Десятая улласа

Материал из Шайвавики
Перейти к: навигация, поиск

ШРАДДХА


(Маханирвана 10: 1-69)
श्रीदेव्युवाच | śrīdevyuvāca .

कुशण्डिकाविधिर्नाथ संस्काराश्च दश श्रुताः |
वृद्धिश्राद्धविधिं देव कृपया मे प्रकाशय || १ ||
kuśaṇḍikāvidhirnātha saṃskārāśca daśa śrutāḥ .
vṛddhiśrāddhavidhiṃ deva kṛpayā me prakāśaya .. 1 ..

कस्मिन् कस्मिंश्च संस्कारे प्रतिष्ठासु च कास्वपि |
कुशण्डिकाविधानञ्च वृद्धिश्राद्धञ्च शङ्कर || २ ||
kasmin kasmiṃśca saṃskāre pratiṣṭhāsu ca kāsvapi .
kuśaṇḍikāvidhānañca vṛddhiśrāddhañca śaṅkara .. 2 ..

कर्तव्यं वा न कर्तव्यं तन्ममाचक्ष्व तत्वतः |
मत्प्रीतये महेशान जीवानां मङ्गलाय च || ३ ||
kartavyaṃ vā na kartavyaṃ tanmamācakṣva tatvataḥ .
matprītaye maheśāna jīvānāṃ maṅgalāya ca .. 3 ..

श्रीसदाशिव उवाच |
śrīsadāśiva uvāca .

जीवसेकाद्विवाहान्तदशसंस्कारकर्मसु |
यत्र यद्विहितं भद्रे सविशेषं प्रकीर्तितम् || ४ ||
jīvasekādvivāhāntadaśasaṃskārakarmasu .
yatra yadvihitaṃ bhadre saviśeṣaṃ prakīrtitam .. 4 ..

तदेव कार्यं मनुजैस्तत्वज्ञैर्हितमिच्छुभिः |
अन्यत्र यद्विधातव्यं तच्छृणुष्व वरानने || ५ ||
tadeva kāryaṃ manujaistatvajñairhitamicchubhiḥ .
anyatra yadvidhātavyaṃ tacchṛṇuṣva varānane .. 5 ..

वापीकूपतडागानां देवप्रतिकृतेस्तथा |
गृहारामव्रतादीनां प्रतिष्ठाकर्मसु प्रिये || ६ ||
vāpīkūpataḍāgānāṃ devapratikṛtestathā .
gṛhārāmavratādīnāṃ pratiṣṭhākarmasu priye .. 6 ..

सर्वत्र पञ्चदेवानां मातॄणामपि पूजनम् |
वसोर्धारा च कर्तव्या वृद्धिश्राद्धकुशण्डिके || ७ ||
sarvatra pañcadevānāṃ mātṝṇāmapi pūjanam .
vasordhārā ca kartavyā vṛddhiśrāddhakuśaṇḍike .. 7 ..

स्त्रीणां विधेयकृत्येषु वृद्धिश्राद्धं न विद्यते |
देवतापितृतृप्त्यर्थं भोज्यमेकं समुत्सृजेत् || ८ ||
strīṇāṃ vidheyakṛtyeṣu vṛddhiśrāddhaṃ na vidyate .
devatāpitṛtṛptyarthaṃ bhojyamekaṃ samutsṛjet .. 8 ..

देवमात्रार्चनं तत्र वसुधारा कुशण्डिका |
भक्त्या स्त्रिया विधातव्या ऋत्विजा कमलानने || ९ ||
devamātrārcanaṃ tatra vasudhārā kuśaṇḍikā .
bhaktyā striyā vidhātavyā ṛtvijā kamalānane .. 9 ..

पुत्रश्च पौत्रो दौहित्रो ज्ञातयो भगिनीसुतः |
जामातर्त्विग्दैवपित्रे शस्ताः प्रतिनिधौ शिवे || १० ||
putraśca pautro dauhitro jñātayo bhaginīsutaḥ .
jāmātartvigdaivapitre śastāḥ pratinidhau śive .. 10 ..

