Деви-махатмья (МП) 8: различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
м
м
Строка 198: Строка 198:
आहुति
आहुति
ॐ जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै रक्ताक्ष्यै अष्टमातृ सहितायै महाहुतिं समर्पयामि नमः स्वाहा ॥
ॐ जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै रक्ताक्ष्यै अष्टमातृ सहितायै महाहुतिं समर्पयामि नमः स्वाहा ॥
.. aṣṭamo'dhyāyaḥ ..
oṁ ṛṣiruvāca .. 1..
caṇḍe ca nihate daitye muṇḍe ca vinipātite .
bahuleṣu ca sainyeṣu kṣayiteṣvasureśvaraḥ .. 2..
tataḥ kopaparādhīnacetāḥ  śumbhaḥ pratāpavān .
udyogaṁ sarvasainyānāṁ daityānāmādideśa ha .. 3..
adya sarvabalairdaityāḥ ṣaḍaśītirudāyudhāḥ .
kambūnāṁ caturaśītirniryāntu svabalairvṛtāḥ .. 4..
koṭivīryāṇi pañcāśadasurāṇāṁ kulāni vai .
śataṁ kulāni dhaumrāṇāṁ nirgacchantu mamājñayā .. 5..
kālakā daurhṛdā maurvāḥ kālikeyāstathāsurāḥ .
yuddhāya sajjā niryāntu ājñayā tvaritā mama .. 6..
ityājñāpyāsurapatiḥ śumbho bhairavaśāsanaḥ .
nirjagāma mahāsainyasahasrairbahubhirvṛtaḥ .. 7..
āyāntaṁ caṇḍikā dṛṣṭvā tatsainyamatibhīṣaṇam .
jyāsvanaiḥ pūrayāmāsa dharaṇīgaganāntaram .. 8..
tataḥ siṁho mahānādamatīva kṛtavānnṛpa .
ghaṇṭāsvanena tānnādānambikā copabṛṁhayat .. 9..
dhanurjyāsiṁhaghaṇṭānāṁ nādāpūritadiṅmukhā .
ninādairbhīṣaṇaiḥ kālī jigye vistāritānanā .. 10..
taṁ ninādamupaśrutya daityasainyaiścaturdiśam .
devī siṁhastathā kālī saroṣaiḥ parivāritāḥ .. 11..
etasminnantare bhūpa vināśāya suradviṣām .
bhavāyāmarasiṁhānāmativīryabalānvitāḥ .. 12..
brahmeśaguhaviṣṇūnāṁ tathendrasya ca śaktayaḥ .
śarīrebhyo viniṣkramya tadrūpaiścaṇḍikāṁ yayuḥ .. 13..
yasya devasya yadrūpaṁ yathā bhūṣaṇavāhanam .
tadvadeva hi tacchaktirasurānyoddhumāyayau .. 14..
haṁsayuktavimānāgre sākṣasūtrakamaṇḍaluḥ .
āyātā brahmaṇaḥ śaktirbrahmāṇītyabhidhīyate .. 15..
māheśvarī vṛṣārūḍhā triśūlavaradhāriṇī .
mahāhivalayā prāptā candrarekhāvibhūṣaṇā ..  16..
kaumārī śaktihastā ca mayūravaravāhanā .
yoddhumabhyāyayau daityānambikā guharūpiṇī .. 17..
tathaiva vaiṣṇavī śaktirgaruḍopari saṁsthitā .
śaṅkhacakragadāśārṅgakhaḍgahastābhyupāyayau .. 18..
yajñavārāhamatulaṁ rūpaṁ yā bibhrato hareḥ .
śaktiḥ sāpyāyayau tatra vārāhīṁ bibhratī tanum .. 19..
nārasiṁhī nṛsiṁhasya bibhratī sadṛśaṁ vapuḥ .
prāptā tatra saṭākṣepakṣiptanakṣatrasaṁhatiḥ .. 20..
vajrahastā tathaivaindrī gajarājopari sthitā .
prāptā sahasranayanā yathā śakrastathaiva sā .. 21..
tataḥ parivṛtastābhirīśāno devaśaktibhiḥ .
hanyantāmasurāḥ śīghraṁ mama prītyāha caṇḍikām .. 22..
tato devīśarīrāttu viniṣkrāntātibhīṣaṇā .
caṇḍikā śaktiratyugrā śivāśataninādinī .. 23..
sā cāha dhūmrajaṭilamīśānamaparājitā .
dūta tvaṁ gaccha bhagavan pārśvaṁ śumbhaniśumbhayoḥ .. 24..
brūhi śumbhaṁ niśumbhaṁ ca dānavāvatigarvitau .
ye cānye dānavāstatra yuddhāya samupasthitāḥ .. 25..
trailokyamindro labhatāṁ devāḥ santu havirbhujaḥ .
yūyaṁ prayāta pātālaṁ yadi jīvitumicchatha .. 26..
balāvalepādatha cedbhavanto yuddhakāṅkṣiṇaḥ .
tadāgacchata tṛpyantu macchivāḥ piśitena vaḥ .. 27..
yato niyukto dautyena tayā devyā śivaḥ svayam .
śivadūtīti loke'smiṁstataḥ sā khyātimāgatā .. 28..
te'pi śrutvā vaco devyāḥ śarvākhyātaṁ mahāsurāḥ .
amarṣāpūritā jagmuryatra kātyāyanī sthitā .. 29..
tataḥ prathamamevāgre śaraśaktyṛṣṭivṛṣṭibhiḥ .
vavarṣuruddhatāmarṣāstāṁ devīmamarārayaḥ .. 30..
