Деви-махатмья (МП) 5: различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
м
Строка 264: Строка 264:
आहुति
आहुति
क्लीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै धूम्राक्ष्यै विष्णुमायादि चतुर्विंशद् देवताभ्यो महाहुतिं समर्पयामि नमः स्वाहा ॥
क्लीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै धूम्राक्ष्यै विष्णुमायादि चतुर्विंशद् देवताभ्यो महाहुतिं समर्पयामि नमः स्वाहा ॥
.. pañcamo'dhyāyaḥ ..
viniyogaḥ
asya śrī uttaracaritrasya rudra ṛṣiḥ .
śrīmahāsarasvatī devatā .
anuṣṭup chandaḥ . bhīmā śaktiḥ . bhrāmarī bījam .
sūryastattvam .
sāmavedaḥ svarūpam . śrīmahāsarasvatīprītyarthe
uttaracaritrapāṭhe
viniyogaḥ .
dhyānam
ghaṇṭāśūlahalāni śaṅkhamusale cakraṁ dhanuḥ sāyakaṁ
hastābjairdadhatīṁ ghanāntavilasacchītāṁśutulyaprabhām .
gaurīdehasamudbhavāṁ trijagatāmādhārabhūtāṁ mahā-
pūrvāmatra sarasvatīmanubhaje śumbhādidaityārdinīm ..
oṁ klīṁ ṛṣiruvāca .. 1..
purā śumbhaniśumbhābhyāmasurābhyāṁ śacīpateḥ .
trailokyaṁ yajñabhāgāśca hṛtā madabalāśrayāt .. 2..
tāveva sūryatāṁ tadvadadhikāraṁ tathaindavam .
kauberamatha yāmyaṁ ca cakrāte varuṇasya ca .. 3..
tāveva pavanarddhiṁ ca cakraturvahnikarma ca .
tato devā vinirdhūtā bhraṣṭarājyāḥ parājitāḥ .. 4..
hṛtādhikārāstridaśāstābhyāṁ sarve nirākṛtāḥ .
mahāsurābhyāṁ tāṁ devīṁ saṁsmarantyaparājitām .. 5..
tayāsmākaṁ varo datto yathāpatsu smṛtākhilāḥ .
bhavatāṁ nāśayiṣyāmi tatkṣaṇātparamāpadaḥ .. 6..
iti kṛtvā matiṁ devā himavantaṁ nageśvaram .
jagmustatra tato devīṁ viṣṇumāyāṁ pratuṣṭuvuḥ .. 7..
devā ūcuḥ .. 8..
namo devyai mahādevyai śivāyai satataṁ namaḥ .
namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām .. 9..
raudrāyai namo nityāyai gauryai dhātryai namo namaḥ .
jyotsnāyai cendurūpiṇyai sukhāyai satataṁ namaḥ .. 10..
kalyāṇyai praṇatā vṛddhyai siddhyai kurmo namo namaḥ .
nairṛtyai bhūbhṛtāṁ lakṣmyai śarvāṇyai te namo namaḥ .. 11..
durgāyai durgapārāyai sārāyai sarvakāriṇyai .
khyātyai tathaiva kṛṣṇāyai dhūmrāyai satataṁ namaḥ .. 12..
atisaumyātiraudrāyai natāstasyai namo namaḥ .
namo jagatpratiṣṭhāyai devyai kṛtyai namo namaḥ .. 13..
yā devī sarvabhūteṣu viṣṇumāyeti śabditā .
namastasyai namastasyai namastasyai namo namaḥ .. 14-16..
yā devī sarvabhūteṣu cetanetyabhidhīyate .
namastasyai namastasyai namastasyai namo namaḥ .. 17-19..
yā devī sarvabhūteṣu buddhirūpeṇa saṁsthitā .
namastasyai namastasyai namastasyai namo namaḥ .. 20-22..
yā devī sarvabhūteṣu nidrārūpeṇa saṁsthitā .
namastasyai namastasyai namastasyai namo namaḥ .. 23-25..
yā devī sarvabhūteṣu kṣudhārūpeṇa saṁsthitā .
namastasyai namastasyai namastasyai namo namaḥ .. 26-28..
yā devī sarvabhūteṣu chāyārūpeṇa saṁsthitā .
namastasyai namastasyai namastasyai namo namaḥ .. 29-31..
yā devī sarvabhūteṣu śaktirūpeṇa saṁsthitā .
namastasyai namastasyai namastasyai namo namaḥ .. 32-34..
yā devī sarvabhūteṣu tṛṣṇārūpeṇa saṁsthitā .
namastasyai namastasyai namastasyai namo namaḥ .. 35-37..
yā devī sarvabhūteṣu kṣāntirūpeṇa saṁsthitā .
namastasyai namastasyai namastasyai namo namaḥ .. 38-40..
yā devī sarvabhūteṣu jātirūpeṇa saṁsthitā .
namastasyai namastasyai namastasyai namo namaḥ .. 41-43..
yā devī sarvabhūteṣu lajjārūpeṇa saṁsthitā .
namastasyai namastasyai namastasyai namo namaḥ .. 44-46..
yā devī sarvabhūteṣu śāntirūpeṇa saṁsthitā .
namastasyai namastasyai namastasyai namo namaḥ .. 47-49..
yā devī sarvabhūteṣu śraddhārūpeṇa saṁsthitā .
namastasyai namastasyai namastasyai namo namaḥ .. 50-52..
yā devī sarvabhūteṣu kāntirūpeṇa saṁsthitā .
namastasyai namastasyai namastasyai namo namaḥ .. 53-55..
yā devī sarvabhūteṣu lakṣmīrūpeṇa saṁsthitā .
namastasyai namastasyai namastasyai namo namaḥ .. 56-58..
yā devī sarvabhūteṣu vṛttirūpeṇa saṁsthitā .
namastasyai namastasyai namastasyai namo namaḥ .. 59-61..
yā devī sarvabhūteṣu smṛtirūpeṇa saṁsthitā .
namastasyai namastasyai namastasyai namo namaḥ .. 62-64..
yā devī sarvabhūteṣu dayārūpeṇa saṁsthitā .
namastasyai namastasyai namastasyai namo namaḥ .. 65-67..
yā devī sarvabhūteṣu tuṣṭirūpeṇa saṁsthitā .
namastasyai namastasyai namastasyai namo namaḥ .. 68-70..
yā devī sarvabhūteṣu mātṛrūpeṇa saṁsthitā .
namastasyai namastasyai namastasyai namo namaḥ .. 71-73..
yā devī sarvabhūteṣu bhrāntirūpeṇa saṁsthitā .
namastasyai namastasyai namastasyai namo namaḥ .. 74-76..
indriyāṇāmadhiṣṭhātrī bhūtānāṁ cākhileṣu yā .
bhūteṣu satataṁ tasyai vyāptyai devyai namo namaḥ .. 77..
citirūpeṇa yā kṛtsnametad vyāpya sthitā jagat .
namastasyai namastasyai namastasyai namo namaḥ .. 78-80..
stutā suraiḥ pūrvamabhīṣṭasaṁśrayā-
ttathā surendreṇa dineṣu sevitā .