वृद्धिश्राद्धं प्रवक्ष्यामि तत्त्वतः शृणु कालिके || ११ ||
vṛddhiśrāddhaṃ pravakṣyāmi tattvataḥ śṛṇu kālike .. 11 ..

कृत्वा नित्योदितं कर्म मानवः सुसमाहितः |
गङ्गां यज्ञेश्वरं विष्णुं वास्त्वीशं भूपतिं यजेत् || १२ ||
kṛtvā nityoditaṃ karma mānavaḥ susamāhitaḥ .
gaṅgāṃ yajñeśvaraṃ viṣṇuṃ vāstvīśaṃ bhūpatiṃ yajet .. 12 ..

ततो दर्भमयान् विप्रान् कल्पयेत् प्रणवं स्मरन् |
पञ्चभिर्नवभिर्वाऽपि सप्तभिस्त्रिभिरेव वा || १३ ||
tato darbhamayān viprān kalpayet praṇavaṃ smaran .
pañcabhirnavabhirvā’pi saptabhistribhireva vā .. 13 ..

निर्गर्भैश्च कुशैः साग्रैर्दक्षिणावर्तयोगतः |
सार्द्धद्वयावर्तनेन ऊर्द्ध्वाग्रैरचयेद् द्विजान् || १४ ||
nirgarbhaiśca kuśaiḥ sāgrairdakṣiṇāvartayogataḥ .
sārddhadvayāvartanena ūrddhvāgrairacayed dvijān .. 14 ..

वृद्धिश्राद्धे पार्वणादौ षड्विप्राः परिकीर्तिताः |
एकोद्दिष्टे तु कथित एक एव द्विजः शिवे || १५ ||
vṛddhiśrāddhe pārvaṇādau ṣaḍviprāḥ parikīrtitāḥ .
ekoddiṣṭe tu kathita eka eva dvijaḥ śive .. 15 ..

ततो विप्रान् कुशमयानेकस्मिन्नेव भाजने |
कौबेराभिमुखान् कृत्वा स्नापयेदमुना सुधीः || १६ ||
tato viprān kuśamayānekasminneva bhājane .
kauberābhimukhān kṛtvā snāpayedamunā sudhīḥ .. 16 ..

ह्री/ शन्नो देवीरभीष्टये शन्नो भवन्तु पीतये |
शंयोरभिस्रवन्तु नः || १७ ||
hrī/ śanno devīrabhīṣṭaye śanno bhavantu pītaye .
śaṃyorabhisravantu naḥ .. 17 ..

ततस्तु गन्धपुष्पाभ्यां पूजयेत् कुशभूसुरान् || १८ ||
tatastu gandhapuṣpābhyāṃ pūjayet kuśabhūsurān .. 18 ..

पश्चिमे दक्षिणे चैव युग्मयुग्मक्रमात् सुधीः |
षट्पात्राणि सदर्भाणि स्थापयेत्तुलसीतिलैः || १९ ||
paścime dakṣiṇe caiva yugmayugmakramāt sudhīḥ .
ṣaṭpātrāṇi sadarbhāṇi sthāpayettulasītilaiḥ .. 19 ..

पात्रद्वये पश्चिमायां याम्ये पात्रचतुष्टये |
पूर्वास्यावुत्तरमुखान् षड्विप्रानुपवेशयेत् || २० ||
pātradvaye paścimāyāṃ yāmye pātracatuṣṭaye .
pūrvāsyāvuttaramukhān ṣaḍviprānupaveśayet .. 20 ..

