Деви-махатмья (МП) 12: различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
м
м
Строка 132: Строка 132:
आहुति
आहुति
ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै वरप्रधायै वैष्णवी देव्यै अहाहुतिं समर्पयामि नमः स्वाहा ॥
ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै वरप्रधायै वैष्णवी देव्यै अहाहुतिं समर्पयामि नमः स्वाहा ॥
.. dvādaśo'dhyāyaḥ ..
oṁ devyuvāca .. 1..
ebhiḥ stavaiśca māṁ nityaṁ stoṣyate yaḥ samāhitaḥ .
tasyāhaṁ sakalāṁ bādhāṁ śamayiṣyāmyasaṁśayam .. 2..
madhukaiṭabhanāśaṁ ca mahiṣāsuraghātanam .
kīrtayiṣyanti ye tadvadvadhaṁ śumbhaniśumbhayoḥ .. 3..
aṣṭamyāṁ ca caturdaśyāṁ navamyāṁ caikacetasaḥ .
śroṣyanti caiva ye bhaktyā mama māhātmyamuttamam .. 4..
na teṣāṁ duṣkṛtaṁ kiñcidduṣkṛtotthā na cāpadaḥ .
bhaviṣyati na dāridryaṁ na caiveṣṭaviyojanam .. 5..
śatrubhyo na bhayaṁ tasya dasyuto vā na rājataḥ .
na śastrānalatoyaughāt kadācit sambhaviṣyati .. 6..
tasmānmamaitanmāhātmyaṁ paṭhitavyaṁ samāhitaiḥ .
śrotavyaṁ ca sadā bhaktyā paraṁ svastyayanaṁ mahat .. 7..
upasargānaśeṣāṁstu mahāmārīsamudbhavān .
tathā trividhamutpātaṁ māhātmyaṁ śamayenmama .. 8..
yatraitatpaṭhyate samyaṅnityamāyatane mama .
sadā na tadvimokṣyāmi sāṁnidhyaṁ tatra me sthitam .. 9..
balipradāne pūjāyāmagnikārye mahotsave .
sarvaṁ mamaitanmāhātmyam uccāryaṁ śrāvyameva ca .. 10..
jānatājānatā vāpi balipūjāṁ yathā kṛtām .
pratīkṣiṣyāmyahaṁ prītyā vahnihomaṁ tathākṛtam .. 11..
śaratkāle mahāpūjā kriyate yā ca vārṣikī .
tasyāṁ mamaitanmāhātmyaṁ śrutvā bhaktisamanvitaḥ .. 12..
sarvābādhāvinirmukto dhanadhānyasamanvitaḥ .
manuṣyo matprasādena bhaviṣyati na saṁśayaḥ .. 13..
śrutvā mamaitanmāhātmyaṁ tathā cotpattayaḥ śubhāḥ .
parākramaṁ ca yuddheṣu jāyate nirbhayaḥ pumān .. 14..
ripavaḥ saṁkṣayaṁ yānti kalyāṇaṁ copapadyate .
nandate ca kulaṁ puṁsāṁ māhātmyaṁ mama śṛṇvatām .. 15..
śāntikarmaṇi sarvatra tathā duḥsvapnadarśane .
grahapīḍāsu cogrāsu māhātmyaṁ śṛṇuyānmama .. 16..
upasargāḥ śamaṁ yānti grahapīḍāśca dāruṇāḥ .
duḥsvapnaṁ ca nṛbhirdṛṣṭaṁ susvapnamupajāyate .. 17..
bālagrahābhibhūtānāṁ bālānāṁ śāntikārakam .
saṁghātabhede ca nṛṇāṁ maitrīkaraṇamuttamam .. 18..
durvṛttānāmaśeṣāṇāṁ balahānikaraṁ param .
