Лалита-сахасранама-стотра

Материал из Шайвавики
Версия от 22:32, 10 июня 2012; Shantira Shani (обсуждение | вклад) (Новая страница: «== Стотра == === Вступление == .. śrī lalitā sahasra nāma stotram .. .. nyāsaḥ .. asya śrīlalitāsahasranāmastotramālā mantrasya . <br /...»)
(разн.) ← Предыдущая | Текущая версия (разн.) | Следующая → (разн.)
Перейти к: навигация, поиск

Стотра

= Вступление

.. śrī lalitā sahasra nāma stotram ..

.. nyāsaḥ .. asya śrīlalitāsahasranāmastotramālā mantrasya .
vaśinyādivāgdevatā ṛṣayaḥ .
anuṣṭup chandaḥ .
śrīlalitāparameśvarī devatā .
śrīmadvāgbhavakūṭeti bījam .
madhyakūṭeti śaktiḥ .
śaktikūṭeti kīlakam .
śrīlalitāmahātripurasundarīprasādasiddhidvārā chintitaphalāvāptyarthe jape viniyogaḥ ..

.. dhyānamḥ .. sindūrāruṇa vigrahāṃ trinayanāṃ māṇikyamauli sphuratḥ tārā nāyaka śekharāṃ smitamukhī māpīna vakśoruhāmḥ .
pāṇibhyāmalipūrṇa ratna chaśhakaṃ raktotpalaṃ bibhratīṃ saumyāṃ ratna ghaṭastha raktacharaṇāṃ dhyāyet parāmambikāmḥ ..

aruṇāṃ karuṇā taraṇgitākśīṃ dhṛta pāśāṇkuśa puśhpa bāṇachāpāmḥ .
aṇimādibhi rāvṛtāṃ mayūkhairahamityeva vibhāvaye bhavānīmḥ ..

dhyāyetḥ padmāsanasthāṃ vikasitavadanāṃ padmapatrāyatākśīṃ hemābhāṃ pītavastrāṃ karakalitalasaddhemapadmāṃ varāṇgīmḥ .
sarvālaṇkāra yuktāṃ satata mabhayadāṃ bhaktanamrāṃ bhavānīṃ śrīvidyāṃ śānta mūrtiṃ sakala suranutāṃ sarva sampatpradātrīmḥ ..

sakuṇkuma vilepanāmalikachumbi kastūrikāṃ samanda hasitekśaṇāṃ saśara chāpa pāśāṇkuśāmḥ .
aśeśhajana mohinīṃ aruṇa mālya bhūśhāmbarāṃ japākusuma bhāsurāṃ japavidhau smare dambikāmḥ ..


Текст

.. atha śrī lalitā sahasranāma stotramḥ ..


oṃ śrīmātā śrīmahārājñī śrīmatsiṃhāsaneśvarī .
chidagnikuṇḍasambhūtā devakāryasamudyatā .. 1..


udyadbhānusahasrābhā chaturbāhusamanvitā .
rāgasvarūpapāśāḍhyā krodhākārāṅkuśojjvalā .. 2..


manorūpekṣukodaṇḍā pañchatanmātrasāyakā .
nijāruṇaprabhāpūramajjadbrahmāṇḍamaṇḍalā .. 3..


champakāśokapunnāgasaugandhikalasatkachā .
kuruvindamaṇiśreṇīkanatkoṭīramaṇḍitā .. 4..


aṣṭamīchandravibhrājadalikasthalaśobhitā .
mukhachandrakalaṅkābhamṛganābhiviśeṣakā .. 5..


vadanasmaramāṅgalyagṛhatoraṇachillikā .
vaktralakṣmīparīvāhachalanmīnābhalochanā .. 6..


navachampakapuṣpābhanāsādaṇḍavirājitā .
tārākāntitiraskārināsābharaṇabhāsurā .. 7..


kadambamañjarīkḷiptakarṇapūramanoharā .
tāṭaṅkayugalībhūtatapanoḍupamaṇḍalā .. 8..