दैवपक्षं पश्चिमायां दक्षिणे वामयाम्ययोः |
पितुर्मातामहस्यापि पक्षौ द्वौ विद्धि पार्वति || २१ ||
daivapakṣaṃ paścimāyāṃ dakṣiṇe vāmayāmyayoḥ .
piturmātāmahasyāpi pakṣau dvau viddhi pārvati .. 21 ..

नान्दीमुखाश्च पितरो नान्दीमुख्यश्च मातरः |
मातामहादयोऽप्येवं मातामह्यादयोऽपि च |
श्राद्धे नाम्न्याभ्युदयिके समुल्लेख्या वरानने || २२ ||
nāndīmukhāśca pitaro nāndīmukhyaśca mātaraḥ .
mātāmahādayo’pyevaṃ mātāmahyādayo’pi ca .
śrāddhe nāmnyābhyudayike samullekhyā varānane .. 22 ..

दक्षावर्तेनोत्तरास्यो दैवं कर्म समाचरेत् |
वामावर्तेन दक्षारयः पितृकर्माणि साधयेत् || २३ ||
dakṣāvartenottarāsyo daivaṃ karma samācaret .
vāmāvartena dakṣārayaḥ pitṛkarmāṇi sādhayet .. 23 ..

सर्वं कर्म प्रकुर्वीत दैवादिक्रमतः शिवे |
लङ्घनान्मातृमातॄणां श्राद्धं तद्विफलं भवेत् || २४ ||
sarvaṃ karma prakurvīta daivādikramataḥ śive .
laṅghanānmātṛmātṝṇāṃ śrāddhaṃ tadviphalaṃ bhavet .. 24 ..

कौबेराभिमुखोऽनुज्ञावाक्यं दैवे प्रकल्पयेत् |
याम्यास्यः कल्पयेद्वाक्यं पित्र्ये मातामहेऽपि च |
तत्रादौ दैवपक्षे तु वाक्यं शृणु शुचिस्मिते || २५ ||
kauberābhimukho’nujñāvākyaṃ daive prakalpayet .
yāmyāsyaḥ kalpayedvākyaṃ pitrye mātāmahe’pi ca .
tatrādau daivapakṣe tu vākyaṃ śṛṇu śucismite .. 25 ..

कालादीनि निमित्तानि समुल्लिख्य ततः परम् |
तत्तत्कर्माभ्युदयार्थमुक्त्वा साधकसत्तमः || २६ ||
kālādīni nimittāni samullikhya tataḥ param .
tattatkarmābhyudayārthamuktvā sādhakasattamaḥ .. 26 ..

पित्रादीनां त्रयाणां तु मात्रादीनां तथैव च |
मातामहानां च मातामह्यादीनामपि प्रिये || २७ ||
pitrādīnāṃ trayāṇāṃ tu mātrādīnāṃ tathaiva ca .
mātāmahānāṃ ca mātāmahyādīnāmapi priye .. 27 ..

ष.ष्ठ्यन्तं कीर्तयेन्नाम गोत्रोच्चारणपूर्वकम् |
विश्वेषाञ्चैव देवानां श्राद्धं पदमुदीरयेत् || २८ ||
ṣa.ṣṭhyantaṃ kīrtayennāma gotroccāraṇapūrvakam .
viśveṣāñcaiva devānāṃ śrāddhaṃ padamudīrayet .. 28 ..

कुशनिर्मितयोः पश्चात् विप्रयोरहमित्यपि |
करिष्ये परमेशानीत्यनुज्ञावाक्यमीरितम् || २९ ||
kuśanirmitayoḥ paścāt viprayorahamityapi .
kariṣye parameśānītyanujñāvākyamīritam .. 29 ..

विश्वान् देवान् परित्यज्य पितृपक्षे तु पार्वति |
तथा मातामहस्यापि पक्षेऽनुज्ञा प्रकीर्तिता || ३० ||
viśvān devān parityajya pitṛpakṣe tu pārvati .
tathā mātāmahasyāpi pakṣe’nujñā prakīrtitā .. 30 ..

