Рудрахридая-упанишада

Материал из Шайвавики
Версия от 18:31, 28 августа 2012; Satya (обсуждение | вклад) (Новая страница: «yadbrahma rudrahṛdayamahāvidyāprakāśitam | tadbrahmamātrāvasthānapadavīmadhunā bhaje || om saha nāvavatu || saha nau bhunaktu || saha vīryaṁ kar...»)
(разн.) ← Предыдущая | Текущая версия (разн.) | Следующая → (разн.)
Перейти к: навигация, поиск

yadbrahma rudrahṛdayamahāvidyāprakāśitam |

tadbrahmamātrāvasthānapadavīmadhunā bhaje ||

om saha nāvavatu ||

saha nau bhunaktu ||

saha vīryaṁ karavāvahai ||

tejasvināvadhītamastu mā vidviṣāvahai ||

om śāntiḥ śāntiḥ śāntiḥ ||

hariḥ om ||

hṛdayaṁ kuṇḍalī bhasmarudrākśagaṇadarśanam |

tārasāraṁ mahāvākyaṁ pañcabrahmāgnihotrakam || 1||


praṇamya śirasā pādau śuko vyāsamuvāca ha |

ko devaḥ sarvadeveṣu kasmindevāśca sarvaśaḥ || 2||


kasya śuśrūṣaṇānnityaṁ prītā devā bhavanti me |

tasya tadvacanaṁ śrutvā pratyuvāca pitā śukam || 3||


sarvadevātmako rudraḥ sarve devāḥ śivātmakāḥ |

rudrasya dakśiṇe pārśve ravirbrahmā trayo'gnayaḥ || 4||


vāmapārśve umā devī viṣṇuḥ somo'pi te trayaḥ |

yā umā sā svayaṁ viṣṇuryo viṣṇuḥ sa hi candramāḥ || 5||


ye namasyanti govindaṁ te namasyanti śaṅkaram |

ye'rcayanti hariṁ bhaktyā te'rcayanti vṛṣadhvajam || 6||


ye dviṣanti virūpākśaṁ te dviṣanti janārdanam |

ye rudraṁ nābhijānanti te na jānanti keśavam || 7||


rudrātpravartate bījaṁ bījayonirjanārdanaḥ |

yo rudraḥ sa svayaṁ brahmā yo brahmā sa hutāśanaḥ || 8||


brahmaviṣṇumayo rudra agnīṣomātkaṁ jagat |

puṁliṅgaṁ sarvamīśānaṁ strīliṅgaṁ bhagavatyumā || 9||


umārudrātmikāḥ sarvāḥ grajāḥ sthāvarajaṅgamāḥ |

vyaktaṁ sarvamumārūpamavyaktaṁ tu maheśvaram || 10||


umā śaṅkarayogo yaḥ sa yogo viṣṇurucyate |

yastu tasmai namaskāraṁ kuryādbhaktisamanvitaḥ || 11||


ātmānaṁ paramātmānamantarātmānameva ca |

jñātvā trividhamātmānaṁ paramātmānamāśrayet || 12||


antarātmā bhavedbrahmā paramātmā maheśvaraḥ |

sarveṣāmeva bhūtānāṁ viṣṇurātmā sanātanaḥ || 13||


asya trailokyavṛkśasya bhūmau viṭapaśākhinaḥ |

agraṁ madhyaṁ tathā mūlaṁ viṣṇubrahmamaheśvarāḥ || 14||


kāryaṁ viṣṇuḥ kriyā brahmā kāraṇaṁ tu maheśvaraḥ |

prayojanārthaṁ rudreṇa mūrtirekā tridhā kṛtā || 15||


dharmo rudro jagadviṣṇuḥ sarvajñānaṁ pitāmahaḥ |

śrīrudra rudra rudreti yastaṁ brūyādvicakśaṇaḥ || 16||


kīrtanātsarvadevasya sarvapāpaiḥ pramucyate |

rudro nara umā nārī tasmai tasyai namo namaḥ || 17||


rudro brahmā umā vāṇī tasmai tasyai namo namaḥ |

rudro viṣṇurumā lakśmīstasmai tasyai namo namaḥ || 18||


rudraḥ sūrya umā chāyā tasmai tasyai namo namaḥ |

rudraḥ soma umā tārā tasmai tasyai namo namaḥ || 19||


rudro divā umā rātristasmai tasyai namo namaḥ |

rudro yajña umā vedistasmai tasyai namo namaḥ || 20||


rudro vahnirumā svāhā tasmai tasyai namo namaḥ |

rudro veda umā śāstaṁ tasmai tasyai namo namaḥ || 21||


rudro vṛkśa umā vallī tasmai tasyai namo namaḥ |

rudro gandha umā puṣpaṁ tasmai tasyai namo namaḥ || 22||


rudro'rtha akśaraḥ somā tasmai tasyai namo namaḥ |

rudro liṅgamumā pīṭhaṁ tasmai tasyai namo namaḥ || 23||

sarvadevātmakaṁ rudraṁ namaskuryātpṛthakpṛthak |

ebhirmantrapadaireva namasyāmīśapārvatī || 24||


