Редактирование: Девятая улласа

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 1600: Строка 1600:
Чудакарана буквально означает «обряд стрижки». Этот обряд отмечает первую стрижку ребенка и, как правило, включает и бритье головы. Иногда при бритье оставляют пучок волос, чтобы прикрыть мягкое место на макушке ребенка. Мать красиво наряжается, иногда в свадебное сари, ребенка усаживают к ней на колени, и отец подстригает ему волосы. Значение Чудакараны — начало регулярных действий, направленных на поддержание чистоты ребенка. Обычно этот ритуал совершается через год после рождения, в некоторых текстах рекомендуется совершить его до третьего или седьмого года жизни, а иногда он даже совмещается с упанаяной. Чудакарана может включать рецитацию молитв о даровании ребенку долгой жизни.
Чудакарана буквально означает «обряд стрижки». Этот обряд отмечает первую стрижку ребенка и, как правило, включает и бритье головы. Иногда при бритье оставляют пучок волос, чтобы прикрыть мягкое место на макушке ребенка. Мать красиво наряжается, иногда в свадебное сари, ребенка усаживают к ней на колени, и отец подстригает ему волосы. Значение Чудакараны — начало регулярных действий, направленных на поддержание чистоты ребенка. Обычно этот ритуал совершается через год после рождения, в некоторых текстах рекомендуется совершить его до третьего или седьмого года жизни, а иногда он даже совмещается с упанаяной. Чудакарана может включать рецитацию молитв о даровании ребенку долгой жизни.


===ОБРЯД НАЧАЛА ОБУЧЕНИЯ УПАНАЯНА===
===ОБРЯД НАЧАЛА ОБУЧЕНИЯ УПАНАЯНА==
<br>
<br>
(Маханирвана 9:186-230)<br>
(Маханирвана 9:186-230)<br>
Строка 1614: Строка 1614:
ṣoḍaśābdādhiko nopanetavyo niṣkriyo’pi saḥ .. 187 ..<br><br>
ṣoḍaśābdādhiko nopanetavyo niṣkriyo’pi saḥ .. 187 ..<br><br>


कृतनित्यक्रियो विद्वान् पञ्च देवान् समर्चयेत् |<br>
कृतनित्यक्रियो विद्वान् पञ्च देवान् समर्चयेत् |
गौर्यादिमातृकाश्चैव वसुधारां प्रकल्पयेत् || १८८ ||<br><br>
गौर्यादिमातृकाश्चैव वसुधारां प्रकल्पयेत् || १८८ ||
kṛtanityakriyo vidvān pañca devān samarcayet .<br>
kṛtanityakriyo vidvān pañca devān samarcayet .
gauryādimātṛkāścaiva vasudhārāṃ prakalpayet .. 188 ..<br><br>
gauryādimātṛkāścaiva vasudhārāṃ prakalpayet .. 188 ..


वृद्धिश्राद्धं ततः कुर्यात् देवतापितृतृप्तये |<br>
वृद्धिश्राद्धं ततः कुर्यात् देवतापितृतृप्तये |
कुशण्डिकोक्तविधिना धाराहोमान्तमाचरेत् || १८९ ||<br><br>
कुशण्डिकोक्तविधिना धाराहोमान्तमाचरेत् || १८९ ||
vṛddhiśrāddhaṃ tataḥ kuryāt devatāpitṛtṛptaye .<br>
vṛddhiśrāddhaṃ tataḥ kuryāt devatāpitṛtṛptaye .
kuśaṇḍikoktavidhinā dhārāhomāntamācaret .. 189 ..<br><br>
kuśaṇḍikoktavidhinā dhārāhomāntamācaret .. 189 ..


प्रातः कृताशनं बालं सुस्नातं समलङ्कृतम् |<br>
प्रातः कृताशनं बालं सुस्नातं समलङ्कृतम् |
शिखां विना कृतक्षौरं क्षौमाम्बरविभूषितम् || १९० ||<br><br>
शिखां विना कृतक्षौरं क्षौमाम्बरविभूषितम् || १९० ||
prātaḥ kṛtāśanaṃ bālaṃ susnātaṃ samalaṅkṛtam .<br>
prātaḥ kṛtāśanaṃ bālaṃ susnātaṃ samalaṅkṛtam .
śikhāṃ vinā kṛtakṣauraṃ kṣaumāmbaravibhūṣitam .. 190 ..<br><br>
śikhāṃ vinā kṛtakṣauraṃ kṣaumāmbaravibhūṣitam .. 190 ..


