-svinī – Обладающая высшим разумом
931. mānavatī – Обладающая умом, который представляет собой высокие моральные ценности (Сердитая на завистливых)
932. maheśī – Великая Повелительница
933. maṅgalākṛtiḥ – Творящая благо

विश्वमाता जगद्धात्री विशालाक्षी विरागिणी ।
प्रगल्भा परमोदारा परामोदा मनोमयी ॥ १७३ ॥
viśvamātā jagaddhātrī viśālākṣī virāgiṇī .
pragalbhā paramodārā parāmodā manomayī .. 173..

934 viśva-mātā – Мать всего сущего
935 jagad-dhātrī – Поддерживающая Вселенную
936 viśāl-ākṣī – Имеющая огромные глаза
937 virāgiṇī – Свободная от страстей (мирских желаний)
938 pragalbhā – Решительная
939 paramodārā – Дающая высшее блаженство, Щедрая
940 parāmodā – Являющаяся высшим блаженством
941 manomayī – Являющаяся сущностью разума

व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी ।
पञ्चयज्ञ-प्रिया पञ्च-प्रेत-मञ्चाधिशायिनी ॥ १७४ ॥
vyomakeśī vimānasthā vajriṇī vāmakeśvarī .
pañchayajñapriyā pañchapretamañchādhiśāyinī .. 174..

942 vyoma-keśī – Та, Чьи волосы являются небом (эфиром, воздухом)
943 vimānasthā – Сидящая в небесной колеснице (Занятая защитой своих преданных)
944 vajriṇī – Держащая молнию
945 vāmakeśvarī – Жесткая Богиня (Богиня пути левой руки)
946 pañcha-yajña-priyā – Любящая жертвоприношение 5-ти элементов
947 pañcha-preta-mañchādhiśāyinī – Сидящая на троне из пяти трупов (Брахма, Вишну, Махадэва, Рудра, Садашива без Шакти – трупы)

पञ्चमी पञ्चभूतेशी पञ्च-संख्योपचारिणी ।
शाश्वती शाश्वतैश्वर्या शर्मदा शम्भुमोहिनी ॥ १७५ ॥
pañchamī pañchabhūteśī pañchasaṃkhyopachāriṇī .
śāśvatī śāśvataiśvaryā śarmadā śambhumohinī .. 175..

948. pañchamī – Существующая в пятеричной форме ( 5 элементов, 5 ликов Шивы, 5 видов энергии, 5 ступеней духовного развития и т.п)
949. pañcha-bhūteśī – Управляющая пятью элементами
950. pañcha-saṃkhyopachāriṇī – Почитаемая пятью видами благих подношений (Гандха (сандаловое дерево), Пушпа (цветок), Дхупа (ладан), Дипа (свет), Найведйа (еда))
951. śāśvatī – Существующая вечно (снова и снова существующая)
952. śāśvata-iśvaryā – Вечное процветание, благополучие
953. śarmadā – Дающая высшее (нематериальное) счастье (наслаждение)
954. śambhumohinī – Очаровывающая Шиву

धरा धरसुता धन्या धर्मिणी धर्मवर्धिनी ।
लोकातीता गुणातीता सर्वातीता शमात्मिका ॥ १७६ ॥
dharā dharasutā dhanyā dharmiṇī dharmavardhinī .
lokātītā guṇātītā sarvātītā śamātmikā .. 176..

955. dharā – Поддерживающая, Хранительница, Пребывающая в форме Земли
956 dharasutā – Дочь Хималая (царя гор) – Парвати
957 dhanyā – Обладающая всеми видами богатства
958 dharmiṇī – Являющаяся Дхармой (Законы жизни, обязательства)
959 dharma-vardhinī – Снимающая (Устраняющая) дхарму
960 lokātītā – Превосходящая все миры
961 guṇātītā – Превосходящая гуны
962 sarvātītā – Превосходящая все
963 śamātmikā – Являющаяся сущностью покоя

बन्धूक-कुसुमप्रख्या बाला लीलाविनोदिनी ।
सुमङ्गली सुखकरी सुवेषाढ्या सुवासिनी ॥ १७७ ॥
bandhūkakusumaprakhyā bālā līlāvinodinī .
sumaṅgalī sukhakarī suveṣāḍhyā suvāsinī .. 177..

964. bandhūka-kusuma-prakhyā – Подобная цветку Бхандхука
965. bālā – Существующая в форме 9-летней девочки
966. līlā-vinodinī – Играющая в игру (создание, поддержание, растворение)
967. su-maṅgalī – Воплощение высшего блага
968. sukha-karī – Созидающая счастье
969. su-veṣāḍhyā – Красиво Украшенная
970. suvāsinī – Праведно Живущая

सुवासिन्यर्चन-प्रीताऽऽशोभना शुद्धमानसा ।
बिन्दु-तर्पण-सन्तुष्टा पूर्वजा त्रिपुराम्बिका ॥ १७८ ॥
suvāsinyarchanaprītā’a’aśobhanā śuddhamānasā .
bindutarpaṇasantuṣṭā pūrvajā tripurāmbikā .. 178..

