Калика-аштака: различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
(Новая страница: «ध्यानम् dhyānam गलद् रक्तमण्डावलीकण्ठमाला महाघोररावा सुदंष्ट्र...»)
 
Строка 1: Строка 1:
श्रीकालिकाष्टकम्
śrī kālikāṣṭakam
(Ади Шанкарачарья)
ध्यानम्
ध्यानम्
dhyānam
dhyānam


गलद् रक्तमण्डावलीकण्ठमाला महाघोररावा सुदंष्ट्रा कराला ।
गलद् रक्तमुण्डावलीकण्ठमाला महाघोररावा सुदंष्ट्रा कराला ।
विवस्त्रा श्मशानलया मुक्तकेशी महाकालकामाकुला कालिकेयम् ॥१॥
विवस्त्रा श्मशानलया मुक्तकेशी महाकालकामाकुला कालिकेयम् ॥१॥


galad raktamaṇḍāvalīkaṇṭhamālā mahāghorarāvā sudaṁṣṭrā karālā |
galad raktamuṇḍāvalīkaṇṭhamālā mahāghorarāvā sudaṁṣṭrā karālā |
vivastrā śmaśānalayā muktakeśī mahākālakāmākulā kālikeyam ||1||
vivastrā śmaśānalayā muktakeśī mahākālakāmākulā kālikeyam ||1||
Носящая гирлянду из окровавленных голов, ужасающе ревущую, с огромными устрашающими клыками, без одежды, живущая на шмашане, распущенноволосая, Возлюбленная супруга Махакалы - Калика


भुजे वामयुग्मे शिरोsसिं दधाना वरं दक्षयुग्मेsभयं वै तथैव ।
भुजे वामयुग्मे शिरोsसिं दधाना वरं दक्षयुग्मेsभयं वै तथैव ।
सुमध्याsपि तुङ्गस्तनाभारनम्रा लसद् रक्तसृक्कद्वया सुस्मितास्या ॥२॥
सुमध्याsपि तुङ्गस्तनाभारनम्रा लसद् रक्तसृक्कद्वया सुस्मितास्या ॥२॥


bhuje vāmayugme śirossiṁ dadhānā varaṁ dakṣayugmesbhayaṁ vai tathaiva |
bhuje vāmayugme śiro'siṁ dadhānā varaṁ dakṣayugmesbhayaṁ vai tathaiva |
sumadhyāspi tuṅgastanābhāranamrā lasad raktasṛkkadvayā susmitāsyā ||2||
sumadhyā'pi tuṅgastanābhāranamrā lasad raktasṛkkadvayā susmitāsyā ||2||
 
Держащая в левых руках голову и меч, правыми руками благословляющей и дающей бесстрашие, Её прекрасный торс немного наклонён под тяжестью высоких грудей, а пара Её прекрасных губ сложена в нежной улыбке


शवद्वन्द्वकर्णावतंसा सुकेशी लसत्प्रेतपाणिं प्रयुक्तैककाञ्ची ।
शवद्वन्द्वकर्णावतंसा सुकेशी लसत्प्रेतपाणिं प्रयुक्तैककाञ्ची ।
शवाकारमञ्चाधिरूढा शिवाभि-श्चर्दिक्षुशब्दायमानाsभिरेजे ॥३॥
शवाकारमञ्चाधिरूढा शिवाभिश्चर्दिक्षुशब्दायमानाsभिरेजे ॥३॥


śavadvandvakarṇāvataṁsā sukeśī lasatpretapāṇiṁ prayuktaikakāñcī |
śavadvandvakarṇāvataṁsā sukeśī lasatpretapāṇiṁ prayuktaikakāñcī |
śavākāramañcādhirūḍhā śivābhi-ścardikṣuśabdāyamānāsbhireje ||3||  
śavākāramañcādhirūḍhā śivābhiścardikṣuśabdāyamānā'bhireje ||3||  
 
В её ушах пара трупов, прекрасные волосы обрамляют плечи, на её талии пояс из рук мертвецов, Восседающая на горе трупов на верхом на Шиве, Она распространяет [ужасающие] звуки своего владычества на все стороны света.


