Пашупата-сутры: различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
Строка 22: Строка 22:
| <center>'''पाशुपतसूत्र, ५'''</center><br />असङ्गः ॥ ५.१ ॥<br />योगी ॥ ५.२ ॥<br />नित्यात्मा ॥ ५.३ ॥<br />अजः ॥ ५.४ ॥<br />मैत्रः ॥ ५.५ ॥<br />अभिजायते ॥ ५.६ ॥<br />इन्द्रियाणामभिजयाथ् ॥ ५.७ ॥<br />रुद्रः प्रोवाच तावथ् ॥ ५.८ ॥<br />शून्यागारगुहावासी ॥ ५.९ ॥<br />देवनित्यः ॥ ५.१० ॥<br />जितेन्द्रियः ॥ ५.११ ॥<br />षण्मासान्नित्ययुक्तस्य ॥ ५.१२ ॥<br />भूयिष्ठं सम्प्रवर्तते ॥ ५.१३ ॥<br />भैक्ष्यं ॥ ५.१४ ॥<br />पात्रागतं ॥ ५.१५ ॥<br />मांसं अदुष्यं लवणेन वा ॥ ५.१६ ॥<br />आपो वापि यथाकालमश्नीयादनुपूर्वशः ॥ ५.१७ ॥<br />गोधर्मा मृगधर्मा वा ॥ ५.१८ ॥<br />अद्भिरेव शुचिर्भवेथ् ॥ ५.१९ ॥<br />सिद्धयोगी न लिप्यते कर्मणा पातकेन वा ॥ ५.२० ॥<br />ऋचमिष्टामधीयीत गायत्रीमात्मयन्त्रितः ॥ ५.२१ ॥<br />रौद्रीं वा बहुरूपीं वा ॥ ५.२२ ॥<br />अतो योगः प्रवर्तते ॥ ५.२३ ॥<br />ओंकारमभिध्यायीत ॥ ५.२४ ॥<br />हृदि कुर्वीत धारणां ॥ ५.२५ ॥<br />ऋषिर्विप्रो महानेषः ॥ ५.२६ ॥<br />वाग्विशुद्धः ॥ ५.२७ ॥<br />महेश्वरः ॥ ५.२८ ॥<br />(...) ॥ ५.२९ ॥<br />श्मशानवासी ॥ ५.३० ॥<br />धर्मात्मा ॥ ५.३१ ॥<br />यथालब्धोपजीवकः लभते रुद्रसायुज्यं ॥ ५.३२ ॥<br />सदा रुद्रमनुस्मरेथ् ॥ ५.३३ ॥<br />छित्त्वा दोषाणां हेतुजालस्य मूलं ॥ ५.३४ ॥<br />बुद्ध्या ॥ ५.३५ ॥<br />संचित्तं ॥ ५.३६ ॥<br />स्थापयित्वा च रुद्रे ॥ ५.३७ ॥<br />एकः क्षेमी सन्वीतशोकः ॥ ५.३८ ॥<br />अप्रमादी गच्छेद्दुःखानामन्तं ईशप्रसादाथ् ॥ ५.३९ ॥<br />अत्रेदं ब्रह्म जपेथ् ॥ ५.४० ॥<br />ईशानः सर्वविद्यानां ॥ ५.४१ ॥<br />ईश्वरः सर्वभूतानां ॥ ५.४२ ॥<br />ब्रह्मणोऽधिपतिर्ब्रह्मा ॥ ५.४३ ॥<br />शिवो मे अस्तु ॥ ५.४४ ॥<br />सदा ॥ ५.४५ ॥<br />शिवः ॥ ५.४६ ॥ || <center>'''pāśupatasūtra, 5'''</center><br />asaṅgaḥ .. 5.1 .. <br />yogī .. 5.2 .. <br />nityātmā .. 5.3 .. <br />ajaḥ .. 5.4 .. <br />maitraḥ .. 5.5 .. <br />abhijāyate .. 5.6 .. <br />indriyāṇāmabhijayāth .. 5.7 .. <br />rudraḥ provāca tāvath .. 5.8 .. <br />śūnyāgāraguhāvāsī .. 5.9 .. <br />devanityaḥ .. 5.10 .. <br />jitendriyaḥ .. 5.11 .. <br />ṣaṇmāsānnityayuktasya .. 5.12 .. <br />bhūyiṣṭhaṁ sampravartate .. 5.13 .. <br />bhaikṣyaṁ .. 5.14 .. <br />pātrāgataṁ .. 5.15 .. <br />māṁsaṁ aduṣyaṁ lavaṇena vā .. 5.16 .. <br />āpo vāpi yathākālamaśnīyādanupūrvaśaḥ .. 5.17 .. <br />godharmā mṛgadharmā vā .. 5.18 .. <br />adbhireva śucirbhaveth .. 