rakṣobhūtapiśācānāṁ paṭhanādeva nāśanam .. 19..
sarvaṁ mamaitanmāhātmyaṁ mama sannidhikārakam .
paśupuṣpārghyadhūpaiśca gandhadīpaistathottamaiḥ .. 20..
viprāṇāṁ bhojanairhomaiḥ prokṣaṇīyairaharniśam .
anyaiśca vividhairbhogaiḥ pradānairvatsareṇa yā .. 21..
prītirme kriyate sāsmin sakṛduccarite śrute .
śrutaṁ harati pāpāni tathārogyaṁ prayacchati .. 22..
rakṣāṁ karoti bhūtebhyo janmanāṁ kīrtanaṁ mama .
yuddheṣu caritaṁ yanme duṣṭadaityanibarhaṇam .. 23..
tasmiñchrute vairikṛtaṁ bhayaṁ puṁsāṁ na jāyate .
yuṣmābhiḥ stutayo yāśca yāśca brahmarṣibhiḥ kṛtāḥ .. 24..
brahmaṇā ca kṛtāstāstu prayacchantu śubhāṁ matim .
araṇye prāntare vāpi dāvāgniparivāritaḥ .. 25..
dasyubhirvā vṛtaḥ śūnye gṛhīto vāpi śatrubhiḥ .
siṁhavyāghrānuyāto vā vane vā vanahastibhiḥ ..  26..
rājñā kruddhena cājñapto vadhyo bandhagato'pi vā .
āghūrṇito vā vātena sthitaḥ pote mahārṇave .. 27..
patatsu cāpi śastreṣu saṁgrāme bhṛśadāruṇe .
sarvābādhāsu ghorāsu vedanābhyardito'pi vā .. 28..
smaran mamaitaccaritaṁ naro mucyeta saṅkaṭāt .
mama prabhāvātsiṁhādyā dasyavo vairiṇastathā .. 29..
dūrādeva palāyante smarataścaritaṁ mama .. 30..
ṛṣiruvāca .. 31..
ityuktvā sā bhagavatī caṇḍikā caṇḍavikramā .. 32..
paśyatāṁ sarvadevānāṁ tatraivāntaradhīyata .
te'pi devā nirātaṅkāḥ svādhikārānyathā purā .. 33..
yajñabhāgabhujaḥ sarve cakrurvinihatārayaḥ .
daityāśca devyā nihate śumbhe devaripau yudhi .. 34..
jagadvidhvaṁsake tasmin mahogre'tulavikrame .
niśumbhe ca mahāvīrye śeṣāḥ pātālamāyayuḥ .. 35..
evaṁ bhagavatī devī sā nityāpi punaḥ punaḥ .
sambhūya kurute bhūpa jagataḥ paripālanam .. 36..
tayaitanmohyate viśvaṁ saiva viśvaṁ prasūyate .
sā yācitā ca vijñānaṁ tuṣṭā ṛddhiṁ prayacchati .. 37..
vyāptaṁ tayaitatsakalaṁ brahmāṇḍaṁ manujeśvara .
mahādevyā mahākālī mahāmārīsvarūpayā .. 38..
saiva kāle mahāmārī saiva sṛṣṭirbhavatyajā .
sthitiṁ karoti bhūtānāṁ saiva kāle sanātanī .. 39..
bhavakāle nṛṇāṁ saiva lakṣmīrvṛddhipradā gṛhe .
saivābhāve tathālakṣmīrvināśāyopajāyate .. 40..
stutā sampūjitā puṣpairgandhadhūpādibhistathā .
dadāti vittaṁ putrāṁśca matiṁ dharme gatiṁ śubhām .. 41..
.. svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
bhagavatī vākyaṁ dvādaśo'dhyāyaḥ .. 12..
 


