Деви-махатмья (МП) 3: различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
м
м
Строка 142: Строка 142:
आहुति
आहुति
ह्रीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महालक्ष्म्यै लक्ष्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ॥
ह्रीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महालक्ष्म्यै लक्ष्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ॥
.. tṛtīyo'dhyāyaḥ ..
oṁ ṛṣiruvāca .. 1..
nihanyamānaṁ tatsainyamavalokya mahāsuraḥ .
senānīścikṣuraḥ kopādyayau yoddhumathāmbikām .. 2..
sa devīṁ śaravarṣeṇa vavarṣa samare'suraḥ .
yathā merugireḥ śṛṅgaṁ toyavarṣeṇa toyadaḥ .. 3..
tasya chitvā tato devī līlayaiva śarotkarān .
jaghāna turagānbāṇairyantāraṁ caiva vājinām .. 4..
ciccheda ca dhanuḥ sadyo dhvajaṁ cātisamucchṛtam .
vivyādha caiva gātreṣu chinnadhanvānamāśugaiḥ .. 5..
sacchinnadhanvā viratho hatāśvo hatasārathiḥ .
abhyadhāvata tāṁ devīṁ khaḍgacarmadharo'suraḥ .. 6..
siṁhamāhatya khaḍgena tīkṣṇadhāreṇa mūrdhani .
ājaghāna bhuje savye devīmapyativegavān .. 7..
tasyāḥ khaḍgo bhujaṁ prāpya paphāla nṛpanandana .
tato jagrāha śūlaṁ sa kopādaruṇalocanaḥ .. 8..
cikṣepa ca tatastattu bhadrakālyāṁ mahāsuraḥ .
jājvalyamānaṁ tejobhī ravibimbamivāmbarāt .. 9..
dṛṣṭvā tadāpatacchūlaṁ devī śūlamamuñcata .
tena tacchatadhā nītaṁ śūlaṁ sa ca mahāsuraḥ .. 10..
hate tasminmahāvīrye mahiṣasya camūpatau .
ājagāma gajārūḍhaścāmarastridaśārdanaḥ .. 11..
so'pi śaktiṁ mumocātha devyāstāmambikā drutam .
huṁkārābhihatāṁ bhūmau pātayāmāsa niṣprabhām .. 12..
bhagnāṁ śaktiṁ nipatitāṁ dṛṣṭvā krodhasamanvitaḥ .
cikṣepa cāmaraḥ śūlaṁ bāṇaistadapi sācchinat .. 13..
tataḥ siṁhaḥ samutpatya gajakumbhāntare sthitaḥ .
bāhuyuddhena yuyudhe tenoccaistridaśāriṇā .. 14..
yudhyamānau tatastau tu tasmānnāgānmahīṁ gatau .
yuyudhāte'tisaṁrabdhau prahārairatidāruṇaiḥ .. 15..
tato vegāt khamutpatya nipatya ca mṛgāriṇā .
karaprahāreṇa śiraścāmarasya pṛthak kṛtam .. 16..
udagraśca raṇe devyā śilāvṛkṣādibhirhataḥ .
dantamuṣṭitalaiścaiva karālaśca nipātitaḥ .. 17..
devī kruddhā gadāpātaiścūrṇayāmāsa coddhatam .
bāṣkalaṁ bhindipālena bāṇaistāmraṁ tathāndhakam .. 18..
ugrāsyamugravīryaṁ ca tathaiva ca mahāhanum .
trinetrā ca triśūlena jaghāna parameśvarī .. 19..
biḍālasyāsinā kāyāt pātayāmāsa vai śiraḥ .
durdharaṁ durmukhaṁ cobhau śarairninye yamakṣayam .. 20..