padmarāgaśilādarśaparibhāvikapolabhūḥ .
navavidrumabimbaśrīnyakkāriradanachchadā .. 9.. (или daśanachchadā)


śuddhavidyāṅkurākāradvijapaṅktidvayojjvalā .
karpūravīṭikāmodasamākarṣidigantarā .. 10..


nijasallāpamādhuryavinirbhartsitakachchapī . (или nijasaṃlāpa)
mandasmitaprabhāpūramajjatkāmeśamānasā .. 11..


anākalitasādṛśyachibukaśrīvirājitā . (или chubukaśrī)
kāmeśabaddhamāṅgalyasūtraśobhitakandharā .. 12..


kanakāṅgadakeyūrakamanīyabhujānvitā .
ratnagraiveyachintākalolamuktāphalānvitā .. 13..


kāmeśvarapremaratnamaṇipratipaṇastanī .
nābhyālavālaromālilatāphalakuchadvayī .. 14..


lakṣyaromalatādhāratāsamunneyamadhyamā .
stanabhāradalanmadhyapaṭṭabandhavalitrayā .. 15..


aruṇāruṇakausumbhavastrabhāsvatkaṭītaṭī .
ratnakiṅkiṇikāramyaraśanādāmabhūṣitā .. 16..


kāmeśajñātasaubhāgyamārdavorudvayānvitā .
māṇikyamukuṭākārajānudvayavirājitā .. 17..


indragopaparikṣiptasmaratūṇābhajaṅghikā .
gūḍhagulphā kūrmapṛṣṭhajayiṣṇuprapadānvitā .. 18..


nakhadīdhitisaṃchannanamajjanatamoguṇā .
padadvayaprabhājālaparākṛtasaroruhā .. 19..


siñjānamaṇimañjīramaṇḍitaśrīpadāmbujā . (или śiñjāna)
marālīmandagamanā mahālāvaṇyaśevadhiḥ .. 20..


sarvāruṇā’anavadyāṅgī sarvābharaṇabhūṣitā .
śivakāmeśvarāṅkasthā śivā svādhīnavallabhā .. 21..


sumerumadhyaśṛṅgasthā śrīmannagaranāyikā .
chintāmaṇigṛhāntasthā pañchabrahmāsanasthitā .. 22..


mahāpadmāṭavīsaṃsthā kadambavanavāsinī .
sudhāsāgaramadhyasthā kāmākṣī kāmadāyinī .. 23..


devarṣigaṇasaṃghātastūyamānātmavaibhavā .
bhaṇḍāsuravadhodyuktaśaktisenāsamanvitā .. 24..


sampatkarīsamārūḍhasindhuravrajasevitā .
aśvārūḍhādhiṣṭhitāśvakoṭikoṭibhirāvṛtā .. 25..


chakrarājarathārūḍhasarvāyudhapariṣkṛtā .
geyachakrarathārūḍhamantriṇīparisevitā .. 26..


kirichakrarathārūḍhadaṇḍanāthāpuraskṛtā .
jvālāmālinikākṣiptavahniprākāramadhyagā .. 27..


bhaṇḍasainyavadhodyuktaśaktivikramaharṣitā .
nityāparākramāṭopanirīkṣaṇasamutsukā .. 28..


bhaṇḍaputravadhodyuktabālāvikramananditā .
mantriṇyambāvirachitaviṣaṅgavadhatoṣitā .. 29..


viśukraprāṇaharaṇavārāhīvīryananditā .
kāmeśvaramukhālokakalpitaśrīgaṇeśvarā .. 30..


mahāgaṇeśanirbhinnavighnayantrapraharṣitā .
bhaṇḍāsurendranirmuktaśastrapratyastravarṣiṇī .. 31..


karāṅgulinakhotpannanārāyaṇadaśākṛtiḥ .
mahāpāśupatāstrāgninirdagdhāsurasainikā .. 32..


kāmeśvarāstranirdagdhasabhaṇḍāsuraśūnyakā .
brahmopendramahendrādidevasaṃstutavaibhavā .. 33..


haranetrāgnisaṃdagdhakāmasañjīvanauṣadhiḥ .
śrīmadvāgbhavakūṭaikasvarūpamukhapaṅkajā .. 34..