ततो जपेद्ब्रह्मविद्यां गायत्रीं दशधा शिवे || ३१ ||
tato japedbrahmavidyāṃ gāyatrīṃ daśadhā śive .. 31 ..

देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च |
नमोऽस्तु पुष्ट्यै स्वाहायै नित्यमेव भवन्त्विति || ३२ ||
devatābhyaḥ pitṛbhyaśca mahāyogibhya eva ca .
namo’stu puṣṭyai svāhāyai nityameva bhavantviti .. 32 ..

पठित्वैनं त्रिधा हस्ते जलमादाय सत्तमः |
व/ हू/ फडिति मन्त्रेण श्राद्धद्रव्याणि शोधयेत् || ३३ ||
paṭhitvainaṃ tridhā haste jalamādāya sattamaḥ .
va/ hū/ phaḍiti mantreṇa śrāddhadravyāṇi śodhayet .. 33 ..

आग्नेययां पात्रमेकन्तु संस्थाप्य कुलनायिके |
रक्षोघ्नममृतं प्रोच्य यज्ञरक्षां कुरुष्व मे |
इत्युक्त्वा भाजने तस्मिंस्तुलसीदलसंयुतम् || ३४ ||
āgneyyāṃ pātramekantu saṃsthāpya kulanāyike .
rakṣoghnamamṛtaṃ procya yajñarakṣāṃ kuruṣva me .
ityuktvā bhājane tasmiṃstulasīdalasaṃyutam .. 34 ..

निधाय सलिलं देवि देवादिक्रमतः सुधीः |
विप्रेभ्यो जलगण्डूषं दत्वा दद्यात् कुशासनम् || ३५ ||
nidhāya salilaṃ devi devādikramataḥ sudhīḥ .
viprebhyo jalagaṇḍūṣaṃ datvā dadyāt kuśāsanam .. 35 ..

तत आवाहयेद्विद्वान् विश्वान् देवान् पितॄंस्तथा |
मातॄर्मातामहांश्चापि तथा मातामहीः शिवे || ३६ ||
tata āvāhayedvidvān viśvān devān pitṝṃstathā .
mātṝrmātāmahāṃścāpi tathā mātāmahīḥ śive .. 36 ..

आवाह्य पूजयेदादौ विश्वान् देवांस्ततो यजेत् |
पितृत्रयं तथा मातृत्रयं मातामहत्रयम् || ३७ ||
āvāhya pūjayedādau viśvān devāṃstato yajet .
pitṛtrayaṃ tathā mātṛtrayaṃ mātāmahatrayam .. 37 ..

मातामहीत्रयं चापि पाद्यार्घ्याचमनादिभिः |
धूपैर्दीपैश्च वासोभिः पूजयित्वा वरानने |
पात्राणां पातनप्रश्नं कुर्याद्दैवक्रमात् शिवे || ३८ ||
mātāmahītrayaṃ cāpi pādyārghyācamanādibhiḥ .
dhūpairdīpaiśca vāsobhiḥ pūjayitvā varānane .
pātrāṇāṃ pātanapraśnaṃ kuryāddaivakramāt śive .. 38 ..

मण्डलं रचयेदेकं मायया चतुरस्रकम् |
द्वे द्वे च मण्डले कुर्यात् तद्वत्पक्षद्वयोरपि || ३९ ||
maṇḍalaṃ racayedekaṃ māyayā caturasrakam .
dve dve ca maṇḍale kuryāt tadvatpakṣadvayorapi .. 39 ..

वारुणप्रोक्षितेष्वेषु पात्राण्यासाद्य साधकः |
तेन क्षालितपात्रेषु सर्वोपकरणैः सह |
पानार्थपाथसान्नानि क्रमेण परिवेशयेत् || ४० ||
vāruṇaprokṣiteṣveṣu pātrāṇyāsādya sādhakaḥ .
tena kṣālitapātreṣu sarvopakaraṇaiḥ saha .
pānārthapāthasānnāni krameṇa pariveśayet .. 40 ..