Глава 12
Глава 12

Версия 08:40, 17 января 2016

रचन: ऋषि मार्कण्डेय

फलश्रुतिर्नाम द्वादशो‌உध्यायः ॥

ध्यानं विध्युद्धाम समप्रभां मृगपति स्कन्ध स्थितां भीषणां। कन्याभिः करवाल खेट विलसद्दस्ताभि रासेवितां हस्तैश्चक्र गधासि खेट विशिखां गुणं तर्जनीं विभ्राण मनलात्मिकां शिशिधरां दुर्गां त्रिनेत्रां भजे

देव्युवाच॥ १॥

एभिः स्तवैश्च मा नित्यं स्तोष्यते यः समाहितः। तस्याहं सकलां बाधां नाशयिष्याम्य संशयम् ॥ २॥

मधुकैटभनाशं च महिषासुरघातनम्। कीर्तियिष्यन्ति ये त द्वद्वधं शुम्भनिशुम्भयोः ॥ ३॥

अष्टम्यां च चतुर्धश्यां नवम्यां चैकचेतसः। श्रोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमम् ॥ ४॥

न तेषां दुष्कृतं किञ्चिद् दुष्कृतोत्था न चापदः। भविष्यति न दारिद्र्यं न चै वेष्टवियोजनम् ॥ ५॥

शत्रुभ्यो न भयं तस्य दस्युतो वा न राजतः। न शस्त्रानलतो यौघात् कदाचित् सम्भविष्यति ॥ ६॥

तस्मान्ममैतन्माहत्म्यं पठितव्यं समाहितैः। श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं हि तत् ॥ ७॥

उप सर्गान शेषांस्तु महामारी समुद्भवान्। तथा त्रिविध मुत्पातं माहात्म्यं शमयेन्मम ॥ ८॥

यत्रैत त्पठ्यते सम्यङ्नित्यमायतने मम। सदा न तद्विमोक्ष्यामि सान्निध्यं तत्र मेस्थितम् ॥ ९॥

बलि प्रदाने पूजायामग्नि कार्ये महोत्सवे। सर्वं ममैतन्माहात्म्यम् उच्चार्यं श्राव्यमेवच ॥ १०॥

जानताजानता वापि बलि पूजां तथा कृताम्। प्रतीक्षिष्याम्यहं प्रीत्या वह्नि होमं तथा कृतम् ॥ ११॥

शरत्काले महापूजा क्रियते याच वार्षिकी। तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः ॥ १२॥

सर्वबाधाविनिर्मुक्तो धनधान्यसमन्वितः। मनुष्यो मत्प्रसादेन भविष्यति न संशयः॥ १३॥

श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः। पराक्रमं च युद्धेषु जायते निर्भयः पुमान्॥ १४॥

रिपवः सङ्क्षयं यान्ति कल्याणां चोपपध्यते। नन्दते च कुलं पुंसां महात्म्यं ममशृण्वताम्॥ १५॥

शान्तिकर्माणि सर्वत्र तथा दुःस्वप्नदर्शने। ग्रहपीडासु चोग्रासु महात्म्यं शृणुयान्मम॥ १६॥

उपसर्गाः शमं यान्ति ग्रहपीडाश्च दारुणाः दुःस्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते॥ १७॥

बालग्रहाभिभूतानं बालानां शान्तिकारकम्। सङ्घातभेदे च नृणां मैत्रीकरणमुत्तमम्॥ १८॥

दुर्वृत्तानामशेषाणां बलहानिकरं परम्। रक्षोभूतपिशाचानां पठनादेव नाशनम्॥ १९॥

सर्वं ममैतन्माहात्म्यं मम सन्निधिकारकम्। पशुपुष्पार्घ्यधूपैश्च गन्धदीपैस्तथोत्तमैः॥ २०॥

विप्राणां भोजनैर्होमैः प्रोक्षणीयैरहर्निशम्। अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेण या॥ २१॥

प्रीतिर्मे क्रियते सास्मिन् सकृदुच्चरिते श्रुते। श्रुतं हरति पापानि तथारोग्यं प्रयच्छति ॥ २२॥