sā ca tān prahitān bāṇāñchūlaśaktiparaśvadhān .
ciccheda līlayādhmātadhanurmuktairmaheṣubhiḥ .. 31..
tasyāgratastathā kālī śūlapātavidāritān .
khaṭvāṅgapothitāṁścārīnkurvatī vyacarattadā .. 32..
kamaṇḍalujalākṣepahatavīryān hataujasaḥ .
brahmāṇī cākarocchatrūnyena yena sma dhāvati .. 33..
māheśvarī triśūlena tathā cakreṇa vaiṣṇavī .
daityāñjaghāna kaumārī tathā śaktyātikopanā .. 34..
aindrī kuliśapātena śataśo daityadānavāḥ .
peturvidāritāḥ pṛthvyāṁ rudhiraughapravarṣiṇaḥ .. 35..
tuṇḍaprahāravidhvastā daṁṣṭrāgrakṣatavakṣasaḥ .
vārāhamūrtyā nyapataṁścakreṇa ca vidāritāḥ .. 36..
nakhairvidāritāṁścānyān bhakṣayantī mahāsurān .
nārasiṁhī cacārājau nādāpūrṇadigambarā .. 37..
caṇḍāṭṭahāsairasurāḥ śivadūtyabhidūṣitāḥ .
petuḥ pṛthivyāṁ patitāṁstāṁścakhādātha sā tadā .. 38..
iti mātṛgaṇaṁ kruddhaṁ mardayantaṁ mahāsurān .
dṛṣṭvābhyupāyairvividhairneśurdevārisainikāḥ .. 39..
palāyanaparāndṛṣṭvā daityānmātṛgaṇārditān .
yoddhumabhyāyayau kruddho raktabījo mahāsuraḥ .. 40..
raktabinduryadā bhūmau patatyasya śarīrataḥ .
samutpatati medinyāṁ tatpramāṇo mahāsuraḥ .. 41..
yuyudhe sa gadāpāṇirindraśaktyā mahāsuraḥ .
tataścaindrī svavajreṇa raktabījamatāḍayat .. 42..
kuliśenāhatasyāśu bahu susrāva śoṇitam .
samuttasthustato yodhāstadrūpāstatparākramāḥ .. 43..
yāvantaḥ patitāstasya śarīrādraktabindavaḥ .
tāvantaḥ puruṣā jātāstadvīryabalavikramāḥ .. 44..
te cāpi yuyudhustatra puruṣā raktasambhavāḥ .
samaṁ mātṛbhiratyugraśastrapātātibhīṣaṇam .. 45..
punaśca vajrapātena kṣatamasya śiro yadā .
vavāha raktaṁ puruṣāstato jātāḥ sahasraśaḥ .. 46..
vaiṣṇavī samare cainaṁ cakreṇābhijaghāna ha .
gadayā tāḍayāmāsa aindrī tamasureśvaram .. 47..
vaiṣṇavīcakrabhinnasya rudhirasrāvasambhavaiḥ .
sahasraśo jagadvyāptaṁ tatpramāṇairmahāsuraiḥ .. 48..
śaktyā jaghāna kaumārī vārāhī ca tathāsinā .
māheśvarī triśūlena raktabījaṁ mahāsuram .. 49..
sa cāpi gadayā daityaḥ sarvā evāhanat pṛthak .
mātṝḥ kopasamāviṣṭo raktabījo mahāsuraḥ .. 50..
tasyāhatasya bahudhā śaktiśūlādibhirbhuvi .
papāta yo vai raktaughastenāsañchataśo'surāḥ .. 51..
taiścāsurāsṛksambhūtairasuraiḥ sakalaṁ jagat .
vyāptamāsīttato devā bhayamājagmuruttamam .. 52..
tān viṣaṇṇān surān dṛṣṭvā caṇḍikā prāhasatvaram .
uvāca kālīṁ cāmuṇḍe vistīrṇaṁ vadanaṁ kuru .. 53..
macchastrapātasambhūtān raktabindūn mahāsurān .
raktabindoḥ pratīccha tvaṁ vaktreṇānena veginā .. 54..
bhakṣayantī cara raṇe tadutpannānmahāsurān .
evameṣa kṣayaṁ daityaḥ kṣeṇarakto gamiṣyati .. 55..
bhakṣyamāṇāstvayā cogrā na cotpatsyanti cāpare .
ityuktvā tāṁ tato devī śūlenābhijaghāna tam .. 56..
mukhena kālī jagṛhe raktabījasya śoṇitam .
tato'sāvājaghānātha gadayā tatra caṇḍikām .. 57..
na cāsyā vedanāṁ cakre gadāpāto'lpikāmapi .
tasyāhatasya dehāttu bahu susrāva śoṇitam .. 58..
yatastatastadvaktreṇa cāmuṇḍā sampratīcchati .
mukhe samudgatā ye'syā raktapātānmahāsurāḥ .. 59..
tāṁścakhādātha cāmuṇḍā papau tasya ca śoṇitam .
devī śūlena vajreṇa bāṇairasibhirṛṣṭibhiḥ .. 60..
jaghāna raktabījaṁ taṁ cāmuṇḍāpītaśoṇitam .
sa papāta mahīpṛṣṭhe śastrasaṅghasamāhataḥ .. 61..
nīraktaśca mahīpāla raktabījo mahāsuraḥ .
tataste harṣamatulamavāpustridaśā nṛpa .. 62..
teṣāṁ mātṛgaṇo jāto nanartāsṛṅmadoddhataḥ .. 63..
.. svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye
raktabījavadho nāmāṣṭamo'dhyāyaḥ .. 8.. 