ततो मधुयवान् दत्वा ह्रा/ ह्रू/ फडिति मन्त्रकैः |
संप्रोक्ष्यान्नानि सर्वाणि विश्वान् देवांस्तथा पितॄन् || ४१ ||
tato madhuyavān datvā hrā/ hrū/ phaḍiti mantrakaiḥ .
saṃprokṣyānnāni sarvāṇi viśvān devāṃstathā pitṝn .. 41 ..

मातॄर्मातामहान् मातामहीरुल्लिख्य तत्त्ववित् |
निवेद्य देवीं गायत्रीं देवताभ्यस्त्रिधा पठेत् || ४२ ||
mātṝrmātāmahān mātāmahīrullikhya tattvavit .
nivedya devīṃ gāyatrīṃ devatābhyastridhā paṭhet .. 42 ..

शेषान्नपिण्डयोः प्रश्नौ कुर्यादाद्ये ततः परम् || ४३ ||
śeṣānnapiṇḍayoḥ praśnau kuryādādye tataḥ param .. 43 ..

दत्तशेषैरक्षताद्यैर्मालूरफलसन्निभान् |
द्विजात् प्राप्तोत्तरः पिण्डान् रचयेद्द्वादश प्रिये || ४४ ||
dattaśeṣairakṣatādyairmālūraphalasannibhān .
dvijāt prāptottaraḥ piṇḍān racayeddvādaśa priye .. 44 ..

अन्यं तु कल्पयेदेकं पिण्डं तत्सममम्बिके |
आस्तरेन्नैरृते दर्भान् मण्डले यवसंयुतान् || ४५ ||
anyaṃ tu kalpayedekaṃ piṇḍaṃ tatsamamambike .
āstarennairṛte darbhān maṇḍale yavasaṃyutān .. 45 ..

ये मे कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः |
अग्निदग्धाश्च ये केऽपि व्यालव्याघ्रहताश्च ये || ४६ ||
ye me kule luptapiṇḍāḥ putradāravivarjitāḥ .
agnidagdhāśca ye ke’pi vyālavyāghrahatāśca ye .. 46 ..

ये बान्धवाबान्धवा वा येऽन्यजन्मनि बान्धवाः |
मद्दत्तपिण्डतोयाभ्यां ते यान्तु तृप्तिमक्षयाम् || ४७ ||
ye bāndhavābāndhavā vā ye’nyajanmani bāndhavāḥ .
maddattapiṇḍatoyābhyāṃ te yāntu tṛptimakṣayām .. 47 ..

दत्त्वा पिण्डमपिण्डेभ्यो मन्त्राभ्यां सुरवन्दिते |
प्रक्षाल्य हस्तावाचान्तः सावित्रीं प्रजपंस्ततः |
देवताभ्यस्त्रिधा जप्त्वा मण्डलानि प्रकल्पयेत् || ४८ ||
dattvā piṇḍamapiṇḍebhyo mantrābhyāṃ suravandite .
prakṣālya hastāvācāntaḥ sāvitrīṃ prajapaṃstataḥ .
devatābhyastridhā japtvā maṇḍalāni prakalpayet .. 48 ..

उच्छिष्टपात्रपुरतः पूर्वोक्तविधिना बुधः |
द्वे द्वे च मण्डले देवि रचयेत् पितृतः क्रमात् || ४९ ||
ucchiṣṭapātrapurataḥ pūrvoktavidhinā budhaḥ .
dve dve ca maṇḍale devi racayet pitṛtaḥ kramāt .. 49 ..