छायामण्डपमानीय समुद्भवहुताशितुः |<br>
छायामण्डपमानीय समुद्भवहुताशितुः |
समीपे चात्मनो वामे संस्थाप्य विमलासने || १९१ ||<br><br>
समीपे चात्मनो वामे संस्थाप्य विमलासने || १९१ ||
chāyāmaṇḍapamānīya samudbhavahutāśituḥ .<br>
chāyāmaṇḍapamānīya samudbhavahutāśituḥ .
samīpe cātmano vāme saṃsthāpya vimalāsane .. 191 ..<br><br>
samīpe cātmano vāme saṃsthāpya vimalāsane .. 191 ..


शिष्यं वदेद्ब्रह्मचर्यं कुरु वत्स ततः शिशुः |<br>
शिष्यं वदेद्ब्रह्मचर्यं कुरु वत्स ततः शिशुः |
ब्रह्मचर्यं करोमीति गुरवे विनिवेदयेत् || १९२ ||<br><br>
ब्रह्मचर्यं करोमीति गुरवे विनिवेदयेत् || १९२ ||
śiṣyaṃ vadedbrahmacaryaṃ kuru vatsa tataḥ śiśuḥ .<br>
śiṣyaṃ vadedbrahmacaryaṃ kuru vatsa tataḥ śiśuḥ .
brahmacaryaṃ karomīti gurave vinivedayet .. 192 ..<br><br>
brahmacaryaṃ karomīti gurave vinivedayet .. 192 ..


ततो गुरुः प्रसन्नात्मा शिशवे शान्तचेतसे |<br>
ततो गुरुः प्रसन्नात्मा शिशवे शान्तचेतसे |
काषायवाससी दद्यात् दीर्घायुष्ट्वाय वर्चसे || १९३ ||<br><br>
काषायवाससी दद्यात् दीर्घायुष्ट्वाय वर्चसे || १९३ ||
tato guruḥ prasannātmā śiśave śāntacetase .<br>
tato guruḥ prasannātmā śiśave śāntacetase .
kāṣāyavāsasī dadyāt dīrghāyuṣṭvāya varcase .. 193 ..<br><br>
kāṣāyavāsasī dadyāt dīrghāyuṣṭvāya varcase .. 193 ..


मौञ्जीं कुशमयीं वापि त्रिवृतां ग्रन्थिसंयुताम् |<br>
मौञ्जीं कुशमयीं वापि त्रिवृतां ग्रन्थिसंयुताम् |
तूष्णीं च मेखलां दद्यात् काषायाम्बरधारिणे || १९४ ||<br><br>
तूष्णीं च मेखलां दद्यात् काषायाम्बरधारिणे || १९४ ||
mauñjīṃ kuśamayīṃ vāpi trivṛtāṃ granthisaṃyutām .<br>
mauñjīṃ kuśamayīṃ vāpi trivṛtāṃ granthisaṃyutām .
tūṣṇīṃ ca mekhalāṃ dadyāt kāṣāyāmbaradhāriṇe .. 194 ..<br><br>
tūṣṇīṃ ca mekhalāṃ dadyāt kāṣāyāmbaradhāriṇe .. 194 ..


मायामुच्चार्य सुभगा मेखलां स्यात् शुभप्रदा |<br>
मायामुच्चार्य सुभगा मेखलां स्यात् शुभप्रदा |
इत्युक्त्वा मेखला बद्ध्वा मौनी तिष्ठेत् गुरोः पुरः || १९५ ||<br><br>
इत्युक्त्वा मेखला बद्ध्वा मौनी तिष्ठेत् गुरोः पुरः || १९५ ||
māyāmuccārya subhagā mekhalāṃ syāt śubhapradā .<br>
māyāmuccārya subhagā mekhalāṃ syāt śubhapradā .
ityuktvā mekhalā baddhvā maunī tiṣṭhet guroḥ puraḥ .. 195 ..<br><br>
ityuktvā mekhalā baddhvā maunī tiṣṭhet guroḥ puraḥ .. 195 ..


यज्ञोपवीतं परमं पवित्रं बृहस्पतिर्यत् सहजं पुरस्तात् |<br>
यज्ञोपवीतं परमं पवित्रं बृहस्पतिर्यत् सहजं पुरस्तात् |
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः || १९६ ||<br><br>
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः || १९६ ||
yajñopavītaṃ paramaṃ pavitraṃ bṛhaspatiryat sahajaṃ purastāt .<br>
yajñopavītaṃ paramaṃ pavitraṃ bṛhaspatiryat sahajaṃ purastāt .
āyuṣyamagryaṃ pratimuñca śubhraṃ yajñopavītaṃ balamastu tejaḥ .. 196 ..<br><br>
āyuṣyamagryaṃ pratimuñca śubhraṃ yajñopavītaṃ balamastu tejaḥ .. 196 ..


