Атхарвашикха-упанишада: различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
Строка 57: Строка 57:
== Примечания ==
== Примечания ==
{{примечания}}
{{примечания}}
 
{{Ознакомительное}}
{{Упанишады}}
{{Упанишады}}


[[Категория:Упанишады]]
[[Категория:Упанишады]]

Версия 09:34, 11 января 2016

Atharvashikha Upanishad atharvaśikhopaniṣat - 23

oṅkārārthatayā bhātaṁ turyoṅkārāgrabhāsuram | turyaturyaṁtripādrāmaṁ svamātraṁ kalaye'nvaham || om bhadraṁ karṇebhiḥ śṛṇuyāma devāḥ | bhadraṁ paśyemākśabhiryajatrāḥ | sthirairaṅgaistuṣṭuvāsastanūbhirvyaśema devahitaṁ yadāyuḥ | svasti na indro vṛddhaśravāḥ | svasti naḥ pūṣā viśvavedāḥ | svasti nastārkśyo ariṣṭanemiḥ | svasti no bṛhaspatirdadhātu || om śāntiḥ śāntiḥ śāntiḥ || om atha hainaṁ paippalādo'ṅgirāḥ sanatkumāraścātharvaṇamuvāca bhagavankimādau prayuktaṁ

       dhyānaṁ dhyāyitavyaṁ kiṁ taddhyānaṁ ko vā dhyātā kaśca dhyeyaḥ |

sa ebhyotharvā pratyuvāca | omityetadakśaramādau prayuktaṁ dhyānaṁ dhyāyitavyamityetadakśaraṁ paraṁ brahmāsya

       pādāścatvāro vedāścatuṣpādidamakśaraṁ paraṁ brahma | 

pūrvāsya mātrā pṛthivyakāraḥ ṛgbhirṛgvedo brahmā vasavo gāyatrī gārhapatyaḥ | dvitīyāntarikśaṁ sa ukāraḥ sa yajubhiryajurvedo viṣṇurudrāstriṣṭubdakśiṇāgniḥ | tṛtīyaḥ dyauḥ sa makāraḥ sa sāmabhiḥ sāmavedo rudrā ādityā jagatyāhavanīyaḥ | yāvasāne'sya caturthyardhamātrā sā somaloka oṅkāraḥ sātharvaṇamantrairatharvavedaḥ

       saṁvartako'gnirmaruto virāḍekarṣirbhāsvatī smṛtā |

prathamā raktapītā mahadbrahma daivatyā | dvitīyā vidyumatī kṛṣṇā viṣṇudaivatyā | tṛtīyā śubhāśubhā śuklā rudradaivatyā | yāvāsāne'sya caturthyardhamātrā sā vidyumatī sarvavarṇā puruṣadaivatyā | sa eṣa hyoṅkāraścaturakśaraścatuṣpādaścatuḥśiraścaturthamātraḥ sthūlametadhrasvadīrghapluta iti || om om om iti triruktvā caturthaḥ śānta ātmāplutapraṇavaprayogeṇa samastamomiti prayukta ātmajyotiḥ

       sakṛdāvartate sakṛduccāritamātraḥ sa eṣa ūrdhvamannamayatītyoṅkāraḥ |

prāṇānsarvānpralīyata iti pralayaḥ | prāṇānsarvānparamātmani praṇānayatītyetasmātpraṇavaḥ | caturthāvasthita iti sarvadevavedayoniḥ sarvavācyavastu praṇavātmakam || 1||

devāśceti saṁdhattāṁ sarvebhyo duḥkhabhayebhyaḥ saṁtārayatīti tāraṇāttāraḥ | sarve devāḥ saṁviśantīti viṣṇuḥ | sarvāṇi bṛhayatīti brahmā | sarvebhyo'ntasthānebhyo dhyeyebhyaḥ pradīpavatprakāśayatīti prakāśaḥ | prakāśebhyaḥ sadomityantaḥ śarīre vidyudvaddyotayati muhurmuhuriti vidyudvatpratīyāddiśaṁ diśaṁ bhittvā sarvāṁllokānvyāpnoti vyāpayatīti vyāpanādvyāpī mahādevaḥ || 2||

pūrvāsya mātrā jāgarti jāgaritaṁ dvitīyā svapnaṁ tṛtīyā suṣuptiścaturthī turīyaṁ mātrā mātrāḥ pratimātrāgatāḥ samyaksamastānapi pādāñjayatīti svayaṁprakāśaḥ svayaṁ brahma bhavatītyeṣa siddhikara etasmāddhyānādau prayujyate | sarva karaṇopasaṁhāratvāddhāryadhāraṇādbrahma turīyam | sarvakaraṇāni manasi saṁpratiṣṭhāpya dhyānaṁ viṣṇuḥ prāṇaṁ manasi saha karaṇaiḥ saṁpratiṣṭhāpya dhyātā rudraḥ prāṇaṁ manasi sahakaraṇairnādānte paramātmani saṁpratiṣṭhāpya dhyāyīteśānaṁ pradhyāyitavyaṁ sarvamidaṁ brahmaviṣṇurudrendrāste saṁprasūyante sarvāṇi cendriyāṇi saha bhūtairna kāraṇaṁ kāraṇānāṁ dhyātā kāraṇaṁ tu dhyeyaḥ sarvaiśvaryasaṁpannaḥ śaṁbhurākāśamadhye dhruvaṁ stabdhvādhikaṁ kśaṇamekaṁ kratuśatasyāpi catuḥsaptatyā yatphalaṁ tadavāpnoti kṛtsnamoṅkāragatiṁ ca sarvadhyānayogajñānānāṁ yatphalamoṅkāro veda para īśo vā śiva eko dhyeyaḥ śivaṁkaraḥ sarvamanyatparityajya samastātharvaśikhaitāmadhītya dvijo garbhavāsādvimukto vimucyata etāmadhītya dvijo garbhavāsādvimukto vimucyata ityosatyamityupaniṣat || 3||

om bhadraṁ karṇebhiriti śāntiḥ || || iti atharvavedīya atharvaśikhopaniṣatsamāptā ||

Примечания

Wiki.shayvam.org.jpgПредупреждение!
Администрация «Вики.Шайвам.орг» предупреждает:
  • этот материал размещён исключительно в ознакомительных целях и не может являться серьёзным источником.