971. suvā-sinyarchana-prītā – Любящая поклонение праведно живущих женщин
972. āśobhanā – Самая Прекрасная
973. śuddha-mānasā – Обладающая ясным сознанием
974. bindu-tarpaṇa-santuṣṭā – Радующаяся подношениям в Бинду (Изначальная точка творения Вселенной, центральная точка Шри-Чакры)
975. pūrvajā – Существующая до возникновения (Вселенной)
976. tripur-āmbikā – Мать всех триад

दशमुद्रा-समाराध्या त्रिपुराश्री-वशङ्करी ।
ज्ञानमुद्रा ज्ञानगम्या ज्ञानज्ञेय-स्वरूपिणी ॥ १७९ ॥
daśamudrāsamārādhyā tripurāśrīvaśaṅkarī .
jñānamudrā jñānagamyā jñānajñeyasvarūpiṇī .. 179..

977. daśa-mudrā-samārādhyā – Почитаемая десятью мудрами (символами, определенными жестами)
978 tripurā-śrī-vaśaṅkarī – Включающая в себя (Подчиняющая) все триады
979 jñāna-mudrā – Являющаяся символом Знаний
980 jñāna-gamyā – Достигаемая путем Знания
981 jñāna-jñeya-svarūpiṇī – Пребывающая в форме постигаемого знания

योनिमुद्रा त्रिखण्डेशी त्रिगुणाम्बा त्रिकोणगा ।
अनघाऽद्भुत-चारित्र वाञ्च्छितार्थ-प्रदायिनी ॥ १८० ॥
yonimudrā trikhaṇḍeśī triguṇāmbā trikoṇagā .
anaghā’adbhutachāritrā vāñchitārthapradāyinī .. 180..

982. yoni-mudrā – Являющаяся символом Йони (Первоисточника творения)
983. trikhaṇḍeśī – Управляющая слиянием всех триад
984. triguṇa – Являющаяся тремя гунами (качествами)
985. ambā – Мать
986. trikoṇagā – Находящаяся в треугольнике Шри Чакры (Графическое отображение творения Вселенной)
987. anagha – Безгрешная
988. adbhuta-chāritrā – Совершающая непостижимо превосходные действия
989. vāñchitārtha-pradāyinī – Исполняющая все желания своих преданных

अभ्यासातिशय-ज्ञाता षडध्वातीत-रूपिणी ।
अव्याज-करुणा-मूर्तिर् अज्ञान-ध्वान्त-दीपिका ॥ १८१ ॥
abhyāsātiśayajñātā ṣaḍadhvātītarūpiṇī .
avyājakaruṇāmūrtir ajñānadhvāntadīpikā .. 181..

990. abhyā-sātiśaya-jñātā – Та, кто может быть познана путем постоянного сосредоточения внимания (на Ней)
991. ṣaḍadhvātītarūpiṇī – Являющаяся формой преодоления 6 методов поклонения
992. avyāja-karuṇā-mūrtih – Воплощение беспричинного сострадания
993. ajñāna-dhvānta-dīpikā – Источник Света (знаний), рассеивающий невежество

आबाल-गोप-विदिता सर्वानुल्लङ्घ्य-शासना ।
श्रीचक्रराज-निलया श्रीमत्-त्रिपुरसुन्दरी ॥ १८२ ॥
ābālagopaviditā sarvānullaṅghyaśāsanā .
śrīchakrarājanilayā śrīmattripurasundarī .. 182..

994. ābāla-gopa-viditā – Познаваемая даже детьми и пастухами (даже теми, кто не имеет особых знаний)
995. sarvā-nullaṅghya-śāsanā – Отдающая приказания, которые не могут быть не выполненными
996. śrī-chakra-rāja-nilayā – Пребывающая в Шри Чакре (Чакра-Раджа)
997. śrīmat-tripura-sundarī – Прекраснейшая (Благая) Повелительница всех аспектов триад

श्रीशिवा शिव-शक्त्यैक्य-रूपिणी ललिताम्बिका ।
एवं श्रीललिता देव्या नाम्नां साहस्रकं जगुः । śrīśivā śivaśaktyaikyarūpiṇī lalitāmbikā .
evaṃ śrīlalitā devyā nām nāṃ sāhasrakaṃ jaguḥ .

998. śrī-śivā – Божественно Благая
999. śiva-śaktyaikya-rūpiṇī – Пребывающая в форме единства Шивы и Шакти
1000. lalitāmbikā – Матушка Лалита (Играющая)
॥ इति श्री ब्रह्माण्ड पुराणे उत्तरखण्डे श्री हयग्रीवागस्त्यसंवादे श्रीललिता सहस्रनाम स्तोत्र कथनं सम्पूर्णम् ॥
.. iti śrī brahmāṇḍa purāṇe uttarakhaṇḍe śrī hayagrīvāgastyasaṃvāde śrīlalitā sahasranāma stotra kathanaṃ sampūrṇam ..


Такова в Уттара-кханде Брахманда-пураны, в беседе Хаягривы и Агастьи Шри Лалита-сахасранама-стора.

Пхаластути

॥ फलश्रुतिः ॥
.. phalaśrutiḥ ..


इत्येन्नामसाहस्रं कथितं ते घतोद्भव ।
रहस्यानां रहस्यं च ललिताप्रीतिदायकम् ॥ १ ॥
ityennāmasāhasraṁ kathitaṁ te ghatodbhava .
rahasyānāṁ rahasyaṁ ca lalitāprītidāyakam .. 1 ..

अनेन सदृशं स्तोत्रं न भूतं न भविष्यति ।
सर्वरोगप्रशमनं सर्वसम्पत्प्रवर्धनम् ॥ २ ॥
anena sadṛśaṁ stotraṁ na bhūtaṁ na bhaviṣyati .
sarvarogapraśamanaṁ sarvasampatpravardhanam .. 2 ..