kaṇṭhādhaḥkaṭiparyantamadhyakūṭasvarūpiṇī .
śaktikūṭaikatāpannakaṭyadhobhāgadhāriṇī .. 35..


mūlamantrātmikā mūlakūṭatrayakalebarā .
kulāmṛtaikarasikā kulasaṃketapālinī .. 36..


kulāṅganā kulāntasthā kaulinī kulayoginī .
akulā samayāntasthā samayāchāratatparā .. 37..


mūlādhāraikanilayā brahmagranthivibhedinī .
maṇipūrāntaruditā viṣṇugranthivibhedinī .. 38..


ājñāchakrāntarālasthā rudragranthivibhedinī .
sahasrārāmbujārūḍhā sudhāsārābhivarṣiṇī .. 39..


taḍillatāsamaruchiḥ ṣaṭchakroparisaṃsthitā .
mahāśaktiḥ kuṇḍalinī bisatantutanīyasī .. 40..


bhavānī bhāvanāgamyā bhavāraṇyakuṭhārikā .
bhadrapriyā bhadramūrtir bhaktasaubhāgyadāyinī .. 41..


bhaktipriyā bhaktigamyā bhaktivaśyā bhayāpahā .
śāmbhavī śāradārādhyā śarvāṇī śarmadāyinī .. 42..


śāṅkarī śrīkarī sādhvī śarachchandranibhānanā .
śātodarī śāntimatī nirādhārā nirañjanā .. 43..


nirlepā nirmalā nityā nirākārā nirākulā .
nirguṇā niṣkalā śāntā niṣkāmā nirupaplavā .. 44..


nityamuktā nirvikārā niṣprapañchā nirāśrayā .
nityaśuddhā nityabuddhā niravadyā nirantarā .. 45..


niṣkāraṇā niṣkalaṅkā nirupādhir nirīśvarā .
nīrāgā rāgamathanī nirmadā madanāśinī .. 46..


niśchintā nirahaṃkārā nirmohā mohanāśinī .
nirmamā mamatāhantrī niṣpāpā pāpanāśinī .. 47..


niṣkrodhā krodhaśamanī nirlobhā lobhanāśinī .
niḥsaṃśayā saṃśayaghnī nirbhavā bhavanāśinī .. 48.. (или nissaṃśayā)


nirvikalpā nirābādhā nirbhedā bhedanāśinī .
nirnāśā mṛtyumathanī niṣkriyā niṣparigrahā .. 49..


nistulā nīlachikurā nirapāyā niratyayā .
durlabhā durgamā durgā duḥkhahantrī sukhapradā .. 50..


duṣṭadūrā durāchāraśamanī doṣavarjitā .
sarvajñā sāndrakaruṇā samānādhikavarjitā .. 51..


sarvaśaktimayī sarvamaṅgalā sadgatipradā .
sarveśvarī sarvamayī sarvamantrasvarūpiṇī .. 52..


sarvayantrātmikā sarvatantrarūpā manonmanī .
māheśvarī mahādevī mahālakṣmīr mṛḍapriyā .. 53..


mahārūpā mahāpūjyā mahāpātakanāśinī .
mahāmāyā mahāsattvā mahāśaktir mahāratiḥ .. 54..


mahābhogā mahaiśvaryā mahāvīryā mahābalā .
mahābuddhir mahāsiddhir mahāyogeśvareśvarī .. 55..


mahātantrā mahāmantrā mahāyantrā mahāsanā .
mahāyāgakramārādhyā mahābhairavapūjitā .. 56..


maheśvaramahākalpamahātāṇḍavasākṣiṇī .
mahākāmeśamahiṣī mahātripurasundarī .. 57..


chatuḥṣaṣṭyupachārāḍhyā chatuḥṣaṣṭikalāmayī .
mahāchatuḥṣaṣṭikoṭiyoginīgaṇasevitā .. 58..


manuvidyā chandravidyā chandramaṇḍalamadhyagā .
chārurūpā chāruhāsā chāruchandrakalādharā .. 59..