karotu sā naḥ śubhaheturīśvarī
śubhāni bhadrāṇyabhihantu cāpadaḥ .. 81..
yā sāmprataṁ coddhatadaityatāpitai-
rasmābhirīśā ca surairnamasyate .
yā ca smṛtā tatkṣaṇameva hanti naḥ
sarvāpado bhaktivinamramūrtibhiḥ .. 82..
ṛṣiruvāca .. 83..
evaṁ stavābhiyuktānāṁ devānāṁ tatra pārvatī .
snātumabhyāyayau toye jāhnavyā nṛpanandana .. 84..
sābravīttān surān subhrūrbhavadbhiḥ stūyate'tra kā .
śarīrakośataścāsyāḥ samudbhūtābravīcchivā .. 85..
stotraṁ mamaitatkriyate śumbhadaityanirākṛtaiḥ .
devaiḥ  sametaiḥ  samare niśumbhena parājitaiḥ .. 86..
śarīrakośādyattasyāḥ pārvatyā niḥsṛtāmbikā .
kauśikīti samasteṣu tato lokeṣu gīyate .. 87..
tasyāṁ vinirgatāyāṁ tu kṛṣṇābhūtsāpi pārvatī .
kāliketi samākhyātā himācalakṛtāśrayā .. 88..
tato'mbikāṁ paraṁ rūpaṁ bibhrāṇāṁ sumanoharam .
dadarśa caṇḍo muṇḍaśca bhṛtyau śumbhaniśumbhayoḥ .. 89..
tābhyāṁ śumbhāya cākhyātā sātīva sumanoharā .
kāpyāste strī mahārāja bhāsayantī himācalam .. 90..
naiva tādṛk kvacidrūpaṁ dṛṣṭaṁ kenaciduttamam .
jñāyatāṁ kāpyasau devī gṛhyatāṁ cāsureśvara .. 91..
strīratnamaticārvaṅgī dyotayantī diśastviṣā .
sā tu tiṣṭhati daityendra tāṁ bhavān draṣṭumarhati .. 92..
yāni ratnāni maṇayo gajāśvādīni vai prabho .
trailokye tu samastāni sāmprataṁ bhānti te gṛhe .. 93..
airāvataḥ samānīto gajaratnaṁ purandarāt .
pārijātataruścāyaṁ tathaivoccaiḥśravā hayaḥ .. 94..
vimānaṁ haṁsasaṁyuktametattiṣṭhati te'ṅgaṇe .
ratnabhūtamihānītaṁ yadāsīdvedhaso'dbhutam .. 95..
nidhireṣa mahāpadmaḥ samānīto dhaneśvarāt .
kiñjalkinīṁ dadau cābdhirmālāmamlānapaṅkajām ..  96..
chatraṁ te vāruṇaṁ gehe kāñcanasrāvi tiṣṭhati .
tathāyaṁ syandanavaro yaḥ purāsītprajāpateḥ .. 97..
mṛtyorutkrāntidā nāma śaktirīśa tvayā hṛtā .
pāśaḥ salilarājasya bhrātustava parigrahe .. 98..
niśumbhasyābdhijātāśca samastā ratnajātayaḥ .
vahnirapi dadau tubhyamagniśauce ca vāsasī .. 99..
evaṁ daityendra ratnāni samastānyāhṛtāni te .
strīratnameṣā kalyāṇī tvayā kasmānna gṛhyate .. 100..
ṛṣiruvāca .. 101..
niśamyeti vacaḥ śumbhaḥ sa tadā caṇḍamuṇḍayoḥ .
preṣayāmāsa sugrīvaṁ dūtaṁ devyā mahāsuram .. 102..
iti ceti ca vaktavyā sā gatvā vacanānmama .
yathā cābhyeti samprītyā tathā kāryaṁ tvayā laghu .. 103..
sa tatra gatvā yatrāste śailoddeśe'tiśobhane .
tāṁ ca devīṁ tataḥ prāha ślakṣṇaṁ madhurayā girā .. 104..
dūta uvāca .. 105..
devi daityeśvaraḥ śumbhastrailokye parameśvaraḥ .
dūto'haṁ preṣitastena tvatsakāśamihāgataḥ .. 106..
avyāhatājñaḥ sarvāsu yaḥ sadā devayoniṣu .
nirjitākhiladaityāriḥ sa yadāha śṛṇuṣva tat .. 107..
mama trailokyamakhilaṁ mama devā vaśānugāḥ .
yajñabhāgānahaṁ sarvānupāśnāmi pṛthak pṛthak .. 108..
trailokye vararatnāni mama vaśyānyaśeṣataḥ .
tathaiva gajaratnaṁ ca hṛtaṁ devendravāhanam .. 109..
kṣīrodamathanodbhūtamaśvaratnaṁ mamāmaraiḥ .
uccaiḥśravasasaṁjñaṁ tatpraṇipatya samarpitam .. 110..
yāni cānyāni deveṣu gandharveṣūrageṣu ca .
ratnabhūtāni bhūtāni tāni mayyeva śobhane .. 111..
strīratnabhūtāṁ tvāṁ devi loke manyāmahe vayam .
sā tvamasmānupāgaccha yato ratnabhujo vayam .. 112..
māṁ vā mamānujaṁ vāpi niśumbhamuruvikramam .
bhaja tvaṁ cañcalāpāṅgi ratnabhūtāsi vai yataḥ .. 113..
paramaiśvaryamatulaṁ prāpsyase matparigrahāt .
etadbuddhyā samālocya matparigrahatāṁ vraja .. 114..
ṛṣiruvāca .. 115..
ityuktā sā tadā devī gambhīrāntaḥsmitā jagau .
durgā bhagavatī bhadrā yayedaṁ dhāryate jagat .. 116..
devyuvāca .. 117..
satyamuktaṁ tvayā nātra mithyā kiṁcittvayoditam .
trailokyādhipatiḥ śumbho niśumbhaścāpi tādṛśaḥ .. 118..
kiṁ tvatra yatpratijñātaṁ mithyā tatkriyate katham .
śrūyatāmalpabuddhitvātpratijñā yā kṛtā purā .. 119..
yo māṁ jayati saṁgrāme yo me darpaṁ vyapohati .
yo me pratibalo loke sa me bhartā bhaviṣyati .. 120..
tadāgacchatu śumbho'tra niśumbho vā mahābalaḥ .
māṁ jitvā kiṁ cireṇātra pāṇiṁ gṛhṇātu me laghu .. 121..
dūta uvāca .. 122..
avaliptāsi maivaṁ tvaṁ devi brūhi mamāgrataḥ .
trailokye kaḥ pumāṁstiṣṭhedagre śumbhaniśumbhayoḥ .. 123..
anyeṣāmapi daityānāṁ sarve devā na vai yudhi .
tiṣṭhanti sammukhe devi kiṁ punaḥ strī tvamekikā .. 124..
indrādyāḥ sakalā devāstasthuryeṣāṁ na saṁyuge .
śumbhādīnāṁ kathaṁ teṣāṁ strī prayāsyasi sammukham .. 125..
sā tvaṁ gaccha mayaivoktā pārśvaṁ śumbhaniśumbhayoḥ .
keśākarṣaṇanirdhūtagauravā mā gamiṣyasi .. 126..
devyuvāca .. 127..
evametad balī śumbho niśumbhaścāpitādṛśaḥ .
kiṁ karomi pratijñā me yadanālocitā purā .. 128..
sa tvaṁ gaccha mayoktaṁ te yadetatsarvamādṛtaḥ .
tadācakṣvāsurendrāya sa ca yuktaṁ karotu yat .. 129..
.. svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
devyā dūtasaṁvādo nāma pañcamo'dhyāyaḥ .. 5.. 


