Саундарьялахари

Материал из Шайвавики
Перейти к: навигация, поиск

Саундарьялахари (санскр. सौन्दर्यलहरी, saundaryalaharī IAST) – известный санскритский тантрический текст, приписываемый традицией Пушпаданте[1] и Шанкаре; его 103 стиха[2] восхваляют красоту Парвати. По своему содержанию текст является не просто стихотворным произведением, восхваляющим Богиню, но и одним из важнейших учебников по тантрическому шактизму, содержащему в себе указания по правилам пуджи и ритуалов, описывающим янтры и многое другое. Так же Саундарьялахари является важным текстом тантрического шиваизма. Текст Саундарьялахари неоднократно комментировался как шактийскими, так и шиваитскими тантрическими авторами. Позднее, уже в период проникновения «народного индуизма» в шактизм и превращения части шактийских тантрических школ в «чёрномагические учения», Саундарьялахари начала постепенно обрастать комментариями, в которых описывались не традиционное для академического шактизма практики бхакти, а достижение мирских целей (богатство, власть и т.д.).

Другие названия:

  • «Анандалахари» (санскр. आनन्दलहरी, ānandalaharī IAST) [по названию первой части];
  • «Ади Шанкарачарья тантра».

Структура текста

Саундарья-лахари состоит из трёх частей:

  • стихи 1-41 – «Анандалахари» – это часть посвящена практическому аспекту шакти-садханы; считается, что эта часть имеет божественное происхождение.
  • стихи 42-100 – «Саундарьялахари» – эта описанию самой Богини; эта часть, по преданию, написана Шанкарой по благословению Шивы.
  • стихи 101-103 – завершение; авторство приписывается либо Шанкаре, либо его ученикам.

История происхождения

Существует две основные легенды о происхождении Саундарья-лахари.

Согласно одной из них, Шанкара, находясь в Варанаси, неожиданно исчез на какое-то время из города, а через некоторое время появился снова – но уже с текстом Анандалахари. Утверждается, что Шанкара из Варанаси перенёсся на Кайласу, где увидел её текст, написанный на одной из дворцовых стен. Он начал его читать, но проходивший мимо Ганеша увидел это и начал стирать текст снизу – что бы это тайное зание не попало к людям. Шанкаре удалось дочитать до 41 стиха и он обратился к Шиве с просьбой даровать ему остальной текст. Шива же дал Шанкаре поручение дописать остальные стихи.

Согласно другой версии, Шанкара, побывав на Кайласе, получил в дар от Шивы текст Анандалахари. Возвращаясь обратно, он встретил Нанди[3] и тот выхватив из рук Шанкары текст, разорвал его на две неравные части – первую, меньшую (стихи 1-41) он вернул Шанкаре; вторую, (стихи 42-100) оставил себе[4]. Опечаленный, Шанкара вернулся к Шиве и рассказал о происшедшем инциденте. Шива приказал ему сохранить оставшуюся часть и дописать оставшиеся 59 стихов.

Переводы

Впервые Саундарьялахари – точнее, её первая часть – была переведена на английский язык и издана Артуром Авалоном в серии «Тантрические тексты». В течении XX-го века было сделано ещё несколько переводов как всего текста, так и только его первой части, на европейские языки.

На русском языке существует несколько переводов текста, однако ни один из них не был сделан с санскрита — все они были выполнены с различных переводов на английский. Наиболее грамотными можно назвать лишь два из них:

  1. Во начале нулевых годох XXI-го века Саундарьялахари была впервые переведена на русский язык — перевод был сделан Динанатхом Бодхисвами с неизвестного английского перевода.
  2. В 2009 году был осуществлён ещё один перевод на русский с перевода на английский, выполненный американским санскритологом профессором Пенсильванского университета, Нортоном Брауном в 1958 году. Автор перевода на русский текста Саундарьялахари и Вступления[5]Юлия Дрёмина.

Саундарьялахари

Текст Саундарьялахари в деванагари и IAST-транслитерация взяты с сайта Stotra Samhita Wiki: «saundaryalaharī».

Анандалахари

॥आनन्दलहरी॥
.. ānandalaharī ..

शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुम् न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि।
अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति॥१॥
śivaḥ śaktyā yuktō yadi bhavati śaktaḥ prabhavitum na cēdēvaṃ dēvō na khalu kuśalaḥ spanditumapi .
atastvāmārādhyāṃ hariharaviriñcādibhirapi praṇantuṃ stōtuṃ vā kathamakṛtapuṇyaḥ prabhavati .. 1 ..

तनीयांसं पांसुं तव चरणपङ्केरुहभवम् विरिञ्चिः सञ्चिन्वन् विरचयति लोकानविकलम्।
बहत्येनं शौरिः कथमपि सहस्रेण शिरसाम् हरः सङ्क्षुद्यैनं भजति भसितोद्धूलनविधिम्॥२॥
tanīyāṃsaṃ pāṃsuṃ tava caraṇapaṅkēruhabhavam viriñciḥ sañcinvan viracayati lōkānavikalam .
bahatyēnaṃ śauriḥ kathamapi sahasrēṇa śirasām haraḥ saṅkṣudyainaṃ bhajati bhasitōddhūlanavidhim .. 2 ..

अविद्यानामन्तस्तिमिर-मिहिरद्वीपनगरी जडानां चैतन्य-स्तबक-मकरन्द-स्रुतिझरी।
दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ निमग्नानां दंष्ट्रा मुररिपु-वराहस्य भवती॥३॥
avidyānāmantastimira-mihiradvīpanagarī jaḍānāṃ caitanya-stabaka-makaranda-srutijharī .
daridrāṇāṃ cintāmaṇiguṇanikā janmajaladhau nimagnānāṃ daṃṣṭrā muraripu-varāhasya bhavatī .. 3 ..

त्वदन्यः पाणिभ्यामभयवरदो दैवतगणः त्वमेका नैवासि प्रकटितवराभीत्यभिनया।
भयात् त्रातुं दातुं फलमपि च वाञ्छासमधिकम् शरण्ये लोकानां तव हि चरणावेव निपुणौ॥४॥
tvadanyaḥ pāṇibhyāmabhayavaradō daivatagaṇaḥ tvamēkā naivāsi prakaṭitavarābhītyabhinayā .
bhayāt trātuṃ dātuṃ phalamapi ca vāñchāsamadhikam śaraṇyē lōkānāṃ tava hi caraṇāvēva nipuṇau .. 4 ..

हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीम् पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत्।
स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा मुनीनामप्यन्तः प्रभवति हि मोहाय महताम्॥५॥
haristvāmārādhya praṇatajanasaubhāgyajananīm purā nārī bhūtvā puraripumapi kṣōbhamanayat .
smarō'pi tvāṃ natvā ratinayanalēhyēna vapuṣā munīnāmapyantaḥ prabhavati hi mōhāya mahatām .. 5 ..

धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाः वसन्तः सामन्तो मलयमरुदायोधनरथः।
तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपाम् अपाङ्गात्ते लब्ध्वा जगदिद-मनङ्गो विजयते॥६॥
dhanuḥ pauṣpaṃ maurvī madhukaramayī pañca viśikhāḥ vasantaḥ sāmantō malayamarudāyōdhanarathaḥ .
tathāpyēkaḥ sarvaṃ himagirisutē kāmapi kṛpām apāṅgāttē labdhvā jagadida-manaṅgō vijayatē .. 6 ..

क्वणत्काञ्चीदामा करिकलभकुम्भस्तननता परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना।
धनुर्बाणान् पाशं सृणिमपि दधाना करतलैः पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका॥७॥
kvaṇatkāñcīdāmā karikalabhakumbhastananatā parikṣīṇā madhyē pariṇataśaraccandravadanā .
dhanurbāṇān pāśaṃ sṛṇimapi dadhānā karatalaiḥ purastādāstāṃ naḥ puramathiturāhōpuruṣikā .. 7 ..

सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे।
शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयाम् भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम्॥८॥
sudhāsindhōrmadhyē suraviṭapivāṭīparivṛtē maṇidvīpē nīpōpavanavati cintāmaṇigṛhē .
śivākārē mañcē paramaśivaparyaṅkanilayām bhajanti tvāṃ dhanyāḥ katicana cidānandalaharīm .. 8 ..