charācharajagannāthā chakrarājaniketanā .
pārvatī padmanayanā padmarāgasamaprabhā .. 60..


pañchapretāsanāsīnā pañchabrahmasvarūpiṇī .
chinmayī paramānandā vijñānaghanarūpiṇī .. 61..


dhyānadhyātṛdhyeyarūpā dharmādharmavivarjitā .
viśvarūpā jāgariṇī svapantī taijasātmikā .. 62..


suptā prājñātmikā turyā sarvāvasthāvivarjitā .
sṛṣṭikartrī brahmarūpā goptrī govindarūpiṇī .. 63..


saṃhāriṇī rudrarūpā tirodhānakarīśvarī .
sadāśivā’anugrahadā pañchakṛtyaparāyaṇā .. 64..


bhānumaṇḍalamadhyasthā bhairavī bhagamālinī .
padmāsanā bhagavatī padmanābhasahodarī .. 65..


unmeṣanimiṣotpannavipannabhuvanāvalī .
sahasraśīrṣavadanā sahasrākṣī sahasrapāt .. 66..


ābrahmakīṭajananī varṇāśramavidhāyinī .
nijājñārūpanigamā puṇyāpuṇyaphalapradā .. 67..


śrutisīmantasindūrīkṛtapādābjadhūlikā .
sakalāgamasandohaśuktisampuṭamauktikā .. 68..


puruṣārthapradā pūrṇā bhoginī bhuvaneśvarī .
ambikā’anādinidhanā haribrahmendrasevitā .. 69..


nārāyaṇī nādarūpā nāmarūpavivarjitā .
hrīṃkārī hrīmatī hṛdyā heyopādeyavarjitā .. 70..


rājarājārchitā rājñī ramyā rājīvalochanā .
rañjanī ramaṇī rasyā raṇatkiṅkiṇimekhalā .. 71..


ramā rākenduvadanā ratirūpā ratipriyā .
rakṣākarī rākṣasaghnī rāmā ramaṇalampaṭā .. 72..


kāmyā kāmakalārūpā kadambakusumapriyā .
kalyāṇī jagatīkandā karuṇārasasāgarā .. 73..


kalāvatī kalālāpā kāntā kādambarīpriyā .
varadā vāmanayanā vāruṇīmadavihvalā .. 74..


viśvādhikā vedavedyā vindhyāchalanivāsinī .
vidhātrī vedajananī viṣṇumāyā vilāsinī .. 75..


kṣetrasvarūpā kṣetreśī kṣetrakṣetrajñapālinī .
kṣayavṛddhivinirmuktā kṣetrapālasamarchitā .. 76..


vijayā vimalā vandyā vandārujanavatsalā .
vāgvādinī vāmakeśī vahnimaṇḍalavāsinī .. 77..


bhaktimatḥkalpalatikā paśupāśavimochinī .
saṃhṛtāśeṣapāṣaṇḍā sadāchārapravartikā .. 78.. (или pākhaṇḍā)


tāpatrayāgnisantaptasamāhlādanachandrikā .
taruṇī tāpasārādhyā tanumadhyā tamo’apahā .. 79..


chitistatpadalakṣyārthā chidekarasarūpiṇī .
svātmānandalavībhūtabrahmādyānandasantatiḥ .. 80..


parā pratyakchitīrūpā paśyantī paradevatā .
madhyamā vaikharīrūpā bhaktamānasahaṃsikā .. 81..


kāmeśvaraprāṇanāḍī kṛtajñā kāmapūjitā .
śṛṅgārarasasampūrṇā jayā jālandharasthitā .. 82..


oḍyāṇapīṭhanilayā bindumaṇḍalavāsinī .
rahoyāgakramārādhyā rahastarpaṇatarpitā .. 83..


sadyaḥprasādinī viśvasākṣiṇī sākṣivarjitā .
ṣaḍaṅgadevatāyuktā ṣāḍguṇyaparipūritā .. 84..


nityaklinnā nirupamā nirvāṇasukhadāyinī .
nityāṣoḍaśikārūpā śrīkaṇṭhārdhaśarīriṇī .. 85..


prabhāvatī prabhārūpā prasiddhā parameśvarī .
mūlaprakṛtir avyaktā vyaktāvyaktasvarūpiṇī .. 86..


vyāpinī vividhākārā vidyāvidyāsvarūpiṇī .
mahākāmeśanayanakumudāhlādakaumudī .. 87..


bhaktahārdatamobhedabhānumadbhānusantatiḥ .
śivadūtī śivārādhyā śivamūrtiḥ śivaṅkarī .. 88..