Уттама чарита
Уттама чарита

Версия 08:44, 17 января 2016

रचन: ऋषि मार्कण्डेय

देव्या दूत संवादो नाम पञ्चमो ध्यायः ॥

अस्य श्री उत्तरचरित्रस्य रुद्र ऋषिः । श्री महासरस्वती देवता । अनुष्टुप्छन्धः । भीमा शक्तिः । भ्रामरी बीजम् । सूर्यस्तत्वम् । सामवेदः । स्वरूपम् । श्री महासरस्वतिप्रीत्यर्थे । उत्तरचरित्रपाठे विनियोगः ॥

ध्यानं घण्टाशूलहलानि शङ्ख मुसले चक्रं धनुः सायकं हस्ताब्जैर्धदतीं घनान्तविलसच्छीतांशुतुल्यप्रभां गौरी देह समुद्भवां त्रिजगताम् आधारभूतां महा पूर्वामत्र सरस्वती मनुभजे शुम्भादिदैत्यार्दिनीं॥

॥ ऋषिरुवाच॥ ॥ १ ॥

पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः त्रैलोक्यं यज्ञ्य भागाश्च हृता मदबलाश्रयात् ॥ २॥

तावेव सूर्यताम् तद्वदधिकारं तथैन्दवं कौबेरमथ याम्यं चक्रान्ते वरुणस्य च तावेव पवनर्द्धि‌உं च चक्रतुर्वह्नि कर्मच ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः ॥ ३॥

हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृता। महासुराभ्यां तां देवीं संस्मरन्त्यपराजितां ॥ ४॥

तयास्माकं वरो दत्तो यधापत्सु स्मृताखिलाः। भवतां नाशयिष्यामि तत्क्षणात्परमापदः ॥ ५॥

इतिकृत्वा मतिं देवा हिमवन्तं नगेश्वरं। जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः ॥ ६॥

देवा ऊचुः

नमो देव्यै महादेव्यै शिवायै सततं नमः। नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मतां ॥ ६॥

रौद्राय नमो नित्यायै गौर्यै धात्र्यै नमो नमः ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥ ८॥

कल्याण्यै प्रणता वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः। नैरृत्यै भूभृतां लक्ष्मै शर्वाण्यै ते नमो नमः ॥ ९॥

दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥ १०॥

अतिसौम्यतिरौद्रायै नतास्तस्यै नमो नमः नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥ ११॥

यादेवी सर्वभूतेषू विष्णुमायेति शब्धिता। नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥ १२

यादेवी सर्वभूतेषू चेतनेत्यभिधीयते। नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥ १३॥

यादेवी सर्वभूतेषू बुद्धिरूपेण संस्थिता। नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥ १४॥

यादेवी सर्वभूतेषू निद्रारूपेण संस्थिता। नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥ १५॥

यादेवी सर्वभूतेषू क्षुधारूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥ १६॥

यादेवी सर्वभूतेषू छायारूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥ १७॥

यादेवी सर्वभूतेषू शक्तिरूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥ १८॥

यादेवी सर्वभूतेषू तृष्णारूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥ १९॥

यादेवी सर्वभूतेषू क्षान्तिरूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥ २०॥

यादेवी सर्वभूतेषू जातिरूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥ २१॥

यादेवी सर्वभूतेषू लज्जारूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥ २२॥

यादेवी सर्वभूतेषू शान्तिरूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥ २३॥

यादेवी सर्वभूतेषू श्रद्धारूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥ २४॥

यादेवी सर्वभूतेषू कान्तिरूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥ २५॥

यादेवी सर्वभूतेषू लक्ष्मीरूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥ २६॥

यादेवी सर्वभूतेषू वृत्तिरूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥ २७॥

यादेवी सर्वभूतेषू स्मृतिरूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥ २८॥

यादेवी सर्वभूतेषू दयारूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥ २९॥

यादेवी सर्वभूतेषू तुष्टिरूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥ ३०॥

यादेवी सर्वभूतेषू मातृरूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥ ३१॥

यादेवी सर्वभूतेषू भ्रान्तिरूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥ ३२॥

इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या। भूतेषु सततं तस्यै व्याप्ति देव्यै नमो नमः ॥ ३३॥

चितिरूपेण या कृत्स्नमेत द्व्याप्य स्थिता जगत् नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥ ३४॥

स्तुतासुरैः पूर्वमभीष्ट संश्रयात्तथा सुरेन्द्रेण दिनेषुसेविता। करोतुसा नः शुभहेतुरीश्वरी शुभानि भद्राण्य भिहन्तु चापदः ॥ ३५॥

या साम्प्रतं चोद्धतदैत्यतापितै रस्माभिरीशाचसुरैर्नमश्यते। याच स्मता तत्क्षण मेव हन्ति नः सर्वा पदोभक्तिविनम्रमूर्तिभिः ॥ ३६॥

ऋषिरुवाच॥

एवं स्तवाभि युक्तानां देवानां तत्र पार्वती। स्नातुमभ्याययौ तोये जाह्नव्या नृपनन्दन ॥ ३७॥