महीं मूलाधारे कमपि मणिपूरे हुतवहम् स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि।
मनोऽपि भ्रूमध्ये सकलमपि भित्वा कुलपथम् सहस्रारे पद्मे सह रहसि पत्या विहरसे॥९॥
mahīṃ mūlādhārē kamapi maṇipūrē hutavaham sthitaṃ svādhiṣṭhānē hṛdi marutamākāśamupari .
manō'pi bhrūmadhyē sakalamapi bhitvā kulapatham sahasrārē padmē saha rahasi patyā viharasē .. 9 ..

सुधाधारासारैश्चरणयुगलान्तर्विगलितैः प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः।
अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयम् स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि॥१०॥
Sudhādhārāsāraiścaraṇayugalāntarvigalitaiḥ prapañcaṃ siñcantī punarapi rasāmnāyamahasaḥ .
avāpya svāṃ bhūmiṃ bhujaganibhamadhyuṣṭavalayam svamātmānaṃ kṛtvā svapiṣi kulakuṇḍē kuhariṇi .. 10 ..

चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि प्रभिन्नाभिः शम्भोर्नवभिरपि मूलप्रकृतिभिः।
चतुश्चत्वारिंशद्वसुदलकलाश्रत्रिवलय त्रिरेखाभिः सार्धं तव शरणकोणाः परिणताः॥११॥
caturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañcabhirapi prabhinnābhiḥ śambhōrnavabhirapi mūlaprakṛtibhiḥ .
catuścatvāriṃśadvasudalakalāśratrivalaya trirēkhābhiḥ sārdhaṃ tava śaraṇakōṇāḥ pariṇatāḥ .. 11 ..

त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुम् कवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभृतयः।
यदालोकौत्सुक्यादमरललना यान्ति मनसा तपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवीम्॥१२॥
tvadīyaṃ saundaryaṃ tuhinagirikanyē tulayitum kavīndrāḥ kalpantē kathamapi viriñciprabhṛtayaḥ .
yadālōkautsukyādamaralalanā yānti manasā tapōbhirduṣprāpāmapi giriśasāyujyapadavīm .. 12 ..

नरं वर्षीयांसं नयनविरसं नर्मसु जडम् तवापाङ्गालोके पतितमनुधावन्ति शतशः।
गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया हठात् त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः॥१३॥
naraṃ varṣīyāṃsaṃ nayanavirasaṃ narmasu jaḍam tavāpāṅgālōkē patitamanudhāvanti śataśaḥ .
galadvēṇībandhāḥ kucakalaśavisrastasicayā haṭhāt truṭyatkāñcyō vigalitadukūlā yuvatayaḥ .. 13 ..

क्षितौ षट्पञ्चाशद्-द्विसमधिकपञ्चाशदुदके हुताशे द्वाषष्टिश्चतुरधिकपञ्चाशदनिले।
दिवि द्विष्षट्त्रिंशन्मनसि च चतुष्षष्टिरिति ये मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम्॥१४॥
kṣitau ṣaṭpañcāśad-dvisamadhikapañcāśadudakē hutāśē dvāṣaṣṭiścaturadhikapañcāśadanilē .
divi dviṣṣaṭtriṃśanmanasi ca catuṣṣaṣṭiriti yē mayūkhāstēṣāmapyupari tava pādāmbujayugam .. 14 ..

शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूटमुकुटाम् वरत्रासत्राणस्फटिकघुटिकापुस्तककराम्।
सकृन्नत्वां नत्वा कथमिव सतां सन्निदधते मधुक्षीरद्राक्षामधुरिमधुरीणाः कणितयः॥१५॥
śarajjyōtsnāśuddhāṃ śaśiyutajaṭājūṭamukuṭām varatrāsatrāṇasphaṭikaghuṭikāpustakakarām .
sakṛnnatvāṃ natvā kathamiva satāṃ sannidadhatē madhukṣīradrākṣāmadhurimadhurīṇāḥ kaṇitayaḥ .. 15 ..

कवीन्द्राणां चेतःकमलवनबालातपरुचिम् भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम्।
विरिञ्चिप्रेयस्यास्तरुणतरशृङ्गारलहरी गभीराभिर्वाग्भिर्विदधति सतांरञ्जनममी॥१६॥
kavīndrāṇāṃ cētaḥkamalavanabālātaparucim bhajantē yē santaḥ katicidaruṇāmēva bhavatīm .
viriñciprēyasyāstaruṇataraśṛṅgāralaharī gabhīrābhirvāgbhirvidadhati satāṃrañjanamamī .. 16 ..

सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभिः वशिन्याद्याभिस्त्वां सह जननि सञ्चिन्तयति यः।
स कर्ता काव्यानां भवति महतां भङ्गिरुचिभिः वचोभिर्वाग्देवीवदनकमलामोदमधुरैः॥१७॥
savitrībhirvācāṃ śaśimaṇiśilābhaṅgarucibhiḥ vaśinyādyābhistvāṃ saha janani sañcintayati yaḥ .
sa kartā kāvyānāṃ bhavati mahatāṃ bhaṅgirucibhiḥ vacōbhirvāgdēvīvadanakamalāmōdamadhuraiḥ .. 17 ..

तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभिः दिवं सर्वामुर्वीमरुणिमनिमग्नां स्मरति यः।
भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाः सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः॥१८॥
tanucchāyābhistē taruṇataraṇiśrīsaraṇibhiḥ divaṃ sarvāmurvīmaruṇimanimagnāṃ smarati yaḥ .
bhavantyasya trasyadvanahariṇaśālīnanayanāḥ sahōrvaśyā vaśyāḥ kati kati na gīrvāṇagaṇikāḥ .. 18 ..

मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो हरार्धं ध्यायेद्योहरमहिषि ते मन्मथकलाम्।
स सद्यः सङ्क्षोभं नयति वनिता इत्यतिलघु त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम्॥१९॥
mukhaṃ binduṃ kṛtvā kucayugamadhastasya tadadhō harārdhaṃ dhyāyēdyōharamahiṣi tē manmathakalām .
sa sadyaḥ saṅkṣōbhaṃ nayati vanitā ityatilaghu trilōkīmapyāśu bhramayati ravīndustanayugām .. 19 ..

किरन्तीमङ्गेभ्यः किरणनिकुरम्बामृतरसम् हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः।
स सर्पाणां दर्पं शमयति शकुन्ताधिप इव ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाऽऽसारसिरया॥२०॥
kirantīmaṅgēbhyaḥ kiraṇanikurambāmṛtarasam hṛdi tvāmādhattē himakaraśilāmūrtimiva yaḥ .
sa sarpāṇāṃ darpaṃ śamayati śakuntādhipa iva jvarapluṣṭān dṛṣṭyā sukhayati sudhāsārasirayā .. 20 ..

तटिल्लेखातन्वीं तपनशशिवैश्वानरमयीम् निषण्णां षण्णामप्युपरि कमलानां तव कलाम्।
महापद्माटव्यां मृदितमलमायेन मनसा महान्तः पश्यन्तो दधति परमाह्लादलहरीम्॥२१॥
taṭillēkhātanvīṃ tapanaśaśivaiśvānaramayīm niṣaṇṇāṃ ṣaṇṇāmapyupari kamalānāṃ tava kalām .
mahāpadmāṭavyāṃ mṛditamalamāyēna manasā mahāntaḥ paśyantō dadhati paramāhlādalaharīm .. 21 ..

भवानि त्वं दासे मयि वितर दृष्टिं सकरुणाम् इति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः।
तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं मुकुन्दब्रह्मेन्द्रस्फुटमुकुटनीराजितपदाम्॥२२॥
bhavāni tvaṃ dāsē mayi vitara dṛṣṭiṃ sakaruṇām iti stōtuṃ vāñchan kathayati bhavāni tvamiti yaḥ .
tadaiva tvaṃ tasmai diśasi nijasāyujyapadavīṃ mukundabrahmēndrasphuṭamukuṭanīrājitapadām .. 22 ..

त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा शरीरार्धं शम्भोरपरमपि शङ्के हृतमभूत्।
यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनम् कुचाभ्यामानम्रं कुटिलशशिचूडालमुकुटम्॥२३॥
tvayā hṛtvā vāmaṃ vapuraparitṛptēna manasā śarīrārdhaṃ śambhōraparamapi śaṅkē hṛtamabhūt .
yadētattvadrūpaṃ sakalamaruṇābhaṃ trinayanam kucābhyāmānamraṃ kuṭilaśaśicūḍālamukuṭam .. 23 ..