रक्षां करोति भूतेभ्यो जन्मनां कीर्तिनं मम। युद्देषु चरितं यन्मे दुष्ट दैत्य निबर्हणम्॥ २३॥

तस्मिञ्छृते वैरिकृतं भयं पुंसां न जायते। युष्माभिः स्तुतयो याश्च याश्च ब्रह्मर्षिभिः कृताः॥ २४॥

ब्रह्मणा च कृतास्तास्तु प्रयच्छन्तु शुभां मतिम्। अरण्ये प्रान्तरे वापि दावाग्नि परिवारितः॥ २५॥

दस्युभिर्वा वृतः शून्ये गृहीतो वापि शतृभिः। सिंहव्याघ्रानुयातो वा वनेवा वन हस्तिभिः॥ २६॥

राज्ञा क्रुद्देन चाज्ञप्तो वध्यो बन्द गतो‌உपिवा। आघूर्णितो वा वातेन स्थितः पोते महार्णवे॥ २७॥

पतत्सु चापि शस्त्रेषु सङ्ग्रामे भृशदारुणे। सर्वाबाधाशु घोरासु वेदनाभ्यर्दितो‌உपिवा॥ २८॥

स्मरन् ममैतच्चरितं नरो मुच्येत सङ्कटात्। मम प्रभावात्सिंहाद्या दस्यवो वैरिण स्तथा॥ २९॥

दूरादेव पलायन्ते स्मरतश्चरितं मम॥ ३०॥

ऋषिरुवाच॥ ३१॥

इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा। पश्यतां सर्व देवानां तत्रैवान्तरधीयत॥ ३२॥

ते‌உपि देवा निरातङ्काः स्वाधिकारान्यथा पुरा। यज्ञभागभुजः सर्वे चक्रुर्वि निहतारयः॥ ३३॥

दैत्याश्च देव्या निहते शुम्भे देवरिपौ युधि जगद्विध्वंसके तस्मिन् महोग्रे‌உतुल विक्रमे॥ ३४॥

निशुम्भे च महावीर्ये शेषाः पातालमाययुः॥ ३५॥

एवं भगवती देवी सा नित्यापि पुनः पुनः। सम्भूय कुरुते भूप जगतः परिपालनम्॥ ३६॥

तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते। सायाचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति॥ ३७॥

व्याप्तं तयैतत्सकलं ब्रह्माण्डं मनुजेश्वर। महादेव्या महाकाली महामारी स्वरूपया॥ ३८॥

सैव काले महामारी सैव सृष्तिर्भवत्यजा। स्थितिं करोति भूतानां सैव काले सनातनी॥ ३९॥

भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे। सैवाभावे तथा लक्ष्मी र्विनाशायोपजायते॥ ४०॥

स्तुता सम्पूजिता पुष्पैर्गन्धधूपादिभिस्तथा। ददाति वित्तं पुत्रांश्च मतिं धर्मे गतिं शुभां॥ ४१॥

॥ इति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवी महत्म्ये फलश्रुतिर्नाम द्वादशो‌உध्याय समाप्तम् ॥

आहुति ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै वरप्रधायै वैष्णवी देव्यै अहाहुतिं समर्पयामि नमः स्वाहा ॥

.. dvādaśo'dhyāyaḥ ..

oṁ devyuvāca .. 1..

ebhiḥ stavaiśca māṁ nityaṁ stoṣyate yaḥ samāhitaḥ . tasyāhaṁ sakalāṁ bādhāṁ śamayiṣyāmyasaṁśayam .. 2..

madhukaiṭabhanāśaṁ ca mahiṣāsuraghātanam . kīrtayiṣyanti ye tadvadvadhaṁ śumbhaniśumbhayoḥ .. 3..

aṣṭamyāṁ ca caturdaśyāṁ navamyāṁ caikacetasaḥ . śroṣyanti caiva ye bhaktyā mama māhātmyamuttamam .. 4..

na teṣāṁ duṣkṛtaṁ kiñcidduṣkṛtotthā na cāpadaḥ . bhaviṣyati na dāridryaṁ na caiveṣṭaviyojanam .. 5..