5.19 .. <br />siddhayogī na lipyate karmaṇā pātakena vā .. 5.20 .. <br />ṛcamiṣṭāmadhīyīta gāyatrīmātmayantritaḥ .. 5.21 .. <br />raudrīṁ vā bahurūpīṁ vā .. 5.22 .. <br />ato yogaḥ pravartate .. 5.23 .. <br />oṁkāramabhidhyāyīta .. 5.24 .. <br />hṛdi kurvīta dhāraṇāṁ .. 5.25 .. <br />ṛṣirvipro mahāneṣaḥ .. 5.26 .. <br />vāgviśuddhaḥ .. 5.27 .. <br />maheśvaraḥ .. 5.28 .. <br />(...) .. 5.29 ..<ref>Фрагмент отсутствует.</ref> <br />śmaśānavāsī .. 5.30 .. <br />dharmātmā .. 5.31 .. <br />yathālabdhopajīvakaḥ labhate rudrasāyujyaṁ .. 5.32 .. <br />sadā rudramanusmareth .. 5.33 .. <br />chittvā doṣāṇāṁ hetujālasya mūlaṁ .. 5.34 .. <br />buddhyā .. 5.35 .. <br />saṁcittaṁ .. 5.36 .. <br />sthāpayitvā ca rudre .. 5.37 .. <br />ekaḥ kṣemī sanvītaśokaḥ .. 5.38 .. <br />apramādī gacchedduḥkhānāmantaṁ īśaprasādāth .. 5.39 .. <br />atredaṁ brahma japeth .. 5.40 .. <br />īśānaḥ sarvavidyānāṁ .. 5.41 .. <br />īśvaraḥ sarvabhūtānāṁ .. 5.42 .. <br />brahmaṇo'dhipatirbrahmā .. 5.43 .. <br />śivo me astu .. 5.44 .. <br />sadā .. 5.45 .. <br />śivaḥ .. 5.46 ..
| <center>'''पाशुपतसूत्र, ५'''</center><br />असङ्गः ॥ ५.१ ॥<br />योगी ॥ ५.२ ॥<br />नित्यात्मा ॥ ५.३ ॥<br />अजः ॥ ५.४ ॥<br />मैत्रः ॥ ५.५ ॥<br />अभिजायते ॥ ५.६ ॥<br />इन्द्रियाणामभिजयाथ् ॥ ५.७ ॥<br />रुद्रः प्रोवाच तावथ् ॥ ५.८ ॥<br />शून्यागारगुहावासी ॥ ५.९ ॥<br />देवनित्यः ॥ ५.१० ॥<br />जितेन्द्रियः ॥ ५.११ ॥<br />षण्मासान्नित्ययुक्तस्य ॥ ५.१२ ॥<br />भूयिष्ठं सम्प्रवर्तते ॥ ५.१३ ॥<br />भैक्ष्यं ॥ ५.१४ ॥<br />पात्रागतं ॥ ५.१५ ॥<br />मांसं अदुष्यं लवणेन वा ॥ ५.१६ ॥<br />आपो वापि यथाकालमश्नीयादनुपूर्वशः ॥ ५.१७ ॥<br />गोधर्मा मृगधर्मा वा ॥ ५.१८ ॥<br />अद्भिरेव शुचिर्भवेथ् ॥ ५.१९ ॥<br />सिद्धयोगी न लिप्यते कर्मणा पातकेन वा ॥ ५.२० ॥<br />ऋचमिष्टामधीयीत गायत्रीमात्मयन्त्रितः ॥ ५.२१ ॥<br />रौद्रीं वा बहुरूपीं वा ॥ ५.२२ ॥<br />अतो योगः प्रवर्तते ॥ ५.२३ ॥<br />ओंकारमभिध्यायीत ॥ ५.२४ ॥<br />हृदि कुर्वीत धारणां ॥ ५.२५ ॥<br />ऋषिर्विप्रो महानेषः ॥ ५.२६ ॥<br />वाग्विशुद्धः ॥ ५.२७ ॥<br />महेश्वरः ॥ ५.२८ ॥<br />(...) ॥ ५.२९ ॥<br />श्मशानवासी ॥ ५.३० ॥<br />धर्मात्मा ॥ ५.३१ ॥<br />यथालब्धोपजीवकः लभते रुद्रसायुज्यं ॥ ५.३२ ॥<br />सदा रुद्रमनुस्मरेथ् ॥ ५.३३ ॥<br />छित्त्वा दोषाणां हेतुजालस्य मूलं ॥ ५.३४ ॥<br />बुद्ध्या ॥ ५.३५ ॥<br />संचित्तं ॥ ५.३६ ॥<br />स्थापयित्वा च रुद्रे ॥ ५.३७ ॥<br />एकः क्षेमी सन्वीतशोकः ॥ ५.३८ ॥<br />अप्रमादी गच्छेद्दुःखानामन्तं ईशप्रसादाथ् ॥ ५.३९ ॥<br />अत्रेदं ब्रह्म जपेथ् ॥ ५.४० ॥<br />ईशानः सर्वविद्यानां ॥ ५.४१ ॥<br />ईश्वरः सर्वभूतानां ॥ ५.४२ ॥<br />ब्रह्मणोऽधिपतिर्ब्रह्मा ॥ ५.४३ ॥<br />शिवो मे अस्तु ॥ ५.४४ ॥<br />सदा ॥ ५.४५ ॥<br />शिवः ॥ ५.४६ ॥ || <center>'''pāśupatasūtra, 5'''</center><br />asaṅgaḥ .. 5.1 .. <br />yogī .. 5.2 .. <br />nityātmā .. 5.3 .. <br />ajaḥ .. 5.4 .. <br />maitraḥ .. 5.5 .. <br />abhijāyate .. 5.6 .. <br />indriyāṇāmabhijayāth .. 5.7 .. <br />rudraḥ provāca tāvath .. 5.8 .. <br />śūnyāgāraguhāvāsī .. 5.9 .. <br />devanityaḥ .. 5.10 .. <br />jitendriyaḥ .. 5.11 .. <br />ṣaṇmāsānnityayuktasya .. 5.12 .. <br />bhūyiṣṭhaṁ sampravartate .. 5.13 .. <br />bhaikṣyaṁ .. 5.14 .. <br />pātrāgataṁ .. 5.15 .. <br />māṁsaṁ aduṣyaṁ lavaṇena vā .. 5.16 .. <br />āpo vāpi yathākālamaśnīyādanupūrvaśaḥ .. 5.17 .. <br />godharmā mṛgadharmā vā .. 5.18 .. <br />adbhireva śucirbhaveth .. 5.19 .. <br />siddhayogī na lipyate karmaṇā pātakena vā .. 5.20 .. <br />ṛcamiṣṭāmadhīyīta gāyatrīmātmayantritaḥ .. 5.21 .. <br />raudrīṁ vā bahurūpīṁ vā .. 5.22 .. <br />ato yogaḥ pravartate .. 5.23 .. <br />oṁkāramabhidhyāyīta .. 5.24 .. <br />hṛdi kurvīta dhāraṇāṁ .. 5.25 .. <br />ṛṣirvipro mahāneṣaḥ .. 5.26 .. <br />vāgviśuddhaḥ .. 5.27 .. <br />maheśvaraḥ .. 5.28 .. <br />(...) .. 5.29 ..<ref>Фрагмент отсутствует.</ref> <br />śmaśānavāsī .. 5.30 .. <br />dharmātmā .. 5.31 .. <br />yathālabdhopajīvakaḥ labhate rudrasāyujyaṁ .. 5.32 .. <br />sadā rudramanusmareth .. 5.33 .. <br />chittvā doṣāṇāṁ hetujālasya mūlaṁ .. 5.34 .. <br />buddhyā .. 5.35 .. <br />saṁcittaṁ .. 5.36 .. <br />sthāpayitvā ca rudre .. 5.37 .. <br />ekaḥ kṣemī sanvītaśokaḥ .. 5.38 .. <br />apramādī gacchedduḥkhānāmantaṁ īśaprasādāth .. 5.39 .. <br />atredaṁ brahma japeth .. 5.40 .. <br />īśānaḥ sarvavidyānāṁ .. 5.41 .. <br />īśvaraḥ sarvabhūtānāṁ .. 5.42 .. <br />brahmaṇo'dhipatirbrahmā .. 5.43 .. <br />śivo me astu .. 5.44 .. <br />sadā .. 5.45 .. <br />śivaḥ .. 5.46 ..
|}
|}
== Литература ==
*''Testi dello Śivaismo. ''Pāśupata Sūtra''. ''Śivasūtra'' di [[Васугупта|Vasugupta]]. ''[[Спандакарика|Spandakārikā]]'' di Vasugupta con il commento di  Bhaṭṭa Kallaṭa'', introduzione, traduzione e note di Raniero Gnoli, Boringhieri, 1962.