जगत्सूते धाता हरिरवति रुद्रः क्षपयते तिरस्कुर्वन्नेतत्स्वमपि वपुरीशस्तिरयति।
सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिवः तवऽऽज्ञामालम्ब्य क्षणचलितयोर्भ्रूलतिकयोः॥२४॥
jagatsūtē dhātā hariravati rudraḥ kṣapayatē tiraskurvannētatsvamapi vapurīśastirayati .
sadāpūrvaḥ sarvaṃ tadidamanugṛhṇāti ca śivaḥ tavajñāmālambya kṣaṇacalitayōrbhrūlatikayōḥ .. 24 ..

त्रयाणां देवानां त्रिगुणजनितानां तव शिवे भवेत् पूजा पूजा तव चरणयोर्या विरचिता।
तथा हि त्वत्पादोद्वहनमणिपीठस्य निकटे स्थिता ह्येते शश्वन् मुकुलितकरोत्तंसमकुटाः॥२५॥
trayāṇāṃ dēvānāṃ triguṇajanitānāṃ tava śivē bhavēt pūjā pūjā tava caraṇayōryā viracitā .
tathā hi tvatpādōdvahanamaṇipīṭhasya nikaṭē sthitā hyētē śaśvan mukulitakarōttaṃsamakuṭāḥ .. 25 ..

विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिम् विनाशं कीनाशो भजति धनदो याति निधनम्।
वितन्द्री माहेन्द्री विततिरपि सम्मीलित-दृशां महासंहारेऽस्मिन् विहरति सति त्वत्पतिरसौ॥२६॥
viriñciḥ pañcatvaṃ vrajati harirāpnōti viratim vināśaṃ kīnāśō bhajati dhanadō yāti nidhanam .
vitandrī māhēndrī vitatirapi sammīlita-dṛśāṃ mahāsaṃhārē'smin viharati sati tvatpatirasau .. 26 ..

जपो जल्पः शिल्पं सकलमपि मुद्राविरचना गतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः।
प्रणामः संवेशस्सुखमखिलमात्मार्पणदृशा सपर्यापर्यायस्तव भवतु यन्मे विलसितम्॥२७॥
japō jalpaḥ śilpaṃ sakalamapi mudrāviracanā gatiḥ prādakṣiṇyakramaṇamaśanādyāhutividhiḥ .
praṇāmaḥ saṃvēśassukhamakhilamātmārpaṇadṛśā saparyāparyāyastava bhavatu yanmē vilasitam .. 27 ..

सुधामप्यास्वाद्य प्रतिभयजरामृत्युहरिणीम् विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः।
कराळं यत्क्ष्वेळं कबलितवतः कालकलना न शम्भोस्तन्मूलं तव जननि ताटङ्कमहिमा॥२८॥
sudhāmapyāsvādya pratibhayajarāmṛtyuhariṇīm vipadyantē viśvē vidhiśatamakhādyā diviṣadaḥ .
karāḷaṃ yatkṣvēḷaṃ kabalitavataḥ kālakalanā na śambhōstanmūlaṃ tava janani tāṭaṅkamahimā .. 28 ..

किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः कठोरे कोटीरे स्खलसि जहि जम्भारिमकुटम्।
प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनम् भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते॥२९॥
kirīṭaṃ vairiñcaṃ parihara puraḥ kaiṭabhabhidaḥ kaṭhōrē kōṭīrē skhalasi jahi jambhārimakuṭam .
praṇamrēṣvētēṣu prasabhamupayātasya bhavanam bhavasyābhyutthānē tava parijanōktirvijayatē .. 29 ..

स्वदेहोद्भूताभिर्घृणिभिरणिमाऽऽद्याभिरभितो निषेव्ये नित्ये त्वामिति सदा भावयति यः।
किमाश्चर्यं तस्य त्रिनयनसमृद्धिं तृणयतो महासंवर्ताग्निर्विरचयति नीराजनविधिम्॥३०॥
svadēhōdbhūtābhirghṛṇibhiraṇimādyābhirabhitō niṣēvyē nityē tvāmiti sadā bhāvayati yaḥ .
kimāścaryaṃ tasya trinayanasamṛddhiṃ tṛṇayatō mahāsaṃvartāgnirviracayati nīrājanavidhim .. 30 ..

