Дурга-аштоттара-шатанама-стотра

Материал из Шайвавики
Перейти к: навигация, поиск
.. durgāṣṭōttara śatanāmastōtram ..

Гимн ста восьми имён Дурги.

Вишвасара тантра.

Перевод с санскрита: Savitri.


Дурга, убивающая Махишу.

śatanāma pravakṣyāmi śṛṇuśhva kamalānane .
yasya prasādamātreṇa durgā prītā bhavetḥ satī ..

[Сати сказала:]
O, Лотосоликая! Слушай же те поведанные Мною сто [восемь] имен,
с помощью которых Мать Дурга должна быть почитаема.


oṃ ..
satī sādhvī bhavaprītā bhavānī bhavamocanī .
āryā durgā jayā cādyā trinetrā śūladhāriṇī .. 2..

1 satī – Сама Истина
2 sādhvī – Целомудренная
3 bhava-prītā – Любимая всем сущим
4 bhavānī – Дарующая жизнь, Сущая
5 bhava-mocanī – Освобождающая все сущее
6 āryā – Благородная
7 durgā – Труднодостижимая
8 jayā – Победоносная
9 ādyā – Изначальная
10 tri-netrā – Трехокая
11 śūla-dhāriṇī – Держащая копье


pinākadhāriṇī citrā caṇḍaghaṇṭā mahātapāḥ .
mano buddhirahaṇkārā cittarūpā citā citiḥ .. 3..

12 pināka-dhāriṇī – Держащая лук Пинака
13 citrā – Ярко одетая, Выдающаяся, Читра
14 caṇḍa-ghaṇṭā – Издающая гневный звук, Чандагантха
15 mahā-tapā – Излучающая огромный жар
16 manas – Представленная умом,
17 buddhī – Олицетворённая разумом,
18 ahańkārā – Воплощённая в эго
19 citta-rūpā – Принимающая форму сознания
20 citā – Являющаяся на погребальном костре
21 citī – Само понимание


sarvamantramayī sattā satyānanda svarūpiṇī .
anantā bhāvinī bhāvyā bhavyābhavyā sadāgatiḥ .. 4..

22 sarva-mantra-mayi – Наполняющая собой все мантры
23 sattā – Само совершенство
24 satya-ananda-svarūpiṇī – Сущность вечного Блаженства
25 anantā – Бесконечная
26 bhāvinī – Добродетельная, Прекрасная
27 bhāvyā – Воплощенная в будущем
28 bhavyā – Существующая
29 abhavyā – Несуществующая
30 sadā-gatī – Вечно Движущаяся


śāmbhavī devamātā ca cintā ratnapriyā sadā .
sarvavidyā dakṣakanyā dakṣayajñavināśinī .. 5..

31 śāmbhavī – Милостивая
32 deva-mātā – Мать богов
33 cintā – Являющаяся мыслями
34 ratna-priyā – Любящая драгоценности
35 sarva-vidyā – Всезнающая
36 dakṣa-kanyā – Дочь Дакши
37 dakṣa-yajña-vināśinī – Нарушившая жертвоприношение Дакши


aparṇānekavarṇā ca pāṭalā pāṭalāvatī .
paṭṭāmbara parīdhānā kalamañjīrarañjinī .. 6..

38 aparṇā – Соблюдающая аскезу неедения, Не [имеющая] привязанностей
39 aneka-varṇā – Имеющая разные оттенки тела
40 pāṭalā – Краснотелая
41 pāṭala-avatī – Одетая в красные одежды
42 paṭṭa-ambara-paridhānā – Облаченная в воздушные (эфирные) одежды
43 kala-mañjīra-rañjinī – Носящая браслеты с колокольчиками


ameyavikramā krurā sundarī surasundarī .
vanadurgā ca mātaṅgī mataṅgamunipūjitā .. 7..

44 ameya – Неизмеримая
45 vikramā – Доблестная
46 krūrā – Грозная
47 sundarī – Красавица, Госпожа
48 sura-sundarī – Госпожа богов
49 vana-durgā – Труднодостижимая [Богиня], Живущая в лесу
50 mātaṅgī – Матанги
51 matańga-muni-pūjitā – Почитаемая мудрецом Матангой


brāhmī māheśvarī caindrī kaumārī vaiṣṇavī tathā .
cāmuṇḍā caiva vārāhī lakṣmīśca puruṣākṛtiḥ .. 8..

52 brāhmī – Брахми, Энергия (Шакти) Брахмы, Творящая
53 māheśvarī – Махешвари, Шакти Шивы, Повелевающая
54 Аindrī – Аиндри, Шакти Индры, Стремящаяся
55 kaumārī – Каумари, Шакти Картикеи, Обладающая
56 vaiśnavī – Вайшнави, Шакти Вишну, Поддерживающая
57 cāmuṇḍā – Чамунда (Убившая Чанду и Мунду), Гневная
58 vārahī – Варахи, Гордая
59 lakśmī – Лакшми, Процветание
60 puruṣa-ākṛtī – Принимающая человеческую форму


vimalotkarṣiṇī jñānā kriyā nityā ca buddhidā .
bahulā bahulapremā sarvavāhana vāhanā .. 9..