== Примечания ==
== Примечания ==

Версия 20:42, 1 июня 2013

Деванагари IAST
पाशुपतसूत्र कौण्डिन्यपञ्चार्थम्
pāśupatasūtra kauṇḍinyapañcārtham
पाशुपतसूत्र, १

अथातः पशुपतेः पाशुपतं योगविधिं व्याख्यास्यामः ॥ १.१ ॥
भस्मना त्रिषवणं स्नायीत ॥ १.२ ॥
भस्मनि शयीत ॥ १.३ ॥
अनुस्नानं ॥ १.४ ॥
निर्माल्यं ॥ १.५ ॥
लिङ्गधारी ॥ १.६ ॥
आयतनवासी ॥ १.७ ॥
हसितगीतनृत्तडुंडुंकारनमस्कारजप्योपहारेणोपतिष्ठेथ् ॥ १.८ ॥
महादेवस्य दक्षिणामूर्तेः ॥ १.९ ॥
एकवासाः ॥ १.१० ॥
अवासा वा ॥ १.११ ॥
मूत्रपुरीषं नावेक्षेथ् ॥ १.१२ ॥
स्त्रीशूद्रं नाभिभाषेथ् ॥ १.१३ ॥
यद्यवेक्षेद्यद्यभिभाषेथ् ॥ १.१४ ॥
उपस्पृश्य ॥ १.१५ ॥
प्राणायामं कृत्वा ॥ १.१६ ॥
रौद्रीं गायत्रीं बहुरूपीं वा जपेथ् ॥ १.१७ ॥
अकलुषमतेः ॥ १.१८ ॥
चरतः ॥ १.१९ ॥
ततोऽस्य योगः प्रवर्तते ॥ १.२० ॥
दर्शनश्रवणमननविज्ञानानि चास्य प्रवर्तन्ते ॥ १.२१ ॥
सर्वज्ञता ॥ १.२२ ॥
मनोजवित्वं ॥ १.२३ ॥
कामरूपित्वं ॥ १.२४ ॥
विकरणः ॥ १.२५ ॥
धर्मित्वं च ॥ १.२६ ॥
सर्वे चास्य वश्या भवन्ति ॥ १.२७ ॥
सर्वेषां चावश्यो भवति ॥ १.२८ ॥
सर्वांश्चाविशति ॥ १.२९ ॥
सर्वेषां चानावेश्यो भवति ॥ १.३० ॥
सर्वे चास्य वध्या भवन्ति ॥ १.३१ ॥
सर्वेषां चावध्यो भवति ॥ १.३२ ॥
अभीतः ॥ १.३३ ॥
अक्षयः ॥ १.३४ ॥
अजरः ॥ १.३५ ॥
अमरः ॥ १.३६ ॥
सर्वत्र चाप्रतिहतगतिर्भवति ॥ १.३७ ॥
इत्येतैर्गुणैर्युक्तो भगवतो महादेवस्य महागणपतिर्भवति ॥ १.३८ ॥
अत्रेदं ब्रह्म जपेथ् ॥ १.३९ ॥
सद्योऽजातं प्रपद्यामि ॥ १.४० ॥
सद्योऽजाताय वै नमः ॥ १.४१ ॥
भवे भवे नातिभवे ॥ १.४२ ॥
भजस्व मां ॥ १.४३ ॥
भवोद्भवः ॥ १.४४ ॥
pāśupatasūtra, 1