सर्वापमृत्युशमनं कालमृत्युनिवारणम् ।
सरज्वरार्तिशमनं दीर्घायुष्यप्रदायकम् ॥ ३ ॥
sarvāpamṛtyuśamanaṁ kālamṛtyunivāraṇam .
sarajvarārtiśamanaṁ dīrghāyuṣyapradāyakam .. 3 ..

पुत्रप्रदमपुत्राणां प्रुषार्थप्रदायकम् ।
इदं विशेषाच्छ्त्रीदेव्याः स्तोत्रं प्रीतिविधायकम् ॥ ४ ॥
putrapradamaputrāṇāṁ pruṣārthapradāyakam .
idaṁ viśeṣācchtrīdevyāḥ stotraṁ prītividhāyakam .. 4 ..

जपेन्नित्यं प्रयत्नेन ललितोपास्ति तत्परः ।
प्रातः स्नात्वा विधानेन सन्ध्याकर्म समाप्य च ॥ ५ ॥
japennityaṁ prayatnena lalitopāsti tatparaḥ .
prātaḥ snātvā vidhānena sandhyākarma samāpya ca .. 5 ..

पूजागृहं ततो गत्वा चक्रराजं समर्चयेत् ।
विद्यां जपेत्सहस्रं वा त्रिशतं शतमेव वा ॥ ६ ॥
pūjāgṛhaṁ tato gatvā cakrarājaṁ samarcayet .
vidyāṁ japetsahasraṁ vā triśataṁ śatameva vā .. 6 ..

रहस्यनामसाहस्रमिदं पश्चात्पठेन्नरः ।
जममध्ये सकृच्चापि य एतत्पठते सुधीः ॥ ७ ॥
rahasyanāmasāhasramidaṁ paścātpaṭhennaraḥ .
jamamadhye sakṛccāpi ya etatpaṭhate sudhīḥ .. 7 ..

तस्यपुण्यफलं वक्ष्ये शृणु त्वं कुम्भसम्भव ।
गङ्गादिसर्वतीर्थेषु यः स्नायात् कोटिजन्मसु ॥ ८ ॥
tasyapuṇyaphalaṁ vakṣye śṛṇu tvaṁ kumbhasambhava .
gaṅgādisarvatīrtheṣu yaḥ snāyāt koṭijanmasu .. 8 ..

कोटिलिङ्गप्रतिष्ठां च यः कुर्यादविमुक्तके ।
कुरुक्षेत्रे तु यो दद्यात् कोटिवारं रविग्रहे ॥ ९ ॥
koṭiliṅgapratiṣṭhāṁ ca yaḥ kuryādavimuktake .
kurukṣetre tu yo dadyāt koṭivāraṁ ravigrahe .. 9 ..

कोटिं सुवर्णभाराणां श्रोत्रियेषु द्विजन्मसु ।
यः कोटिं हयमेधानामाहरेद्गाङ्गरोधसि ॥ १० ॥
koṭiṁ suvarṇabhārāṇāṁ śrotriyeṣu dvijanmasu .
yaḥ koṭiṁ hayamedhānāmāharedgāṅgarodhasi .. 10 ..

आचरेत् कूपकोटीर्यो निर्जले मरुभूतले ।
दुर्भिक्षे यः प्रतिदिनं कोटिब्राह्मणभोजनम् ॥ ११ ॥
ācaret kūpakoṭīryo nirjale marubhūtale .
durbhikṣe yaḥ pratidinaṁ koṭibrāhmaṇabhojanam .. 11 ..

श्रद्धया परया कुर्यात् सहस्रपरिवत्सरान् ।
तत्पुण्यकोटिगुणितं भवेत् पुण्यमनुत्तमम् ॥ १२ ॥
śraddhayā parayā kuryāt sahasraparivatsarān .
tatpuṇyakoṭiguṇitaṁ bhavet puṇyamanuttamam .. 12 ..

रहस्यनामसाहस्रे नाम्नोऽप्येकस्य कीर्तनात् ।
रहस्यनामसाहस्रे नामैकमपि यः पठेत् ॥ १३ ॥
rahasyanāmasāhasre nāmno'pyekasya kīrtanāt .
rahasyanāmasāhasre nāmaikamapi yaḥ paṭhet .. 13 ..

तस्य पापानि नश्यन्ति महान्त्यपि न संशयः ।
नित्यकर्माननुष्ठानान्निषिद्धकरणादपि ॥ १४ ॥
tasya pāpāni naśyanti mahāntyapi na saṁśayaḥ .
nityakarmānanuṣṭhānānniṣiddhakaraṇādapi .. 14 ..

यत्पापं जायते पुंसां तत्सर्वं नश्यति ध्रुवम् ।
बहुनाऽत्र किमुक्तेन शृणु त्वं कलशीसुत ॥ १५ ॥
yatpāpaṁ jāyate puṁsāṁ tatsarvaṁ naśyati dhruvam .
bahunā'tra kimuktena śṛṇu tvaṁ kalaśīsuta .. 15 ..

अत्रैकनाम्नो या शक्तिः पातकानां निवर्तने ।
तन्निवर्त्यमघं कर्तुं नालं लोकाश्चतुर्दश ॥ १६ ॥
atraikanāmno yā śaktiḥ pātakānāṁ nivartane .
tannivartyamaghaṁ kartuṁ nālaṁ lokāścaturdaśa .. 16 ..

यस्त्यक्त्वा नामसाहस्रं पापहानिमभीप्सति ।
स हि शीतनिवृत्त्यर्थं हिमशैलं निषेवते ॥ १७ ॥
yastyaktvā nāmasāhasraṁ pāpahānimabhīpsati .
sa hi śītanivṛttyarthaṁ himaśailaṁ niṣevate .. 17 ..