evaṁ saṁkṣīyamāṇe tu svasainye mahiṣāsuraḥ .
māhiṣeṇa svarūpeṇa trāsayāmāsa tān gaṇān .. 21..
kāṁścittuṇḍaprahāreṇa khurakṣepaistathāparān .
lāṅgūlatāḍitāṁścānyān śṛṅgābhyāṁ ca vidāritān .. 22..
vegena kāṁścidaparānnādena bhramaṇena ca .
niḥśvāsapavanenānyānpātayāmāsa bhūtale .. 23..
nipātya pramathānīkamabhyadhāvata so'suraḥ .
siṁhaṁ hantuṁ mahādevyāḥ kopaṁ cakre tato'mbikā .. 24..
so'pi kopānmahāvīryaḥ khurakṣuṇṇamahītalaḥ .
śṛṅgābhyāṁ parvatānuccāṁścikṣepa ca nanāda ca .. 25..
vegabhramaṇavikṣuṇṇā mahī tasya vyaśīryata .
lāṅgūlenāhataścābdhiḥ plāvayāmāsa sarvataḥ .. 26..
dhutaśṛṅgavibhinnāśca khaṇḍaṁ khaṇḍaṁ yayurghanāḥ .
śvāsānilāstāḥ śataśo nipeturnabhaso'calāḥ .. 27..
iti krodhasamādhmātamāpatantaṁ mahāsuram .
dṛṣṭvā sā caṇḍikā kopaṁ tadvadhāya tadākarot .. 28..
sā kṣiptvā tasya vai pāśaṁ taṁ babandha mahāsuram .
tatyāja māhiṣaṁ rūpaṁ so'pi baddho mahāmṛdhe .. 29..
tataḥ siṁho'bhavatsadyo yāvattasyāmbikā śiraḥ .
chinatti tāvat puruṣaḥ khaḍgapāṇiradṛśyata .. 30..
tata evāśu puruṣaṁ devī ciccheda sāyakaiḥ .
taṁ khaḍgacarmaṇā sārdhaṁ tataḥ so'bhūnmahāgajaḥ .. 31..
kareṇa ca mahāsiṁhaṁ taṁ cakarṣa jagarja ca .
karṣatastu karaṁ devī khaḍgena nirakṛntata .. 32..
tato mahāsuro bhūyo māhiṣaṁ vapurāsthitaḥ .
tathaiva kṣobhayāmāsa trailokyaṁ sacarācaram .. 33..
tataḥ  kruddhā jaganmātā caṇḍikā pānamuttamam .
papau punaḥ punaścaiva jahāsāruṇalocanā .. 34..
nanarda cāsuraḥ so'pi balavīryamadoddhataḥ .
viṣāṇābhyāṁ ca cikṣepa caṇḍikāṁ prati bhūdharān .. 35..
sā ca tānprahitāṁstena cūrṇayantī śarotkaraiḥ .
uvāca taṁ madoddhūtamukharāgākulākṣaram .. 36..
devyuvāca .. 37..
garja garja kṣaṇaṁ mūḍha madhu yāvatpibāmyaham .
mayā tvayi hate'traiva garjiṣyantyāśu devatāḥ .. 38..
ṛṣiruvāca .. 39..
evamuktvā samutpatya sārūḍhā taṁ mahāsuram .
pādenākramya kaṇṭhe ca śūlenainamatāḍayat .. 40..
tataḥ so'pi padākrāntastayā nijamukhāttadā .
ardhaniṣkrānta evāsīddevyā vīryeṇa saṁvṛtaḥ .. 41..
ardhaniṣkrānta evāsau yudhyamāno mahāsuraḥ .
tayā mahāsinā devyā śiraśchittvā nipātitaḥ .. 42..
tato hāhākṛtaṁ sarvaṁ daityasainyaṁ nanāśa tat .
praharṣaṁ ca paraṁ jagmuḥ sakalā devatāgaṇāḥ .. 43..
tuṣṭuvustāṁ surā devīṁ sahadivyairmaharṣibhiḥ .
jagurgandharvapatayo nanṛtuścāpsarogaṇāḥ .. 44..
.. svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
mahiṣāsuravadho nāma tṛtīyo'dhyāyaḥ .. 3..
 