Глава 8
Глава 8

Версия 08:48, 17 января 2016

रचन: ऋषि मार्कण्डेय

रक्तबीजवधो नाम अष्टमोध्याय ॥

ध्यानं अरुणां करुणा तरङ्गिताक्षीं धृतपाशाङ्कुश पुष्पबाणचापाम् । अणिमाधिभिरावृतां मयूखै रहमित्येव विभावये भवानीम् ॥

ऋषिरुवाच ॥ १॥

चण्डे च निहते दैत्ये मुण्डे च विनिपातिते । बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः ॥ २ ॥

ततः कोपपराधीनचेताः शुम्भः प्रतापवान् । उद्योगं सर्व सैन्यानां दैत्यानामादिदेश ह ॥ ३॥

अद्य सर्व बलैर्दैत्याः षडशीतिरुदायुधाः । कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः ॥ ४॥

कोटिवीर्याणि पञ्चाशदसुराणां कुलानि वै । शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया ॥ ५॥

कालका दौर्हृदा मौर्वाः कालिकेयास्तथासुराः । युद्धाय सज्जा निर्यान्तु आज्ञया त्वरिता मम ॥ ६॥

इत्याज्ञाप्यासुरापतिः शुम्भो भैरवशासनः । निर्जगाम महासैन्यसहस्त्रैर्भहुभिर्वृतः ॥ ७॥

आयान्तं चण्डिका दृष्ट्वा तत्सैन्यमतिभीषणम् । ज्यास्वनैः पूरयामास धरणीगगनान्तरम् ॥ ८॥

ततःसिंहो महानादमतीव कृतवान्नृप । घण्टास्वनेन तान्नादानम्बिका चोपबृंहयत् ॥ ९॥

धनुर्ज्यासिंहघण्टानां नादापूरितदिङ्मुखा । निनादैर्भीषणैः काली जिग्ये विस्तारितानना ॥ १०॥

तं निनादमुपश्रुत्य दैत्य सैन्यैश्चतुर्दिशम् । देवी सिंहस्तथा काली सरोषैः परिवारिताः ॥ ११॥

एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम् । भवायामरसिंहनामतिवीर्यबलान्विताः ॥ १२॥

ब्रह्मेशगुहविष्णूनां तथेन्द्रस्य च शक्तयः । शरीरेभ्योविनिष्क्रम्य तद्रूपैश्चण्डिकां ययुः ॥ १३॥

यस्य देवस्य यद्रूपं यथा भूषणवाहनम् । तद्वदेव हि तच्चक्तिरसुरान्योद्धुमायमौ ॥ १४॥

हंसयुक्तविमानाग्रे साक्षसूत्रक मण्डलुः । आयाता ब्रह्मणः शक्तिब्रह्माणी त्यभिधीयते ॥ १५॥

महेश्वरी वृषारूढा त्रिशूलवरधारिणी । महाहिवलया प्राप्ताचन्द्ररेखाविभूषणा ॥ १६॥

कौमारी शक्तिहस्ता च मयूरवरवाहना । योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी ॥ १७॥

तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता । शङ्खचक्रगधाशाङ्खर् खड्गहस्ताभ्युपाययौ ॥ १८॥

यज्ञवाराहमतुलं रूपं या भिभ्रतो हरेः । शक्तिः साप्याययौ तत्र वाराहीं बिभ्रती तनुम् ॥ १९॥

नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः । प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्र संहतिः ॥ २०॥

वज्र हस्ता तथैवैन्द्री गजराजो परिस्थिता । प्राप्ता सहस्र नयना यथा शक्रस्तथैव सा ॥ २१॥

ततः परिवृत्तस्ताभिरीशानो देव शक्तिभिः । हन्यन्तामसुराः शीघ्रं मम प्रीत्याह चण्डिकां ॥ २२॥

ततो देवी शरीरात्तु विनिष्क्रान्तातिभीषणा । चण्डिका शक्तिरत्युग्रा शिवाशतनिनादिनी ॥ २३॥