मन्त्रेणानेन शिशवे दद्यात् कृष्णाजिनान्वितम् |<br>
मन्त्रेणानेन शिशवे दद्यात् कृष्णाजिनान्वितम् |
यज्ञोपवीतं दण्डञ्च वैणवं खादिरञ्च वा |<br>
यज्ञोपवीतं दण्डञ्च वैणवं खादिरञ्च वा |
पालाशमथवा दद्यात् क्षीरवृक्षसमुद्भवम् || १९७ ||<br><br>
पालाशमथवा दद्यात् क्षीरवृक्षसमुद्भवम् || १९७ ||
mantreṇānena śiśave dadyāt kṛṣṇājinānvitam .<br>
mantreṇānena śiśave dadyāt kṛṣṇājinānvitam .
yajñopavītaṃ daṇḍañca vaiṇavaṃ khādirañca vā .<br>
yajñopavītaṃ daṇḍañca vaiṇavaṃ khādirañca vā .
pālāśamathavā dadyāt kṣīravṛkṣasamudbhavam .. 197 ..<br><br>
pālāśamathavā dadyāt kṣīravṛkṣasamudbhavam .. 197 ..


आपो हि ष्ठेति मन्त्रेण मायया पुटितेन च |<br>
आपो हि ष्ठेति मन्त्रेण मायया पुटितेन च |
त्रिरावृत्त्या कुशाम्भोभिर्धृतदण्डोपवीतिनम् |<br>
त्रिरावृत्त्या कुशाम्भोभिर्धृतदण्डोपवीतिनम् |
अभिषिच्य ततस्तोयैः पूरयेद्वालकाञ्जलिम् || १९८ ||<br><br>
अभिषिच्य ततस्तोयैः पूरयेद्वालकाञ्जलिम् || १९८ ||
āpo hi ṣṭheti mantreṇa māyayā puṭitena ca .<br>
āpo hi ṣṭheti mantreṇa māyayā puṭitena ca .
trirāvṛttyā kuśāmbhobhirdhṛtadaṇḍopavītinam .<br>
trirāvṛttyā kuśāmbhobhirdhṛtadaṇḍopavītinam .
abhiṣicya tatastoyaiḥ pūrayedvālakāñjalim .. 198 ..<br><br>
abhiṣicya tatastoyaiḥ pūrayedvālakāñjalim .. 198 ..


तदञ्जलिं दिनेशाय दातारं ब्रह्मचारिणम् |<br>
तदञ्जलिं दिनेशाय दातारं ब्रह्मचारिणम् |
तच्चक्षुरिति मन्त्रेण दर्शयेद्भास्करं गुरुः || १९९ ||<br><br>
तच्चक्षुरिति मन्त्रेण दर्शयेद्भास्करं गुरुः || १९९ ||
tadañjaliṃ dineśāya dātāraṃ brahmacāriṇam .<br>
tadañjaliṃ dineśāya dātāraṃ brahmacāriṇam .
taccakṣuriti mantreṇa darśayedbhāskaraṃ guruḥ .. 199 ..<br><br>
taccakṣuriti mantreṇa darśayedbhāskaraṃ guruḥ .. 199 ..


दृष्टभास्करमाचार्यो वदेन्माणवकं ततः |<br>
दृष्टभास्करमाचार्यो वदेन्माणवकं ततः |
मम व्रते मनो धेहि मम चित्तं ददामि ते |<br>
मम व्रते मनो धेहि मम चित्तं ददामि ते |
जुषस्वैकमना वत्स मम वाचोऽस्तु ते शिवम् || २०० ||<br><br>
जुषस्वैकमना वत्स मम वाचोऽस्तु ते शिवम् || २०० ||
dṛṣṭabhāskaramācāryo vadenmāṇavakaṃ tataḥ .<br>
dṛṣṭabhāskaramācāryo vadenmāṇavakaṃ tataḥ .
mama vrate mano dhehi mama cittaṃ dadāmi te .<br>
mama vrate mano dhehi mama cittaṃ dadāmi te .
juṣasvaikamanā vatsa mama vāco’stu te śivam .. 200 ..<br><br>
juṣasvaikamanā vatsa mama vāco’stu te śivam .. 200 ..


हृदि स्पृष्ट्वा पठित्वैनं किन्नामाऽसीति तं वदेत् |<br>
हृदि स्पृष्ट्वा पठित्वैनं किन्नामाऽसीति तं वदेत् |
शिष्यस्त्वमुकशर्माऽहं भवन्तमभिवादये || २०१ ||<br><br>
शिष्यस्त्वमुकशर्माऽहं भवन्तमभिवादये || २०१ ||
hṛdi spṛṣṭvā paṭhitvainaṃ kinnāmā’sīti taṃ vadet .<br>
hṛdi spṛṣṭvā paṭhitvainaṃ kinnāmā’sīti taṃ vadet .
śiṣyastvamukaśarmā’haṃ bhavantamabhivādaye .. 201 ..<br><br>
śiṣyastvamukaśarmā’haṃ bhavantamabhivādaye .. 201 ..