साब्रवीत्तान् सुरान् सुभ्रूर्भवद्भिः स्तूयते‌உत्र का शरीरकोशतश्चास्याः समुद्भूता‌உ ब्रवीच्छिवा ॥ ३८॥

स्तोत्रं ममैतत्क्रियते शुम्भदैत्य निराकृतैः देवैः समेतैः समरे निशुम्भेन पराजितैः ॥ ३९॥

शरीरकोशाद्यत्तस्याः पार्वत्या निःसृताम्बिका। कौशिकीति समस्तेषु ततो लोकेषु गीयते ॥ ४०॥

तस्यांविनिर्गतायां तु कृष्णाभूत्सापि पार्वती। कालिकेति समाख्याता हिमाचलकृताश्रया ॥ ४१॥

ततो‌உम्बिकां परं रूपं बिभ्राणां सुमनोहरम् । ददर्श चण्दो मुण्दश्च भृत्यौ शुम्भनिशुम्भयोः ॥ ४२॥

ताभ्यां शुम्भाय चाख्याता सातीव सुमनोहरा। काप्यास्ते स्त्री महाराज भास यन्ती हिमाचलम् ॥ ४३॥

नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमम्। ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्वर ॥ ४४॥

स्त्री रत्न मतिचार्वञ्ज्गी द्योतयन्तीदिशस्त्विषा। सातुतिष्टति दैत्येन्द्र तां भवान् द्रष्टु मर्हति ॥ ४५॥

यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो। त्रै लोक्येतु समस्तानि साम्प्रतं भान्तिते गृहे ॥ ४६॥

ऐरावतः समानीतो गजरत्नं पुनर्दरात्। पारिजात तरुश्चायं तथैवोच्चैः श्रवा हयः ॥ ४७॥

विमानं हंससंयुक्तमेतत्तिष्ठति ते‌உङ्गणे। रत्नभूत मिहानीतं यदासीद्वेधसो‌உद्भुतं ॥ ४८॥

निधिरेष महा पद्मः समानीतो धनेश्वरात्। किञ्जल्किनीं ददौ चाब्धिर्मालामम्लानपज्कजां ॥ ४९॥

छत्रं तेवारुणं गेहे काञ्चनस्रावि तिष्ठति। तथायं स्यन्दनवरो यः पुरासीत्प्रजापतेः ॥ ५०॥

मृत्योरुत्क्रान्तिदा नाम शक्तिरीश त्वया हृता। पाशः सलिल राजस्य भ्रातुस्तव परिग्रहे ॥ ५१॥

निशुम्भस्याब्धिजाताश्च समस्ता रत्न जातयः। वह्निश्चापि ददौ तुभ्य मग्निशौचे च वाससी ॥ ५२॥

एवं दैत्येन्द्र रत्नानि समस्तान्याहृतानि ते स्त्र्री रत्न मेषा कल्याणी त्वया कस्मान्न गृह्यते ॥ ५३॥

ऋषिरुवाच।

निशम्येति वचः शुम्भः स तदा चण्डमुण्डयोः। प्रेषयामास सुग्रीवं दूतं देव्या महासुरं ॥ ५४॥

इति चेति च वक्तव्या सा गत्वा वचनान्मम। यथा चाभ्येति सम्प्रीत्या तथा कार्यं त्वया लघु ॥ ५५॥

सतत्र गत्वा यत्रास्ते शैलोद्दोशे‌உतिशोभने। सादेवी तां ततः प्राह श्लक्ष्णं मधुरया गिरा ॥ ५६॥

दूत उवाच॥

देवि दैत्येश्वरः शुम्भस्त्रेलोक्ये परमेश्वरः। दूतो‌உहं प्रेषि तस्तेन त्वत्सकाशमिहागतः ॥ ५७॥

अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु। निर्जिताखिल दैत्यारिः स यदाह शृणुष्व तत् ॥ ५८॥

ममत्रैलोक्य मखिलं ममदेवा वशानुगाः। यज्ञभागानहं सर्वानुपाश्नामि पृथक् पृथक् ॥ ५९॥

त्रैलोक्येवररत्नानि मम वश्यान्यशेषतः। तथैव गजरत्नं च हृतं देवेन्द्रवाहनं ॥ ६०॥

क्षीरोदमथनोद्भूत मश्वरत्नं ममामरैः। उच्चैःश्रवससञ्ज्ञं तत्प्रणिपत्य समर्पितं ॥ ६१॥

यानिचान्यानि देवेषु गन्धर्वेषूरगेषु च । रत्नभूतानि भूतानि तानि मय्येव शोभने ॥ ६२॥

स्त्री रत्नभूतां तां देवीं लोके मन्या महे वयं। सा त्वमस्मानुपागच्छ यतो रत्नभुजो वयं ॥ ६३॥

मांवा ममानुजं वापि निशुम्भमुरुविक्रमम्। भजत्वं चञ्चलापाज्गि रत्न भूतासि वै यतः ॥ ६४॥

परमैश्वर्य मतुलं प्राप्स्यसे मत्परिग्रहात्। एतद्भुद्थ्या समालोच्य मत्परिग्रहतां व्रज ॥ ६५॥

ऋषिरुवाच॥

इत्युक्ता सा तदा देवी गम्भीरान्तःस्मिता जगौ। दुर्गा भगवती भद्रा ययेदं धार्यते जगत् ॥ ६६॥

देव्युवाच॥

सत्य मुक्तं त्वया नात्र मिथ्याकिञ्चित्त्वयोदितम्। त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापि तादृशः ॥ ६७॥

किं त्वत्र यत्प्रतिज्ञातं मिथ्या तत्क्रियते कथम्। श्रूयतामल्पभुद्धित्वात् त्प्रतिज्ञा या कृता पुरा ॥ ६८॥

योमाम् जयति सज्ग्रामे यो मे दर्पं व्यपोहति। योमे प्रतिबलो लोके स मे भर्ता भविष्यति ॥ ६९॥

तदागच्छतु शुम्भो‌உत्र निशुम्भो वा महासुरः। मां जित्वा किं चिरेणात्र पाणिङ्गृह्णातुमेलघु ॥ ७०॥

दूत उवाच॥

अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रतः। त्रैलोक्येकः पुमांस्तिष्टेद् अग्रे शुम्भनिशुम्भयोः ॥ ७१॥

अन्येषामपि दैत्यानां सर्वे देवा न वै युधि। किं तिष्ठन्ति सुम्मुखे देवि पुनः स्त्री त्वमेकिका ॥ ७२॥

