Дакшинамурти-стотра

Материал из Шайвавики
Версия от 14:58, 27 декабря 2012; Shantira Shani (обсуждение | вклад) (Новая страница: «॥ शान्तिपाठः ॥ <br />ॐ यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च ...»)
(разн.) ← Предыдущая | Текущая версия (разн.) | Следующая → (разн.)
Перейти к: навигация, поиск

॥ शान्तिपाठः ॥
ॐ यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै ।
तंहदेवमात्म बुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥
.. śāntipāṭhaḥ ..
oṃ yo brahmāṇaṃ vidadhāti pūrvaṃ yo vai vedāṃśca prahiṇoti tasmai .
taṃhadevamātma buddhiprakāśaṃ mumukṣurvai śaraṇamahaṃ prapadye ..

॥ ध्यानम् ॥
ॐ मौनव्याख्या प्रकटितपरब्रह्मतत्वंयुवानं वर्शिष्ठान्तेवसदृषिगणैरावृतं ब्रह्मनिष्ठैः ।
आचार्येन्द्रं करकलित चिन्मुद्रमानन्दमूर्तिं स्वात्मरामं मुदितवदनं दक्षिणामूर्तिमीडे ॥
.. dhyānam ..
oṃ maunavyākhyā prakaṭitaparabrahmatatvaṃyuvānaṃ varśiṣṭhāntevasadṛṣigaṇairāvṛtaṃ brahmaniṣṭhaiḥ .
ācāryendraṃ karakalita cinmudramānandamūrtiṃ svātmarāmaṃ muditavadanaṃ dakṣiṇāmūrtimīḍe ..

वटविटपिसमीपे भूमिभागे निषण्णं सकलमुनिजनानां ज्ञानदातारमारात् ।
त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं जननमरणदुःखच्छेद दक्षं नमामि ॥
vaṭaviṭapisamīpe bhūmibhāge niṣaṇṇaṃ sakalamunijanānāṃ ṅñānadātāramārāt .
tribhuvanagurumīśaṃ dakṣiṇāmūrtidevaṃ jananamaraṇaduḥkhaccheda dakṣaṃ namāmi ..

चित्रं वटतरोर्मूले वृद्धाः शिष्याः गुरुर्युवा ।
गुरोस्तु मौनव्याख्यानं शिष्यास्तुच्छिन्नसंशयाः ॥
citraṃ vaṭatarormūle vṛddhāḥ śiṣyāḥ gururyuvā .
gurostu maunavyākhyānaṃ śiṣyāstucchinnasaṃśayāḥ ..

ॐ नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये ।
निर्मलाय प्रशान्ताय दक्षिणामूर्तये नमः ॥
oṃ namaḥ praṇavārthāya śuddhaṅñānaikamūrtaye .
nirmalāya praśāntāya dakṣiṇāmūrtaye namaḥ ..

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुस्साक्षात् परं ब्रह्मा तस्मै श्री गुरवे नमः ॥
gururbrahmā gururviṣṇuḥ gururdevo maheśvaraḥ .
gurussākṣāt paraṃ brahmā tasmai śrī gurave namaḥ ..

निधये सर्वविद्यानां भिषजे भवरोगिणाम् ।
गुरवे सर्वलोकानां दक्षिणामूर्तये नमः ॥
nidhaye sarvavidyānāṃ bhiṣaje bhavarogiṇām .
gurave sarvalokānāṃ dakṣiṇāmūrtaye namaḥ ..

चिदोघनाय महेशाय वटमूलनिवासिने ।
सच्चिदानन्द रूपाय दक्षिणामूर्तये नमः ॥
cidoghanāya maheśāya vaṭamūlanivāsine .
saccidānanda rūpāya dakṣiṇāmūrtaye namaḥ ..

ईश्वरो गुरुरात्मेति मूत्रिभेद विभागिने ।
व्योमवद् व्याप्तदेहाय दक्षिणामूर्तये नमः ॥
īśvaro gururātmeti mūtribheda vibhāgine .
vyomavad vyāptadehāya dakṣiṇāmūrtaye namaḥ ..

अङ्गुष्थतर्जनीयोगमुद्रा व्याजेनयोगिनाम् ।
शृत्यर्थं ब्रह्मजीवैक्यं दर्शयन्योगता शिवः ॥
॥ ॐ ॥ शान्तिः शान्तिः शान्तिः ॥
aṅguṣthatarjanīyogamudrā vyājenayoginām .
śṛtyarthaṃ brahmajīvaikyaṃ darśayanyogatā śivaḥ ..
.. oṃ .. śāntiḥ śāntiḥ śāntiḥ ..



॥ अथ दक्षिणामूर्ति-स्तोत्र ॥
.. atha dakṣiṇāmūrti-stotra ..

विश्वन्दर्पण दृश्यमान नगरी तुल्यं निजान्तर्गतं पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथानिद्रया ।
यस्साक्षात्कुरुते प्रभोधसमये स्वात्मानमे वाद्वयं तस्मै श्रीगुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 1 ॥
viśvandarpaṇa dṛśyamāna nagarī tulyaṃ nijāntargataṃ paśyannātmani māyayā bahirivodbhūtaṃ yathānidrayā .
yassākṣātkurute prabhodhasamaye svātmāname vādvayaṃ tasmai śrīgurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye .. 1 ..