सा चाह धूम्रजटिलम् ईशानमपराजिता । दूतत्वं गच्छ भगवन् पार्श्वं शुम्भनिशुम्भयोः ॥ २४॥

ब्रूहि शुम्भं निशुम्भं च दानवावतिगर्वितौ । ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः ॥ २५॥

त्रैलोक्यमिन्द्रो लभतां देवाः सन्तु हविर्भुजः । यूयं प्रयात पातालं यदि जीवितुमिच्छथ ॥ २६॥

बलावलेपादथ चेद्भवन्तो युद्धकाङ्क्षिणः । तदा गच्छत तृप्यन्तु मच्छिवाः पिशितेन वः ॥ २७॥

यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् । शिवदूतीति लोके‌உस्मिंस्ततः सा ख्याति मागता ॥ २८॥

ते‌உपि श्रुत्वा वचो देव्याः शर्वाख्यातं महासुराः । अमर्षापूरिता जग्मुर्यत्र कात्यायनी स्थिता ॥ २९॥

ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः । ववर्षुरुद्धतामर्षाः स्तां देवीममरारयः ॥ ३०॥

सा च तान् प्रहितान् बाणान् ञ्छूलशक्तिपरश्वधान् । चिच्छेद लीलयाध्मातधनुर्मुक्तैर्महेषुभिः ॥ ३१॥

तस्याग्रतस्तथा काली शूलपातविदारितान् । खट्वाङ्गपोथितांश्चारीन्कुर्वन्ती व्यचरत्तदा ॥ ३२॥

कमण्डलुजलाक्षेपहतवीर्यान् हतौजसः । ब्रह्माणी चाकरोच्छत्रून्येन येन स्म धावति ॥ ३३॥

माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी । दैत्याङ्जघान कौमारी तथा शत्याति कोपना ॥ ३४॥

ऐन्द्री कुलिशपातेन शतशो दैत्यदानवाः । पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः ॥ ३५॥

तुण्डप्रहारविध्वस्ता दंष्ट्रा ग्रक्षत वक्षसः । वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिताः ॥ ३६॥

नखैर्विदारितांश्चान्यान् भक्षयन्ती महासुरान् । नारसिंही चचाराजौ नादा पूर्णदिगम्बरा ॥ ३७॥

चण्डाट्टहासैरसुराः शिवदूत्यभिदूषिताः । पेतुः पृथिव्यां पतितांस्तांश्चखादाथ सा तदा ॥ ३८॥

इति मातृ गणं क्रुद्धं मर्द यन्तं महासुरान् । दृष्ट्वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः ॥ ३९॥

पलायनपरान्दृष्ट्वा दैत्यान्मातृगणार्दितान् । योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः ॥ ४०॥

रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः । समुत्पतति मेदिन्यां तत्प्रमाणो महासुरः ॥ ४१॥

युयुधे स गदापाणिरिन्द्रशक्त्या महासुरः । ततश्चैन्द्री स्ववज्रेण रक्तबीजमताडयत् ॥ ४२॥

कुलिशेनाहतस्याशु बहु सुस्राव शोणितम् । समुत्तस्थुस्ततो योधास्तद्रपास्तत्पराक्रमाः ॥ ४३॥

यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः । तावन्तः पुरुषा जाताः स्तद्वीर्यबलविक्रमाः ॥ ४४॥

ते चापि युयुधुस्तत्र पुरुषा रक्त सम्भवाः । समं मातृभिरत्युग्रशस्त्रपातातिभीषणं ॥ ४५॥

पुनश्च वज्र पातेन क्षत मश्य शिरो यदा । ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः ॥ ४६॥

वैष्णवी समरे चैनं चक्रेणाभिजघान ह । गदया ताडयामास ऐन्द्री तमसुरेश्वरम् ॥ ४७॥

वैष्णवी चक्रभिन्नस्य रुधिरस्राव सम्भवैः । सहस्रशो जगद्व्याप्तं तत्प्रमाणैर्महासुरैः ॥ ४८॥

शक्त्या जघान कौमारी वाराही च तथासिना । माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम् ॥ ४९॥

स चापि गदया दैत्यः सर्वा एवाहनत् पृथक् । मातॄः कोपसमाविष्टो रक्तबीजो महासुरः ॥ ५०॥

तस्याहतस्य बहुधा शक्तिशूलादि भिर्भुविः । पपात यो वै रक्तौघस्तेनासञ्चतशो‌உसुराः ॥ ५१॥

तैश्चासुरासृक्सम्भूतैरसुरैः सकलं जगत् । व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ॥ ५२॥

तान् विषण्णा न् सुरान् दृष्ट्वा चण्डिका प्राहसत्वरम् । उवाच कालीं चामुण्डे विस्तीर्णं वदनं कुरु ॥ ५३॥

मच्छस्त्रपातसम्भूतान् रक्तबिन्दून् महासुरान् । रक्तबिन्दोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिना ॥ ५४॥

भक्षयन्ती चर रणो तदुत्पन्नान्महासुरान् । एवमेष क्षयं दैत्यः क्षेण रक्तो गमिष्यति ॥ ५५॥