पूर्वमन्त्रेण संप्रोक्ष्य कुशांस्तेष्वास्तरेत् कृती |
अभ्युक्ष्य वायुना दर्भान् पितृदर्भक्रमात् शिवे |
ऊर्द्ध्वे मूले च मध्ये च त्रींस्त्रीन् पिण्डान्निवेदयेत् || ५० ||
pūrvamantreṇa saṃprokṣya kuśāṃsteṣvāstaret kṛtī .
abhyukṣya vāyunā darbhān pitṛdarbhakramāt śive .
ūrddhve mūle ca madhye ca trīṃstrīn piṇḍānnivedayet .. 50 ..

आमन्त्रणेन प्रत्येकं नामोच्चार्य महेश्वरि |
स्वधया वितरेत् पिण्डं यवमाध्वीकसंयुतम् || ५१ ||
āmantraṇena pratyekaṃ nāmoccārya maheśvari .
svadhayā vitaret piṇḍaṃ yavamādhvīkasaṃyutam .. 51 ..

पिण्डान्ते पिण्डशेषञ्च विकीर्य लेपभाजिनः |
प्रीणयेत् करलेपेन नैकोद्दिष्टेष्वयं विधिः || ५२ ||
piṇḍānte piṇḍaśeṣañca vikīrya lepabhājinaḥ .
prīṇayet karalepena naikoddiṣṭeṣvayaṃ vidhiḥ .. 52 ..

देवतापितृतृप्त्यर्थं सावित्रीं दशधा जपेत् |
देवताभ्यस्त्रिधा जप्त्वा पिण्डान् सम्पूजयेत्ततः || ५३ ||
devatāpitṛtṛptyarthaṃ sāvitrīṃ daśadhā japet .
devatābhyastridhā japtvā piṇḍān sampūjayettataḥ .. 53 ..

प्रज्वाल्य धूपं दीपं च निमील्य नयनद्वयम् |
दिव्यदेहधरान् पितॄनश्नतः कव्यमध्वरे |
विभाव्य प्रणमेद्धीमानिमं मन्त्रमुदीरयन् || ५४ ||
prajvālya dhūpaṃ dīpaṃ ca nimīlya nayanadvayam .
divyadehadharān pitṝnaśnataḥ kavyamadhvare .
vibhāvya praṇameddhīmānimaṃ mantramudīrayan .. 54 ..

पिता मे परमो धर्मः पिता मे परमं तपः |
स्वर्गः पिता मे तत्तृप्तौ तृप्तमस्त्यखिलं जगत् || ५५ ||
pitā me paramo dharmaḥ pitā me paramaṃ tapaḥ .
svargaḥ pitā me tattṛptau tṛptamastyakhilaṃ jagat .. 55 ..

ततो निर्माल्यमादाय प्रार्थयेदाशिषः पितॄन् || ५६ ||
tato nirmālyamādāya prārthayedāśiṣaḥ pitṝn .. 56 ..

आशिषो मे प्रदीयन्तां पितरः करुणामयाः |
वेदाः सन्ततयो नित्यं वर्द्धन्तां बान्धवा मम || ५७ ||
āśiṣo me pradīyantāṃ pitaraḥ karuṇāmayāḥ .
vedāḥ santatayo nityaṃ varddhantāṃ bāndhavā mama .. 57 ..

पातारो मे विवर्द्धन्तां बहून्यन्नानि सन्तु मे |
याचितारः सदा सन्तु मा च याचामि कञ्चन || ५८ ||
pātāro me vivarddhantāṃ bahūnyannāni santu me .
yācitāraḥ sadā santu mā ca yācāmi kañcana .. 58 ..

दैवादितो द्विजान् पिण्डान् विसृजेत्तदनन्तरम् |
तथैव दक्षिणां कुर्यात् पक्षेषु त्रिषु तत्त्ववित् || ५९ ||
daivādito dvijān piṇḍān visṛjettadanantaram .
tathaiva dakṣiṇāṃ kuryāt pakṣeṣu triṣu tattvavit .. 59 ..

