Калика-аштака

Материал из Шайвавики
Перейти к: навигация, поиск
श्रीकालिकाष्टकम्
śrī kālikāṣṭakam
(Ади Шанкарачарья)
ध्यानम्
dhyānam
गलद् रक्तमुण्डावलीकण्ठमाला महाघोररावा सुदंष्ट्रा कराला ।
विवस्त्रा श्मशानलया मुक्तकेशी महाकालकामाकुला कालिकेयम् ॥१॥
galad raktamuṇḍāvalīkaṇṭhamālā mahāghorarāvā sudaṁṣṭrā karālā |
vivastrā śmaśānalayā muktakeśī mahākālakāmākulā kālikeyam ||1||
Носящая гирлянду из окровавленных голов, ужасающе ревущая, с огромными устрашающими клыками, свободная от одежд, живущая на шмашане, распущенноволосая - [Она] - возлюбленная супруга Махакалы - Калика.
भुजे वामयुग्मे शिरोsसिं दधाना वरं दक्षयुग्मेsभयं वै तथैव ।
सुमध्याsपि तुङ्गस्तनाभारनम्रा लसद् रक्तसृक्कद्वया सुस्मितास्या ॥२॥
bhuje vāmayugme śiro'siṁ dadhānā varaṁ dakṣayugmesbhayaṁ vai tathaiva |
sumadhyā'pi tuṅgastanābhāranamrā lasad raktasṛkkadvayā susmitāsyā ||2||
Держащая в левых руках голову и меч, правыми руками дающая благословения и бесстрашие, и в этом нет сомнения. Её прекрасный торс немного наклонён под тяжестью высоких грудей, а пара прекрасных губ сложена в нежной улыбке.
शवद्वन्द्वकर्णावतंसा सुकेशी लसत्प्रेतपाणिं प्रयुक्तैककाञ्ची ।
शवाकारमञ्चाधिरूढा शिवाभिश्चर्दिक्षुशब्दायमानाsभिरेजे ॥३॥
śavadvandvakarṇāvataṁsā sukeśī lasatpretapāṇiṁ prayuktaikakāñcī |
śavākāramañcādhirūḍhā śivābhiścardikṣuśabdāyamānā'bhireje ||3||
В Её ушах пара трупов, прекрасные волосы обрамляют плечи, на талии пояс из рук мертвецов, восседающая на горе трупов верхом на Шиве, Она распространяет [ужасающие] звуки своего владычества на все стороны света.


स्तुति:

विरञ्च्यादिदेवास्त्रयस्ते गुणांस्त्रीन् समाराध्य कालीं प्रधाना बभूवु: ।
अनादिं सुरादिं मखादिं भवादिं स्वरूपं त्वदीयं न विन्दन्ति देवा: ॥४॥
viriñcyādidevāstrayaste guṇāṁstrīn samārādhya kālīṁ pradhānā babhūvu: |
anādiṁ surādiṁ makhādiṁ bhavādiṁ svarūpaṁ tvadīyaṁ na vindanti devā: ||4||

С Твоего величайшего благословения Брахмa и другие боги троицы Твои три качества постигают, О, Кали.

Боги не принимают другого начала, другого идола, другой объекта жертвоприношений, другого существования кроме твоей истинной природы.

जगन्मोहनीयं तु वाग्वादिनीयं सुहृत्पोषिणीशत्रुसंहारणीयम् ।
वचस्तम्भनीयं किमुच्चाटनीयं स्वरूपं त्वदीयं न विन्दन्ति देवा: ॥५॥

Ты - Очаровывающая Вселенную, Произносящая речь, питающая Своих преданных, убивающая врагов, останавливающая речь, кого-либо уводящая прочь твою истинную природу не могут постичь даже боги.

इयं स्वर्गदात्री पुन: कल्पवल्ली मनोजांस्तु कामान् यथार्थं प्रकुर्यात् ।
तथा ते कृतार्था भवन्तीति नित्यं स्वरूपं त्वदीयं न विन्दन्ति देवा: ॥६॥

सुरापानमत्ता सभुक्तानुरक्ता लसत्पूतचित्ते सदाविर्भवत्ते ।
जपध्यानपूजासुधाधौतपङ्का स्वरूपं त्वदीयं न विन्दन्ति देवा: ॥७॥

चिदान्दकन्दं हसन् मन्दमन्दं शरच्चन्द्रकोटिप्रभापुञ्जबिम्बम् ।
मुनीनां कवीनां हृदि द्योतयन्तं स्वरूपं त्वदीयं न विन्दन्ति देवा:॥८॥

महामेघकाली सुरक्तापि शुभ्रा कदाचिद् विचित्राकृतिर्योगमाया ।
न बाला न वृद्धा न कामातुरापि स्वरूपं त्वदीयं न विन्दन्ति देवा: ॥९॥

क्षमस्वापराधं महागुप्तभावं मया लोकमध्ये प्रकाशीकृत यत् ।
तव ध्यानपूतेन चापल्यभावात् स्वरूपं त्वदीयं न विन्दन्ति देवा: ॥१०॥


फलश्रुति:
यदि ध्यानयुक्तं पठेद् यो मनुष्य-स्तदा सर्वलोके विशालो भवेच्च ।

गृह चाष्टसिद्धिर्मृते चापि मुक्ति: स्वरूपं त्वदीयं न विन्दन्ति देवा: ॥११॥


॥ इति श्रीमच्छङ्कराचार्यविरचितं श्रीकालिकाष्टकं सम्पूर्णम् ॥


Видео с YouTube

<videoflash>rOiEFITqJRY</videoflash>