Шива-панчакшара-накшатрамала-стотра

Материал из Шайвавики
(перенаправлено с «Śivapañcākṣaranakṣatramālā-stotra»)
Перейти к: навигация, поиск

॥ शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम् ॥
.. śivapañcākṣaranakṣatramālāstotram ..

श्रीमदात्मने गुणैकसिन्धवे नमः शिवाय धामलेशधूतकोकबन्धवे नमः शिवाय ।
नामशेषितानमद्भावान्धवे नमः शिवाय पामरेतरप्रधानबन्धवे नमः शिवाय ॥ १॥
śrīmadātmane guṇaikasindhave namaḥ śivāya dhāmaleśadhūtakokabandhave namaḥ śivāya .
nāmaśeṣitānamadbhāvāndhave namaḥ śivāya pāmaretarapradhānabandhave namaḥ śivāya .. 1..
कालभीतविप्रबालपाल ते नमः शिवाय शूलभिन्नदुष्टदक्षफाल ते नमः शिवाय ।
मूलकारणाय कालकाल ते नमः शिवाय पालयाधुना दयालवाल ते नमः शिवाय ॥ २॥
kālabhītaviprabālapāla te namaḥ śivāya śūlabhinnaduṣṭadakṣaphāla te namaḥ śivāya .
mūlakāraṇāya kālakāla te namaḥ śivāya pālayādhunā dayālavāla te namaḥ śivāya .. 2..
इष्टवस्तुमुख्यदानहेतवे नमः शिवाय दुष्टदैत्यवंशधूमकेतवे नमः शिवाय ।
सृष्टिरक्षणाय धर्मसेतवे नमः शिवाय अष्टमूर्तये वृषेन्द्रकेतवे नमः शिवाय ॥ ३॥
iṣṭavastumukhyadānahetave namaḥ śivāya duṣṭadaityavaṁśadhūmaketave namaḥ śivāya .
sṛṣṭirakṣaṇāya dharmasetave namaḥ śivāya aṣṭamūrtaye vṛṣendraketave namaḥ śivāya .. 3..
आपदद्रिभेदटङ्कहस्त ते नमः शिवाय पापहारिदिव्यसिन्धुमस्त ते नमः शिवाय ।
पापदारिणे लसन्नमस्तते नमः शिवाय शापदोषखण्डनप्रशस्त ते नमः शिवाय ॥ ४॥
āpadadribhedaṭaṅkahasta te namaḥ śivāya pāpahāridivyasindhumasta te namaḥ śivāya .
pāpadāriṇe lasannamastate namaḥ śivāya śāpadoṣakhaṇḍanapraśasta te namaḥ śivāya .. 4..
व्योमकेश दिव्यभव्यरूप ते नमः शिवाय हेममेदिनीधरेन्द्रचाप ते नमः शिवाय ।
नाममात्रदग्धसर्वपाप ते नमः शिवाय कामनैकतानहृद्दुराप ते नमः शिवाय ॥ ५॥
vyomakeśa divyabhavyarūpa te namaḥ śivāya hemamedinīdharendracāpa te namaḥ śivāya .
nāmamātradagdhasarvapāpa te namaḥ śivāya kāmanaikatānahṛddurāpa te namaḥ śivāya .. 5..
ब्रह्ममस्तकावलीनिबद्ध ते नमः शिवाय जिह्मगेन्द्रकुण्डलप्रसिद्ध ते नमः शिवाय ।
ब्रह्मणे प्रणीतवेदपद्धते नमः शिवाय जिंहकालदेहदत्तपद्धते नमः शिवाय ॥ ६॥
brahmamastakāvalīnibaddha te namaḥ śivāya jihmagendrakuṇḍalaprasiddha te namaḥ śivāya .
brahmaṇe praṇītavedapaddhate namaḥ śivāya jiṁhakāladehadattapaddhate namaḥ śivāya .. 6..
कामनाशनाय शुद्धकर्मणे नमः शिवाय सामगानजायमानशर्मणे नमः शिवाय ।
हेमकान्तिचाकचक्यवर्मणे नमः शिवाय सामजासुराङ्गलब्धचर्मणे नमः शिवाय ॥ ७॥
kāmanāśanāya śuddhakarmaṇe namaḥ śivāya sāmagānajāyamānaśarmaṇe namaḥ śivāya .
hemakānticākacakyavarmaṇe namaḥ śivāya sāmajāsurāṅgalabdhacarmaṇe namaḥ śivāya .. 7..