athātaḥ paśupateḥ pāśupataṁ yogavidhiṁ vyākhyāsyāmaḥ .. 1.1 ..
bhasmanā triṣavaṇaṁ snāyīta .. 1.2 ..
bhasmani śayīta .. 1.3 ..
anusnānaṁ .. 1.4 ..
nirmālyaṁ .. 1.5 ..
liṅgadhārī .. 1.6 ..
āyatanavāsī .. 1.7 ..
hasitagītanṛttaḍuṁḍuṁkāranamaskārajapyopahāreṇopatiṣṭheth .. 1.8 ..
mahādevasya dakṣiṇāmūrteḥ .. 1.9 ..
ekavāsāḥ .. 1.10 ..
avāsā vā .. 1.11 ..
mūtrapurīṣaṁ nāvekṣeth .. 1.12 ..
strīśūdraṁ nābhibhāṣeth .. 1.13 ..
yadyavekṣedyadyabhibhāṣeth .. 1.14 ..
upaspṛśya .. 1.15 ..
prāṇāyāmaṁ kṛtvā .. 1.16 ..
raudrīṁ gāyatrīṁ bahurūpīṁ vā japeth .. 1.17 ..
akaluṣamateḥ .. 1.18 ..
carataḥ .. 1.19 ..
tato'sya yogaḥ pravartate .. 1.20 ..
darśanaśravaṇamananavijñānāni cāsya pravartante .. 1.21 ..
sarvajñatā .. 1.22 ..
manojavitvaṁ .. 1.23 ..
kāmarūpitvaṁ .. 1.24 ..
vikaraṇaḥ .. 1.25 ..
dharmitvaṁ ca .. 1.26 ..
sarve cāsya vaśyā bhavanti .. 1.27 ..
sarveṣāṁ cāvaśyo bhavati .. 1.28 ..
sarvāṁścāviśati .. 1.29 ..
sarveṣāṁ cānāveśyo bhavati .. 1.30 ..
sarve cāsya vadhyā bhavanti .. 1.31 ..
sarveṣāṁ cāvadhyo bhavati .. 1.32 ..
abhītaḥ .. 1.33 ..
akṣayaḥ .. 1.34 ..
ajaraḥ .. 1.35 ..
amaraḥ .. 1.36 ..
sarvatra cāpratihatagatirbhavati .. 1.37 ..
ityetairguṇairyukto bhagavato mahādevasya mahāgaṇapatirbhavati .. 1.38 ..
atredaṁ brahma japeth .. 1.39 ..
sadyo'jātaṁ prapadyāmi .. 1.40 ..
sadyo'jātāya vai namaḥ .. 1.41 ..
bhave bhave nātibhave .. 1.42 ..
bhajasva māṁ .. 1.43 ..
bhavodbhavaḥ .. 1.44 ..
पाशुपतसूत्र, २

वामः ॥ २.१ ॥
देवस्य ॥ २.२ ॥
ज्येष्ठस्य ॥ २.३ ॥
रुद्रस्य ॥ २.४ ॥
कलितासनं ॥ २.५ ॥
सार्वकामिक इत्याचक्षते ॥ २.६ ॥
अमङ्गलं चात्र मङ्गलं भवति ॥ २.७ ॥
अपसव्यं च प्रदक्षिणं ॥ २.८ ॥
तस्मादुभयथा यष्टव्यः ॥ २.९ ॥
देववत्पितृवच्च ॥ २.१० ॥
उभयं तु रुद्रे देवाः पितरश्च ॥ २.११ ॥
हर्षाप्रमादी ॥ २.१२ ॥
चर्यायां चर्यायां ॥ २.१३ ॥
माहात्म्यमवाप्नोति ॥ २.१४ ॥
अतिदत्तं अतीष्टं ॥ २.१५ ॥
अतितप्तं तपस्तथा ॥ २.१६ ॥
अत्यागतिं गमयते ॥ २.१७ ॥
तस्माथ् ॥ २.१८ ॥
भूयस्तपश्चरेथ् ॥ २.१९ ॥
नान्यभक्तिस्तु शंकरे ॥ २.२० ॥
अत्रेदं ब्रह्म जपेथ् ॥ २.२१ ॥
वामदेवाय नमो ज्येष्ठाय नमो रुद्राय नमः ॥ २.२२ ॥
कालाय नमः ॥ २.२३ ॥
कलविकरणाय नमः ॥ २.२४ ॥
बलप्रमथनाय नमः ॥ २.२५ ॥
सर्वभूतदमनाय नमः ॥ २.२६ ॥
मनोऽमनाय नमः ॥ २.२७ ॥
pāśupatasūtra, 2

vāmaḥ .. 2.1 ..
devasya .. 2.2 ..
jyeṣṭhasya .. 2.3 ..
rudrasya .. 2.4 ..
kalitāsanaṁ .. 2.5 ..
sārvakāmika ityācakṣate .. 2.6 ..
amaṅgalaṁ cātra maṅgalaṁ bhavati .. 2.7 ..
apasavyaṁ ca pradakṣiṇaṁ .. 2.8 ..
tasmādubhayathā yaṣṭavyaḥ .. 2.9 ..
devavatpitṛvacca .. 2.10 ..
ubhayaṁ tu rudre devāḥ pitaraśca .. 2.11 ..
harṣāpramādī .. 2.12 ..
caryāyāṁ caryāyāṁ .. 2.13 ..
māhātmyamavāpnoti .. 2.14 ..
atidattaṁ atīṣṭaṁ .. 2.15 ..
atitaptaṁ tapastathā .. 2.16 ..
atyāgatiṁ gamayate .. 2.17 ..
tasmāth .. 2.18 ..
bhūyastapaścareth .. 2.19 ..
nānyabhaktistu śaṁkare .. 2.20 ..
atredaṁ brahma japeth .. 2.21 ..
vāmadevāya namo jyeṣṭhāya namo rudrāya namaḥ .. 2.22 ..
kālāya namaḥ .. 2.23 ..
kalavikaraṇāya namaḥ .. 2.24 ..
balapramathanāya namaḥ .. 2.25 ..
sarvabhūtadamanāya namaḥ .. 2.26 ..
mano'manāya namaḥ .. 2.27 ..
पाशुपतसूत्र, ३