śatrubhyo na bhayaṁ tasya dasyuto vā na rājataḥ . na śastrānalatoyaughāt kadācit sambhaviṣyati .. 6..

tasmānmamaitanmāhātmyaṁ paṭhitavyaṁ samāhitaiḥ . śrotavyaṁ ca sadā bhaktyā paraṁ svastyayanaṁ mahat .. 7..

upasargānaśeṣāṁstu mahāmārīsamudbhavān . tathā trividhamutpātaṁ māhātmyaṁ śamayenmama .. 8..

yatraitatpaṭhyate samyaṅnityamāyatane mama . sadā na tadvimokṣyāmi sāṁnidhyaṁ tatra me sthitam .. 9..

balipradāne pūjāyāmagnikārye mahotsave . sarvaṁ mamaitanmāhātmyam uccāryaṁ śrāvyameva ca .. 10..

jānatājānatā vāpi balipūjāṁ yathā kṛtām . pratīkṣiṣyāmyahaṁ prītyā vahnihomaṁ tathākṛtam .. 11..

śaratkāle mahāpūjā kriyate yā ca vārṣikī . tasyāṁ mamaitanmāhātmyaṁ śrutvā bhaktisamanvitaḥ .. 12..

sarvābādhāvinirmukto dhanadhānyasamanvitaḥ . manuṣyo matprasādena bhaviṣyati na saṁśayaḥ .. 13..

śrutvā mamaitanmāhātmyaṁ tathā cotpattayaḥ śubhāḥ . parākramaṁ ca yuddheṣu jāyate nirbhayaḥ pumān .. 14..

ripavaḥ saṁkṣayaṁ yānti kalyāṇaṁ copapadyate . nandate ca kulaṁ puṁsāṁ māhātmyaṁ mama śṛṇvatām .. 15..

śāntikarmaṇi sarvatra tathā duḥsvapnadarśane . grahapīḍāsu cogrāsu māhātmyaṁ śṛṇuyānmama .. 16..

upasargāḥ śamaṁ yānti grahapīḍāśca dāruṇāḥ . duḥsvapnaṁ ca nṛbhirdṛṣṭaṁ susvapnamupajāyate .. 17..

bālagrahābhibhūtānāṁ bālānāṁ śāntikārakam . saṁghātabhede ca nṛṇāṁ maitrīkaraṇamuttamam .. 18..

durvṛttānāmaśeṣāṇāṁ balahānikaraṁ param . rakṣobhūtapiśācānāṁ paṭhanādeva nāśanam .. 19..

sarvaṁ mamaitanmāhātmyaṁ mama sannidhikārakam . paśupuṣpārghyadhūpaiśca gandhadīpaistathottamaiḥ .. 20..

viprāṇāṁ bhojanairhomaiḥ prokṣaṇīyairaharniśam . anyaiśca vividhairbhogaiḥ pradānairvatsareṇa yā .. 21..

prītirme kriyate sāsmin sakṛduccarite śrute . śrutaṁ harati pāpāni tathārogyaṁ prayacchati .. 22..

rakṣāṁ karoti bhūtebhyo janmanāṁ kīrtanaṁ mama . yuddheṣu caritaṁ yanme duṣṭadaityanibarhaṇam .. 23..

tasmiñchrute vairikṛtaṁ bhayaṁ puṁsāṁ na jāyate . yuṣmābhiḥ stutayo yāśca yāśca brahmarṣibhiḥ kṛtāḥ .. 24..

brahmaṇā ca kṛtāstāstu prayacchantu śubhāṁ matim . araṇye prāntare vāpi dāvāgniparivāritaḥ .. 25..

dasyubhirvā vṛtaḥ śūnye gṛhīto vāpi śatrubhiḥ . siṁhavyāghrānuyāto vā vane vā vanahastibhiḥ .. 26..