जन्ममृत्युघोरदुःखहारिणे नमः शिवाय चिन्मयैकरूपदेहधारिणे नमः शिवाय ।
मन्मनोरथावपूर्तिकारिणे नमः शिवाय सन्मनोगताय कामवैरिणे नमः शिवाय ॥ ८॥
janmamṛtyughoraduḥkhahāriṇe namaḥ śivāya cinmayaikarūpadehadhāriṇe namaḥ śivāya .
manmanorathāvapūrtikāriṇe namaḥ śivāya sanmanogatāya kāmavairiṇe namaḥ śivāya .. 8..
यक्षराजबन्धवे दयालवे नमः शिवाय दक्षपाणिशोभिकाञ्चनालवे नमः शिवाय ।
पक्षिराजवाहहृच्छयालवे नमः शिवाय अक्षिफाल वेदपूततालवे नमः शिवाय ॥ ९॥
yakṣarājabandhave dayālave namaḥ śivāya dakṣapāṇiśobhikāñcanālave namaḥ śivāya .
pakṣirājavāhahṛcchayālave namaḥ śivāya akṣiphāla vedapūtatālave namaḥ śivāya .. 9..
दक्षहस्तनिष्ठजातवेदसे नमः शिवाय अक्षरात्मने नमद्बिडौजसे नमः शिवाय ।
दीक्षितप्रकाशितात्मतेजसे नमः शिवाय उक्षराजवाह ते सतां गते नमः शिवाय ॥ १०॥
dakṣahastaniṣṭhajātavedase namaḥ śivāya akṣarātmane namadbiḍaujase namaḥ śivāya .
dīkṣitaprakāśitātmatejase namaḥ śivāya ukṣarājavāha te satāṁ gate namaḥ śivāya .. 10..
राजताचलेन्द्रसानुवासिने नमः शिवाय राजमाननित्यमन्दहासिने नमः शिवाय ।
राजकोरकावतंसभासिने नमः शिवाय राजराजमित्रताप्रकाशिने नमः शिवाय ॥ ११॥
rājatācalendrasānuvāsine namaḥ śivāya rājamānanityamandahāsine namaḥ śivāya .
rājakorakāvataṁsabhāsine namaḥ śivāya rājarājamitratāprakāśine namaḥ śivāya .. 11..
दीनमानवालिकामधेनवे नमः शिवाय सूनबाणदाहकृत्कृशानवे नमः शिवाय ।
स्वानुरागभक्तरत्नसानवे नमः शिवाय दानवान्धकारचण्डभानवे नमः शिवाय ॥ १२॥
dīnamānavālikāmadhenave namaḥ śivāya sūnabāṇadāhakṛtkṛśānave namaḥ śivāya .
svānurāgabhaktaratnasānave namaḥ śivāya dānavāndhakāracaṇḍabhānave namaḥ śivāya .. 12..
सर्वमङ्गलाकुचाग्रशायिने नमः शिवाय सर्वदेवतागणातिशायिने नमः शिवाय ।
पूर्वदेवनाशसंविधायिने नमः शिवाय सर्वमन्मनोजभङ्गदायिने नमः शिवाय ॥ १३॥
sarvamaṅgalākucāgraśāyine namaḥ śivāya sarvadevatāgaṇātiśāyine namaḥ śivāya .
pūrvadevanāśasaṁvidhāyine namaḥ śivāya sarvamanmanojabhaṅgadāyine namaḥ śivāya .. 13..
स्तोकभक्तितोऽपि भक्तपोषिणे नमः शिवाय माकरन्दसारवर्षिभाषिणे नमः शिवाय ।
एकबिल्वदानतोऽपि तोषिणे नमः शिवाय नैकजन्मपापजालशोषिणे नमः शिवाय ॥ १४॥
stokabhaktito'pi bhaktapoṣiṇe namaḥ śivāya mākarandasāravarṣibhāṣiṇe namaḥ śivāya .
ekabilvadānato'pi toṣiṇe namaḥ śivāya naikajanmapāpajālaśoṣiṇe namaḥ śivāya .. 14..
