Прадханика-рахасья

Материал из Шайвавики
Перейти к: навигация, поиск

राजोवाच rājovāca Царь сказал:

भगवन्नवतारा मे चण्डिकायास्त्वयोदिताः । एथेशां प्रकृतिं ब्रह्मन् प्रधानं वक्तुमर्हसि ॥ १॥

bhagavannavatārā me caṇḍikāyāstvayoditāḥ | etheśāṁ prakṛtiṁ brahman pradhānaṁ vaktumarhasi ||1||

О господин, ты поведал мне об аватарах Чандики, Об их природе, о лучший среди брахманов, ты рассказать можешь?

आराध्यं यन्मया देव्याः स्वरूपं येन च द्विज । विधिना ब्रूहि सकलं यथावत्प्रणतस्य मे ॥ २॥

ārādhyaṁ yanmayā devyāḥ svarūpaṁ yena ca dvija | vidhinā brūhi sakalaṁ yathāvatpraṇatasya me ||2||

И о почитании включающей их в себя истинной формы Деви ,о дваждырождённый, Надлежащем, поведай мне всё о поклонении должным образом.

ऋशिरुवच । ṛśiruvaca | Мудрец сказал:

इदं रहस्यं परम मनाख्येयं प्रचक्षते । भक्तोऽसीति न मे किञ्चित्तवावाच्यं नराधिप ॥ ३॥

idaṁ rahasyaṁ parama manākhyeyaṁ pracakṣate | bhakto'sīti na me kiñcittavāvācyaṁ narādhipa ||3||

Это высшая тайна, которая ни в коем случае не должна быть разглашена, так считается, Но ты преданный поскольку, я ничего не упущу, о царь людей!


सर्वस्याद्या महालक्श्मीस्त्रिगुना परमेश्वरी । लक्श्यालक्श्यस्वरूपा सा व्याप्य कृत्स्नं व्यवस्थिता ॥ ४॥

sarvasyādyā mahālakśmīstrigunā parameśvarī | lakśyālakśyasvarūpā sā vyāpya kṛtsnaṁ vyavasthitā ||4||

Изначальная (причина) всего, Махалакшми, Высшая повелительница трёх гун (качеств), Пребывающая в проявленной и непроявленной истинной форме, Она пронизывает всё сущее.


मतुलुङ्गं गदाम् खेटं पानपात्रं च भिब्रती । नागम् लिङ्गं च योनिं च भिभ्रती नृप मूर्धनि ॥ ५॥

matuluṅgaṁ gadām kheṭaṁ pānapātraṁ ca bhibratī | nāgam liṅgaṁ ca yoniṁ ca bhibhratī nṛpa mūrdhani ||5||

Лайм, булаву, щит и чашу держащая, Змею и Лингу с Йони на голове носящая, о царь.


तप्तकान्चन वर्नाभा तप्तकान्चन भूषना । शून्यं तदखिलं स्वेन पूरयामास तेजसा ॥ ६॥

taptakāncana varnābhā taptakāncana bhūṣanā | śūnyaṁ tadakhilaṁ svena pūrayāmāsa tejasā ||6||

Сияющая чистейшим золотистым цветом, украшенная прекрасными золотыми украшениями, Всю пустоту ту наполнила своим сиянием


शून्यं तदखिलं लोकं विलोक्य परमेश्वरी । बभार परमं रूपं तमसा केवलेन हि ॥ ७॥

śūnyaṁ tadakhilaṁ lokaṁ vilokya parameśvarī | babhāra paramaṁ rūpaṁ tamasā kevalena hi ||7||

На пустой тот весь мир посмотревшая Парамешвари Приняла наивысшую форму при помощи абсолютной тьмы


षा भिन्नाञ्जन संकाशा दंष्ट्रान्कित्तवरानना । विशाल लोचना नरी बभूव तनुमध्यमा ॥ ८॥

ṣā bhinnāñjana saṁkāśā daṁṣṭrānkittavarānanā | viśāla locanā narī babhūva tanumadhyamā ||8||

То возникла с подведёнными сурьмой глазами, с лицом украшенным прекрасными клыками, Большеокая, дева тонкостанная явилась.


खद्गपाथ्रशिरः खेटैरलङ्कृत चतुर्भुजा । ख़बन्धहारं शिरसा बिभ्राणा हि शिरः स्रजम् ॥ ९॥

khadgapāthraśiraḥ kheṭairalaṅkṛta caturbhujā | k̲habandhahāraṁ śirasā bibhrāṇā hi śiraḥ srajam ||9||

Мечём, сосудом, головой и щитом украшенная, четырёхрукая, Гирлянду из обезглавленных тел носящая, а на голове Её - венок из голов.