अव्यक्तलिङ्गी ॥ ३.१ ॥
व्यक्ताचारः ॥ ३.२ ॥
अवमतः ॥ ३.३ ॥
सर्वभूतेषु ॥ ३.४ ॥
परिभूयमानश्चरेथ् ॥ ३.५ ॥
अपहतपाप्मा ॥ ३.६ ॥
परेषां परिवादाथ् ॥ ३.७ ॥
पापं च तेभ्यो ददाति ॥ ३.८ ॥
सुकृतं च तेषामादत्ते ॥ ३.९ ॥
तस्माथ् ॥ ३.१० ॥
प्रेतवच्चरेथ् ॥ ३.११ ॥
क्राथेत वा ॥ ३.१२ ॥
स्पन्देत वा ॥ ३.१३ ॥
मण्टेत वा ॥ ३.१४ ॥
शृङ्गारेत वा ॥ ३.१५ ॥
अपितत्कुर्याथ् ॥ ३.१६ ॥
अपितद्भाषेथ् ॥ ३.१७ ॥
येन परिभवं गच्छेथ् ॥ ३.१८ ॥
परिभूयमानो हि विद्वान्कृत्स्नतपा भवति ॥ ३.१९ ॥
अत्रेदं ब्रह्म जपेथ् ॥ ३.२० ॥
अघोरेभ्यः ॥ ३.२१ ॥
अथ घोरेभ्यः ॥ ३.२२ ॥
घोरघोरतरेभ्यश्च ॥ ३.२३ ॥
सर्वेभ्यः ॥ ३.२४ ॥
शर्वसर्वेभ्यः ॥ ३.२५ ॥
नमस्ते अस्तु रुद्ररूपेभ्यः ॥ ३.२६ ॥
pāśupatasūtra, 3

avyaktaliṅgī .. 3.1 ..
vyaktācāraḥ .. 3.2 ..
avamataḥ .. 3.3 ..
sarvabhūteṣu .. 3.4 ..
paribhūyamānaścareth .. 3.5 ..
apahatapāpmā .. 3.6 ..
pareṣāṁ parivādāth .. 3.7 ..
pāpaṁ ca tebhyo dadāti .. 3.8 ..
sukṛtaṁ ca teṣāmādatte .. 3.9 ..
tasmāth .. 3.10 ..
pretavaccareth .. 3.11 ..
krātheta vā .. 3.12 ..
spandeta vā .. 3.13 ..
maṇṭeta vā .. 3.14 ..
śṛṅgāreta vā .. 3.15 ..
apitatkuryāth .. 3.16 ..
apitadbhāṣeth .. 3.17 ..
yena paribhavaṁ gaccheth .. 3.18 ..
paribhūyamāno hi vidvānkṛtsnatapā bhavati .. 3.19 ..
atredaṁ brahma japeth .. 3.20 ..
aghorebhyaḥ .. 3.21 ..
atha ghorebhyaḥ .. 3.22 ..
ghoraghoratarebhyaśca .. 3.23 ..
sarvebhyaḥ .. 3.24 ..
śarvasarvebhyaḥ .. 3.25 ..
namaste astu rudrarūpebhyaḥ .. 3.26 ..
पाशुपतसूत्र, ४