सर्वजीवरक्षणैकशीलिने नमः शिवाय पार्वतीप्रियाय भक्तपालिने नमः शिवाय ।
दुर्विदग्धदैत्यसैन्यदारिणे नमः शिवाय शर्वरीशधारिणे कपालिने नमः शिवाय ॥ १५॥
sarvajīvarakṣaṇaikaśīline namaḥ śivāya pārvatīpriyāya bhaktapāline namaḥ śivāya .
durvidagdhadaityasainyadāriṇe namaḥ śivāya śarvarīśadhāriṇe kapāline namaḥ śivāya .. 15..
पाहि मामुमामनोज्ञदेह ते नमः शिवाय देहि मे वरं सिताद्रिगेह ते नमः शिवाय ।
मोहितर्षिकामिनीसमूह ते नमः शिवाय स्वेहितप्रसन्न कामदोह ते नमः शिवाय ॥ १६॥
pāhi māmumāmanojñadeha te namaḥ śivāya dehi me varaṁ sitādrigeha te namaḥ śivāya .
mohitarṣikāminīsamūha te namaḥ śivāya svehitaprasanna kāmadoha te namaḥ śivāya .. 16..
मङ्गलप्रदाय गोतुरंग ते नमः शिवाय गङ्गया तरङ्गितोत्तमाङ्ग ते नमः शिवाय ।
सङ्गरप्रवृत्तवैरिभङ्ग ते नमः शिवाय अङ्गजारये करेकुरङ्ग ते नमः शिवाय ॥ १७॥
maṅgalapradāya goturaṁga te namaḥ śivāya gaṅgayā taraṅgitottamāṅga te namaḥ śivāya .
saṅgarapravṛttavairibhaṅga te namaḥ śivāya aṅgajāraye karekuraṅga te namaḥ śivāya .. 17..
ईहितक्षणप्रदानहेतवे नमः शिवाय आहिताग्निपालकोक्षकेतवे नमः शिवाय ।
देहकान्तिधूतरौप्यधातवे नमः शिवाय गेहदुःखपुञ्जधूमकेतवे नमः शिवाय ॥ १८॥
īhitakṣaṇapradānahetave namaḥ śivāya āhitāgnipālakokṣaketave namaḥ śivāya .
dehakāntidhūtaraupyadhātave namaḥ śivāya gehaduḥkhapuñjadhūmaketave namaḥ śivāya .. 18..
त्र्यक्ष दीनसत्कृपाकटाक्ष ते नमः शिवाय दक्षसप्ततन्तुनाशदक्ष ते नमः शिवाय ।
ऋक्षराजभानुपावकाक्ष ते नमः शिवाय रक्ष मां प्रपन्नमात्ररक्ष ते नमः शिवाय ॥ १९॥
tryakṣa dīnasatkṛpākaṭākṣa te namaḥ śivāya dakṣasaptatantunāśadakṣa te namaḥ śivāya .
ṛkṣarājabhānupāvakākṣa te namaḥ śivāya rakṣa māṁ prapannamātrarakṣa te namaḥ śivāya .. 19..
न्यङ्कुपाणये शिवंकराय ते नमः शिवाय संकटाब्धितीर्णकिंकराय ते नमः शिवाय ।
कङ्कभीषिताभयंकराय ते नमः शिवाय पङ्कजाननाय शंकराय ते नमः शिवाय ॥ २०॥
nyaṅkupāṇaye śivaṁkarāya te namaḥ śivāya saṁkaṭābdhitīrṇakiṁkarāya te namaḥ śivāya .
kaṅkabhīṣitābhayaṁkarāya te namaḥ śivāya paṅkajānanāya śaṁkarāya te namaḥ śivāya .. 20..
कर्मपाशनाश नीलकण्ठ ते नमः शिवाय शर्मदाय नर्यभस्मकण्ठ ते नमः शिवाय ।
निर्ममर्षिसेवितोपकण्ठ ते नमः शिवाय कुर्महे नतीर्नमद्विकुण्ठ ते नमः शिवाय ॥ २१॥
karmapāśanāśa nīlakaṇṭha te namaḥ śivāya śarmadāya naryabhasmakaṇṭha te namaḥ śivāya .
nirmamarṣisevitopakaṇṭha te namaḥ śivāya kurmahe natīrnamadvikuṇṭha te namaḥ śivāya .. 21..