rājñā kruddhena cājñapto vadhyo bandhagato'pi vā . āghūrṇito vā vātena sthitaḥ pote mahārṇave .. 27..

patatsu cāpi śastreṣu saṁgrāme bhṛśadāruṇe . sarvābādhāsu ghorāsu vedanābhyardito'pi vā .. 28..

smaran mamaitaccaritaṁ naro mucyeta saṅkaṭāt . mama prabhāvātsiṁhādyā dasyavo vairiṇastathā .. 29..

dūrādeva palāyante smarataścaritaṁ mama .. 30..

ṛṣiruvāca .. 31..

ityuktvā sā bhagavatī caṇḍikā caṇḍavikramā .. 32..

paśyatāṁ sarvadevānāṁ tatraivāntaradhīyata . te'pi devā nirātaṅkāḥ svādhikārānyathā purā .. 33..

yajñabhāgabhujaḥ sarve cakrurvinihatārayaḥ . daityāśca devyā nihate śumbhe devaripau yudhi .. 34..

jagadvidhvaṁsake tasmin mahogre'tulavikrame . niśumbhe ca mahāvīrye śeṣāḥ pātālamāyayuḥ .. 35..

evaṁ bhagavatī devī sā nityāpi punaḥ punaḥ . sambhūya kurute bhūpa jagataḥ paripālanam .. 36..

tayaitanmohyate viśvaṁ saiva viśvaṁ prasūyate . sā yācitā ca vijñānaṁ tuṣṭā ṛddhiṁ prayacchati .. 37..

vyāptaṁ tayaitatsakalaṁ brahmāṇḍaṁ manujeśvara . mahādevyā mahākālī mahāmārīsvarūpayā .. 38..

saiva kāle mahāmārī saiva sṛṣṭirbhavatyajā . sthitiṁ karoti bhūtānāṁ saiva kāle sanātanī .. 39..

bhavakāle nṛṇāṁ saiva lakṣmīrvṛddhipradā gṛhe . saivābhāve tathālakṣmīrvināśāyopajāyate .. 40..

stutā sampūjitā puṣpairgandhadhūpādibhistathā . dadāti vittaṁ putrāṁśca matiṁ dharme gatiṁ śubhām .. 41..

.. svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye bhagavatī vākyaṁ dvādaśo'dhyāyaḥ .. 12..