कस्य त्वं ब्रह्मचारीति गुरौ पृच्छति पार्वति |<br>
कस्य त्वं ब्रह्मचारीति गुरौ पृच्छति पार्वति |
शिष्यः सावहितो ब्रूयाद्भवतो ब्रह्मचार्यहम् || २०२ ||<br><br>
शिष्यः सावहितो ब्रूयाद्भवतो ब्रह्मचार्यहम् || २०२ ||
kasya tvaṃ brahmacārīti gurau pṛcchati pārvati .<br>
kasya tvaṃ brahmacārīti gurau pṛcchati pārvati .
śiṣyaḥ sāvahito brūyādbhavato brahmacāryaham .. 202 ..<br><br>
śiṣyaḥ sāvahito brūyādbhavato brahmacāryaham .. 202 ..


इन्द्रस्य ब्रह्मचारी त्वमाचार्यरते हुताशनः |<br>
इन्द्रस्य ब्रह्मचारी त्वमाचार्यरते हुताशनः |
इत्युक्त्वा सद्गुरुः पश्चाद्देवेभ्यस्तं समर्पयेत् || २०३ ||<br><br>
इत्युक्त्वा सद्गुरुः पश्चाद्देवेभ्यस्तं समर्पयेत् || २०३ ||
indrasya brahmacārī tvamācāryarate hutāśanaḥ .<br>
indrasya brahmacārī tvamācāryarate hutāśanaḥ .
ityuktvā sadguruḥ paścāddevebhyastaṃ samarpayet .. 203 ..<br><br>
ityuktvā sadguruḥ paścāddevebhyastaṃ samarpayet .. 203 ..


त्वां प्रजापतये वत्स सवित्रे वरुणाय च |<br>
त्वां प्रजापतये वत्स सवित्रे वरुणाय च |
पृथिव्यै विश्वदेवेभ्यः सर्वदेवेभ्य एव च |<br>
पृथिव्यै विश्वदेवेभ्यः सर्वदेवेभ्य एव च |
समर्पयामि ते सर्वे रक्षन्तु त्वां निरन्तरम् || २०४ ||<br><br>
समर्पयामि ते सर्वे रक्षन्तु त्वां निरन्तरम् || २०४ ||
tvāṃ prajāpataye vatsa savitre varuṇāya ca .<br>
tvāṃ prajāpataye vatsa savitre varuṇāya ca .
pṛthivyai viśvadevebhyaḥ sarvadevebhya eva ca .<br>
pṛthivyai viśvadevebhyaḥ sarvadevebhya eva ca .
samarpayāmi te sarve rakṣantu tvāṃ nirantaram .. 204 ..<br><br>
samarpayāmi te sarve rakṣantu tvāṃ nirantaram .. 204 ..


ततो माणवको वह्निं दक्षिणावर्तयोगतः |<br>
ततो माणवको वह्निं दक्षिणावर्तयोगतः |
गुरुं प्रदक्षिणीकृत्य स्वासने पुनराविशेत् || २०५ ||<br><br>
गुरुं प्रदक्षिणीकृत्य स्वासने पुनराविशेत् || २०५ ||
tato māṇavako vahniṃ dakṣiṇāvartayogataḥ .<br>
tato māṇavako vahniṃ dakṣiṇāvartayogataḥ .
guruṃ pradakṣiṇīkṛtya svāsane punarāviśet .. 205 ..<br><br>
guruṃ pradakṣiṇīkṛtya svāsane punarāviśet .. 205 ..


गुरुः शिष्येण संस्पृष्टः समुद्भवहुताशने |<br>
गुरुः शिष्येण संस्पृष्टः समुद्भवहुताशने |
पञ्चदेवान् समुद्दिश्य दद्यात् पञ्चाहुतीः प्रिये || २०६ ||<br><br>
पञ्चदेवान् समुद्दिश्य दद्यात् पञ्चाहुतीः प्रिये || २०६ ||
guruḥ śiṣyeṇa saṃspṛṣṭaḥ samudbhavahutāśane .<br>
guruḥ śiṣyeṇa saṃspṛṣṭaḥ samudbhavahutāśane .
pañcadevān samuddiśya dadyāt pañcāhutīḥ priye .. 206 ..<br><br>
pañcadevān samuddiśya dadyāt pañcāhutīḥ priye .. 206 ..


प्रजापतिस्तथा शक्रो विष्णुर्ब्रह्मा शिवस्तथा || २०७ ||<br>
प्रजापतिस्तथा शक्रो विष्णुर्ब्रह्मा शिवस्तथा || २०७ ||
prajāpatistathā śakro viṣṇurbrahmā śivastathā .. 207 ..<br><br>
prajāpatistathā śakro viṣṇurbrahmā śivastathā .. 207 ..