गूढविद्या तपऽनन्त्याय प्रकाशते ॥ ४.१ ॥
गूढव्रतः ॥ ४.२ ॥
गूढपवित्रवाणिः ॥ ४.३ ॥
सर्वाणि द्वाराणि पिधाय ॥ ४.४ ॥
बुद्ध्या ॥ ४.५ ॥
उन्मत्तवदेको विचरेत लोके ॥ ४.६ ॥
कृतान्नमुत्सृष्टं उपाददीत ॥ ४.७ ॥
उन्मत्तो मूढ इत्येवं मन्यन्ते इतरे जनाः ॥ ४.८ ॥
असन्मानो हि यन्त्राणां सर्वेषामुत्तमः स्मृतः ॥ ४.९ ॥
इन्द्रो वा अग्रे असुरेषु पाशुपतमचरथ् ॥ ४.१० ॥
स तेषामिष्टापूर्तमादत्त ॥ ४.११ ॥
मायया सुकृतया समविन्दत ॥ ४.१२ ॥
निन्दा ह्येषानिन्दा तस्माथ् ॥ ४.१३ ॥
निन्द्यमानश्चरेथ् ॥ ४.१४ ॥
अनिन्दितकर्मा ॥ ४.१५ ॥
सर्वविशिष्टोऽयं पन्थाः ॥ ४.१६ ॥
सत्पथः ॥ ४.१७ ॥
कुपथास्त्वन्ये ॥ ४.१८ ॥
अनेन विधिना रुद्रसमीपं गत्वा ॥ ४.१९ ॥
न कश्चिद्ब्राह्मणः पुनरावर्तते ॥ ४.२० ॥
अत्रेदं ब्रह्म जपेथ् ॥ ४.२१ ॥
तत्पुरुषाय विद्महे ॥ ४.२२ ॥
महादेवाय धीमहि ॥ ४.२३ ॥
तन्नो रुद्रः प्रचोदयाथ् ॥ ४.२४ ॥
pāśupatasūtra, 4

gūḍhavidyā tapa'nantyāya prakāśate .. 4.1 ..
gūḍhavrataḥ .. 4.2 ..
gūḍhapavitravāṇiḥ .. 4.3 ..
sarvāṇi dvārāṇi pidhāya .. 4.4 ..
buddhyā .. 4.5 ..
unmattavadeko vicareta loke .. 4.6 ..
kṛtānnamutsṛṣṭaṁ upādadīta .. 4.7 ..
unmatto mūḍha ityevaṁ manyante itare janāḥ .. 4.8 ..
asanmāno hi yantrāṇāṁ sarveṣāmuttamaḥ smṛtaḥ .. 4.9 ..
indro vā agre asureṣu pāśupatamacarath .. 4.10 ..
sa teṣāmiṣṭāpūrtamādatta .. 4.11 ..
māyayā sukṛtayā samavindata .. 4.12 ..
nindā hyeṣānindā tasmāth .. 4.13 ..
nindyamānaścareth .. 4.14 ..
aninditakarmā .. 4.15 ..
sarvaviśiṣṭo'yaṁ panthāḥ .. 4.16 ..
satpathaḥ .. 4.17 ..
kupathāstvanye .. 4.18 ..
anena vidhinā rudrasamīpaṁ gatvā .. 4.19 ..
na kaścidbrāhmaṇaḥ punarāvartate .. 4.20 ..
atredaṁ brahma japeth .. 4.21 ..
tatpuruṣāya vidmahe .. 4.22 ..
mahādevāya dhīmahi .. 4.23 ..
tanno rudraḥ pracodayāth .. 4.24 ..
पाशुपतसूत्र, ५

असङ्गः ॥ ५.१ ॥
योगी ॥ ५.२ ॥
नित्यात्मा ॥ ५.३ ॥
अजः ॥ ५.४ ॥
मैत्रः ॥ ५.५ ॥
अभिजायते ॥ ५.६ ॥
इन्द्रियाणामभिजयाथ् ॥ ५.७ ॥
रुद्रः प्रोवाच तावथ् ॥ ५.८ ॥
शून्यागारगुहावासी ॥ ५.९ ॥
देवनित्यः ॥ ५.१० ॥
जितेन्द्रियः ॥ ५.११ ॥
षण्मासान्नित्ययुक्तस्य ॥ ५.१२ ॥
भूयिष्ठं सम्प्रवर्तते ॥ ५.१३ ॥
भैक्ष्यं ॥ ५.१४ ॥
पात्रागतं ॥ ५.१५ ॥
मांसं अदुष्यं लवणेन वा ॥ ५.१६ ॥
आपो वापि यथाकालमश्नीयादनुपूर्वशः ॥ ५.१७ ॥
गोधर्मा मृगधर्मा वा ॥ ५.१८ ॥
अद्भिरेव शुचिर्भवेथ् ॥ ५.१९ ॥
सिद्धयोगी न लिप्यते कर्मणा पातकेन वा ॥ ५.२० ॥
ऋचमिष्टामधीयीत गायत्रीमात्मयन्त्रितः ॥ ५.२१ ॥
रौद्रीं वा बहुरूपीं वा ॥ ५.२२ ॥
अतो योगः प्रवर्तते ॥ ५.२३ ॥
ओंकारमभिध्यायीत ॥ ५.२४ ॥
हृदि कुर्वीत धारणां ॥ ५.२५ ॥
ऋषिर्विप्रो महानेषः ॥ ५.२६ ॥
वाग्विशुद्धः ॥ ५.२७ ॥
महेश्वरः ॥ ५.२८ ॥
(...) ॥ ५.२९ ॥
श्मशानवासी ॥ ५.३० ॥
धर्मात्मा ॥ ५.३१ ॥
यथालब्धोपजीवकः लभते रुद्रसायुज्यं ॥ ५.३२ ॥
सदा रुद्रमनुस्मरेथ् ॥ ५.३३ ॥
छित्त्वा दोषाणां हेतुजालस्य मूलं ॥ ५.३४ ॥
बुद्ध्या ॥ ५.३५ ॥
संचित्तं ॥ ५.३६ ॥
स्थापयित्वा च रुद्रे ॥ ५.३७ ॥
एकः क्षेमी सन्वीतशोकः ॥ ५.३८ ॥
अप्रमादी गच्छेद्दुःखानामन्तं ईशप्रसादाथ् ॥ ५.३९ ॥
अत्रेदं ब्रह्म जपेथ् ॥ ५.४० ॥
ईशानः सर्वविद्यानां ॥ ५.४१ ॥
ईश्वरः सर्वभूतानां ॥ ५.४२ ॥
ब्रह्मणोऽधिपतिर्ब्रह्मा ॥ ५.४३ ॥
शिवो मे अस्तु ॥ ५.४४ ॥
सदा ॥ ५.४५ ॥
शिवः ॥ ५.४६ ॥
pāśupatasūtra, 5