Глава 12

1. Деви сказала:
2. Несомненно устраню все страдания того, кто будет сосредоточенно и постоянно прославлять Меня этими гимнами.
3. И воспевающие (истории) победы над Мадху и Каитабхой, уничтожения Махишасуры, а также убиения Шумбхи и Нишумбхи.
4. Те, кто с преданностью и безраздельной сосредоточенностью будут внимать этому высшему прославлению на восьмой, четырнадцатый и девятый дни (светлой половины месяца).
5. Не испытают зла, бед от дурных деяний, и нищеты, и разлуки с милым сердцу.
6. Ни страха от врагов, грабителей, царей, оружия, огня, наводнения.
7. Вот почему следует сосредоточенно декламировать эту Мою Махатмью и постоянно, с преданностью внимать ей - воистину несущей высшее благо!
8. Пусть же все без остатка несчастья, происходящие от эпидемий, а также тройственных природных бедствий, будут устранены Моей Махатмьей.
9. Никогда не оставлю священные места, где постоянно и должным образом декламируют ее; там, вблизи них, - Мое присутствие.
10. При предложении бали, поклонении, огненной церемонии, на великом торжестве, следует декламировать и слушать всю историю Моих деяний.
11. Со знанием или без знания (ритуала) совершается подношение бали и поклонение, или же предложение жертв в огонь, - Я с расположением приму их.
12. И тот, кто в осенний сезон, при проведении великого ежегодного поклонения, с искренней любовью внимает этой Моей Махатмье.
13. По Моей милости (тот) человек спасется от всех страданий и будет благословлен богатством, зерном и детьми - в том нет сомнения.
14. Слушая эту Махатмью и о Моих счастливых явлениях, а также о Моем могуществе в битве, человек становится бесстрашен.
15. (Его) враги гибнут и приходит благополучие, а семья Наслаждается людьми, внимающими Моей Махатмье.
16. Всегда - на церемонии умиротворения, увидев зловещий сон и при великом дурном воздействии планет - следует внимать Моей Махатмье.
17. Тогда исчезают страшные предзнаменования и плохие воздействия планет, а зловещие сны, посетившие людей, привращаются в счастливые сны.
18. (Она) дает покой детям, попавшим под власть злых духов, и окажет наилучшую помощь дружбе людей, чей союз был нарушен.
19. Лучше всего пресекает власть всего дурного, - (ее) декламация убивает ракшасов, бхутов, пишачей.
20. Вся эта Моя Махатмья подводит очень близко ко Мне; используя лучших животных, цветы, аргхью, благовония, духи и светильники.
21. Угощением брахманов, жертвами, и кроплением священной водой, и иными разнообразными подношениями и дарами, (совершаемыми) днем и ночью, в продолжение года.
22. Доставляемая Мне этим радость достигается одним Слушанием о Моих прекрасных деяниях; их постижение уносит грехи, дает здоровье.
23. Пение о Моих воплощениях защищает от злых духов; слушая о Моих действиях в битве при истреблении жестоких даитьев.
24. Люди не поддадутся страху перед врагами; созданные вами гимны, и (гимны) божественных провидцев.
25. И созданные Брахмой, даруют прекрасное сердце; даже окруженный лесным пожаром, или (оказавшийся) в дремучем лесу.
26. Или окруженный грабителями в пустынном месте, или же плененный врагами; и настигаемый львом, тигром, или лесными слонами в джунглях.
27. Или приговоренный к смерти приказом гневного царя, или заключенный в тюрьму; или же бросаемый бурей, - оказавшийся на корабле в великом море.
28. Или (попавший) под шквал (летящего) оружия посреди страшнейшей битвы, среди всех грозных бед, или же страдающий от боли.
29. Человек, вспомнив об этих Моих деяниях, спасется от опасности; Моей силой львы и другие (звери), а также грабители и враги.
30. Обращаются в бегство, прочь от памятующего о Моих деяниях.
31. Риши сказал:
32. Поведав это, гневная и доблестная Бхагавати Чандика скрылась из вида прямо на глазах девов.
33. И с гибелью всех врагов небожители избавились от страха; наслаждаясь своей долей жертв, они, как прежде, обратились к своим делам.
34. И когда, в битве, Деви были убиты страшнейший враг девов, завоевавший весь мир бесподобно доблестный Шумбха.
35. А также великий герой Нишумбха, остальные даитьи ушли в нижние миры.
36. О хранитель земли! Вот как почитаемая Чандика, хотя и вечная, рождается вновь и вновь, защищая мир.
37. Ею очарована эта Вселенная и воистину Она создает вселенную; когда к Ней обращаются, Она дарует высшее знание, ублаготворенная - дарует счастье.
38. О владыка людей! Вся эта Брахманда проникнута Ею, Махакали, имеющей форму Великого разрушителя при конце времен.
39. Воистину в (надлежащее) время Она - Высший умертвитель, в другое Она, Нерожденная, становится Творением; в (иное) время Она, Вечная, поддерживает (живые) существа.
40. Воистину, во времена процветания Она - богиня счастья, дарующая процветание людям в домах; во времена бед она - богиня несчастья и несет гибель.
41. Прославляемая, почитаемая с цветами, благовониями, духами и прочим, Она дарует богатство и сыновей, счастье и преданное дхарме сердце.
Такова в Деви Махатмъе Шри Маркандейя Пураны (эпоха Саварни) двенадцатая глава, именуемая "Прославление достоинств".