मायादिवह्निजायान्तैर्जुहुयात् स्वस्वनामभिः |<br>
मायादिवह्निजायान्तैर्जुहुयात् स्वस्वनामभिः |
अनुक्तमन्त्रे सर्वत्र विधिरेषः प्रकीर्तितः || २०८ ||<br><br>
अनुक्तमन्त्रे सर्वत्र विधिरेषः प्रकीर्तितः || २०८ ||
māyādivahnijāyāntairjuhuyāt svasvanāmabhiḥ .<br>
māyādivahnijāyāntairjuhuyāt svasvanāmabhiḥ .
anuktamantre sarvatra vidhireṣaḥ prakīrtitaḥ .. 208 ..<br><br>
anuktamantre sarvatra vidhireṣaḥ prakīrtitaḥ .. 208 ..


ततो दुर्गा महालक्ष्मीः सुन्दरी भुवनेश्वरी |<br>
ततो दुर्गा महालक्ष्मीः सुन्दरी भुवनेश्वरी |
इन्द्रादिदशदिक्पाला भास्करादिनवग्रहाः || २०९ ||<br><br>
इन्द्रादिदशदिक्पाला भास्करादिनवग्रहाः || २०९ ||
tato durgā mahālakṣmīḥ sundarī bhuvaneśvarī .<br>
tato durgā mahālakṣmīḥ sundarī bhuvaneśvarī .
indrādidaśadikpālā bhāskarādinavagrahāḥ .. 209 ..<br><br>
indrādidaśadikpālā bhāskarādinavagrahāḥ .. 209 ..


प्रत्येकनाम्ना हुत्वैतान् वाससाऽच्छाद्य बालकम् |<br>
प्रत्येकनाम्ना हुत्वैतान् वाससाऽच्छाद्य बालकम् |
पृच्छेन्माणवकं प्राज्ञो ब्रह्मचर्याभिमानिनम् |<br>
पृच्छेन्माणवकं प्राज्ञो ब्रह्मचर्याभिमानिनम् |
को वाऽश्रमस्ते तनय ब्रूहि किं ते मनोगतम् || २१० ||<br><br>
को वाऽश्रमस्ते तनय ब्रूहि किं ते मनोगतम् || २१० ||
pratyekanāmnā hutvaitān vāsasā’cchādya bālakam .<br>
pratyekanāmnā hutvaitān vāsasā’cchādya bālakam .
pṛcchenmāṇavakaṃ prājño brahmacaryābhimāninam .<br>
pṛcchenmāṇavakaṃ prājño brahmacaryābhimāninam .
ko vā’śramaste tanaya brūhi kiṃ te manogatam .. 210 ..<br><br>
ko vā’śramaste tanaya brūhi kiṃ te manogatam .. 210 ..


ततः शिष्यः सावहितो धृत्वा गुरुपदद्वयम् |<br>
ततः शिष्यः सावहितो धृत्वा गुरुपदद्वयम् |
करोतु मामाश्रमिणं ब्रह्मविद्योपदेशतः || २११ ||<br><br>
करोतु मामाश्रमिणं ब्रह्मविद्योपदेशतः || २११ ||
tataḥ śiṣyaḥ sāvahito dhṛtvā gurupadadvayam .<br>
tataḥ śiṣyaḥ sāvahito dhṛtvā gurupadadvayam .
karotu māmāśramiṇaṃ brahmavidyopadeśataḥ .. 211 ..<br><br>
karotu māmāśramiṇaṃ brahmavidyopadeśataḥ .. 211 ..


एवं प्रार्थयमानस्य दक्षकर्णे शिशोस्तदा |<br>
एवं प्रार्थयमानस्य दक्षकर्णे शिशोस्तदा |
श्रावयित्वा त्रिधा तारं सर्वमन्त्रमयं शिवे |<br>
श्रावयित्वा त्रिधा तारं सर्वमन्त्रमयं शिवे |
व्याहृतित्रयमुच्चार्य सावित्रीं श्रावयेद्गुरुः || २१२ ||<br><br>
व्याहृतित्रयमुच्चार्य सावित्रीं श्रावयेद्गुरुः || २१२ ||
evaṃ prārthayamānasya dakṣakarṇe śiśostadā .<br>
evaṃ prārthayamānasya dakṣakarṇe śiśostadā .
śrāvayitvā tridhā tāraṃ sarvamantramayaṃ śive .<br>
śrāvayitvā tridhā tāraṃ sarvamantramayaṃ śive .
vyāhṛtitrayamuccārya sāvitrīṃ śrāvayedguruḥ .. 212 ..<br><br>
vyāhṛtitrayamuccārya sāvitrīṃ śrāvayedguruḥ .. 212 ..