भक्ष्य माणा स्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे । इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् ॥ ५६॥

मुखेन काली जगृहे रक्तबीजस्य शोणितम् । ततो‌உसावाजघानाथ गदया तत्र चण्डिकां ॥ ५७॥

न चास्या वेदनां चक्रे गदापातो‌உल्पिकामपि । तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् ॥ ५८॥

यतस्ततस्तद्वक्त्रेण चामुण्डा सम्प्रतीच्छति । मुखे समुद्गता ये‌உस्या रक्तपातान्महासुराः ॥ ५९॥

तांश्चखादाथ चामुण्डा पपौ तस्य च शोणितम् ॥ ६०॥

देवी शूलेन वज्रेण बाणैरसिभिर् ऋष्टिभिः । जघान रक्तबीजं तं चामुण्डा पीत शोणितम् ॥ ६१॥

स पपात महीपृष्ठे शस्त्रसङ्घसमाहतः । नीरक्तश्च महीपाल रक्तबीजो महासुरः ॥ ६२॥

ततस्ते हर्ष मतुलम् अवापुस्त्रिदशा नृप । तेषां मातृगणो जातो ननर्तासृंङ्गमदोद्धतः ॥ ६३॥

॥ स्वस्ति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये रक्तबीजवधोनाम अष्टमोध्याय समाप्तम् ॥

आहुति ॐ जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै रक्ताक्ष्यै अष्टमातृ सहितायै महाहुतिं समर्पयामि नमः स्वाहा ॥

.. aṣṭamo'dhyāyaḥ ..

oṁ ṛṣiruvāca .. 1..

caṇḍe ca nihate daitye muṇḍe ca vinipātite . bahuleṣu ca sainyeṣu kṣayiteṣvasureśvaraḥ .. 2..

tataḥ kopaparādhīnacetāḥ śumbhaḥ pratāpavān . udyogaṁ sarvasainyānāṁ daityānāmādideśa ha .. 3..

adya sarvabalairdaityāḥ ṣaḍaśītirudāyudhāḥ . kambūnāṁ caturaśītirniryāntu svabalairvṛtāḥ .. 4..

koṭivīryāṇi pañcāśadasurāṇāṁ kulāni vai . śataṁ kulāni dhaumrāṇāṁ nirgacchantu mamājñayā .. 5..

kālakā daurhṛdā maurvāḥ kālikeyāstathāsurāḥ . yuddhāya sajjā niryāntu ājñayā tvaritā mama .. 6..

ityājñāpyāsurapatiḥ śumbho bhairavaśāsanaḥ . nirjagāma mahāsainyasahasrairbahubhirvṛtaḥ .. 7..

āyāntaṁ caṇḍikā dṛṣṭvā tatsainyamatibhīṣaṇam . jyāsvanaiḥ pūrayāmāsa dharaṇīgaganāntaram .. 8..

tataḥ siṁho mahānādamatīva kṛtavānnṛpa . ghaṇṭāsvanena tānnādānambikā copabṛṁhayat .. 9..

dhanurjyāsiṁhaghaṇṭānāṁ nādāpūritadiṅmukhā . ninādairbhīṣaṇaiḥ kālī jigye vistāritānanā .. 10..

taṁ ninādamupaśrutya daityasainyaiścaturdiśam . devī siṁhastathā kālī saroṣaiḥ parivāritāḥ .. 11..

etasminnantare bhūpa vināśāya suradviṣām . bhavāyāmarasiṁhānāmativīryabalānvitāḥ .. 12..

brahmeśaguhaviṣṇūnāṁ tathendrasya ca śaktayaḥ . śarīrebhyo viniṣkramya tadrūpaiścaṇḍikāṁ yayuḥ .. 13..

yasya devasya yadrūpaṁ yathā bhūṣaṇavāhanam . tadvadeva hi tacchaktirasurānyoddhumāyayau .. 14..

haṁsayuktavimānāgre sākṣasūtrakamaṇḍaluḥ . āyātā brahmaṇaḥ śaktirbrahmāṇītyabhidhīyate .. 15..

māheśvarī vṛṣārūḍhā triśūlavaradhāriṇī . mahāhivalayā prāptā candrarekhāvibhūṣaṇā .. 16..

kaumārī śaktihastā ca mayūravaravāhanā . yoddhumabhyāyayau daityānambikā guharūpiṇī .. 17..

tathaiva vaiṣṇavī śaktirgaruḍopari saṁsthitā . śaṅkhacakragadāśārṅgakhaḍgahastābhyupāyayau .. 18..

yajñavārāhamatulaṁ rūpaṁ yā bibhrato hareḥ . śaktiḥ sāpyāyayau tatra vārāhīṁ bibhratī tanum .. 19..

nārasiṁhī nṛsiṁhasya bibhratī sadṛśaṁ vapuḥ . prāptā tatra saṭākṣepakṣiptanakṣatrasaṁhatiḥ .. 20..