śivapriyā śivaparā śiṣṭeṣṭā śiṣṭapūjitā .
aprameyā svaprakāśā manovāchāmagocharā .. 89..


chichchaktiś chetanārūpā jaḍaśaktir jaḍātmikā .
gāyatrī vyāhṛtiḥ sandhyā dvijabṛndaniṣevitā .. 90..


tattvāsanā tattvamayī pañchakośāntarasthitā .
niḥsīmamahimā nityayauvanā madaśālinī .. 91.. (или nissīma)


madaghūrṇitaraktākṣī madapāṭalagaṇḍabhūḥ .
chandanadravadigdhāṅgī chāmpeyakusumapriyā .. 92..


kuśalā komalākārā kurukullā kuleśvarī .
kulakuṇḍālayā kaulamārgatatparasevitā .. 93..


kumāragaṇanāthāmbā tuṣṭiḥ puṣṭir matir dhṛtiḥ .
śāntiḥ svastimatī kāntir nandinī vighnanāśinī .. 94..


tejovatī trinayanā lolākṣīkāmarūpiṇī .
mālinī haṃsinī mātā malayāchalavāsinī .. 95..


sumukhī nalinī subhrūḥ śobhanā suranāyikā .
kālakaṇṭhī kāntimatī kṣobhiṇī sūkṣmarūpiṇī .. 96..


vajreśvarī vāmadevī vayo’avasthāvivarjitā .
siddheśvarī siddhavidyā siddhamātā yaśasvinī .. 97..


viśuddhichakranilayā’a’araktavarṇā trilochanā .
khaṭvāṅgādipraharaṇā vadanaikasamanvitā .. 98..


pāyasānnapriyā tvaksthā paśulokabhayaṅkarī .
amṛtādimahāśaktisaṃvṛtā ḍākinīśvarī .. 99..


anāhatābjanilayā śyāmābhā vadanadvayā .
daṃṣṭrojjvalā’akṣamālādidharā rudhirasaṃsthitā .. 100..


kālarātryādiśaktyaughavṛtā snigdhaudanapriyā .
mahāvīrendravaradā rākiṇyambāsvarūpiṇī .. 101..


maṇipūrābjanilayā vadanatrayasaṃyutā .
vajrādikāyudhopetā ḍāmaryādibhirāvṛtā .. 102..


raktavarṇā māṃsaniṣṭhā guḍānnaprītamānasā .
samastabhaktasukhadā lākinyambāsvarūpiṇī .. 103..


svādhiṣṭhānāmbujagatā chaturvaktramanoharā .
śūlādyāyudhasampannā pītavarṇā’atigarvitā .. 104..


medoniṣṭhā madhuprītā bandhinyādisamanvitā .
dadhyannāsaktahṛdayā kākinīrūpadhāriṇī .. 105..


mūlādhārāmbujārūḍhā pañchavaktrā’asthisaṃsthitā .
aṅkuśādipraharaṇā varadādiniṣevitā .. 106..


mudgaudanāsaktachittā sākinyambāsvarūpiṇī .
ājñāchakrābjanilayā śuklavarṇā ṣaḍānanā .. 107..


majjāsaṃsthā haṃsavatīmukhyaśaktisamanvitā .
haridrānnaikarasikā hākinīrūpadhāriṇī .. 108..


sahasradalapadmasthā sarvavarṇopaśobhitā .
sarvāyudhadharā śuklasaṃsthitā sarvatomukhī .. 109..


sarvaudanaprītachittā yākinyambāsvarūpiṇī .
svāhā svadhā’amatir medhā śrutiḥ smṛtir anuttamā .. 110..