yatra yatra bhavetsārdhamimaṁ mantramudīrayet |

brahmahā jalamadhye tu sarvapāpaiḥ pramucyate || 25||


sarvādhiṣṭhānamadvandvaṁ paraṁ brahma sanātanam |

saccidānandarūpaṁ tadavāṅmanasagocaram || 26||


tasminsuvidite sarvaṁ vijñātaṁ syādidaṁ śuka |

tadātmakatvātsarvasya tasmādbhinnaṁ nahi kvacit || 27||


dve vidye veditavye hi parā caivāparā ca te |

tatrāparā tu vidyaiṣā ṛgvedo yajureva ca || 28||


sāmavedastathātharvavedaḥ śikśā munīśvara |

kalpo vyākaraṇaṁ caiva niruktaṁ chanda eva ca || 29||


jyotiṣaṁ ca yathā nātmaviṣayā api buddhayaḥ |

athaiṣā paramā vidyā yayātmā paramākśaram || 30||


yattadadreśyamagrāhyamagotraṁ rūpavarjitam |

acakśuḥśrotramatyarthaṁ tadapāṇipadaṁ tathā || 31||


nityaṁ vibhuṁ sarvagataṁ susūkśmaṁ ca tadavyayam |

tadbhūtayoniṁ paśyanti dhīrā ātmānamātmani || 32||


yaḥ sarvajñaḥ sarvavidyo yasya jñānamayaṁ tapaḥ |

tasmādatrānnarūpeṇa jāyate jagadāvaliḥ || 33||


satyavadbhāti tatsarvaṁ rajjusarpavadāsthitam |

tadetadakśaraṁ satyaṁ tadvijñāya vimucyate || 34||


jñānenaiva hi saṁsāravināśo naiva karmaṇā |

śrotriyaṁ brahmaniṣṭhaṁ svaguruṁ gacchedyathāvidhi || 35||


gurustasmai parāṁ vidyāṁ dadyādbrahmātmabodhinīm |

guhāyāṁ nihitaṁ sākśādakśaraṁ veda cennaraḥ || 36||


chitvā'vidyāmahāgranthiṁ śivaṁ gacchetsanātanam |

tadetadamṛtaṁ satyaṁ tadboddhavyaṁ mumukśibhiḥ || 37||


dhanustāraṁ śaro hyātmā brahma tallakśyamucyate |

apramattena veddhavyaṁ śaravattanmayo bhavet || 38||


lakśyaṁ sarvagataṁ caiva śaraḥ sarvagato mukhaḥ |

veddhā sarvagataścaiva śivalakśyaṁ na saṁśayaḥ || 39||


na tatra candrārkavapuḥ prakāśate

    na vānti vātāḥ sakalā devatāśca |

sa eṣa devaḥ kṛtabhāvabhūtaḥ

    svayaṁ viśuddho virajaḥ prakāśate || 40||


dvau suparṇau śarīre'smiñjīveśākśyau saha sthitau |

tayorjīvaḥ phalaṁ bhuṅkte karmaṇo na maheśvaraḥ || 41||


kevalaṁ sākśirūpeṇa vinā bhogaṁ maheśvaraḥ |

prakāśate svayaṁ bhedaḥ kalpito māyayā tayoḥ || 42||


ghaṭākāśamaṭhākāśau yathākāśaprabhedataḥ |

kalpitau paramau jīvaśivarūpeṇa kalpitau || 43||


tattvataśca śivaḥ sākśāccijjīvaśca svataḥ sadā |

ciccidākārato bhinnā na bhinnā cittvahānitaḥ || 44||


citaścinna cidākāradbhidyate jaḍarūpataḥ |

bhidyate cejjaḍo bhedaścidekā sarvadā khalu || 45||

tarkataśca pramāṇācca cidekatvavyavasthiteḥ |

cidekatvaparijñāne na śocati na muhyati || 46||


advaitaṁ paramānandaṁ śivaṁ yāti tu kaivalam || 47||


adhiṣṭhānaṁ samastasya jagataḥ satyacidghanam |

ahamasmīti niścitya vītaśoko bhavenmuniḥ || 48||


svaśarīre svayaṁ jyotiḥsvarūpaṁ sarvasākśiṇam |

kśīṇadoṣāḥ prapaśyanti netare māyayāvṛtāḥ || 49||


evaṁ rūpaparijñānaṁ yasyāsti parayoginaḥ |

kutracidgamanaṁ nāsti tasya pūrṇasvarūpiṇaḥ || 50||


ākāśamekaṁ saṁpūrṇaṁ kutracinnaiva gacchati |

tadvatsvātmaparijñānī kutracinnaiva gacchati || 51||


sa yo ha vai tatparamaṁ brahma yo veda vai muniḥ |

brahmaiva bhavati svasthaḥ saccidānanda mātṛkaḥ || 52||


ityupaniṣat ||

om saha nāvavatu ||

saha nau bhunaktu ||

saha vīryaṁ karavāvahai ||

tejasvināvadhītamastu mā vidviṣāvahai ||

om śāntiḥ śāntiḥ śāntiḥ ||

iti rudrahṛdayopaniṣatsamāptā ||