इन्द्राद्याः सकला देवास्तस्थुर्येषां न संयुगे। शुम्भादीनां कथं तेषां स्त्री प्रयास्यसि सम्मुखम् ॥ ७३॥

सात्वं गच्छ मयैवोक्ता पार्श्वं शुम्भनिशुम्भयोः। केशाकर्षण निर्धूत गौरवा मा गमिष्यसि॥ ७४॥

देव्युवाच।

एवमेतद् बली शुम्भो निशुम्भश्चातिवीर्यवान्। किं करोमि प्रतिज्ञा मे यदनालोचितापुरा ॥ ७५॥

सत्वं गच्छ मयोक्तं ते यदेतत्त्सर्व मादृतः। तदाचक्ष्वा सुरेन्द्राय स च युक्तं करोतु यत् ॥ ७६॥

॥ इति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये देव्या दूत संवादो नाम पञ्चमो ध्यायः समाप्तम् ॥

आहुति क्लीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै धूम्राक्ष्यै विष्णुमायादि चतुर्विंशद् देवताभ्यो महाहुतिं समर्पयामि नमः स्वाहा ॥

.. pañcamo'dhyāyaḥ ..

viniyogaḥ asya śrī uttaracaritrasya rudra ṛṣiḥ . śrīmahāsarasvatī devatā . anuṣṭup chandaḥ . bhīmā śaktiḥ . bhrāmarī bījam . sūryastattvam . sāmavedaḥ svarūpam . śrīmahāsarasvatīprītyarthe uttaracaritrapāṭhe viniyogaḥ . dhyānam ghaṇṭāśūlahalāni śaṅkhamusale cakraṁ dhanuḥ sāyakaṁ hastābjairdadhatīṁ ghanāntavilasacchītāṁśutulyaprabhām . gaurīdehasamudbhavāṁ trijagatāmādhārabhūtāṁ mahā- pūrvāmatra sarasvatīmanubhaje śumbhādidaityārdinīm ..

oṁ klīṁ ṛṣiruvāca .. 1..

purā śumbhaniśumbhābhyāmasurābhyāṁ śacīpateḥ . trailokyaṁ yajñabhāgāśca hṛtā madabalāśrayāt .. 2..

tāveva sūryatāṁ tadvadadhikāraṁ tathaindavam . kauberamatha yāmyaṁ ca cakrāte varuṇasya ca .. 3..

tāveva pavanarddhiṁ ca cakraturvahnikarma ca . tato devā vinirdhūtā bhraṣṭarājyāḥ parājitāḥ .. 4..

hṛtādhikārāstridaśāstābhyāṁ sarve nirākṛtāḥ . mahāsurābhyāṁ tāṁ devīṁ saṁsmarantyaparājitām .. 5..

tayāsmākaṁ varo datto yathāpatsu smṛtākhilāḥ . bhavatāṁ nāśayiṣyāmi tatkṣaṇātparamāpadaḥ .. 6..

iti kṛtvā matiṁ devā himavantaṁ nageśvaram . jagmustatra tato devīṁ viṣṇumāyāṁ pratuṣṭuvuḥ .. 7..

devā ūcuḥ .. 8..

namo devyai mahādevyai śivāyai satataṁ namaḥ . namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām .. 9..

raudrāyai namo nityāyai gauryai dhātryai namo namaḥ . jyotsnāyai cendurūpiṇyai sukhāyai satataṁ namaḥ .. 10..

kalyāṇyai praṇatā vṛddhyai siddhyai kurmo namo namaḥ . nairṛtyai bhūbhṛtāṁ lakṣmyai śarvāṇyai te namo namaḥ .. 11..

durgāyai durgapārāyai sārāyai sarvakāriṇyai . khyātyai tathaiva kṛṣṇāyai dhūmrāyai satataṁ namaḥ .. 12..

atisaumyātiraudrāyai natāstasyai namo namaḥ . namo jagatpratiṣṭhāyai devyai kṛtyai namo namaḥ .. 13..

yā devī sarvabhūteṣu viṣṇumāyeti śabditā . namastasyai namastasyai namastasyai namo namaḥ .. 14-16..

yā devī sarvabhūteṣu cetanetyabhidhīyate . namastasyai namastasyai namastasyai namo namaḥ .. 17-19..

yā devī sarvabhūteṣu buddhirūpeṇa saṁsthitā . namastasyai namastasyai namastasyai namo namaḥ .. 20-22..

yā devī sarvabhūteṣu nidrārūpeṇa saṁsthitā . namastasyai namastasyai namastasyai namo namaḥ .. 23-25..

yā devī sarvabhūteṣu kṣudhārūpeṇa saṁsthitā . namastasyai namastasyai namastasyai namo namaḥ .. 26-28..

yā devī sarvabhūteṣu chāyārūpeṇa saṁsthitā . namastasyai namastasyai namastasyai namo namaḥ .. 29-31..

yā devī sarvabhūteṣu śaktirūpeṇa saṁsthitā . namastasyai namastasyai namastasyai namo namaḥ .. 32-34..

yā devī sarvabhūteṣu tṛṣṇārūpeṇa saṁsthitā . namastasyai namastasyai namastasyai namo namaḥ .. 35-37..

yā devī sarvabhūteṣu kṣāntirūpeṇa saṁsthitā . namastasyai namastasyai namastasyai namo namaḥ .. 38-40..

yā devī sarvabhūteṣu jātirūpeṇa saṁsthitā . namastasyai namastasyai namastasyai namo namaḥ .. 41-43..

yā devī sarvabhūteṣu lajjārūpeṇa saṁsthitā . namastasyai namastasyai namastasyai namo namaḥ .. 44-46..

yā devī sarvabhūteṣu śāntirūpeṇa saṁsthitā . namastasyai namastasyai namastasyai namo namaḥ .. 47-49..

yā devī sarvabhūteṣu śraddhārūpeṇa saṁsthitā . namastasyai namastasyai namastasyai namo namaḥ .. 50-52..

yā devī sarvabhūteṣu kāntirūpeṇa saṁsthitā . namastasyai namastasyai namastasyai namo namaḥ .. 53-55..

yā devī sarvabhūteṣu lakṣmīrūpeṇa saṁsthitā . namastasyai namastasyai namastasyai namo namaḥ .. 56-58..

yā devī sarvabhūteṣu vṛttirūpeṇa saṁsthitā . namastasyai namastasyai namastasyai namo namaḥ .. 59-61..

yā devī sarvabhūteṣu smṛtirūpeṇa saṁsthitā . namastasyai namastasyai namastasyai namo namaḥ .. 62-64..

yā devī sarvabhūteṣu dayārūpeṇa saṁsthitā . namastasyai namastasyai namastasyai namo namaḥ .. 65-67..