61 vimala-utkarṣiṇī – Способствующая очищению (от грехов)
62 jñānā – Само знание
63 kriyā – Само действие
64 nityā – Вечная
65 buddhi-dā – Дарующая мудрость
66 bahulā – Существующая везде и во всем
67 bahula-premā – всеми Любимая
68 sarva-vāhana-vāhanā – Передвигающаяся на всех ваханах(средствах передвижения)


niśumbhaśumbhahananī mahiṣāsuramardinī .
madhukaiṭabhahantrī ca caṇḍamuṇḍavināśinī .. 10..

69 niśumbha-śumbha-hananī – Уничтожившая Шумбху с Нишумбхой
70 mahiṣa-asura-mardinī – Убившая Махишасуру
71 madhu-kaitabha-hantrī – Погубившая Мадху с Каитабхой
72 canda munda vinaśinī – Изничтожившая Чанду и Мунду


sarvāsuravināśā ca sarvadānavaghātinī .
sarvaśāstramayī satyā sarvāstradhāriṇī tathā .. 11..

73 sarva-asura-vināśā – Уничтожающая всех демонов
74 sarva-dānava-ghātinī – Истребляющая всех из рода Дану
75 sarva-śāstra-mayī – Наполняющая собой все Шастры
76 satyā – Истиная
77 sarva-astra-dhāriṇī – Держащая все магическое (божественное) оружие


anekaśastrahastā ca anekāstrasya dhāriṇī .
kumārī caikakanyā ca kaiśorī yuvatī yatiḥ .. 12..

78 aneka-śastra-hastā – Держащая в Своих руках многочисленное оружие
79 aneka-astrasya dhāriṇī – Держащая многочисленное божественное оружие
80 kumārī – Кумари (форма прекрасной юной девушки)
81 eka-kanyā – Девочка
82 kaiśorī – Девушка
83 yuvatī – Женщина
84 yatī – Вдова (Дхумавати)


aprauḍhā caiva prauḍhā ca vṛddhamātā balapradā .
mahodarī muktakeśī ghorarūpā mahābalā .. 13..

85 aprauḍhā – Юная
86 prauḍhā – Зрелая
87 vṛddha-mātā – Пожилая Мать
88 bala-pradā – Наделяющая силой
89 maha-udarī – Имеющая огромный живот
90 muktakeśā – Носящая распущенные волосы
91 ghora-rūpā – Принимающая ужасающую форму
92 mahā-balā – Великая сила


agnijvālā raudramukhī kālarātristapasvinī .
nārāyaṇī bhadrakālī viṣṇumāyā jalodarī .. 14..

93 agni-jvālā – Полыхающая огнем
94 raudra-mukhī – Грозноликая
95 kāla-rātrī– Темная Ночь [растворения мира]
96 tapasvinī– Соблюдающая аскезы
97 nārāyaṇī – Дающая людям прибежище, руководство
98 bhadra-kālī – Бхадракали (Кали, дарующая милость)
99 viṣṇu-māyā – Иллюзия Вишну
100 jala-udarī – Обитель непроявленной (растворенной) Вселенной


śivadūtī karālī ca anantā parameśvarī .
kātyāyanī ca sāvitrī pratyakṣā brahmavādinī .. 15..

101 śivadūtī – Отправившая Шиву [в качестве посла к демонам]
102 karālī – Зияющая
103 anantā – Бесконечная, Неизмеримая
104 parama-iśvarī – Высшая Властительница
105 kātyāyanī – Катьяяни
106 sāvitrī – Солнечный блеск
107 pratyakśā – Высшая Реальность
108 brahma-vādinī – Мудрость Абсолюта


ya idaṃ prapaṭhen-nityaṃ durgā-nāma-śata-aṣṭakamḥ .
nāsādhyaṃ vidyate devi triṣu lokeṣu pārvati .. 16..

Таковы сто восемь вечных имен Дурги, которые необходимо повторять, чтобы созерцать, слышать и познать Богиню трех миров Парвати

dhanaṃ dhānyaṃ sutaṃ jāyāṃ hayaṃ hastinameva ca . caturvargaṃ tathā cānte labhenmuktiṃ ca śāśvatīmḥ .. 17..

kumārīṃ pūjayitvā tu dhyātvā devīṃ sureśvarīmḥ . pūjayetḥ parayā bhaktyā paṭhennāmaśatāṣṭakamḥ .. 18..

tasya siddhirbhavedḥ devi sarvaiḥ suravarairapi . rājāno dāsatāṃ yānti rājyaśriyamavāpnuyātḥ .. 19..

gorocanālaktakakuṅkumeva sindhūrakarpūramadhutrayeṇa . vilikhya yantraṃ vidhinā vidhijño bhavetḥ sadā dhārayate purāriḥ .. 20..

bhaumāvāsyāniśāmagre candre śatabhiṣāṃ gate . vilikhya prapaṭhetḥ stotraṃ sa bhavetḥ saṃpadāṃ padamḥ .. 21..


.. iti śrī viśvasāratantre durgāṣṭottaraśatanāmastotraṃ samāptamḥ ..
Таков в священной Вишвасара-тантре «Гимн ста восьми имён Дурги».

Видео с YouTube

<videoflash>MlNyAykDSqs&gl=US</videoflash>

Авторское право

® Данная статья была написана специально для проекта «Вики.Шайвам.орг» и её размещение на иных ресурсах без ссылки сюда является нарушением авторских прав владельцев проекта «Вики.Шайвам.орг».

Примечания