भक्तो यः कीर्तयेन्नित्यमिदं नामसहस्रकम् ।
तस्मै श्रीललितादेवी प्रीताऽभीष्टं प्रयच्छति ॥ १८ ॥
bhakto yaḥ kīrtayennityamidaṁ nāmasahasrakam .
tasmai śrīlalitādevī prītā'bhīṣṭaṁ prayacchati .. 18 ..

अकीर्तयन्निदं स्तोत्रं कथं भक्तो भविष्यति ।
नित्यं सङ्कीर्तनाशक्तः कीर्तयेत् पुण्यवासरे ॥ १९ ॥
akīrtayannidaṁ stotraṁ kathaṁ bhakto bhaviṣyati .
nityaṁ saṅkīrtanāśaktaḥ kīrtayet puṇyavāsare .. 19 ..

संक्रान्तौ विषुवे चैव स्वजन्मत्रितयेऽयने ।
नवम्यां वा चतुर्दश्यां सितायां शुक्रवासरे ॥ २० ॥
saṁkrāntau viṣuve caiva svajanmatritaye'yane .
navamyāṁ vā caturdaśyāṁ sitāyāṁ śukravāsare .. 20 ..

कीर्तयेन्नामसाहस्रं पौर्णमास्यां विशेषतः ।
पौर्णमास्यां चन्द्रबिम्बे ध्यात्वा श्रीललिताम्बिकाम् ॥ २१ ॥
kīrtayennāmasāhasraṁ paurṇamāsyāṁ viśeṣataḥ .
paurṇamāsyāṁ candrabimbe dhyātvā śrīlalitāmbikām .. 21 ..

पञ्चोपचारैः सम्पूज्य पठेन्नामसहस्रकम् ।
सर्वे-रोगाः प्रणश्यन्ति दीर्घायुष्यं च विन्दति ॥ २२ ॥
pañcopacāraiḥ sampūjya paṭhennāmasahasrakam .
sarve-rogāḥ praṇaśyanti dīrghāyuṣyaṁ ca vindati .. 22 ..

अयमायुष्करो नाम प्रयोगः कल्पचोदितः ।
ज्वरार्तं शिरसि स्पृष्ट्वा पठेन्नामसहस्रकम् ॥ २३ ॥
ayamāyuṣkaro nāma prayogaḥ kalpacoditaḥ .
jvarārtaṁ śirasi spṛṣṭvā paṭhennāmasahasrakam .. 23 ..

तत्क्षणात्प्रशमं याति शिरस्तोदो ज्वरोऽपि च ।
सर्वव्याधिनिवृत्त्यर्थं स्पृष्ट्वा भस्म जपेदिदम् ॥ २४ ॥
tatkṣaṇātpraśamaṁ yāti śirastodo jvaro'pi ca .
sarvavyādhinivṛttyarthaṁ spṛṣṭvā bhasma japedidam .. 24 ..

तद्भस्मधारणादेव नश्यन्ति व्याधयः क्षणात् ।
जलं संमन्त्र्य कुम्भस्थं नामसाहस्रतो मुने ॥ २५ ॥
tadbhasmadhāraṇādeva naśyanti vyādhayaḥ kṣaṇāt .
jalaṁ saṁmantrya kumbhasthaṁ nāmasāhasrato mune .. 25 ..

अभिषिञ्चेद्ग्रहग्रस्तान् ग्रहा नश्यन्ति तत्क्षणात् ।
सुधासागरमध्यस्थां ध्यात्वा श्रीललिताम्बिकाम् ॥ २६ ॥
abhiṣiñcedgrahagrastān grahā naśyanti tatkṣaṇāt .
sudhāsāgaramadhyasthāṁ dhyātvā śrīlalitāmbikām .. 26 ..

यः पठेन्नामसाहस्रं विषं तस्य विनश्यति ।
वन्ध्यानां पुत्रलाभाय नामसाहस्रमन्त्रितम् ॥ २७ ॥
yaḥ paṭhennāmasāhasraṁ viṣaṁ tasya vinaśyati .
vandhyānāṁ putralābhāya nāmasāhasramantritam .. 27 ..

नवनीतं प्रदद्यात्तु पुत्रलाभो भवेद्ध्रुवम् ।
देव्याः पाशेन सम्बद्धामाकृष्टामङ्कुशेन च ॥ २८ ॥
navanītaṁ pradadyāttu putralābho bhaveddhruvam .
devyāḥ pāśena sambaddhāmākṛṣṭāmaṅkuśena ca .. 28 ..

ध्यात्वाऽभीष्टां स्त्रियं रात्रौ जपेन्नामसहस्रकम् ।
आयाति स्वसमीपं सा यद्यप्यन्तः पुरं गता ॥ २९ ॥
dhyātvā'bhīṣṭāṁ striyaṁ rātrau japennāmasahasrakam .
āyāti svasamīpaṁ sā yadyapyantaḥ puraṁ gatā .. 29 ..

राजाकर्षणकामश्चेद्राजावसथदिङ्मुखः ।
त्रिरात्रं यः पठेदेतच्छ्त्रीदेवीध्यानतत्परः ॥ ३० ॥
rājākarṣaṇakāmaścedrājāvasathadiṅmukhaḥ .
trirātraṁ yaḥ paṭhedetacchtrīdevīdhyānatatparaḥ .. 30 ..