1. Риши сказал:
1. Риши сказал:

Версия 08:44, 17 января 2016

रचन: ऋषि मार्कण्डेय

महिषासुरवधो नाम तृतीयो‌உध्यायः ॥

ध्यानं ॐ उद्यद्भानुसहस्रकान्तिम् अरुणक्षौमां शिरोमालिकां रक्तालिप्त पयोधरां जपवटीं विद्यामभीतिं वरम् । हस्ताब्जैर्धधतीं त्रिनेत्रवक्त्रारविन्दश्रियं देवीं बद्धहिमांशुरत्नमकुटां वन्दे‌உरविन्दस्थिताम् ॥

ऋषिरुवाच ॥ १॥

निहन्यमानं तत्सैन्यम् अवलोक्य महासुरः। सेनानीश्चिक्षुरः कोपाद् ध्ययौ योद्धुमथाम्बिकाम् ॥ २॥

स देवीं शरवर्षेण ववर्ष समरे‌உसुरः। यथा मेरुगिरेःशृङ्गं तोयवर्षेण तोयदः ॥ ३॥

तस्य छित्वा ततो देवी लीलयैव शरोत्करान्। जघान तुरगान्बाणैर्यन्तारं चैव वाजिनाम् ॥ ४॥

चिच्छेद च धनुःसध्यो ध्वजं चातिसमुच्छृतम्। विव्याध चैव गात्रेषु चिन्नधन्वानमाशुगैः ॥ ५॥

सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः। अभ्यधावत तां देवीं खड्गचर्मधरो‌உसुरः ॥ ६॥

सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि। आजघान भुजे सव्ये देवीम् अव्यतिवेगवान् ॥ ६॥

तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन। ततो जग्राह शूलं स कोपाद् अरुणलोचनः ॥ ८॥

चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः। जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् ॥ ९॥

दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत। तच्छूलंशतधा तेन नीतं शूलं स च महासुरः ॥ १०॥

हते तस्मिन्महावीर्ये महिषस्य चमूपतौ। आजगाम गजारूडः श्चामरस्त्रिदशार्दनः ॥ ११॥

सो‌உपि शक्तिंमुमोचाथ देव्यास्ताम् अम्बिका द्रुतम्। हुङ्काराभिहतां भूमौ पातयामासनिष्प्रभाम् ॥ १२॥

भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् ॥ १३॥

ततः सिंहःसमुत्पत्य गजकुन्तरे म्भान्तरेस्थितः। बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा ॥ १४॥

युध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ युयुधाते‌உतिसंरब्धौ प्रहारै अतिदारुणैः ॥ १५॥

ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा। करप्रहारेण शिरश्चामरस्य पृथक् कृतम् ॥ १६॥

उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः। दन्त मुष्टितलैश्चैव करालश्च निपातितः ॥ १७॥

देवी कृद्धा गदापातैः श्चूर्णयामास चोद्धतम्। भाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् ॥ १८॥

उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम् त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी ॥ १९॥

बिडालस्यासिना कायात् पातयामास वै शिरः। दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् ॥ २०॥

एवं सङ्क्षीयमाणे तु स्वसैन्ये महिषासुरः। माहिषेण स्वरूपेण त्रासयामासतान् गणान् ॥ २१॥

कांश्चित्तुण्डप्रहारेण खुरक्षेपैस्तथापरान्। लाङ्गूलताडितांश्चान्यान् शृङ्गाभ्यां च विदारिता ॥ २२॥

वेगेन कांश्चिदपरान्नादेन भ्रमणेन च। निः श्वासपवनेनान्यान् पातयामास भूतले॥ २३॥

निपात्य प्रमथानीकमभ्यधावत सो‌உसुरः सिंहं हन्तुं महादेव्याः कोपं चक्रे ततो‌உम्भिका ॥ २४॥

सो‌உपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः। शृङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च ॥ २५॥

वेग भ्रमण विक्षुण्णा मही तस्य व्यशीर्यत। लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्वतः ॥ २६॥