ऋषिः सदाशिवः प्रोक्तः छन्दस्त्रिष्टुबुदाहृतम् |<br>
ऋषिः सदाशिवः प्रोक्तः छन्दस्त्रिष्टुबुदाहृतम् |
अधिष्ठात्री तु सावित्री मोक्षार्थे विनियोगिता || २१३ ||<br><br>
अधिष्ठात्री तु सावित्री मोक्षार्थे विनियोगिता || २१३ ||
ṛṣiḥ sadāśivaḥ proktaḥ chandastriṣṭubudāhṛtam .<br>
ṛṣiḥ sadāśivaḥ proktaḥ chandastriṣṭubudāhṛtam .
adhiṣṭhātrī tu sāvitrī mokṣārthe viniyogitā .. 213 ..<br><br>
adhiṣṭhātrī tu sāvitrī mokṣārthe viniyogitā .. 213 ..


आदौ तत्सवितुः पश्चाद्वरेण्यं पदमुच्चरेत् |<br>
आदौ तत्सवितुः पश्चाद्वरेण्यं पदमुच्चरेत् |
भर्गः पदान्ते देवस्य धीमहीति पदं वदेत् || २१४ ||<br><br>
भर्गः पदान्ते देवस्य धीमहीति पदं वदेत् || २१४ ||
ādau tatsavituḥ paścādvareṇyaṃ padamuccaret .<br>
ādau tatsavituḥ paścādvareṇyaṃ padamuccaret .
bhargaḥ padānte devasya dhīmahīti padaṃ vadet .. 214 ..<br><br>
bhargaḥ padānte devasya dhīmahīti padaṃ vadet .. 214 ..


ततस्तु परमेशानि धियो यो नः प्रचोदयात् |<br>
ततस्तु परमेशानि धियो यो नः प्रचोदयात् |
पुनः प्रणवमुच्चार्य सावित्र्यर्थं गुरुर्वदेत् || २१५ ||<br><br>
पुनः प्रणवमुच्चार्य सावित्र्यर्थं गुरुर्वदेत् || २१५ ||
tatastu parameśāni dhiyo yo naḥ pracodayāt .<br>
tatastu parameśāni dhiyo yo naḥ pracodayāt .
punaḥ praṇavamuccārya sāvitryarthaṃ gururvadet .. 215 ..<br><br>
punaḥ praṇavamuccārya sāvitryarthaṃ gururvadet .. 215 ..


त्र्यक्षरात्मकतारेण परेशः प्रतिपाद्यते |<br>
त्र्यक्षरात्मकतारेण परेशः प्रतिपाद्यते |
पाता हर्ता च संस्रष्टा यो देवः प्रकृतेः परः || २१६ ||<br><br>
पाता हर्ता च संस्रष्टा यो देवः प्रकृतेः परः || २१६ ||
tryakṣarātmakatāreṇa pareśaḥ pratipādyate .<br>
tryakṣarātmakatāreṇa pareśaḥ pratipādyate .
pātā hartā ca saṃsraṣṭā yo devaḥ prakṛteḥ paraḥ .. 216 ..<br><br>
pātā hartā ca saṃsraṣṭā yo devaḥ prakṛteḥ paraḥ .. 216 ..


असौ देवस्त्रिलोकात्मा त्रिगुणं व्याप्य तिष्ठति |<br>
असौ देवस्त्रिलोकात्मा त्रिगुणं व्याप्य तिष्ठति |
अतो विश्वमयं ब्रह्म वाच्यं व्याहृतिभिस्त्रिभिः || २१७ ||<br><br>
अतो विश्वमयं ब्रह्म वाच्यं व्याहृतिभिस्त्रिभिः || २१७ ||
asau devastrilokātmā triguṇaṃ vyāpya tiṣṭhati .<br>
asau devastrilokātmā triguṇaṃ vyāpya tiṣṭhati .
ato viśvamayaṃ brahma vācyaṃ vyāhṛtibhistribhiḥ .. 217 ..<br><br>
ato viśvamayaṃ brahma vācyaṃ vyāhṛtibhistribhiḥ .. 217 ..


तारव्याहृतिवाच्यो यः सावित्र्या ज्ञेय एव सः |<br>
तारव्याहृतिवाच्यो यः सावित्र्या ज्ञेय एव सः |
जगद्रूपस्य सवितुः संस्रष्टुर्दीव्यतो विभोः || २१८ ||<br><br>
जगद्रूपस्य सवितुः संस्रष्टुर्दीव्यतो विभोः || २१८ ||
tāravyāhṛtivācyo yaḥ sāvitryā jñeya eva saḥ .<br>
tāravyāhṛtivācyo yaḥ sāvitryā jñeya eva saḥ .
jagadrūpasya savituḥ saṃsraṣṭurdīvyato vibhoḥ .. 218 ..<br><br>
jagadrūpasya savituḥ saṃsraṣṭurdīvyato vibhoḥ .. 218 ..