विष्टपाधिपाय नम्रविष्णवे नमः शिवाय शिष्टविप्रहृद्गुहाचरिष्णवे नमः शिवाय ।
इष्टवस्तुनित्यतुष्टजिष्णवे नमः शिवाय कष्टनाशनाय लोकजिष्णवे नमः शिवाय ॥ २२॥
viṣṭapādhipāya namraviṣṇave namaḥ śivāya śiṣṭaviprahṛdguhācariṣṇave namaḥ śivāya .
iṣṭavastunityatuṣṭajiṣṇave namaḥ śivāya kaṣṭanāśanāya lokajiṣṇave namaḥ śivāya .. 22..
अप्रमेयदिव्यसुप्रभाव ते नमः शिवाय सत्प्रपन्नरक्षणस्वभाव ते नमः शिवाय ।
स्वप्रकाश निस्तुलानुभाव ते नमः शिवाय विप्रडिम्भदर्शितार्द्रभाव ते नमः शिवाय ॥ २३॥
aprameyadivyasuprabhāva te namaḥ śivāya satprapannarakṣaṇasvabhāva te namaḥ śivāya .
svaprakāśa nistulānubhāva te namaḥ śivāya vipraḍimbhadarśitārdrabhāva te namaḥ śivāya .. 23..
सेवकाय मे मृड प्रसीद ते नमः शिवाय भावलभ्य तावकप्रसाद ते नमः शिवाय ।
पावकाक्ष देवपूज्यपाद ते नमः शिवाय तवकाङ्घ्रिभक्तदत्तमोद ते नमः शिवाय ॥ २४॥
sevakāya me mṛḍa prasīda te namaḥ śivāya bhāvalabhya tāvakaprasāda te namaḥ śivāya .
pāvakākṣa devapūjyapāda te namaḥ śivāya tavakāṅghribhaktadattamoda te namaḥ śivāya .. 24..
भुक्तिमुक्तिदिव्यभोगदायिने नमः शिवाय शक्तिकल्पितप्रपञ्चभागिने नमः शिवाय ।
भक्तसंकटापहारयोगिने नमः शिवाय युक्तसन्मनःसरोजयोगिने नमः शिवाय ॥ २५॥
bhuktimuktidivyabhogadāyine namaḥ śivāya śaktikalpitaprapañcabhāgine namaḥ śivāya .
bhaktasaṁkaṭāpahārayogine namaḥ śivāya yuktasanmanaḥsarojayogine namaḥ śivāya .. 25..
अन्तकान्तकाय पापहारिणे नमः शिवाय शान्तमायदन्तिचर्मधारिणे नमः शिवाय ।
संतताश्रितव्यथाविदारिणे नमः शिवाय जन्तुजातनित्यसौख्यकारिणे नमः शिवाय ॥ २६॥
antakāntakāya pāpahāriṇe namaḥ śivāya śāntamāyadanticarmadhāriṇe namaḥ śivāya .
saṁtatāśritavyathāvidāriṇe namaḥ śivāya jantujātanityasaukhyakāriṇe namaḥ śivāya .. 26..
शूलिने नमो नमः कपालिने नमः शिवाय पालिने विरिञ्चितुण्डमालिने नमः शिवाय ।
लीलिने विशेषरुण्डमालिने नमः शिवाय शीलिने नमः प्रपुण्यशालिने नमः शिवाय ॥ २७॥
śūline namo namaḥ kapāline namaḥ śivāya pāline viriñcituṇḍamāline namaḥ śivāya .
līline viśeṣaruṇḍamāline namaḥ śivāya śīline namaḥ prapuṇyaśāline namaḥ śivāya .. 27..
शिवपञ्चाक्षरमुद्रां चतुष्पदोल्लासपद्यमणिघटिताम् ।
नक्षत्रमालिकामिह दधदुपकण्ठं नरो भवेत्सोमः ॥ २८॥
śivapañcākṣaramudrāṁ catuṣpadollāsapadyamaṇighaṭitām .
nakṣatramālikāmiha dadhadupakaṇṭhaṁ naro bhavetsomaḥ .. 28..
॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शिवपञ्चाक्षरनक्षत्रमालास्तोत्रं संपूर्णम् ॥
.. iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṁkarabhagavataḥ kṛtau śivapañcākṣaranakṣatramālāstotraṁ saṁpūrṇam ..


Примечания[править | править код]