धुतशृङ्ग्विभिन्नाश्च खण्डं खण्डं ययुर्घनाः। श्वासानिलास्ताः शतशो निपेतुर्नभसो‌உचलाः ॥ २७॥

इतिक्रोधसमाध्मातमापतन्तं महासुरम्। दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदा‌உकरोत् ॥ २८॥

सा क्षित्प्वा तस्य वैपाशं तं बबन्ध महासुरम्। तत्याजमाहिषं रूपं सो‌உपि बद्धो महामृधे ॥ २९॥

ततः सिंहो‌உभवत्सध्यो यावत्तस्याम्बिका शिरः। छिनत्ति तावत् पुरुषः खड्गपाणि रदृश्यत ॥ ३०॥

तत एवाशु पुरुषं देवी चिच्छेद सायकैः। तं खड्गचर्मणा सार्धं ततः सो‌உ भून्महा गजः ॥ ३१॥

करेण च महासिंहं तं चकर्ष जगर्जच । कर्षतस्तु करं देवी खड्गेन निरकृन्तत ॥ ३२॥

ततो महासुरो भूयो माहिषं वपुरास्थितः। तथैव क्षोभयामास त्रैलोक्यं सचराचरम् ॥ ३३॥

ततः क्रुद्धा जगन्माता चण्डिका पान मुत्तमम्। पपौ पुनः पुनश्चैव जहासारुणलोचना ॥ ३४॥

ननर्द चासुरः सो‌உपि बलवीर्यमदोद्धतः। विषाणाभ्यां च चिक्षेप चण्डिकां प्रतिभूधरान् ॥ ३५॥

सा च ता न्प्रहितां स्तेन चूर्णयन्ती शरोत्करैः। उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् ॥ ३६॥

देव्यु‌उवाच॥

गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम्। मयात्वयि हते‌உत्रैव गर्जिष्यन्त्याशु देवताः ॥ ३७॥

ऋषिरुवाच॥

एवमुक्त्वा समुत्पत्य सारूढा तं महासुरम्। पादेना क्रम्य कण्ठे च शूलेनैन मताडयत् ॥ ३८॥

ततः सो‌உपि पदाक्रान्तस्तया निजमुखात्ततः। अर्ध निष्क्रान्त एवासीद्देव्या वीर्येण संवृतः ॥ ४०॥

अर्ध निष्क्रान्त एवासौ युध्यमानो महासुरः । तया महासिना देव्या शिरश्छित्त्वा निपातितः ॥ ४१॥

ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत्। प्रहर्षं च परं जग्मुः सकला देवतागणाः ॥ ४२॥

तुष्टु वुस्तां सुरा देवीं सहदिव्यैर्महर्षिभिः। जगुर्गुन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ ४३॥

॥ इति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये महिषासुरवधो नाम तृतीयो‌உध्यायं समाप्तम् ॥

आहुति ह्रीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महालक्ष्म्यै लक्ष्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ॥

.. tṛtīyo'dhyāyaḥ ..

oṁ ṛṣiruvāca .. 1..

nihanyamānaṁ tatsainyamavalokya mahāsuraḥ . senānīścikṣuraḥ kopādyayau yoddhumathāmbikām .. 2..

sa devīṁ śaravarṣeṇa vavarṣa samare'suraḥ . yathā merugireḥ śṛṅgaṁ toyavarṣeṇa toyadaḥ .. 3..

tasya chitvā tato devī līlayaiva śarotkarān . jaghāna turagānbāṇairyantāraṁ caiva vājinām .. 4..

ciccheda ca dhanuḥ sadyo dhvajaṁ cātisamucchṛtam . vivyādha caiva gātreṣu chinnadhanvānamāśugaiḥ .. 5..

sacchinnadhanvā viratho hatāśvo hatasārathiḥ . abhyadhāvata tāṁ devīṁ khaḍgacarmadharo'suraḥ .. 6..