vajrahastā tathaivaindrī gajarājopari sthitā . prāptā sahasranayanā yathā śakrastathaiva sā .. 21..

tataḥ parivṛtastābhirīśāno devaśaktibhiḥ . hanyantāmasurāḥ śīghraṁ mama prītyāha caṇḍikām .. 22..

tato devīśarīrāttu viniṣkrāntātibhīṣaṇā . caṇḍikā śaktiratyugrā śivāśataninādinī .. 23..

sā cāha dhūmrajaṭilamīśānamaparājitā . dūta tvaṁ gaccha bhagavan pārśvaṁ śumbhaniśumbhayoḥ .. 24..

brūhi śumbhaṁ niśumbhaṁ ca dānavāvatigarvitau . ye cānye dānavāstatra yuddhāya samupasthitāḥ .. 25..

trailokyamindro labhatāṁ devāḥ santu havirbhujaḥ . yūyaṁ prayāta pātālaṁ yadi jīvitumicchatha .. 26..

balāvalepādatha cedbhavanto yuddhakāṅkṣiṇaḥ . tadāgacchata tṛpyantu macchivāḥ piśitena vaḥ .. 27..

yato niyukto dautyena tayā devyā śivaḥ svayam . śivadūtīti loke'smiṁstataḥ sā khyātimāgatā .. 28..

te'pi śrutvā vaco devyāḥ śarvākhyātaṁ mahāsurāḥ . amarṣāpūritā jagmuryatra kātyāyanī sthitā .. 29..

tataḥ prathamamevāgre śaraśaktyṛṣṭivṛṣṭibhiḥ . vavarṣuruddhatāmarṣāstāṁ devīmamarārayaḥ .. 30..

sā ca tān prahitān bāṇāñchūlaśaktiparaśvadhān . ciccheda līlayādhmātadhanurmuktairmaheṣubhiḥ .. 31..

tasyāgratastathā kālī śūlapātavidāritān . khaṭvāṅgapothitāṁścārīnkurvatī vyacarattadā .. 32..

kamaṇḍalujalākṣepahatavīryān hataujasaḥ . brahmāṇī cākarocchatrūnyena yena sma dhāvati .. 33..

māheśvarī triśūlena tathā cakreṇa vaiṣṇavī . daityāñjaghāna kaumārī tathā śaktyātikopanā .. 34..

aindrī kuliśapātena śataśo daityadānavāḥ . peturvidāritāḥ pṛthvyāṁ rudhiraughapravarṣiṇaḥ .. 35..

tuṇḍaprahāravidhvastā daṁṣṭrāgrakṣatavakṣasaḥ . vārāhamūrtyā nyapataṁścakreṇa ca vidāritāḥ .. 36..

nakhairvidāritāṁścānyān bhakṣayantī mahāsurān . nārasiṁhī cacārājau nādāpūrṇadigambarā .. 37..

caṇḍāṭṭahāsairasurāḥ śivadūtyabhidūṣitāḥ . petuḥ pṛthivyāṁ patitāṁstāṁścakhādātha sā tadā .. 38..

iti mātṛgaṇaṁ kruddhaṁ mardayantaṁ mahāsurān . dṛṣṭvābhyupāyairvividhairneśurdevārisainikāḥ .. 39..

palāyanaparāndṛṣṭvā daityānmātṛgaṇārditān . yoddhumabhyāyayau kruddho raktabījo mahāsuraḥ .. 40..

raktabinduryadā bhūmau patatyasya śarīrataḥ . samutpatati medinyāṁ tatpramāṇo mahāsuraḥ .. 41..

yuyudhe sa gadāpāṇirindraśaktyā mahāsuraḥ . tataścaindrī svavajreṇa raktabījamatāḍayat .. 42..

kuliśenāhatasyāśu bahu susrāva śoṇitam . samuttasthustato yodhāstadrūpāstatparākramāḥ .. 43..

yāvantaḥ patitāstasya śarīrādraktabindavaḥ . tāvantaḥ puruṣā jātāstadvīryabalavikramāḥ .. 44..

te cāpi yuyudhustatra puruṣā raktasambhavāḥ . samaṁ mātṛbhiratyugraśastrapātātibhīṣaṇam .. 45..

punaśca vajrapātena kṣatamasya śiro yadā . vavāha raktaṁ puruṣāstato jātāḥ sahasraśaḥ .. 46..

vaiṣṇavī samare cainaṁ cakreṇābhijaghāna ha . gadayā tāḍayāmāsa aindrī tamasureśvaram .. 47..

vaiṣṇavīcakrabhinnasya rudhirasrāvasambhavaiḥ . sahasraśo jagadvyāptaṁ tatpramāṇairmahāsuraiḥ .. 48..