स राजा पारवश्येन तुरङ्गं वा मतङ्गजम् ।
आरुह्यायाति निकटं दासवत्प्रणिपत्य च ॥ ३१ ॥
sa rājā pāravaśyena turaṅgaṁ vā mataṅgajam .
āruhyāyāti nikaṭaṁ dāsavatpraṇipatya ca .. 31 ..

तस्मै राज्यं च कोशं च ददात्येव वशं गतः ।
रहस्यनामसाहस्रं यः कीर्तयति नित्यशः ॥ ३२ ॥
tasmai rājyaṁ ca kośaṁ ca dadātyeva vaśaṁ gataḥ .
rahasyanāmasāhasraṁ yaḥ kīrtayati nityaśaḥ .. 32 ..

तन्मुखालोकमात्रेण मुह्येल्लोकत्रयं मुने ।
यत्स्विदं नामसाहस्रं सकृत्पठति भक्तिमान् ॥ ३३ ॥
tanmukhālokamātreṇa muhyellokatrayaṁ mune .
yatsvidaṁ nāmasāhasraṁ sakṛtpaṭhati bhaktimān .. 33 ..

तस्य ये शत्रवस्तेषां निहन्ता श्रभेस्वरः ।
यो वाऽभिचारं कुरुते नामसाहस्रपाठके ॥ ३४ ॥
tasya ye śatravasteṣāṁ nihantā śrabhesvaraḥ .
yo vā'bhicāraṁ kurute nāmasāhasrapāṭhake .. 34 ..

निवर्त्य तत्क्रियां हन्यात्तं वै प्रत्यङ्गिरा स्वयम् ।
ये क्रूरदृष्ट्या वीक्षन्ते नामसाहस्रपाठकम् ॥ ३५ ॥
nivartya tatkriyāṁ hanyāttaṁ vai pratyaṅgirā svayam .
ye krūradṛṣṭyā vīkṣante nāmasāhasrapāṭhakam .. 35 ..

तानन्धान् कुरुते क्षिप्रं स्वयं मार्ताण्डभैरवः ।
धनं यो हरते चोरैर्नामसाहस्रजापिनः ॥ ३६ ॥
tānandhān kurute kṣipraṁ svayaṁ mārtāṇḍabhairavaḥ .
dhanaṁ yo harate corairnāmasāhasrajāpinaḥ .. 36 ..

यत्र कुत्र स्थितं वाऽपि क्षेत्रपालो निहन्ति तम् ।
विद्यासु कुरुते वादं यो विद्वान्नामजापिना ॥ ३७ ॥
yatra kutra sthitaṁ vā'pi kṣetrapālo nihanti tam .
vidyāsu kurute vādaṁ yo vidvānnāmajāpinā .. 37 ..

य वाक्स्तम्भनं सद्यः करोति नकुलेश्वरी ।
यो राजा कुरुते वैरं नामसाहस्रजापिना ॥ ३८ ॥
ya vākstambhanaṁ sadyaḥ karoti nakuleśvarī .
yo rājā kurute vairaṁ nāmasāhasrajāpinā .. 38 ..

चतुरङ्गबलं तस्य दण्डिनी संहरेत् स्वयम् ।
यः पठेन्नामसाहस्रं षण्मासं भक्तिसंयुतः ॥ ३९ ॥
caturaṅgabalaṁ tasya daṇḍinī saṁharet svayam .
yaḥ paṭhennāmasāhasraṁ ṣaṇmāsaṁ bhaktisaṁyutaḥ .. 39 ..

लक्ष्मीश्चान्चल्यरहिता सदा तिष्ठति तद्गृहे ।
मासमेकं प्रतिदिनं त्रिवारं यः पठेन्नरः ॥ ४० ॥
lakṣmīścāncalyarahitā sadā tiṣṭhati tadgṛhe .
māsamekaṁ pratidinaṁ trivāraṁ yaḥ paṭhennaraḥ .. 40 ..

भारती तस्य जिह्वाग्रे रङ्गे नृत्यति नित्यशः ।
यस्त्वेकवारं पठति पक्षमात्रमतन्द्रितः ॥ ४१ ॥
bhāratī tasya jihvāgre raṅge nṛtyati nityaśaḥ .
yastvekavāraṁ paṭhati pakṣamātramatandritaḥ .. 41 ..

मुह्यन्ति कामघशगा मृगाक्ष्यस्तस्य वीक्षणात् ।
यः पठेन्नामसाहस्रं जन्ममध्ये सकृन्नरः ॥ ४२ ॥
muhyanti kāmaghaśagā mṛgākṣyastasya vīkṣaṇāt .
yaḥ paṭhennāmasāhasraṁ janmamadhye sakṛnnaraḥ .. 42 ..

तद्दृष्टिगोचराः सर्वे मुच्यन्ते सर्वकिल्बिषैः ।
यो वेत्ति नामसाहस्रं तस्मै देयं द्विजन्मने ॥ ४३ ॥
taddṛṣṭigocarāḥ sarve mucyante sarvakilbiṣaiḥ .
yo vetti nāmasāhasraṁ tasmai deyaṁ dvijanmane .. 43 ..

अन्नं वस्त्रं धनं धान्यं नान्येभ्यस्तु कदाचन ।
श्रीमन्त्रराजं यो वेत्ति श्रीचक्रं यः समर्चति ॥ ४४ ॥
annaṁ vastraṁ dhanaṁ dhānyaṁ nānyebhyastu kadācana .
śrīmantrarājaṁ yo vetti śrīcakraṁ yaḥ samarcati .. 44 ..