सा प्रोवाच महालक्ष्मी तामसी प्रमदोत्तमा । नामकर्म च मे मातर्देहि तुभ्यं नमो नमः ॥ १०॥

sā provāca mahālakṣmī tāmasī pramadottamā | nāmakarma ca me mātardehi tubhyaṁ namo namaḥ ||10||

Она сказала Махалакшми, Тёмная, Безумнейшая: "Дай мне имя, о, Мать, поклонение Тебе, поклонение"!


तां प्रोवाच महालक्श्मीस्तामसीं प्रमदोत्तमम् । ददामि तव नामानि यानि कर्माणि तानि ते ॥ ११॥

tāṁ provāca mahālakśmīstāmasīṁ pramadottamam | dadāmi tava nāmāni yāni karmāṇi tāni te ||11||

Ей ответила Махалакшми, Тёмной, Безумнейшей: «Я дам Тебе такие имена, которые опишут Твои атрибуты»


महामाया महाकाली महामारी क्षुधातृषा । निध्रा तृष्णा चैकविरा कालरात्रिर्दुरत्यया ॥ १२॥

mahāmāyā mahākālī mahāmārī kṣudhātṛṣā | nidhrā tṛṣṇā caikavIrā kālarātrirduratyayā ||12||

Махамая (Великая иллюзия), Махакали (Великая Кали), Махамари (Великий Мор), Кшудхатриша (Свободная от жажды), Нидра (Сон) и Тришна (Жажда), Экавира (Выдающаяся воительница), Каларатри (Тёмная ночь), Дуратьяя (Непостижимая).


ईमानि तव नामानि प्रतिपाद्यानि कर्मभिः । एभिः कर्माणि ते ज्ञात्वा योऽधीते सोऽस्ह्नुते सुखम् ॥ १३॥

īmāni tava nāmāni pratipādyāni karmabhiḥ | ebhiḥ karmāṇi te jñātvā yo'dhīte so'shnute sukham ||13||

Это Твои имена, отражающие функции. При помощи этих атрибутов ты будешь познаваема, кто [их] изучит, тот достигнет счастья.


तामित्युक्त्वा महालक्श्मीः स्वरूपमपरं नृप । सत्त्वाख्येनातिशुद्धेन गुणेनेन्दुप्रभं दधौ ॥ १४॥

tāmityuktvā mahālakśmīḥ svarūpamaparaṁ nṛpa | sattvākhyenātiśuddhena guṇenenduprabhaṁ dadhau ||14||

То так сказав, Махалакшми, другую свою форму, о царь, Сатвой называемую, очень чистыми качествами (наделённую), сияющую светом луны приняла.


अक्षमालाङ्कुशधरा वीणापुस्थक धारिणि । सा बभूव वरा नारी नामान्यस्यै च सा ददौ ॥ १५॥

akṣamālāṅkuśadharā vīṇāpusthaka dhāriṇi | sā babhūva varā nārī nāmānyasyai ca sā dadau ||15||

Чётки из рудракши, стрекало, вину и свиток держащей, Она обратилась прекраснейшей девой, которую нарекла:


महाविद्या महावाणि भारती वाक् सरस्वती । आर्या ब्राह्मी कामधेनुर्वेदगर्भा च धीश्वरी ॥ १६॥

mahāvidyā mahāvāṇi bhāratī vāk sarasvatī | āryā brāhmī kāmadhenurvedagarbhā ca dhīśvarī ||16||

Махавидья (Великое знание), Махавани (Великая сила речи), Бхарати (Красноречие), Вак (Речь), Сарасвати, Арья (Благородная), Брахми, Камадхену, Ведагарбха (Носящая в утробе Веды) и Дхишвари (Повелительница знаний).


अथोवाच महालक्श्मीर् महाकालीम् सरस्वतीम् । युवां जनयतां देव्यौ मिथुने स्वानुरूपतः ॥ १७॥

athovāca mahālakśmīr mahākālīm sarasvatīm | yuvāṁ janayatāṁ devyau mithune svānurūpataḥ ||17||

Махалакшми так сказала Махакали и Сарасвати: "По две молодые пары близнецов создайте, о Богини, по Своему подобию".


इत्युक्थ्वा ते महालक्श्मीः ससर्ज मिथुनं स्वयम् । हिरण्यगर्भौ रुचिरौ स्त्रीपुम्सौ कमलासनौ ॥ १८॥

ityukthvā te mahālakśmīḥ sasarja mithunaṁ svayam | hiraṇyagarbhau rucirau strīpumsau kamalāsanau ||18||

Сказав это им двоим, Махалакшми сама создала пару близнецов - Сияющих солнечным светом деву и мужа, сидящих на лотосе.