śaktyā jaghāna kaumārī vārāhī ca tathāsinā . māheśvarī triśūlena raktabījaṁ mahāsuram .. 49..

sa cāpi gadayā daityaḥ sarvā evāhanat pṛthak . mātṝḥ kopasamāviṣṭo raktabījo mahāsuraḥ .. 50..

tasyāhatasya bahudhā śaktiśūlādibhirbhuvi . papāta yo vai raktaughastenāsañchataśo'surāḥ .. 51..

taiścāsurāsṛksambhūtairasuraiḥ sakalaṁ jagat . vyāptamāsīttato devā bhayamājagmuruttamam .. 52..

tān viṣaṇṇān surān dṛṣṭvā caṇḍikā prāhasatvaram . uvāca kālīṁ cāmuṇḍe vistīrṇaṁ vadanaṁ kuru .. 53..

macchastrapātasambhūtān raktabindūn mahāsurān . raktabindoḥ pratīccha tvaṁ vaktreṇānena veginā .. 54..

bhakṣayantī cara raṇe tadutpannānmahāsurān . evameṣa kṣayaṁ daityaḥ kṣeṇarakto gamiṣyati .. 55..

bhakṣyamāṇāstvayā cogrā na cotpatsyanti cāpare . ityuktvā tāṁ tato devī śūlenābhijaghāna tam .. 56..

mukhena kālī jagṛhe raktabījasya śoṇitam . tato'sāvājaghānātha gadayā tatra caṇḍikām .. 57..

na cāsyā vedanāṁ cakre gadāpāto'lpikāmapi . tasyāhatasya dehāttu bahu susrāva śoṇitam .. 58..

yatastatastadvaktreṇa cāmuṇḍā sampratīcchati . mukhe samudgatā ye'syā raktapātānmahāsurāḥ .. 59..

tāṁścakhādātha cāmuṇḍā papau tasya ca śoṇitam . devī śūlena vajreṇa bāṇairasibhirṛṣṭibhiḥ .. 60..

jaghāna raktabījaṁ taṁ cāmuṇḍāpītaśoṇitam . sa papāta mahīpṛṣṭhe śastrasaṅghasamāhataḥ .. 61..

nīraktaśca mahīpāla raktabījo mahāsuraḥ . tataste harṣamatulamavāpustridaśā nṛpa .. 62..

teṣāṁ mātṛgaṇo jāto nanartāsṛṅmadoddhataḥ .. 63..

.. svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye raktabījavadho nāmāṣṭamo'dhyāyaḥ .. 8..

Глава 8

1. Риши сказал:
2. Когда был убит даитья Чанда и встретил смерть Мунда, и были уничтожены (их) многочисленные войска, тогда царь асуров.
3. Охваченный гневом знаменитый Шумбха объявил сбор воинствам даитьев – всем без остатка:
4. Пусть теперь же, со всеми воинами, выходят восемьдесят шесть даитьев-Удайюдхов и, в окружении своих войск, восемьдесят четыре Камбу!
5. Пусть по моему приказу выступят пятьдесят родов асуровКотивирьев и сто родов Дхаумров.
6. И пусть асуры Калаки, Даурхриды, Маурьи и Калакейи, по моей воле, быстро выходят готовыми к битве".
7. Повелев так, свирепый правитель, владыка асуров Шумбха сам выступил в окружении многих тысяч великих воинов.
8. И видя то шедшее к Ней страшное войско, Чандика наполнила пространство между небом и землей звоном Своей тетивы.
9. О царь, тогда лев издал страшнейший рев и Амбика поддержала его рык боем Своего колокола.
10. И широко открыв рот, Кали огласила пространство криком, заглушившим тетиву, и льва, и колокол.
11. Услышав тот рев, разгневанные войска даитьев окружили льва, Деви и Кали со всех четырех сторон. 

12. О защитник земли, в тот самый миг, на смерть врагам небожителей и в помощь львам-бессмертным, наделенные великой отвагой и силой.