yā devī sarvabhūteṣu tuṣṭirūpeṇa saṁsthitā . namastasyai namastasyai namastasyai namo namaḥ .. 68-70..

yā devī sarvabhūteṣu mātṛrūpeṇa saṁsthitā . namastasyai namastasyai namastasyai namo namaḥ .. 71-73..

yā devī sarvabhūteṣu bhrāntirūpeṇa saṁsthitā . namastasyai namastasyai namastasyai namo namaḥ .. 74-76..

indriyāṇāmadhiṣṭhātrī bhūtānāṁ cākhileṣu yā . bhūteṣu satataṁ tasyai vyāptyai devyai namo namaḥ .. 77..

citirūpeṇa yā kṛtsnametad vyāpya sthitā jagat . namastasyai namastasyai namastasyai namo namaḥ .. 78-80..

stutā suraiḥ pūrvamabhīṣṭasaṁśrayā- ttathā surendreṇa dineṣu sevitā . karotu sā naḥ śubhaheturīśvarī śubhāni bhadrāṇyabhihantu cāpadaḥ .. 81..

yā sāmprataṁ coddhatadaityatāpitai- rasmābhirīśā ca surairnamasyate . yā ca smṛtā tatkṣaṇameva hanti naḥ sarvāpado bhaktivinamramūrtibhiḥ .. 82..

ṛṣiruvāca .. 83..

evaṁ stavābhiyuktānāṁ devānāṁ tatra pārvatī . snātumabhyāyayau toye jāhnavyā nṛpanandana .. 84..

sābravīttān surān subhrūrbhavadbhiḥ stūyate'tra kā . śarīrakośataścāsyāḥ samudbhūtābravīcchivā .. 85..

stotraṁ mamaitatkriyate śumbhadaityanirākṛtaiḥ . devaiḥ sametaiḥ samare niśumbhena parājitaiḥ .. 86..

śarīrakośādyattasyāḥ pārvatyā niḥsṛtāmbikā . kauśikīti samasteṣu tato lokeṣu gīyate .. 87..

tasyāṁ vinirgatāyāṁ tu kṛṣṇābhūtsāpi pārvatī . kāliketi samākhyātā himācalakṛtāśrayā .. 88..

tato'mbikāṁ paraṁ rūpaṁ bibhrāṇāṁ sumanoharam . dadarśa caṇḍo muṇḍaśca bhṛtyau śumbhaniśumbhayoḥ .. 89..

tābhyāṁ śumbhāya cākhyātā sātīva sumanoharā . kāpyāste strī mahārāja bhāsayantī himācalam .. 90..

naiva tādṛk kvacidrūpaṁ dṛṣṭaṁ kenaciduttamam . jñāyatāṁ kāpyasau devī gṛhyatāṁ cāsureśvara .. 91..

strīratnamaticārvaṅgī dyotayantī diśastviṣā . sā tu tiṣṭhati daityendra tāṁ bhavān draṣṭumarhati .. 92..

yāni ratnāni maṇayo gajāśvādīni vai prabho . trailokye tu samastāni sāmprataṁ bhānti te gṛhe .. 93..

airāvataḥ samānīto gajaratnaṁ purandarāt . pārijātataruścāyaṁ tathaivoccaiḥśravā hayaḥ .. 94..

vimānaṁ haṁsasaṁyuktametattiṣṭhati te'ṅgaṇe . ratnabhūtamihānītaṁ yadāsīdvedhaso'dbhutam .. 95..

nidhireṣa mahāpadmaḥ samānīto dhaneśvarāt . kiñjalkinīṁ dadau cābdhirmālāmamlānapaṅkajām .. 96..

chatraṁ te vāruṇaṁ gehe kāñcanasrāvi tiṣṭhati . tathāyaṁ syandanavaro yaḥ purāsītprajāpateḥ .. 97..

mṛtyorutkrāntidā nāma śaktirīśa tvayā hṛtā . pāśaḥ salilarājasya bhrātustava parigrahe .. 98..

niśumbhasyābdhijātāśca samastā ratnajātayaḥ . vahnirapi dadau tubhyamagniśauce ca vāsasī .. 99..

evaṁ daityendra ratnāni samastānyāhṛtāni te . strīratnameṣā kalyāṇī tvayā kasmānna gṛhyate .. 100..

ṛṣiruvāca .. 101..

niśamyeti vacaḥ śumbhaḥ sa tadā caṇḍamuṇḍayoḥ . preṣayāmāsa sugrīvaṁ dūtaṁ devyā mahāsuram .. 102..

iti ceti ca vaktavyā sā gatvā vacanānmama . yathā cābhyeti samprītyā tathā kāryaṁ tvayā laghu .. 103..

sa tatra gatvā yatrāste śailoddeśe'tiśobhane . tāṁ ca devīṁ tataḥ prāha ślakṣṇaṁ madhurayā girā .. 104..

dūta uvāca .. 105..

devi daityeśvaraḥ śumbhastrailokye parameśvaraḥ . dūto'haṁ preṣitastena tvatsakāśamihāgataḥ .. 106..

avyāhatājñaḥ sarvāsu yaḥ sadā devayoniṣu . nirjitākhiladaityāriḥ sa yadāha śṛṇuṣva tat .. 107..

mama trailokyamakhilaṁ mama devā vaśānugāḥ . yajñabhāgānahaṁ sarvānupāśnāmi pṛthak pṛthak .. 108..

trailokye vararatnāni mama vaśyānyaśeṣataḥ . tathaiva gajaratnaṁ ca hṛtaṁ devendravāhanam .. 109..

kṣīrodamathanodbhūtamaśvaratnaṁ mamāmaraiḥ . uccaiḥśravasasaṁjñaṁ tatpraṇipatya samarpitam .. 110..

yāni cānyāni deveṣu gandharveṣūrageṣu ca . ratnabhūtāni bhūtāni tāni mayyeva śobhane .. 111..

strīratnabhūtāṁ tvāṁ devi loke manyāmahe vayam . sā tvamasmānupāgaccha yato ratnabhujo vayam .. 112..

māṁ vā mamānujaṁ vāpi niśumbhamuruvikramam . bhaja tvaṁ cañcalāpāṅgi ratnabhūtāsi vai yataḥ .. 113..

paramaiśvaryamatulaṁ prāpsyase matparigrahāt . etadbuddhyā samālocya matparigrahatāṁ vraja .. 114..