ब्रह्मन् विधे विरिञ्चेति धातरित्याह तं नरम् । श्रीः पद्मे कमल लक्श्मीत्याह माता च तां स्त्रियम् ॥ १९॥

brahman vidhe viriñceti dhātarityāha taṁ naram | śrīḥ padme kamala lakśmītyāha mātā ca tāṁ striyam ||19||

Брахмой, Видхой, Виринчи, Дхатри (Создатель) назвала Мать того мужа, А деву Шри (Священной), Падмой (Лотос), Камалой (Лотос) и Лакшми.

महाकाली भारती च मिथुने सृजतः सह । एतयोरपि रूपाणि नामानि च वदामि ते ॥ २०॥

mahākālī bhāratī ca mithune sṛjataḥ saha | etayorapi rūpāṇi nāmāni ca vadāmi te ||20||

Махакали и Бхарати (Сарасвати) 2 пары подобные создали, И этих воплощений имена я тебе поведаю.


नीलकण्ठं रक्थबाहुं श्वेतङ्गं चन्द्रशेखरम् । जनयामास पुरुषं महाकाली सितां स्त्रियम् ॥ २१॥

nīlakaṇṭhaṁ rakthabāhuṁ śvetaṅgaṁ candraśekharam | janayāmāsa puruṣaṁ mahākālī sitāṁ striyam ||21||


स रुद्रः शङ्करः स्थाणुः कपर्दी च त्रिलोचनः । त्रयी विद्या कामधेनुः सा स्त्री भषाक्षरा स्वरा ॥ २२॥ sa rudraḥ śaṅkaraḥ sthāṇuḥ kapardī ca trilocanaḥ | trayī vidyā kāmadhenuḥ sā strī bhaṣākṣarā svarā ||22||

सरस्वति स्त्रियं गौरीं क्ऱ्ष्णं च पुरुषं नृप । जनयामास नामानि तयोरपि वदामि ते ॥ २३॥ sarasvati striyaṁ gaurīṁ kṟṣṇaṁ ca puruṣaṁ nṛpa | janayāmāsa nāmāni tayorapi vadāmi te ||23||

विष्णुः कृष्णो हृकेशो वासुदेवो जनार्दनः । उम गौरी सती चन्दी सुन्दरी सुभगा शिवा ॥ २४॥ viṣṇuḥ kṛṣṇo hṛkeśo vāsudevo janārdanaḥ | uma gaurī satī candī sundarī subhagā śivā ||24||

एवं युवतयः सद्यः पुरुषत्वं प्रपेदिरे । चक्षुष्मन्तो नु पश्यन्ति नेतरेऽतद्विदो जनाः ॥ २५॥ evaṁ yuvatayaḥ sadyaḥ puruṣatvaṁ prapedire | cakṣuṣmanto nu paśyanti netare'tadvido janāḥ ||25||

ब्रह्मणे प्रददौ पत्नीं महालक्श्मीर्नृप त्रयीम् । रुद्रया गौरीं वरदां वासुदेवाय च श्रियम् ॥ २६॥ brahmaṇe pradadau patnīṁ mahālakśmīrnṛpa trayīm | rudrayā gaurīṁ varadāṁ vāsudevāya ca śriyam ||26||

स्वरया सह सम्बूय विरिन्चोऽण्डमजीजनत् । बिभेद भगवान् रुद्रस्तद्गौर्या सह वीर्यवान् ॥ २७॥ svarayā saha sambūya virinco'ṇḍamajījanat | bibheda bhagavān rudrastadgauryā saha vīryavān ||27||

अण्डमध्ये प्रधानादि कार्यजातमभून्नृप । महाभूतात्मकं सर्वं जगत्स्थावरजङ्गमम् ॥ २८॥ aṇḍamadhye pradhānādi kāryajātamabhūnnṛpa | mahābhūtātmakaṁ sarvaṁ jagatsthāvarajaṅgamam ||28||

पूपोष पालयामास तल्लक्ष्म्या सह केशवः । संजहार जगत्सर्वं सह गौर्या महेश्वरः ॥ २९॥ pūpoṣa pālayāmāsa tallakṣmyā saha keśavaḥ | saṁjahāra jagatsarvaṁ saha gauryā maheśvaraḥ ||29||

महालक्ष्मीर्महाराज सर्वसत्त्वमयीश्वरी । निराकारा च साकारा सैव नानाभिधानभृत् ॥ ३०॥ mahālakṣmīrmahārāja sarvasattvamayīśvarī | nirākārā ca sākārā saiva nānābhidhānabhṛt ||30||

नामान्तरैर्निरूप्यैषा नाम्ना नान्येन केनचित् ॥ ३१॥ nāmāntarairnirūpyaiṣā nāmnā nānyena kenacit ||31||

                     iti prādhānikaṁ rahasyaṁ sampūrṇam