13. Из тел Брахмы, Шивы, Карттикейи, Вишну и Индры вышли шакти, и в свойственных тем (божествам) формах подошли к Чандике.
14. И каким был облик каждого дева, каким - украшения и средство передвижения, в том самом виде на бой с асурами выходила его шакти.
15. В небесной колеснице, влекомой лебедями, с четками и отшельническим кувшином вышла шакти Брахмы, известная как Брахмани.
16. Восседая на быке и держа самый лучший трезубец, в браслетах из великих змеев и украшенная лунным серпом, пришла Махешвари.
17. Каумари с копьем в руке, восседающая на прекрасном павлине - сражаться с даитьями явилась Амбика в форме Карттикейи.
18. Держа в руках раковину, диск, булаву, лук и меч, пришла Ваишнави - шакти, сидящая на Гаруде.
19. И в несравненной форме жертвенного вепря явилась шакти Хари, принявшая облик Варахи.
20. Потрясая гривой и сметая вниз россыпь созвездий, прибыла Нарасимхи, имевшая облик (бога) Нрисимхи.
21. Подобно этому и Аиндри явилась, сидя на Владыке слонов и с громовой стрелой в руке - в точности такая, как Индра.
22. И окруженный теми шакти девов Шива сказал Чандике: "Пусть асуры будут тотчас убиты ради моего удовлетворения!".
23. Тогда из тела Деви изошла шакти Чандика, огромная и нестерпимо страшная, воющая, словно сотня шакалов.
24. Непобедимая, Она сказала темноволосому Шиве: "О благословенный, пойди посланником к Шумбхе и Нишумбхе.
25. И скажи слишком гордым данавам Шумбхе и Нишумбхе, и другим прибывшим на бой данавам:
26. Пусть Индра обретет три мира, боги насладятся предложенными жертвами, а вы ступайте в нижний мир, если хотите выжить!
27. Если же, возгордясь своей силой, вы требуете битвы, наступайте, и пусть Мои шакалы насытятся вашей плотью!"
28. И поскольку самого Шиву Деви избрала посланником, с тех времен в мире Ее зовут "Шивадути".
29. Услышав объявленные Шивой слова Деви, разъяренные великие асуры двинулись к месту, где пребывала Катйяйяни.
30. И в самом начале (битвы) свирепые враги бессмертных обрушили на Деви ливень стрел, дротиков и копий.
31. Но словно играя, огромными стрелами, посланными из растянутого до конца лука, Она рассекала пущенные ими стрелы, копья, дротики и топоры.
32 А впереди шагала Кали, пронзая врагов трезубцем и ударяя их Своим венчанным черепом посохом.
33. И куда бы ни направлялась Брахмани, Она лишала врагов отваги, лишала сил, кропя их водой Своего кувшина.
34. Исполнившись крайней ярости, Махешвари убивала врагов трезубцем, Ваишнави - Своим диском, Каумари - дротиком.
35. От удара громовой стрелы Аиндри сотни даитьев и данавов падали на землю, проливая потоки крови.
36. (Асуры) падали, поверженные ударами морды богини в облике Вепря, раненные в грудь Ее клыками, рассеченные Ее диском.
37. И мчась по полю битвы, оглашая ревом стороны света, Нарасимхи пожирала великих асуров, разорванных Ее когтями.
38. Пораженные страшными раскатами смеха Шивадути, асуры рушились наземь и Она пожирала павших.
39. И при виде семи разгневанных (богинь)-матерей, различным образом истреблявших великих асуров, войска врагов девов обратились в бегство.
40. Тогда великий асур Рактабиджа, видя отступление преследуемых семью матерями даитьев, яростно бросился в бой.
41. И когда бы ни падала наземь капля крови его тела, тотчас с земли поднимался такой же асур.
42. С палицей в руке великий асур вступил в бой с шакти Индры, и Аиндри поразила Рактабиджу Своей громовой стрелой.
43. Тогда кровь обильно хлынула из него, раненного громовой стрелой, а от той крови родились воины, подобные ему отвагой и обликом.
44. И сколько бы капель крови ни стекало с его тела, столько возникало воинов, равных ему в храбрости, силе и доблести.
45. Применяя самое грозное оружие, родившиеся из крови ступали в страшный бой с матерями-(богинями).
46. И вновь, когда на голову ему обрушился удар громовой стрелы, из обильно пролитой крови тысячами родились новые воины.
47. В битве Ваишнави поразила предводителя асуров диском, Аиндри ударила его булавой.
48. Но из потока крови (асура), рассеченного диском Ваишнави, возникли тысячи великих асуров его облика, заполнившие собою мир.
49. Каумари ударила Рактабиджу дротиком, Варахи - мечом, Махешвари поразила великого асура трезубцем.
50. Но исполнившись ярости, великий асур, даитья Рактабиджа, ударил своей палицей каждую из (богинь)-матерей.
51. И сотни асуров явились из струй крови, брызнувших на землю из многих ран, (оставленных на его теле) дротиками, копьями и прочим (оружием).
52. И те асуры, возникшие из крови асура, заполнили собой весь мир, а боги пришли в великий ужас.
53. Но при виде отчаяния небожителей, Чандика, смеясь, сказала Кали: "О, Чамунда, распахни Свой широкий рот.
54. И ртом быстро вбирай капли крови, брызжущие от ударов Моего оружия, и великих асуров, возникших из тех капель крови.
55. Мчась по полю битвы, поедай рожденных от даитьи вeликих асуров, и обескровленный он встретит свою смерть.
56. Когда Ты поглотишь тех свирепых (воинов), то новые Не родятся", - и сказав так, Деви ударила его копьем.
57. А Кали подобрала ртом кровь Рактабиджи; и тут он УДарил Чандику своей палицей
58. Но удар палицы не причинил Той даже малого страдания, с его же пораженного тела обильно стекала кровь
59. И Чамунда со всех сторон слизывала ее ртом и глотала великих асуров, рождавшихся из крови у Нее во рту
60. - Так Чамунда пила и глотала его кровь.
61. А Деви беспощадно била Рактабиджу дротиком, громовой стрелой, стрелами, мечом и копьями, и Чамунда все пила его кровь.
62. О хранитель земли! Когда, сраженный огромным множеством орудий, обескровленный великий асур Рактабиджа упал на землю.
63. А Тридцать (богов) исполнились невыразимой радости, вышедшие же из них семь матерей-(богинь) плясали, возбужденные кровью.

Такова в Деви Махатмье Шри Маркандейя Пураны (эпоха Саварни) восьмая глава, именуемая "Убиение Рактабиджи".