Апарадхакшамапана-стотра (ДМ)

Материал из Шайвавики
Перейти к: навигация, поиск
॥ अपराधक्षमापणस्तोत्रम् ॥
.. aparādhakṣamāpaṇastotram ..

ॐ अपराधशतं कृत्वा जगदम्बेति चोच्चरेत्। ह् ।
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥ १॥
oṁ aparādhaśataṁ kṛtvā jagadambeti coccaret .
yāṁ gatiṁ samavāpnoti na tāṁ brahmādayaḥ surāḥ .. 1..

सापराधो। अस्मि शरणं प्राप्तस्त्वां जगदम्बिके ।
इदानीमनुकम्प्यो। अहं यथेच्छसि तथा कुरु ॥ २॥
sāparādho'smi śaraṇaṁ prāptastvāṁ jagadambike .
idānīmanukampyo'haṁ yathecchasi tathā kuru .. 2..

अज्ञानाद्विस्मृतेर्भ्रोन्त्या यन्न्यूनमधिकं कृतम्। ह् ।
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥ ३॥
ajñānādvismṛterbhrontyā yannyūnamadhikaṁ kṛtam .
tatsarvaṁ kṣamyatāṁ devi prasīda parameśvari .. 3..

कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे ।
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि ॥ ४॥
kāmeśvari jaganmātaḥ saccidānandavigrahe .
gṛhāṇārcāmimāṁ prītyā prasīda parameśvari .. 4..

सर्वरूपमयी देवी सर्वं देवीमयं जगत्। ह् ।
अतो। अहं विश्वरूपां त्वां नमामि परमेश्वरीम्। ह् ॥ ५॥
sarvarūpamayī devī sarvaṁ devīmayaṁ jagat .
ato'haṁ viśvarūpāṁ tvāṁ namāmi parameśvarīm .. 5..

यदक्षरं परिभ्रष्टं मात्राहीनञ्च यद्भवेत्। ह् ।
पूर्णं भवतु तत्। ह् सर्वं त्वत्प्रसादान्महेश्वरि ॥ ६॥
yadakṣaraṁ paribhraṣṭaṁ mātrāhīnañca yadbhavet .
pūrṇaṁ bhavatu tat sarvaṁ tvatprasādānmaheśvari .. 6..

यदत्र पाठे जगदम्बिके मया विसर्गबिन्द्वक्षरहीनमीरितम्। ह् ।
तदस्तु सम्पूर्णतमं प्रसादतः सङ्कल्पसिद्धिश्व सदैव जायताम्। ह् ॥ ७॥
yadatra pāṭhe jagadambike mayā visargabindvakṣarahīnamīritam .
tadastu sampūrṇatamaṁ prasādataḥ saṅkalpasiddhiśva sadaiva jāyatām .. 7..

यन्मात्राबिन्दुबिन्दुद्वितयपदपदद्वन्द्ववर्णादिहीनं भक्त्याभक्त्यानुपूर्वं प्रसभकृतिवशात्। ह् व्यक्त्तमव्यक्त्तमम्ब ।
मोहादज्ञानतो वा पठितमपठितं साम्प्रतं ते स्तवे। अस्मिन्। ह् तत्। ह् सर्वं साङ्गमास्तां भगवति वरदे त्वत्प्रसादात्। ह् प्रसीद ॥ ८॥
yanmātrābindubindudvitayapadapadadvandvavarṇādihīnaṁ bhaktyābhaktyānupūrvaṁ prasabhakṛtivaśāt vyakttamavyakttamamba .
mohādajñānato vā paṭhitamapaṭhitaṁ sāmprataṁ te stave'smin tat sarvaṁ sāṅgamāstāṁ bhagavati varade tvatprasādāt prasīda .. 8..

प्रसीद भगवत्यम्ब प्रसीद भक्तवत्सले ।
प्रसादं कुरु मे देवि दुर्गे देवि नमो। अस्तु ते ॥ ९॥
prasīda bhagavatyamba prasīda bhaktavatsale .
prasādaṁ kuru me devi durge devi namo'stu te .. 9..

॥ इति अपराधक्षमापणस्तोत्रं समाप्तम्। ह्॥
.. iti aparādhakṣamāpaṇastotraṁ samāptam..

Примечания[править | править код]