puṇyakīrtiḥ puṇyalabhyā puṇyaśravaṇakīrtanā .
pulomajārchitā bandhamochanī bandhurālakā .. 111.. (или mochanī barbarālakā)


vimarśarūpiṇī vidyā viyadādijagatprasūḥ .
sarvavyādhipraśamanī sarvamṛtyunivāriṇī .. 112..


agragaṇyā’achintyarūpā kalikalmaṣanāśinī .
kātyāyanī kālahantrī kamalākṣaniṣevitā .. 113..


tāmbūlapūritamukhī dāḍimīkusumaprabhā .
mṛgākṣī mohinī mukhyā mṛḍānī mitrarūpiṇī .. 114..


nityatṛptā bhaktanidhir niyantrī nikhileśvarī .
maitryādivāsanālabhyā mahāpralayasākṣiṇī .. 115..


parā śaktiḥ parā niṣṭhā prajñānaghanarūpiṇī .
mādhvīpānālasā mattā mātṛkāvarṇarūpiṇī .. 116..


mahākailāsanilayā mṛṇālamṛdudorlatā .
mahanīyā dayāmūrtir mahāsāmrājyaśālinī .. 117..


ātmavidyā mahāvidyā śrīvidyā kāmasevitā .
śrīṣoḍaśākṣarīvidyā trikūṭā kāmakoṭikā .. 118..


kaṭākṣakiṅkarībhūtakamalākoṭisevitā .
śiraḥsthitā chandranibhā bhālasthendradhanuḥprabhā .. 119..


hṛdayasthā raviprakhyā trikoṇāntaradīpikā .
dākṣāyaṇī daityahantrī dakṣayajñavināśinī .. 120..


darāndolitadīrghākṣī darahāsojjvalanmukhī .
gurumūrtir guṇanidhir gomātā guhajanmabhūḥ .. 121..


deveśī daṇḍanītisthā daharākāśarūpiṇī .
pratipanmukhyarākāntatithimaṇḍalapūjitā .. 122..


kalātmikā kalānāthā kāvyālāpavinodinī . (или vimodinī)
sachāmararamāvāṇīsavyadakṣiṇasevitā .. 123..


ādiśaktir ameyā’a’atmā paramā pāvanākṛtiḥ .
anekakoṭibrahmāṇḍajananī divyavigrahā .. 124..


klīṃkārī kevalā guhyā kaivalyapadadāyinī .
tripurā trijagadvandyā trimūrtis tridaśeśvarī .. 125..


tryakṣarī divyagandhāḍhyā sindūratilakāñchitā .
umā śailendratanayā gaurī gandharvasevitā .. 126..


viśvagarbhā svarṇagarbhā varadā vāgadhīśvarī .
dhyānagamyā’aparichchedyā jñānadā jñānavigrahā .. 127..


sarvavedāntasaṃvedyā satyānandasvarūpiṇī .
lopāmudrārchitā līlākḷiptabrahmāṇḍamaṇḍalā .. 128..


adṛśyā dṛśyarahitā vijñātrī vedyavarjitā .
yoginī yogadā yogyā yogānandā yugandharā .. 129..


ichchāśaktijñānaśaktikriyāśaktisvarūpiṇī .
sarvādhārā supratiṣṭhā sadasadrūpadhāriṇī .. 130..


aṣṭamūrtir ajājaitrī lokayātrāvidhāyinī . (или ajājetrī)
ekākinī bhūmarūpā nirdvaitā dvaitavarjitā .. 131..


annadā vasudā vṛddhā brahmātmaikyasvarūpiṇī .
bṛhatī brāhmaṇī brāhmī brahmānandā balipriyā .. 132..


bhāṣārūpā bṛhatsenā bhāvābhāvavivarjitā .
sukhārādhyā śubhakarī śobhanā sulabhā gatiḥ .. 133..


rājarājeśvarī rājyadāyinī rājyavallabhā .
rājatkṛpā rājapīṭhaniveśitanijāśritā .. 134..