ṛṣiruvāca .. 115..

ityuktā sā tadā devī gambhīrāntaḥsmitā jagau . durgā bhagavatī bhadrā yayedaṁ dhāryate jagat .. 116..

devyuvāca .. 117..

satyamuktaṁ tvayā nātra mithyā kiṁcittvayoditam . trailokyādhipatiḥ śumbho niśumbhaścāpi tādṛśaḥ .. 118..

kiṁ tvatra yatpratijñātaṁ mithyā tatkriyate katham . śrūyatāmalpabuddhitvātpratijñā yā kṛtā purā .. 119..

yo māṁ jayati saṁgrāme yo me darpaṁ vyapohati . yo me pratibalo loke sa me bhartā bhaviṣyati .. 120..

tadāgacchatu śumbho'tra niśumbho vā mahābalaḥ . māṁ jitvā kiṁ cireṇātra pāṇiṁ gṛhṇātu me laghu .. 121..

dūta uvāca .. 122..

avaliptāsi maivaṁ tvaṁ devi brūhi mamāgrataḥ . trailokye kaḥ pumāṁstiṣṭhedagre śumbhaniśumbhayoḥ .. 123..

anyeṣāmapi daityānāṁ sarve devā na vai yudhi . tiṣṭhanti sammukhe devi kiṁ punaḥ strī tvamekikā .. 124..

indrādyāḥ sakalā devāstasthuryeṣāṁ na saṁyuge . śumbhādīnāṁ kathaṁ teṣāṁ strī prayāsyasi sammukham .. 125..

sā tvaṁ gaccha mayaivoktā pārśvaṁ śumbhaniśumbhayoḥ . keśākarṣaṇanirdhūtagauravā mā gamiṣyasi .. 126..

devyuvāca .. 127..

evametad balī śumbho niśumbhaścāpitādṛśaḥ . kiṁ karomi pratijñā me yadanālocitā purā .. 128..

sa tvaṁ gaccha mayoktaṁ te yadetatsarvamādṛtaḥ . tadācakṣvāsurendrāya sa ca yuktaṁ karotu yat .. 129..

.. svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye devyā dūtasaṁvādo nāma pañcamo'dhyāyaḥ .. 5..

Уттама чарита


Глава 5

1. Риши сказал:
2. В глубокой древности асуры Шумбха и Нишумбха, силой своей безумной мощи, лишили супруга Шачи трех миров и его доли жертвоприношений.
3. Те два (асура) присвоили себе власть богов Солнца и Луны, и Куберы, и Ямы, и Варуны.
4. Завладели правами Вайю и делом Агни, а лишенные власти небожители были разбиты и рассеяны.
5. И все смещенные и изгнанные теми великими асурами Тридцать (богов) вспомнили о Непобедимой Богине:
6. "Она дала нам благословение - Всякий раз, когда вспомните Меня в горе, тотчас положу конец худшим вашим бедам!"
7. Возымев такую мысль и придя к властелину гор Химаванту, боги восславили богиню Вишнумайю:
8. Боги сказали:
9. Приветствие Деви, великой Деви, нескончаемые приветствия Благосклонной! Приветствие Предвечной, Благой, смиренно кланяемся Ей!
10. Приветствия Грозной, Неизменной, богине Гаури, Поддержательнице приветствия снова и снова! Ясному лунному свету, Проявившейся в форме Луны, Радости, приветствия еще и еще!
11. Кланяемся Доброй, Процветанию, Успеху, божественной Черепахе, Наиррите, Лакшми земных владык, Тебе, Шарвани - супруга Шивы - приветствия, приветствия!
12. Труднодостижимой, Малодоступному берегу. Сути, Делающей все, а также Славе - Ей, Иссиня-черной, Дымчатотемной, нескончаемые приветствия!
13. Кланяясь вновь и вновь, приветствуем Самую нежную и Самую грозную! Приветствия Опоре мира, богине-Действию - приветствия, приветствия!
14-16. Той Деви, что во всех живых существах известна как Майя Вишну, Приветствия Ей, приветствия Ей, приветствия Ей еще и еще!
17-19. Той Деви, что во всех живых существах именуется Сознанием, Приветствия Ей, приветствия Ей, приветствия Ей еще и еще!
20-22. Той Деви, что во всех существах пребывает в форме просветленного разума, Приветствия Ей, приветствия Ей, приветствия Ей еще и еще!
23-25. Той Деви, что во всех существах пребывает в форме сна, Приветствия Ей, приветствия Ей, приветствия Ей еще и еще!
26-28. Той Деви, что во всех существах пребывает в форме голода, приветствия Ей, приветствия Ей, приветствия Ей еще и еще!
29-31. Той Деви, что во всех существах пребывает в форме тени, Приветствия Ей, приветствия Ей, приветствия Ей еще и еще!
32-34. Той Деви, что во всех существах пребывает в форме энергии, Приветствия Ей, приветствия Ей, приветствия Ей еще и еще!
35-37. Той Деви, что во всех существах пребывает в форме жажды, Приветствия Ей, приветствия Ей, приветствия Ей еще и еще!
38-40. Той Деви, что во всех существах пребывает в форме прощения, Приветствия Ей, приветствия Ей, приветствия Ей еще и еще!
41-43. Той Деви, что во всех существах пребывает в форме происхождения, Приветствия Ей, приветствия Ей, приветствия Ей еще и еще!
44-46. Той Деви, что во всех существах пребывает в форме скромности, Приветствия Ей, приветствия Ей, приветствия Ей еще и еще!
47-49. Той Деви, что во всех существах пребывает в форме безмятежности, Приветствия Ей, приветствия Ей, приветствия Ей еще и еще!
50-52. Той Деви, что во всех существах пребывает в форме веры, Приветствия Ей, приветствия Ей, приветствия Ей еще и еще!
53-55. Той Деви, что во всех существах пребывает в форме красоты, Приветствия Ей, приветствия Ей, приветствия Ей еще и еще!
56-58. Той Деви, что во всех существах пребывает в форме счастья, Приветствия Ей, приветствия Ей, приветствия Ей еще и еще!
59-61. Той Деви, что во всех существах пребывает в форме деятельности, Приветствия Ей, приветствия Ей, приветствия Ей еще и еще!
62-64. Той Деви, что во всех существах пребывает в форме памяти, Приветствия Ей, приветствия Ей, приветствия Ей еще и еще!
65-67. Той Деви, что во всех существах пребывает в форме сострадания, Приветствия Ей, приветствия Ей, приветствия Ей еще и еще!
68-70. Той Деви, что во всех существах пребывает в форме удовлетворенности, Приветствия Ей, приветствия Ей, приветствия Ей еще и еще!
71-73. Той Деви, что во всех существах пребывает в форме Матери, Приветствия Ей, приветствия Ей, приветствия Ей еще и еще!
74-76. Той Деви, что во всех существах пребывает в форме заблуждения, Приветствия Ей, приветствия Ей, приветствия Ей еще и еще!