यः कीर्तयति नामानि तं सत्पात्रं विदुर्बुधाः ।
तस्मै देयं प्रयत्नेन श्रीदेवीप्रीतिमिच्छता ॥ ४५ ॥
yaḥ kīrtayati nāmāni taṁ satpātraṁ vidurbudhāḥ .
tasmai deyaṁ prayatnena śrīdevīprītimicchatā .. 45 ..

न कीर्तयति नामानि मन्त्रराजं न वेत्ति यः ।
पशुतुल्यः स विज्ञेयस्तस्मै दत्तं निरर्थकम् ॥ ४६ ॥
na kīrtayati nāmāni mantrarājaṁ na vetti yaḥ .
paśutulyaḥ sa vijñeyastasmai dattaṁ nirarthakam .. 46 ..

परीक्ष्य विद्याविदुषस्तेभ्यो दद्याद्विचक्षणः ।
श्रीमन्त्रराजसदृशो यथा मन्त्रो न विद्यते ॥ ४७ ॥
parīkṣya vidyāviduṣastebhyo dadyādvicakṣaṇaḥ .
śrīmantrarājasadṛśo yathā mantro na vidyate .. 47 ..

देवता ललितातुल्या यथा नास्ति घटोद्भव ।
रहस्यनामसाहस्रतुल्या नास्ति तथा स्तुतिः ॥ ४८ ॥
devatā lalitātulyā yathā nāsti ghaṭodbhava .
rahasyanāmasāhasratulyā nāsti tathā stutiḥ .. 48 ..

लिखित्वा पुस्तके यस्तु नामसाहस्रमुत्तमम् ।
समर्चयेत् सदा भक्त्या तस्य तुष्यति सुन्दरी ॥ ४९ ॥
likhitvā pustake yastu nāmasāhasramuttamam .
samarcayet sadā bhaktyā tasya tuṣyati sundarī .. 49 ..

बहुनाऽत्र किमुक्तेन शृणु त्वं कुम्भसम्भव ।
नानेन सदृशं स्तोत्रं सर्वतन्त्रेषु दृश्यते ॥ ५० ॥
bahunā'tra kimuktena śṛṇu tvaṁ kumbhasambhava .
nānena sadṛśaṁ stotraṁ sarvatantreṣu dṛśyate .. 50 ..

तस्मादुपासको नित्यं कीर्तयेदिदमादरात् ।
एभिर्नामसहस्रैस्तु श्रीचक्रं योऽर्चयेत् सकृत् ॥ ५१ ॥
tasmādupāsako nityaṁ kīrtayedidamādarāt .
ebhirnāmasahasraistu śrīcakraṁ yo'rcayet sakṛt .. 51 ..

पद्मैर्वा तुलसीपुष्पैः कल्हारैर्वा कदम्बकैः ।
चम्पकैर्जातिकुसुमैर्मल्लिकाकरवीरकैः ॥ ५२ ॥
padmairvā tulasīpuṣpaiḥ kalhārairvā kadambakaiḥ .
campakairjātikusumairmallikākaravīrakaiḥ .. 52 ..

उत्पलैर्बिल्वपत्रैर्वा कुन्दकेसरपाटलैः ।
अन्यैः सुगन्धिकुसुमैः केतकीमाधवीमुखैः ॥ ५३ ॥
utpalairbilvapatrairvā kundakesarapāṭalaiḥ .
anyaiḥ sugandhikusumaiḥ ketakīmādhavīmukhaiḥ .. 53 ..

तस्य पुण्यफलं वक्तुं न शक्नोति महेश्वरः ।
सा वेत्ति ललितादेवी स्वचक्रार्चनजं फलम् ॥ ५४ ॥
tasya puṇyaphalaṁ vaktuṁ na śaknoti maheśvaraḥ .
sā vetti lalitādevī svacakrārcanajaṁ phalam .. 54 ..

अन्ये कथं विजानीयुर्ब्रह्माद्याः स्वल्पमेधसः ।
प्रतिमासं पौर्णमास्यामेभिर्नामसहस्रकैः ॥ ५५ ॥
anye kathaṁ vijānīyurbrahmādyāḥ svalpamedhasaḥ .
pratimāsaṁ paurṇamāsyāmebhirnāmasahasrakaiḥ .. 55 ..

रात्रौ यश्चक्रराजस्थामर्चयेत् परदेवताम् ।
स एव ललितारूपस्तद्रूपा ललिता स्वयम् ॥ ५६ ॥
rātrau yaścakrarājasthāmarcayet paradevatām .
sa eva lalitārūpastadrūpā lalitā svayam .. 56 ..

न तयोर्विद्यते भेदो भेदकृत् पापकृद्भवेत् ।
महानवम्यां यो भक्तः श्रीदेवीं चक्रमध्यगाम् ॥ ५७ ॥
na tayorvidyate bhedo bhedakṛt pāpakṛdbhavet .
mahānavamyāṁ yo bhaktaḥ śrīdevīṁ cakramadhyagām .. 57 ..

अर्चयेन्नामसाहस्रैस्तस्य मुक्तिः करे स्थिता ।
यस्तु नामसहस्रेण शुक्रवारे समर्चयेत् ॥ ५८ ॥
arcayennāmasāhasraistasya muktiḥ kare sthitā .
yastu nāmasahasreṇa śukravāre samarcayet .. 58 ..