rājyalakṣmīḥ kośanāthā chaturaṅgabaleśvarī .
sāmrājyadāyinī satyasandhā sāgaramekhalā .. 135..


dīkṣitā daityaśamanī sarvalokavaśaṅkarī .
sarvārthadātrī sāvitrī sachchidānandarūpiṇī .. 136..


deśakālāparichchinnā sarvagā sarvamohinī .
sarasvatī śāstramayī guhāmbā guhyarūpiṇī .. 137..


sarvopādhivinirmuktā sadāśivapativratā .
sampradāyeśvarī sādhvī gurumaṇḍalarūpiṇī .. 138..


kulottīrṇā bhagārādhyā māyā madhumatī mahī .
gaṇāmbā guhyakārādhyā komalāṅgī gurupriyā .. 139..


svatantrā sarvatantreśī dakṣiṇāmūrtirūpiṇī .
sanakādisamārādhyā śivajñānapradāyinī .. 140..


chitkalā’a’anandakalikā premarūpā priyaṅkarī .
nāmapārāyaṇaprītā nandividyā naṭeśvarī .. 141..


mithyājagadadhiṣṭhānā muktidā muktirūpiṇī .
lāsyapriyā layakarī lajjā rambhādivanditā .. 142..


bhavadāvasudhāvṛṣṭiḥ pāpāraṇyadavānalā .
daurbhāgyatūlavātūlā jarādhvāntaraviprabhā .. 143..


bhāgyābdhichandrikā bhaktachittakekighanāghanā .
rogaparvatadambholir mṛtyudārukuṭhārikā .. 144..


maheśvarī mahākālī mahāgrāsā mahāśanā .
aparṇā chaṇḍikā chaṇḍamuṇḍāsuraniṣūdinī .. 145..


kṣarākṣarātmikā sarvalokeśī viśvadhāriṇī .
trivargadātrī subhagā tryambakā triguṇātmikā .. 146..


svargāpavargadā śuddhā japāpuṣpanibhākṛtiḥ .
ojovatī dyutidharā yajñarūpā priyavratā .. 147..


durārādhyā durādharṣā pāṭalīkusumapriyā .
mahatī merunilayā mandārakusumapriyā .. 148..


vīrārādhyā virāḍrūpā virajā viśvatomukhī .
pratyagrūpā parākāśā prāṇadā prāṇarūpiṇī .. 149..


mārtāṇḍabhairavārādhyā mantriṇīnyastarājyadhūḥ . (или mārtaṇḍa)
tripureśī jayatsenā nistraiguṇyā parāparā .. 150..


satyajñānānandarūpā sāmarasyaparāyaṇā .
kapardinī kalāmālā kāmadhuk kāmarūpiṇī .. 151..


kalānidhiḥ kāvyakalā rasajñā rasaśevadhiḥ .
puṣṭā purātanā pūjyā puṣkarā puṣkarekṣaṇā .. 152..


paraṃjyotiḥ paraṃdhāma paramāṇuḥ parātparā .
pāśahastā pāśahantrī paramantravibhedinī .. 153..


mūrtā’amūrtā’anityatṛptā munimānasahaṃsikā .
satyavratā satyarūpā sarvāntaryāminī satī .. 154..


brahmāṇī brahmajananī bahurūpā budhārchitā .
prasavitrī prachaṇḍā’a’ajñā pratiṣṭhā prakaṭākṛtiḥ .. 155..


prāṇeśvarī prāṇadātrī pañchāśatpīṭharūpiṇī .
viśṛṅkhalā viviktasthā vīramātā viyatprasūḥ .. 156..


mukundā muktinilayā mūlavigraharūpiṇī .
bhāvajñā bhavarogaghnī bhavachakrapravartinī .. 157..


chandaḥsārā śāstrasārā mantrasārā talodarī .
udārakīrtir uddāmavaibhavā varṇarūpiṇī .. 158..


janmamṛtyujarātaptajanaviśrāntidāyinī .
sarvopaniṣadudghuṣṭā śāntyatītakalātmikā .. 159..