अन्तर्गतं महद्वर्चो वरणीयं यतात्मभिः |<br>
अन्तर्गतं महद्वर्चो वरणीयं यतात्मभिः |
ध्यायेम तत् परं सत्यं सर्वव्यापि सनातनम् || २१९ ||<br><br>
ध्यायेम तत् परं सत्यं सर्वव्यापि सनातनम् || २१९ ||
antargataṃ mahadvarco varaṇīyaṃ yatātmabhiḥ .<br>
antargataṃ mahadvarco varaṇīyaṃ yatātmabhiḥ .
dhyāyema tat paraṃ satyaṃ sarvavyāpi sanātanam .. 219 ..<br><br>
dhyāyema tat paraṃ satyaṃ sarvavyāpi sanātanam .. 219 ..


यो भर्गः सर्वसाक्षीशो मनोबुद्धीन्द्रियाणि नः |<br>
यो भर्गः सर्वसाक्षीशो मनोबुद्धीन्द्रियाणि नः |
धर्मार्थकाममोक्षेषु प्रेरयेद्विनियोजयेत् || २२० ||<br><br>
धर्मार्थकाममोक्षेषु प्रेरयेद्विनियोजयेत् || २२० ||
yo bhargaḥ sarvasākṣīśo manobuddhīndriyāṇi naḥ .<br>
yo bhargaḥ sarvasākṣīśo manobuddhīndriyāṇi naḥ .
dharmārthakāmamokṣeṣu prerayedviniyojayet .. 220 ..<br><br>
dharmārthakāmamokṣeṣu prerayedviniyojayet .. 220 ..


इत्थमर्थयुतां ब्रह्मविद्यामादिश्य सद्गुरुः |<br>
इत्थमर्थयुतां ब्रह्मविद्यामादिश्य सद्गुरुः |
शिष्यं नियोजयेद्देवि गृहस्थाश्रमकर्मसु || २२१ ||<br><br>
शिष्यं नियोजयेद्देवि गृहस्थाश्रमकर्मसु || २२१ ||
itthamarthayutāṃ brahmavidyāmādiśya sadguruḥ .<br>
itthamarthayutāṃ brahmavidyāmādiśya sadguruḥ .
śiṣyaṃ niyojayeddevi gṛhasthāśramakarmasu .. 221 ..<br><br>
śiṣyaṃ niyojayeddevi gṛhasthāśramakarmasu .. 221 ..


ब्रह्मचर्योचितं वेशं वत्सेदानीं परित्यज |<br>
ब्रह्मचर्योचितं वेशं वत्सेदानीं परित्यज |
शाम्भवोदितमार्गेण देवान् पितॄन् समर्चय || २२२ ||<br><br>
शाम्भवोदितमार्गेण देवान् पितॄन् समर्चय || २२२ ||
brahmacaryocitaṃ veśaṃ vatsedānīṃ parityaja .<br>
brahmacaryocitaṃ veśaṃ vatsedānīṃ parityaja .
śāmbhavoditamārgeṇa devān pitṝn samarcaya .. 222 ..<br><br>
śāmbhavoditamārgeṇa devān pitṝn samarcaya .. 222 ..


ब्रह्मविद्योपदेशेन पवित्रं ते कलेवरम् |<br>
ब्रह्मविद्योपदेशेन पवित्रं ते कलेवरम् |
प्राप्ता गृहस्थाश्रमिता तदुक्तं कर्म कल्पय || २२३ ||<br><br>
प्राप्ता गृहस्थाश्रमिता तदुक्तं कर्म कल्पय || २२३ ||
brahmavidyopadeśena pavitraṃ te kalevaram .<br>
brahmavidyopadeśena pavitraṃ te kalevaram .
prāptā gṛhasthāśramitā taduktaṃ karma kalpaya .. 223 ..<br><br>
prāptā gṛhasthāśramitā taduktaṃ karma kalpaya .. 223 ..


उपवीतद्वयं दिव्यवस्त्रालङ्करणानि च |<br>
उपवीतद्वयं दिव्यवस्त्रालङ्करणानि च |
गृहाण पादुकाछत्रं गन्धमाल्यानुलेपनम् || २२४ ||<br><br>
गृहाण पादुकाछत्रं गन्धमाल्यानुलेपनम् || २२४ ||
upavītadvayaṃ divyavastrālaṅkaraṇāni ca .<br>
upavītadvayaṃ divyavastrālaṅkaraṇāni ca .
gṛhāṇa pādukāchatraṃ gandhamālyānulepanam .. 224 ..<br><br>
gṛhāṇa pādukāchatraṃ gandhamālyānulepanam .. 224 ..