siṁhamāhatya khaḍgena tīkṣṇadhāreṇa mūrdhani . ājaghāna bhuje savye devīmapyativegavān .. 7..

tasyāḥ khaḍgo bhujaṁ prāpya paphāla nṛpanandana . tato jagrāha śūlaṁ sa kopādaruṇalocanaḥ .. 8..

cikṣepa ca tatastattu bhadrakālyāṁ mahāsuraḥ . jājvalyamānaṁ tejobhī ravibimbamivāmbarāt .. 9..

dṛṣṭvā tadāpatacchūlaṁ devī śūlamamuñcata . tena tacchatadhā nītaṁ śūlaṁ sa ca mahāsuraḥ .. 10..

hate tasminmahāvīrye mahiṣasya camūpatau . ājagāma gajārūḍhaścāmarastridaśārdanaḥ .. 11..

so'pi śaktiṁ mumocātha devyāstāmambikā drutam . huṁkārābhihatāṁ bhūmau pātayāmāsa niṣprabhām .. 12..

bhagnāṁ śaktiṁ nipatitāṁ dṛṣṭvā krodhasamanvitaḥ . cikṣepa cāmaraḥ śūlaṁ bāṇaistadapi sācchinat .. 13..

tataḥ siṁhaḥ samutpatya gajakumbhāntare sthitaḥ . bāhuyuddhena yuyudhe tenoccaistridaśāriṇā .. 14..

yudhyamānau tatastau tu tasmānnāgānmahīṁ gatau . yuyudhāte'tisaṁrabdhau prahārairatidāruṇaiḥ .. 15..

tato vegāt khamutpatya nipatya ca mṛgāriṇā . karaprahāreṇa śiraścāmarasya pṛthak kṛtam .. 16..

udagraśca raṇe devyā śilāvṛkṣādibhirhataḥ . dantamuṣṭitalaiścaiva karālaśca nipātitaḥ .. 17..

devī kruddhā gadāpātaiścūrṇayāmāsa coddhatam . bāṣkalaṁ bhindipālena bāṇaistāmraṁ tathāndhakam .. 18..

ugrāsyamugravīryaṁ ca tathaiva ca mahāhanum . trinetrā ca triśūlena jaghāna parameśvarī .. 19..

biḍālasyāsinā kāyāt pātayāmāsa vai śiraḥ . durdharaṁ durmukhaṁ cobhau śarairninye yamakṣayam .. 20..

evaṁ saṁkṣīyamāṇe tu svasainye mahiṣāsuraḥ . māhiṣeṇa svarūpeṇa trāsayāmāsa tān gaṇān .. 21..

kāṁścittuṇḍaprahāreṇa khurakṣepaistathāparān . lāṅgūlatāḍitāṁścānyān śṛṅgābhyāṁ ca vidāritān .. 22..

vegena kāṁścidaparānnādena bhramaṇena ca . niḥśvāsapavanenānyānpātayāmāsa bhūtale .. 23..

nipātya pramathānīkamabhyadhāvata so'suraḥ . siṁhaṁ hantuṁ mahādevyāḥ kopaṁ cakre tato'mbikā .. 24..

so'pi kopānmahāvīryaḥ khurakṣuṇṇamahītalaḥ . śṛṅgābhyāṁ parvatānuccāṁścikṣepa ca nanāda ca .. 25..

vegabhramaṇavikṣuṇṇā mahī tasya vyaśīryata . lāṅgūlenāhataścābdhiḥ plāvayāmāsa sarvataḥ .. 26..

dhutaśṛṅgavibhinnāśca khaṇḍaṁ khaṇḍaṁ yayurghanāḥ . śvāsānilāstāḥ śataśo nipeturnabhaso'calāḥ .. 27..

iti krodhasamādhmātamāpatantaṁ mahāsuram . dṛṣṭvā sā caṇḍikā kopaṁ tadvadhāya tadākarot .. 28..

sā kṣiptvā tasya vai pāśaṁ taṁ babandha mahāsuram . tatyāja māhiṣaṁ rūpaṁ so'pi baddho mahāmṛdhe .. 29..