चक्रराजे महादेवीं तस्य पुण्यफलं शृणु ।
सर्वान् कामानवाप्येह सर्वसौभाग्यसंयुतः ॥ ५९ ॥
cakrarāje mahādevīṁ tasya puṇyaphalaṁ śṛṇu .
sarvān kāmānavāpyeha sarvasaubhāgyasaṁyutaḥ .. 59 ..

पुत्रपौत्रादिसंयुक्तो भुक्त्वा भोगान् यथेप्सितान् ।
अन्ते श्रीललितादेव्याः सायुज्यमतिदुर्लभम् ॥ ६० ॥
putrapautrādisaṁyukto bhuktvā bhogān yathepsitān .
ante śrīlalitādevyāḥ sāyujyamatidurlabham .. 60 ..

प्रार्थनीयं शिवाद्यैश्च प्राप्नोत्येव न संशयः ।
यः सहस्रं ब्राहमणानामेभिर्नामसहस्रकैः ॥ ६१ ॥
prārthanīyaṁ śivādyaiśca prāpnotyeva na saṁśayaḥ .
yaḥ sahasraṁ brāhamaṇānāmebhirnāmasahasrakaiḥ .. 61 ..

समर्च्य भोजयेद्भक्त्या पायसापूपषड्रसैः ।
तस्मै प्रीणाति ललिता स्वसाम्राज्यं प्रयच्छति ॥ ६२ ॥
samarcya bhojayedbhaktyā pāyasāpūpaṣaḍrasaiḥ .
tasmai prīṇāti lalitā svasāmrājyaṁ prayacchati .. 62 ..

न तस्य दुर्लभं वस्तु त्रिषु लोकेषु विद्यते ।
निष्कामः कीर्तयेद्यस्तु नामसाहस्रमुत्तमम् ॥ ६३ ॥
na tasya durlabhaṁ vastu triṣu lokeṣu vidyate .
niṣkāmaḥ kīrtayedyastu nāmasāhasramuttamam .. 63 ..

ब्रह्मज्ञानमवाप्नोति येन मुच्यते बन्धनात् ।
धनार्थी धनमाप्नोति यशोऽर्थी चाप्नुयाद्यशः ॥ ६४ ॥
brahmajñānamavāpnoti yena mucyate bandhanāt .
dhanārthī dhanamāpnoti yaśo'rthī cāpnuyādyaśaḥ .. 64 ..

विद्यार्थी चाप्नुयाद्विद्यां नामसाहस्रकीर्तनात् ।
नानेन सदृशं स्तोत्रं भोगमोक्षप्रदं मुने ॥ ६५ ॥
vidyārthī cāpnuyādvidyāṁ nāmasāhasrakīrtanāt .
nānena sadṛśaṁ stotraṁ bhogamokṣapradaṁ mune .. 65 ..

कीर्तनीयमिदं तस्माद्भोगमोक्षार्थिभिर्नरैः ।
चतुराश्रमनिष्ठैश्च कीर्तनीयमिदं सदा ॥ ६६ ॥
kīrtanīyamidaṁ tasmādbhogamokṣārthibhirnaraiḥ .
caturāśramaniṣṭhaiśca kīrtanīyamidaṁ sadā .. 66 ..

स्वधर्मसमनुष्ठानवैकल्यपरिपूर्तये ।
कलौ पापैकबहुले धर्मानुष्ठानवर्जिते ॥ ६७ ॥
svadharmasamanuṣṭhānavaikalyaparipūrtaye .
kalau pāpaikabahule dharmānuṣṭhānavarjite .. 67 ..

नामसङ्कीर्तनं मुक्त्वा नृणां नान्यत् परायणम् ।
लौकिकाद्वचनान्मुख्यं विष्णुनामानुकीर्तनम् ॥ ६८ ॥
nāmasaṅkīrtanaṁ muktvā nṛṇāṁ nānyat parāyaṇam .
laukikādvacanānmukhyaṁ viṣṇunāmānukīrtanam .. 68 ..

विष्णुनामसहस्राश्च शिवनामैकमुत्तमम् ।
शिवनामसहस्राश्च देव्या नामैकमुत्तमम् ॥ ६९ ॥
viṣṇunāmasahasrāśca śivanāmaikamuttamam .
śivanāmasahasrāśca devyā nāmaikamuttamam .. 69 ..

देवीनामसहस्राणि कोटिशः सन्ति कुम्भज ।
तेषु मुख्यं दशविधं नामसाहस्रमुच्यते ॥ ७० ॥
devīnāmasahasrāṇi koṭiśaḥ santi kumbhaja .
teṣu mukhyaṁ daśavidhaṁ nāmasāhasramucyate .. 70 ..

रहस्यनामसाहस्रमिदं शस्तं दशस्वपि ।
तस्मात् सङ्कीर्तयेन्नित्यं कलिदोषनिवृत्तये ॥ ७१ ॥
rahasyanāmasāhasramidaṁ śastaṁ daśasvapi .
tasmāt saṅkīrtayennityaṁ kalidoṣanivṛttaye .. 71 ..

मुख्यं श्रीमातृनामेति न जानन्ति विमोहिताः ।
विष्णुनामपराः केचिच्छिवनामपराः परे ॥ ७२ ॥
mukhyaṁ śrīmātṛnāmeti na jānanti vimohitāḥ .
viṣṇunāmaparāḥ kecicchivanāmaparāḥ pare .. 72 ..

न कश्चिदपि लोकेषु ललितानामतत्परः ।
येनान्यदेवतानाम कीर्तितं जन्मकोटिषु ॥ ७३ ॥
na kaścidapi lokeṣu lalitānāmatatparaḥ .
yenānyadevatānāma kīrtitaṁ janmakoṭiṣu .. 73 ..