ततः काषायवसनं कृष्णाजिनसमन्वितम् |<br>
ततः काषायवसनं कृष्णाजिनसमन्वितम् |
यज्ञसूत्रं मेखलाञ्च दण्डं भिक्षाकरण्डकम् || २२५ ||<br><br>
यज्ञसूत्रं मेखलाञ्च दण्डं भिक्षाकरण्डकम् || २२५ ||
tataḥ kāṣāyavasanaṃ kṛṣṇājinasamanvitam .<br>
tataḥ kāṣāyavasanaṃ kṛṣṇājinasamanvitam .
yajñasūtraṃ mekhalāñca daṇḍaṃ bhikṣākaraṇḍakam .. 225 ..<br><br>
yajñasūtraṃ mekhalāñca daṇḍaṃ bhikṣākaraṇḍakam .. 225 ..


आचारादर्जितां भिक्षां समर्प्य गुरवे शिवे |<br>
आचारादर्जितां भिक्षां समर्प्य गुरवे शिवे |
शुद्धोपवीतयुगलं परिधायाम्बरे शुभे || २२६ ||<br><br>
शुद्धोपवीतयुगलं परिधायाम्बरे शुभे || २२६ ||
ācārādarjitāṃ bhikṣāṃ samarpya gurave śive .<br>
ācārādarjitāṃ bhikṣāṃ samarpya gurave śive .
śuddhopavītayugalaṃ paridhāyāmbare śubhe .. 226 ..<br><br>
śuddhopavītayugalaṃ paridhāyāmbare śubhe .. 226 ..


गन्धमाल्यधरस्तूष्णीं तिष्ठेदाचार्यसन्निधौ |<br>
गन्धमाल्यधरस्तूष्णीं तिष्ठेदाचार्यसन्निधौ |
ततो गृहस्थाश्रमिणं शिष्यमेतद्वदेद्गुरुः || २२७ ||<br><br>
ततो गृहस्थाश्रमिणं शिष्यमेतद्वदेद्गुरुः || २२७ ||
gandhamālyadharastūṣṇīṃ tiṣṭhedācāryasannidhau .<br>
gandhamālyadharastūṣṇīṃ tiṣṭhedācāryasannidhau .
tato gṛhasthāśramiṇaṃ śiṣyametadvadedguruḥ .. 227 ..<br><br>
tato gṛhasthāśramiṇaṃ śiṣyametadvadedguruḥ .. 227 ..


जितेन्द्रियः सत्यवादी ब्रह्मज्ञानपरो भव |<br>
जितेन्द्रियः सत्यवादी ब्रह्मज्ञानपरो भव |
स्वाध्यायाऽश्रमकर्माणि यथाधर्मेण साधय || २२८ ||<br><br>
स्वाध्यायाऽश्रमकर्माणि यथाधर्मेण साधय || २२८ ||
jitendriyaḥ satyavādī brahmajñānaparo bhava .<br>
jitendriyaḥ satyavādī brahmajñānaparo bhava .
svādhyāyā’śramakarmāṇi yathādharmeṇa sādhaya .. 228 ..<br><br>
svādhyāyā’śramakarmāṇi yathādharmeṇa sādhaya .. 228 ..


इत्यादिश्य द्विजं पश्चात् समुद्भवहुताशने |<br>
इत्यादिश्य द्विजं पश्चात् समुद्भवहुताशने |
मायादिप्रणवान्तेन भूर्भुवःस्वस्त्रयेण च || २२९ ||<br><br>
मायादिप्रणवान्तेन भूर्भुवःस्वस्त्रयेण च || २२९ ||
ityādiśya dvijaṃ paścāt samudbhavahutāśane .<br>
ityādiśya dvijaṃ paścāt samudbhavahutāśane .
māyādipraṇavāntena bhūrbhuvaḥsvastrayeṇa ca .. 229 ..<br><br>
māyādipraṇavāntena bhūrbhuvaḥsvastrayeṇa ca .. 229 ..


हावयित्वा त्रिधाऽचार्यः स्विष्टिकृद्धोममाचरन् |<br>
हावयित्वा त्रिधाऽचार्यः स्विष्टिकृद्धोममाचरन् |
दत्त्वा पूर्णाहुतिं भद्रे व्रतकर्म समापयेत् || २३० ||<br><br>
दत्त्वा पूर्णाहुतिं भद्रे व्रतकर्म समापयेत् || २३० ||
hāvayitvā tridhā’cāryaḥ sviṣṭikṛddhomamācaran .<br>
hāvayitvā tridhā’cāryaḥ sviṣṭikṛddhomamācaran .
dattvā pūrṇāhutiṃ bhadre vratakarma samāpayet .. 230 ..<br><br>
dattvā pūrṇāhutiṃ bhadre vratakarma samāpayet .. 230 ..


====Перевод====
====Перевод====

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!