गायत्रीं दशधा जप्त्वा देवताभ्योऽपि पञ्चधा |
दृष्ट्वा वह्निं रविं विप्रमिदं पृच्छेत् कृताञ्जलिः || ६० ||
gāyatrīṃ daśadhā japtvā devatābhyo’pi pañcadhā .
dṛṣṭvā vahniṃ raviṃ vipramidaṃ pṛcchet kṛtāñjaliḥ .. 60 ..

इदं श्राद्धं समुच्चार्य साङ्गं जातमुदीरयेत् |
द्विजो वदेत् सम्यगेव साङ्गं जातं विधानतः || ६१ ||
idaṃ śrāddhaṃ samuccārya sāṅgaṃ jātamudīrayet .
dvijo vadet samyageva sāṅgaṃ jātaṃ vidhānataḥ .. 61 ..

.

अङ्गवैगुण्यशान्त्यर्थं प्रणवं दशधा जपन् |
अच्छिद्राभिविधानेन कुर्यात् कर्मसमापनम् |
पात्रीयान्नानि पिण्डांश्च ब्राह्मणाय निवेदयेत् || ६२ ||
aṅgavaiguṇyaśāntyarthaṃ praṇavaṃ daśadhā japan .
acchidrābhividhānena kuryāt karmasamāpanam .
pātrīyānnāni piṇḍāṃśca brāhmaṇāya nivedayet .. 62 ..

विप्राभावे गवाजेभ्यः सलिले वा विनिःक्षिपेत् |
वृद्धिश्राद्धमिदं प्रोक्तं नित्यसंस्कारकर्मणि || ६३ ||
viprābhāve gavājebhyaḥ salile vā viniḥkṣipet .
vṛddhiśrāddhamidaṃ proktaṃ nityasaṃskārakarmaṇi .. 63 ..

श्राद्धे पर्वणि कर्तव्ये पार्वणत्वेन कीर्तयेत् || ६४ ||
śrāddhe parvaṇi kartavye pārvaṇatvena kīrtayet .. 64 ..

देवतादिप्रतिष्ठासु तीर्थयात्राप्रवेशयोः |
पार्वणेन विधानेन श्राद्धमेतदुदीरयेत् || ६५ ||
devatādipratiṣṭhāsu tīrthayātrāpraveśayoḥ .
pārvaṇena vidhānena śrāddhametadudīrayet .. 65 ..

नैतेषु श्राद्धकृत्येषु पितॄन्नान्दीमुखान् वदेत् |
नमोऽन्तपुष्ट्यायित्यत्र स्वधायै पदमुच्चरेत् || ६६ ||
naiteṣu śrāddhakṛtyeṣu pitṝnnāndīmukhān vadet .
namo’ntapuṣṭyāyityatra svadhāyai padamuccaret .. 66 ..

पित्रादित्रयमध्ये तु यो जीवति वरानने |
तस्योर्द्ध्वतनमुल्लिख्य श्राद्धं कुर्याद्विचक्षणः || ६७ ||
pitrāditrayamadhye tu yo jīvati varānane .
tasyorddhvatanamullikhya śrāddhaṃ kuryādvicakṣaṇaḥ .. 67 ..

जनकादिषु जीवत्सु त्रिषु श्राद्धं विवर्जयेत् |
तेषु प्रीतेषु देवेशि श्राद्धयज्ञफलं लभेत् || ६८ ||
janakādiṣu jīvatsu triṣu śrāddhaṃ vivarjayet .
teṣu prīteṣu deveśi śrāddhayajñaphalaṃ labhet .. 68 ..

जीवत्पितरि कल्याणि नान्यश्राद्धाधिकारिता |
मातुः श्राद्धं विना पत्न्यास्तथा नान्दीमुखं विना || ६९ ||
jīvatpitari kalyāṇi nānyaśrāddhādhikāritā .
mātuḥ śrāddhaṃ vinā patnyāstathā nāndīmukhaṃ vinā .. 69 ..