स्तुति:
स्तुति:

Версия 16:50, 23 февраля 2014

श्रीकालिकाष्टकम् śrī kālikāṣṭakam (Ади Шанкарачарья)

ध्यानम् dhyānam

गलद् रक्तमुण्डावलीकण्ठमाला महाघोररावा सुदंष्ट्रा कराला । विवस्त्रा श्मशानलया मुक्तकेशी महाकालकामाकुला कालिकेयम् ॥१॥

galad raktamuṇḍāvalīkaṇṭhamālā mahāghorarāvā sudaṁṣṭrā karālā | vivastrā śmaśānalayā muktakeśī mahākālakāmākulā kālikeyam ||1||

Носящая гирлянду из окровавленных голов, ужасающе ревущую, с огромными устрашающими клыками, без одежды, живущая на шмашане, распущенноволосая, Возлюбленная супруга Махакалы - Калика

भुजे वामयुग्मे शिरोsसिं दधाना वरं दक्षयुग्मेsभयं वै तथैव । सुमध्याsपि तुङ्गस्तनाभारनम्रा लसद् रक्तसृक्कद्वया सुस्मितास्या ॥२॥

bhuje vāmayugme śiro'siṁ dadhānā varaṁ dakṣayugmesbhayaṁ vai tathaiva | sumadhyā'pi tuṅgastanābhāranamrā lasad raktasṛkkadvayā susmitāsyā ||2||

Держащая в левых руках голову и меч, правыми руками благословляющей и дающей бесстрашие, Её прекрасный торс немного наклонён под тяжестью высоких грудей, а пара Её прекрасных губ сложена в нежной улыбке

शवद्वन्द्वकर्णावतंसा सुकेशी लसत्प्रेतपाणिं प्रयुक्तैककाञ्ची । शवाकारमञ्चाधिरूढा शिवाभिश्चर्दिक्षुशब्दायमानाsभिरेजे ॥३॥

śavadvandvakarṇāvataṁsā sukeśī lasatpretapāṇiṁ prayuktaikakāñcī | śavākāramañcādhirūḍhā śivābhiścardikṣuśabdāyamānā'bhireje ||3||

В её ушах пара трупов, прекрасные волосы обрамляют плечи, на её талии пояс из рук мертвецов, Восседающая на горе трупов на верхом на Шиве, Она распространяет [ужасающие] звуки своего владычества на все стороны света.

स्तुति:

विरञ्च्यादिदेवास्त्रयस्ते गुणांस्त्रीन् समाराध्य कालीं प्रधाना बभूवु: । अनादिं सुरादिं मखादिं भवादिं स्वरूपं त्वदीयं न विन्दन्ति देवा: ॥४॥

जगन्मोहनीयं तु वाग्वादिनीयं सुहृत्पोषिणीशत्रुसंहारणीयम् । वचस्तम्भनीयं किमुच्चाटनीयं स्वरूपं त्वदीयं न विन्दन्ति देवा: ॥५॥

इयं स्वर्गदात्री पुन: कल्पवल्ली मनोजांस्तु कामान् यथार्थं प्रकुर्यात् । तथा ते कृतार्था भवन्तीति नित्यं स्वरूपं त्वदीयं न विन्दन्ति देवा: ॥६॥

सुरापानमत्ता सभुक्तानुरक्ता लसत्पूतचित्ते सदाविर्भवत्ते । जपध्यानपूजासुधाधौतपङ्का स्वरूपं त्वदीयं न विन्दन्ति देवा: ॥७॥

चिदान्दकन्दं हसन् मन्दमन्दं शरच्चन्द्रकोटिप्रभापुञ्जबिम्बम् । मुनीनां कवीनां हृदि द्योतयन्तं स्वरूपं त्वदीयं न विन्दन्ति देवा:॥८॥

महामेघकाली सुरक्तापि शुभ्रा कदाचिद् विचित्राकृतिर्योगमाया । न बाला न वृद्धा न कामातुरापि स्वरूपं त्वदीयं न विन्दन्ति देवा: ॥९॥

क्षमस्वापराधं महागुप्तभावं मया लोकमध्ये प्रकाशीकृत यत् । तव ध्यानपूतेन चापल्यभावात् स्वरूपं त्वदीयं न विन्दन्ति देवा: ॥१०॥

फलश्रुति:

यदि ध्यानयुक्तं पठेद् यो मनुष्य-स्तदा सर्वलोके विशालो भवेच्च । गृह चाष्टसिद्धिर्मृते चापि मुक्ति: स्वरूपं त्वदीयं न विन्दन्ति देवा: ॥११॥

॥ इति श्रीमच्छङ्कराचार्यविरचितं श्रीकालिकाष्टकं सम्पूर्णम् ॥

Видео с YouTube

<videoflash>rOiEFITqJRY</videoflash>