asaṅgaḥ .. 5.1 ..
yogī .. 5.2 ..
nityātmā .. 5.3 ..
ajaḥ .. 5.4 ..
maitraḥ .. 5.5 ..
abhijāyate .. 5.6 ..
indriyāṇāmabhijayāth .. 5.7 ..
rudraḥ provāca tāvath .. 5.8 ..
śūnyāgāraguhāvāsī .. 5.9 ..
devanityaḥ .. 5.10 ..
jitendriyaḥ .. 5.11 ..
ṣaṇmāsānnityayuktasya .. 5.12 ..
bhūyiṣṭhaṁ sampravartate .. 5.13 ..
bhaikṣyaṁ .. 5.14 ..
pātrāgataṁ .. 5.15 ..
māṁsaṁ aduṣyaṁ lavaṇena vā .. 5.16 ..
āpo vāpi yathākālamaśnīyādanupūrvaśaḥ .. 5.17 ..
godharmā mṛgadharmā vā .. 5.18 ..
adbhireva śucirbhaveth .. 5.19 ..
siddhayogī na lipyate karmaṇā pātakena vā .. 5.20 ..
ṛcamiṣṭāmadhīyīta gāyatrīmātmayantritaḥ .. 5.21 ..
raudrīṁ vā bahurūpīṁ vā .. 5.22 ..
ato yogaḥ pravartate .. 5.23 ..
oṁkāramabhidhyāyīta .. 5.24 ..
hṛdi kurvīta dhāraṇāṁ .. 5.25 ..
ṛṣirvipro mahāneṣaḥ .. 5.26 ..
vāgviśuddhaḥ .. 5.27 ..
maheśvaraḥ .. 5.28 ..
(...) .. 5.29 ..[1]
śmaśānavāsī .. 5.30 ..
dharmātmā .. 5.31 ..
yathālabdhopajīvakaḥ labhate rudrasāyujyaṁ .. 5.32 ..
sadā rudramanusmareth .. 5.33 ..
chittvā doṣāṇāṁ hetujālasya mūlaṁ .. 5.34 ..
buddhyā .. 5.35 ..
saṁcittaṁ .. 5.36 ..
sthāpayitvā ca rudre .. 5.37 ..
ekaḥ kṣemī sanvītaśokaḥ .. 5.38 ..
apramādī gacchedduḥkhānāmantaṁ īśaprasādāth .. 5.39 ..
atredaṁ brahma japeth .. 5.40 ..
īśānaḥ sarvavidyānāṁ .. 5.41 ..
īśvaraḥ sarvabhūtānāṁ .. 5.42 ..
brahmaṇo'dhipatirbrahmā .. 5.43 ..
śivo me astu .. 5.44 ..
sadā .. 5.45 ..
śivaḥ .. 5.46 ..

Литература

  • Testi dello Śivaismo. Pāśupata Sūtra. Śivasūtra di Vasugupta. Spandakārikā di Vasugupta con il commento di Bhaṭṭa Kallaṭa, introduzione, traduzione e note di Raniero Gnoli, Boringhieri, 1962.

Примечания

  1. Фрагмент отсутствует.