tataḥ siṁho'bhavatsadyo yāvattasyāmbikā śiraḥ . chinatti tāvat puruṣaḥ khaḍgapāṇiradṛśyata .. 30..

tata evāśu puruṣaṁ devī ciccheda sāyakaiḥ . taṁ khaḍgacarmaṇā sārdhaṁ tataḥ so'bhūnmahāgajaḥ .. 31..

kareṇa ca mahāsiṁhaṁ taṁ cakarṣa jagarja ca . karṣatastu karaṁ devī khaḍgena nirakṛntata .. 32..

tato mahāsuro bhūyo māhiṣaṁ vapurāsthitaḥ . tathaiva kṣobhayāmāsa trailokyaṁ sacarācaram .. 33..

tataḥ kruddhā jaganmātā caṇḍikā pānamuttamam . papau punaḥ punaścaiva jahāsāruṇalocanā .. 34..

nanarda cāsuraḥ so'pi balavīryamadoddhataḥ . viṣāṇābhyāṁ ca cikṣepa caṇḍikāṁ prati bhūdharān .. 35..

sā ca tānprahitāṁstena cūrṇayantī śarotkaraiḥ . uvāca taṁ madoddhūtamukharāgākulākṣaram .. 36..

devyuvāca .. 37..

garja garja kṣaṇaṁ mūḍha madhu yāvatpibāmyaham . mayā tvayi hate'traiva garjiṣyantyāśu devatāḥ .. 38..

ṛṣiruvāca .. 39..

evamuktvā samutpatya sārūḍhā taṁ mahāsuram . pādenākramya kaṇṭhe ca śūlenainamatāḍayat .. 40..

tataḥ so'pi padākrāntastayā nijamukhāttadā . ardhaniṣkrānta evāsīddevyā vīryeṇa saṁvṛtaḥ .. 41..

ardhaniṣkrānta evāsau yudhyamāno mahāsuraḥ . tayā mahāsinā devyā śiraśchittvā nipātitaḥ .. 42..

tato hāhākṛtaṁ sarvaṁ daityasainyaṁ nanāśa tat . praharṣaṁ ca paraṁ jagmuḥ sakalā devatāgaṇāḥ .. 43..

tuṣṭuvustāṁ surā devīṁ sahadivyairmaharṣibhiḥ . jagurgandharvapatayo nanṛtuścāpsarogaṇāḥ .. 44..

.. svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye mahiṣāsuravadho nāma tṛtīyo'dhyāyaḥ .. 3..


1. Риши сказал:

2. Видя такую гибель войска, великий асур, предводитель Чикшура в гневе кинулся дать бой Амбике.
3. В битве он обрушил на Деви ливень стрел, как туча омывает струями пик горы Меру.
4. Но, словно играя, обратив в щепы лес его стрел, Деви копьем убила коней и правившего конями.
5. Тут же рассекла его лук и высоко взметнувшийся стяг, и острыми стрелами поразила его самого, (обладателя) сломанного лука.
6. И (оставшись) со сломанным луком, разбитой колесницей, убитыми конями и погибшим колесничим, тот асур бросился к Деви, сжав в руках только меч и щит.
7. С великой силой он острым мечом нанес удар по голове льва и в левую руку Деви.
8. О, царь, меч разлетелся на части, (едва) коснувшись руки Богини; тогда, с красными (от гнева) глазами, асур в великой ярости схватил копье.
9. И великий асур метнул его в богиню Бхадракали - копье, пылавшее в небе, словно солнечный шар.
10. Но видя летящее в нее копье, Деви бросила Свое; и великий асур, и его оружие были разбиты на сто частей ударом копья Богини.
11. И когда погиб тот могучий герой (войска) Махиши, Чамара, притеснитель Тридцати (богов), выехал вперед на слоне, (желая противостоять Деви).
12. Он бросил в Деви свой дротик, но отразив оружие гневным криком "хум", Амбика повергла (дротик) наземь, лишив (оружие) его блеска.
13. Видя упавший разбитый дротик, полный злобы Чамара бросил трезубец, и Деви расщепила его стрелами.
14. Тут лев, бросившись вперед, вскочил на голову слона и начал бой с врагом Тридцати (богов).
15. И сойдясь в ближнем бою, они пали со слона и продолжали яростно биться, нанося страшные удары.
16. Но стремительно взмыв к небесам, лев упал (на врага сверху), ударом лапы сбив (с плеч) голову Чамары.
17. Камнями, деревьями и прочим Деви убила Удагру, зубами, кулаками и ударом Ее ладоней был повержен Карала.
18. Ударом палицы гневная Богиня раздробила (кости) Уддхате, пращой убила Башкалу, стрелами - Тамру и Андхаку.
19. Затем, трезубцем, Высшая Трехглазая Властительница убила Уграсью, Угравирью и Махахану.
20. Мечом отсекла голову Бидале, стрелами отправила в обитель смерти Дурдхару и Дурмукху.
21. И при (виде) такой гибели войск, Махишасура, ужасая воинства (Деви), принял свой облик буйвола.
22. С одними (расправился) ударом морды, с другими - топча копытами, с иными - взмахами хвоста, а с иными - разорвав рогами.
23. Иных бросил наземь рывками (туловища), иных - страшным ревом, иных - кружа на месте, иных - вихрем дыхания.
24. Так победив множества лучших воинов (Деви), тот асур бросился убить Ее льва; тогда проснулся страшный гнев Амбики.
25. А доблестный асур издавал свирепый рык, в злобе колотя копытами землю, сметая высокие горы парой своих рогов.
26. Раздавленная его быстрым кружением, крошилась земля, от ударов хвоста повсеместно выходило из берегов море.
27. Пронзенные взмахами рогов, в клочья рвались облака, сорванные вихрем дыхания, сотнями низвергались с неба горы.
28. Но глядя на объятого гневом наступавшего великого асура, (готовясь) убить его, Чандика явила Свой гнев.
29. Набросив на великого асура аркан, Она связала его; так схваченный в битве, оставив свой облик буйвола, он
30. Вдруг стал львом; и пока Амбика отсекала голову той (львиной форме), он предстал человеком с мечом в руке.
31. Немедленно стрелами Деви рассекла человека с мечом и Щитом; тогда он стал могучим слоном.
32. И громко заревев, слон потащил хоботом великого льва (Богини), но Деви отсекла его хобот мечом.
33. Тогда великий асур, вернув себе облик буйвола, привел в трепет три мира со всем движущимся и неподвижным.
34. А Мать мира, яростная Чандика, с алыми глазами, глоток за глотком вкушала лучшее питье и неистово смеялась.
35. И страшно взревев, опьяненный мощью и отвагой асур рогами метнул в Чандику скалы.
36. Но ливнем стрел обратив в пыль брошенные в Нее скалы, Она гневно сказала алыми от напитка устами:
37. Деви сказала:
38. Реви, реви, безумец, тот миг, пока Я вкушаю мед! Близки радостные клики девов, когда ты (будешь) убит Мной на этом месте!
39. Риши сказал:
40. Воскликнув так и поднявшись, Она вскочила на великого асура, поправ ногой его горло и ударив его копьем.
41. И трепеща под Ее ногой, уже в собственном (человеческом) облике, наполовину выйдя из буйволиной пасти, побежденный доблестью Деви.
42. Видимый наполовину, великий асур продолжал битву, но был убит Деви, отсекшей ему голову великим мечом.
43. Тогда, со скорбными криками, погибло все войско даитьев, а сонмы богов пришли в великую радость.
44. И вместе с великими небесными провидцами небожители вознесли хвалу Деви, лучшие из гандхарвов запели, и множества апсар начали танцевать.
Такова в Деви Махатмье Шри Маркандейя Пураны (эпоха Саварни) третья глава, именуемая "Убиение Махишасуры".