gambhīrā gaganāntasthā garvitā gānalolupā .
kalpanārahitā kāṣṭhā’akāntā kāntārdhavigrahā .. 160..


kāryakāraṇanirmuktā kāmakelitaraṅgitā .
kanatkanakatāṭaṅkā līlāvigrahadhāriṇī .. 161..


ajā kṣayavinirmuktā mugdhā kṣipraprasādinī .
antarmukhasamārādhyā bahirmukhasudurlabhā .. 162..


trayī trivarganilayā tristhā tripuramālinī .
nirāmayā nirālambā svātmārāmā sudhāsṛtiḥ .. 163.. (или sudhāsrutiḥ)


saṃsārapaṅkanirmagnasamuddharaṇapaṇḍitā .
yajñapriyā yajñakartrī yajamānasvarūpiṇī .. 164..


dharmādhārā dhanādhyakṣā dhanadhānyavivardhinī .
viprapriyā viprarūpā viśvabhramaṇakāriṇī .. 165..


viśvagrāsā vidrumābhā vaiṣṇavī viṣṇurūpiṇī .
ayonir yoninilayā kūṭasthā kularūpiṇī .. 166..


vīragoṣṭhīpriyā vīrā naiṣkarmyā nādarūpiṇī .
vijñānakalanā kalyā vidagdhā baindavāsanā .. 167..


tattvādhikā tattvamayī tattvamarthasvarūpiṇī .
sāmagānapriyā saumyā sadāśivakuṭumbinī .. 168.. (или somyā)


savyāpasavyamārgasthā sarvāpadvinivāriṇī .
svasthā svabhāvamadhurā dhīrā dhīrasamarchitā .. 169..


chaitanyārghyasamārādhyā chaitanyakusumapriyā .
sadoditā sadātuṣṭā taruṇādityapāṭalā .. 170..


dakṣiṇādakṣiṇārādhyā darasmeramukhāmbujā .
kaulinīkevalā’anarghyakaivalyapadadāyinī .. 171..


stotrapriyā stutimatī śrutisaṃstutavaibhavā .
manasvinī mānavatī maheśī maṅgalākṛtiḥ .. 172..


viśvamātā jagaddhātrī viśālākṣī virāgiṇī .
pragalbhā paramodārā parāmodā manomayī .. 173..


vyomakeśī vimānasthā vajriṇī vāmakeśvarī .
pañchayajñapriyā pañchapretamañchādhiśāyinī .. 174..


pañchamī pañchabhūteśī pañchasaṃkhyopachāriṇī .
śāśvatī śāśvataiśvaryā śarmadā śambhumohinī .. 175..


dharā dharasutā dhanyā dharmiṇī dharmavardhinī .
lokātītā guṇātītā sarvātītā śamātmikā .. 176..


bandhūkakusumaprakhyā bālā līlāvinodinī .
sumaṅgalī sukhakarī suveṣāḍhyā suvāsinī .. 177..


suvāsinyarchanaprītā’a’aśobhanā śuddhamānasā .
bindutarpaṇasantuṣṭā pūrvajā tripurāmbikā .. 178..


daśamudrāsamārādhyā tripurāśrīvaśaṅkarī .
jñānamudrā jñānagamyā jñānajñeyasvarūpiṇī .. 179..


yonimudrā trikhaṇḍeśī triguṇāmbā trikoṇagā .
anaghā’adbhutachāritrā vāñchitārthapradāyinī .. 180..


abhyāsātiśayajñātā ṣaḍadhvātītarūpiṇī .
avyājakaruṇāmūrtir ajñānadhvāntadīpikā .. 181..


ābālagopaviditā sarvānullaṅghyaśāsanā .
śrīchakrarājanilayā śrīmattripurasundarī .. 182..


śrīśivā śivaśaktyaikyarūpiṇī lalitāmbikā .
evaṃ śrīlalitā devyā nām nāṃ sāhasrakaṃ jaguḥ .

.. iti śrī brahmāṇḍa purāṇe uttarakhaṇḍe śrī hayagrīvāgastyasaṃvāde śrīlalitā sahasranāma stotra kathanaṃ sampūrṇam ..