बीजस्यान्तति वाङ्कुरो जगदितं प्राङ्नर्विकल्पं पुनः मायाकल्पित देशकालकलना वैचित्र्यचित्रीकृतम् ।
मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया तस्मै श्रीगुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 2 ॥
bījasyāntati vāṅkuro jagaditaṃ prāṅnarvikalpaṃ punaḥ māyākalpita deśakālakalanā vaicitryacitrīkṛtam .
māyāvīva vijṛmbhayatyapi mahāyogīva yaḥ svecchayā tasmai śrīgurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye .. 2 ..

यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थकं भासते साक्षात्तत्वमसीति वेदवचसा यो बोधयत्याश्रितान् ।
यस्साक्षात्करणाद्भवेन्न पुरनावृत्तिर्भवाम्भोनिधौ तस्मै श्रीगुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 3 ॥
yasyaiva sphuraṇaṃ sadātmakamasatkalpārthakaṃ bhāsate sākṣāttatvamasīti vedavacasā yo bodhayatyāśritān .
yassākṣātkaraṇādbhavenna puranāvṛttirbhavāmbhonidhau tasmai śrīgurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye .. 3 ..

नानाच्छिद्र घटोदर स्थित महादीप प्रभाभास्वरं ज्ञानं यस्य तु चक्षुरादिकरण द्वारा बहिः स्पन्दते ।
जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत् तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 4 ॥
nānācchidra ghaṭodara sthita mahādīpa prabhābhāsvaraṃ ṅñānaṃ yasya tu cakṣurādikaraṇa dvārā bahiḥ spandate .
jānāmīti tameva bhāntamanubhātyetatsamastaṃ jagat tasmai śrī gurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye .. 4 ..

देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः स्त्री बालान्ध जडोपमास्त्वहमिति भ्रान्ताभृशं वादिनः ।
मायाशक्ति विलासकल्पित महाव्यामोह संहारिणे तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 5 ॥
dehaṃ prāṇamapīndriyāṇyapi calāṃ buddhiṃ ca śūnyaṃ viduḥ strī bālāndha jaḍopamāstvahamiti bhrāntābhṛśaṃ vādinaḥ .
māyāśakti vilāsakalpita mahāvyāmoha saṃhāriṇe tasmai śrī gurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye .. 5 ..

राहुग्रस्त दिवाकरेन्दु सदृशो माया समाच्छादनात् सन्मात्रः करणोप संहरणतो योஉभूत्सुषुप्तः पुमान् ।
प्रागस्वाप्समिति प्रभोदसमये यः प्रत्यभिज्ञायते तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 6 ॥
rāhugrasta divākarendu sadṛśo māyā samācchādanāt sanmātraḥ karaṇopa saṃharaṇato yobhūtsuṣuptaḥ pumān .
prāgasvāpsamiti prabhodasamaye yaḥ pratyabhiṅñāyate tasmai śrī gurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye .. 6 ..

बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि व्यावृत्ता स्वनु वर्तमान महमित्यन्तः स्फुरन्तं सदा ।
स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 7 ॥
bālyādiṣvapi jāgradādiṣu tathā sarvāsvavasthāsvapi vyāvṛttā svanu vartamāna mahamityantaḥ sphurantaṃ sadā .
svātmānaṃ prakaṭīkaroti bhajatāṃ yo mudrayā bhadrayā tasmai śrī gurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye .. 7 ..

विश्वं पश्यति कार्यकारणतया स्वस्वामिसम्बन्धतः शिष्यचार्यतया तथैव पितृ पुत्राद्यात्मना भेदतः ।
स्वप्ने जाग्रति वा य एष पुरुषो माया परिभ्रामितः तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 8 ॥
viśvaṃ paśyati kāryakāraṇatayā svasvāmisambandhataḥ śiṣyacāryatayā tathaiva pitṛ putrādyātmanā bhedataḥ .
svapne jāgrati vā ya eṣa puruṣo māyā paribhrāmitaḥ tasmai śrī gurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye .. 8 ..

भूरम्भांस्यनलोஉनिलोஉम्बर महर्नाथो हिमांशुः पुमान् इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् ।
नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभो तस्मै गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 9 ॥
bhūrambhāṃsyanalonilombara maharnātho himāṃśuḥ pumān ityābhāti carācarātmakamidaṃ yasyaiva mūrtyaṣṭakam .
nānyatkiñcana vidyate vimṛśatāṃ yasmātparasmādvibho tasmai gurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye .. 9 ..

सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिन् स्तवे तेनास्व श्रवणात्तदर्थ मननाद्ध्यानाच्च सङ्कीर्तनात् ।
सर्वात्मत्वमहाविभूति सहितं स्यादीश्वरत्वं स्वतः सिद्ध्येत्तत्पुनरष्टधा परिणतं चैश्वर्य मव्याहतम् ॥ 10 ॥
sarvātmatvamiti sphuṭīkṛtamidaṃ yasmādamuṣmin stave tenāsva śravaṇāttadartha mananāddhyānācca saṅkīrtanāt .
sarvātmatvamahāvibhūti sahitaṃ syādīśvaratvaṃ svataḥ siddhyettatpunaraṣṭadhā pariṇataṃ caiśvarya mavyāhatam .. 10 ..

॥ इति श्रीमच्छङ्कराचार्यविरचितं दक्षिणामुर्तिस्तोत्रं सम्पूर्णम् ॥
.. iti śrīmacchaṅkarācāryaviracitaṃ dakṣiṇāmurtistotraṃ sampūrṇam ..

Видео с YouTube

<videoflash>o7szrz6auvc</videoflash>

Примечания