77. Ей, направляющей чувства существ, вечно существующей во всех созданиях. Ей, Всепроникающей Богине, приветствия, приветствия!

78-80. Той, Кто, пребывая в форме разума, наполняет весь мир, Приветствия Ей, приветствия Ей, приветствия Ей еще и еще!
81. Воспетая небожителями в прошлом ради желанной защиты, день за днем почитавшаяся царем небожителей, пусть Та Владычица, источник счастья, совершит для нас прекрасное и благое, Устранит (наши) бедствия!
82. И Та, Кому ныне кланяемся, Кого почитаем как Царицу мы, терзаемые могучими даитьями, Та, к Кому обращены (наши) помыслы, пусть сей же час устранит все наши беды!
83. Риши сказал:
84. О царский сын, в то время как боги сосредоточились на гимнах и прочих (обрядах поклонения), Парвати пришла туда ради священного омовения в водах Ганги.
85. Прекраснобровая, Она спросила небожителей: "Кто восславляется здесь вами?" И дала ответ благая (богиня), явившаяся из оболочки Ее тела:
86. "Этот гимн обращен ко Мне собравшимися здесь богами, (согнутыми даитьей Шумбхой и побежденными Нишумбхой".
87. И поскольку Та Амбика вышла из телесной оболочки (коша) Парвати, по всем мирам о Ней поют как о Каушики.
88. Когда же Она вышла, сама Парвати стала черна и Она, избравшая своей обителью Химачалу, ныне зовется "Калика".
89. Тогда, увидев богиню Амбику, имевшую в высшей степени пленительный и чарующий облик, Чанда и Мунда, приближенные Шумбхи и Нишумбхи.
90. Оба сказали Шумбхе: "О великий государь, некая женщина, превзошедшая прочих очарованием, пребывает здесь, озаряя сиянием Гималаи.
91. О, владыка асуров, никогда и никем не видана столь возвышенная красота; выяснив, кто Эта богиня, забери Ее себе!
92. О, царь даитьев, изволь взглянуть - там драгоценность среди женщин, превзошедшая всех красотой тела, озарившая блеском стороны света.
93. О, властелин, какие бы прекрасные камни, слоны, кони и прочие (редкости) ни были в трех мирах, все они воссияли в твоем дворце.
94. Сокровище среди слонов, Айравата, был доставлен от Индры, также как дерево Париджата и конь Уччаихшравас.
95. Здесь, на твоем дворе, стоит лучшее из всего чудесного – влекомый лебедями небесный корабль, прежде бывший у Брахмы.
96. Тут и доставленное от владыки богатств сокровище Махападма, а Океан дал тебе гирлянду неблекнущих лотосов - Кинджалкини.
97. В твоем дворце - проливающий золото зонт Варуны, и здесь же лучшая колесница, раньше принадлежавшая Праджапати.
98. Тобой унесено оружие-шакти бога Смерти, известное как "Дарующее уход"; аркан Владыки Вод - в собственности твоего брата.
99. У Нишумбхи - все сокровища, рожденные в океане; и даже Агни дал тебе пару очищенных огнем одежд.
100. О царь даитьев, ты забираешь себе все сокровища, отчего же Той красавице, сокровищу среди женщин, не быть в твоей власти?"
101. Риши сказал:
102. Выслушав эти слова Чанды и Мунды, Шумбха направил к Богине посланником великого асура Сугриву.
103. (Сказав): "Пойди и скажи Ей так-то и так, моими словами, и, не откладывая, сделай, чтобы Она с радостью пришла ко мне".
104. Он отбыл туда, где в красивейшей горной местности находилась Деви, и обратился к Ней с мягкою и сладостной речью:
105. Посланник сказал:
106. О, Богиня! Повелитель даитьев Шумбха - высший правитель трех миров; избранный им посланник, я прибыл к Тебе сюда.
107. Выслушай сказанное тем, чьей воле неизменно покорны РоЖденные среди богов, одолевшим всех врагов даитьев:
108. "Мои - все три мира, мне повинуются боги; я принимаю все доли жертв, предложенные им по-отдельности.
109. В моей власти все без остатка редкости трех миров; так я увел лучшего слона - средство передвижения царя небожителей.
110. И бессмертные с поклонами предложили мне лучшего коня Уччаихшраваса, возникшего при сбивании Молочного океана.
111. О, прекрасная! Каких бы иных, столь же превосходных, редкостей не было еще у девов, гандхарвов и змеев, все они ныне принадлежат мне.
112. О, богиня, в Тебе мы видим сокровище среди женщин мира, и Ты тоже перейди к нам, ведь мы наслаждаемся лучшим!
113. О, радостно взирающая, Ты воистину сокровище, так что предпочти меня или моего младшего брата - великого героя Нишумбху.
114. Выбрав в мужья меня, получишь бесподобную верховную власть; внимательно рассмотрев все это, становись моей женой!"
115. Риши сказал:
116. Но, улыбаясь про себя, почитаемая и благая Дурга, поддерживающая сей мир, ответила на его слова:
117. Богиня сказала:
118. Ты сказал правду, в твоих речах нет обмана; Шумбха - властелин трех миров, и таков же Нишумбха.
119. Но как отвергнуть взятый обет? Выслушай, в чем по неопытности Я поклялась прежде:
120. Кто победит Меня в битве, кто умерит Мою гордость, кто в этом мире равен Мне по силам, - тот станет Моим мужем!
121. Так что пусть Шумбха, или великий асур Нишумбха, придя сюда и победив Меня в битве, тут же получит Мою руку; к чему медлить?
122. Посланник сказал:
123. О, богиня, Ты высокомерна, не говори так предо мной; кто в трех мирах сможет противостоять Шумбхе и Нишумбхе?
124. О Деви, воистину все боги не устоят даже в бою с другими даитьями, что же говорить о Тебе, одинокой женщине?
125. Все боги во главе с Индрой не могли выстоять в битве с Шумбхой и прочими, как же Ты, женщина, пытаешься противостоять им?
126. Говорю Тебе - иди к Шумбхе и Нишумбхе, чтобы не идти с позором, когда потащат за волосы!
127. Богиня сказала:
128. Это так, ведь силен Шумбха и весьма доблестен Нишумбха; что же Мне делать? Когда-то Я безрассудно приняла обет!
129. Иди и тщательно передай царю асуров все Мои слова; пусть он сделает, что сочтет лучшим.
Такова в Деви Махатмье Шри Маркандейя Пураны (эпоха Саварни) пятая глава, именуемая "Беседа Деви с посланником".