तस्यैव भवति श्रद्धा श्रीदेवीनामकीर्तने ।
चरमे जन्मनि यथा श्रीविद्योपासको भवेत् ॥ ७४ ॥
tasyaiva bhavati śraddhā śrīdevīnāmakīrtane .
carame janmani yathā śrīvidyopāsako bhavet .. 74 ..

नामसाहस्रपाठश्च तथा चरमजन्मनि ।
यथैव विरला लोके श्रीविद्याचारवेदिनः ॥ ७५ ॥
nāmasāhasrapāṭhaśca tathā caramajanmani .
yathaiva viralā loke śrīvidyācāravedinaḥ .. 75 ..

तथैव विरला गुह्यनामसाहस्रपाठकाः ।
मन्त्रराजजपश्चैव चक्रराजार्चनं तथा ॥ ७६ ॥
tathaiva viralā guhyanāmasāhasrapāṭhakāḥ .
mantrarājajapaścaiva cakrarājārcanaṁ tathā .. 76 ..

रहस्यनामपाठश्च नाल्पस्य तपसः फलम् ।
अपठन्नामसाहस्रं प्रीणयेद्यो महेश्वरीम् ॥ ७७ ॥
rahasyanāmapāṭhaśca nālpasya tapasaḥ phalam .
apaṭhannāmasāhasraṁ prīṇayedyo maheśvarīm .. 77 ..

स चक्षुषा विना रूपं पश्येदेव विमूढधीः ।
रहस्यनामसाहस्रं त्यक्त्वा यः सिद्धिकामुकः ॥ ७८ ॥
sa cakṣuṣā vinā rūpaṁ paśyedeva vimūḍhadhīḥ .
rahasyanāmasāhasraṁ tyaktvā yaḥ siddhikāmukaḥ .. 78 ..

स भोजनं विना नूनं क्षुन्निवृत्तिमभीप्सति ।
यो भक्तो ललितादेव्याः स नित्यं कीर्तयेदिदम् ॥ ७९ ॥
sa bhojanaṁ vinā nūnaṁ kṣunnivṛttimabhīpsati .
yo bhakto lalitādevyāḥ sa nityaṁ kīrtayedidam .. 79 ..

नान्यथा प्रीयते देवी कल्पकोटिशतैरपि ।
रस्माद्रहस्यनामानि श्रीमातुः प्रयतः पठेत् ॥ ८० ॥
nānyathā prīyate devī kalpakoṭiśatairapi .
rasmādrahasyanāmāni śrīmātuḥ prayataḥ paṭhet .. 80 ..

इति ते कथितं स्तोत्रं रहस्यं कुम्भसम्भव ।
नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन ॥ ८१ ॥
iti te kathitaṁ stotraṁ rahasyaṁ kumbhasambhava .
nāvidyāvedine brūyānnābhaktāya kadācana .. 81 ..

यथैव गोप्या श्रीविद्या तथा गोप्यमिदं मुने ।
पशुतुल्येषु न ब्रूयाज्जनेषु स्तोत्रमुत्तमम् ॥ ८२ ॥
yathaiva gopyā śrīvidyā tathā gopyamidaṁ mune .
paśutulyeṣu na brūyājjaneṣu stotramuttamam .. 82 ..

यो ददाति विमूढात्मा श्रीविद्यारहिताय च ।
तस्मै कुप्यन्ति योगिन्यः सोऽनर्थः सुमहान् स्मृतः ॥ ८३ ॥
yo dadāti vimūḍhātmā śrīvidyārahitāya ca .
tasmai kupyanti yoginyaḥ so'narthaḥ sumahān smṛtaḥ .. 83 ..

रहस्यनामसाहस्रं तस्मात् सङ्गोपयेदिदम् ।
स्वतन्त्रेण मया नोक्तं तवापि कलशीसुत ॥ ८४ ॥
rahasyanāmasāhasraṁ tasmāt saṅgopayedidam .
svatantreṇa mayā noktaṁ tavāpi kalaśīsuta .. 84 ..

ललिताप्रेरणेनैव मयोक्तं स्तोत्रमुत्तमम् ।
कीर्तनीयमिदं भक्त्या कुम्भयोने निरन्तरम् ॥ ८५ ॥
lalitāpreraṇenaiva mayoktaṁ stotramuttamam .
kīrtanīyamidaṁ bhaktyā kumbhayone nirantaram .. 85 ..

तेन तुष्टा महादेवी तवाभीष्टं प्रदास्यति ।
श्रीसूत उवाच ।
इत्युक्त्वा श्रीहयग्रीवो ध्यात्वा श्रीललिताम्बिकाम् ॥ ८६ ॥
आनन्दमग्नहृदयः सद्यः पुलकितोऽभवत् ॥ ८७ ॥
tena tuṣṭā mahādevī tavābhīṣṭaṁ pradāsyati .
śrīsūta uvāca .
ityuktvā śrīhayagrīvo dhyātvā śrīlalitāmbikām .. 86 ..
ānandamagnahṛdayaḥ sadyaḥ pulakito'bhavat .. 87 ..


॥ इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्य संवादे श्रीललितानामसहस्रफलनिरूपणं सम्पूर्णम् ॥
.. iti śrībrahmāṇḍapurāṇe uttarakhaṇḍe śrīhayagrīvāgastya saṁvāde śrīlalitānāmasahasraphalanirūpaṇaṁ sampūrṇam ..

Примечания