चतुष्षष्ट्या तन्त्रैः सकलमतिसन्धाय भुवनम् स्थितस्तत् तत् सिद्धिप्रसवपरतन्त्रैः पशुपतिः।
पुनस्त्वन्निर्बन्धादखिलपुरुषार्थैकघटना स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिदम्॥३१॥
catuṣṣaṣṭyā tantraiḥ sakalamatisandhāya bhuvanam sthitastat tat siddhiprasavaparatantraiḥ paśupatiḥ .
punastvannirbandhādakhilapuruṣārthaikaghaṭanā svatantraṃ tē tantraṃ kṣititalamavātītaradidam .. 31 ..

शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरणः स्मरो हंसः शक्रस्तदनु च परामारहरयः।
अमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता भजन्ते वर्णास्ते तव जननि नामावयवताम्॥३२॥
śivaḥ śaktiḥ kāmaḥ kṣitiratha raviḥ śītakiraṇaḥ smarō haṃsaḥ śakrastadanu ca parāmāraharayaḥ .
amī hṛllēkhābhistisṛbhiravasānēṣu ghaṭitā bhajantē varṇāstē tava janani nāmāvayavatām .. 32 ..

स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनोः निधायैके नित्ये निरवधिमहाभोगरसिकाः।
भजन्ति त्वां चिन्तामणिगुणनिबद्धाक्षवलयाः शिवाऽग्नौ जुह्वन्तः सुरभिघृतधाराऽऽहुतिशतैः॥३३॥
smaraṃ yōniṃ lakṣmīṃ tritayamidamādau tava manōḥ nidhāyaikē nityē niravadhimahābhōgarasikāḥ .
bhajanti tvāṃ cintāmaṇiguṇanibaddhākṣavalayāḥ śivā'gnau juhvantaḥ surabhighṛtadhārāhutiśataiḥ .. 33 ..

शरीरं त्वं शम्भोः शशिमिहिरवक्षोरुहयुगम् तवात्मानं मन्ये भगवति नवात्मानमनघम्।
अतः शेषः शेषीत्ययमुभयसाधारणतया स्थितः संबन्धो वां समरसपरानन्दपरयोः॥३४॥
śarīraṃ tvaṃ śambhōḥ śaśimihiravakṣōruhayugam tavātmānaṃ manyē bhagavati navātmānamanagham .
ataḥ śēṣaḥ śēṣītyayamubhayasādhāraṇatayā sthitaḥ saṃbandhō vāṃ samarasaparānandaparayōḥ .. 34 ..

मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम्।
त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा चिदानन्दाकारं शिवयुवति भावेन बिभृषे॥३५॥
manastvaṃ vyōma tvaṃ marudasi marutsārathirasi tvamāpastvaṃ bhūmistvayi pariṇatāyāṃ na hi param .
tvamēva svātmānaṃ pariṇamayituṃ viśvavapuṣā cidānandākāraṃ śivayuvati bhāvēna bibhṛṣē .. 35 ..

तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरम् परं शम्भुं वन्दे परिमिलितपार्श्वं परचिता।
यमाराध्यन् भक्त्या रविशशिशुचीनामविषये निरालोकेऽलोके निवसति हि भालोकभवने॥३६॥
tavājñācakrasthaṃ tapanaśaśikōṭidyutidharam paraṃ śambhuṃ vandē parimilitapārśvaṃ paracitā .
yamārādhyan bhaktyā raviśaśiśucīnāmaviṣayē nirālōkē'lōkē nivasati hi bhālōkabhavanē .. 36 ..

विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकम् शिवं सेवे देवीमपि शिवसमानव्यवसिताम्।
ययोः कान्त्या यान्त्या शशिकिरणसारूप्यसरणिम् विधूतान्तर्ध्वान्ताविलसति चकोरीव जगती॥३७॥
viśuddhau tē śuddhasphaṭikaviśadaṃ vyōmajanakam śivaṃ sēvē dēvīmapi śivasamānavyavasitām .
yayōḥ kāntyā yāntyā śaśikiraṇasārūpyasaraṇim vidhūtāntardhvāntāvilasati cakōrīva jagatī .. 37 ..

समुन्मीलत् संवित् कमलमकरन्दैकरसिकम् भजे हंसद्वन्द्वं किमपि महतां मानसचरम्।
यदालापादष्टादशगुणितविद्यापरिणतिः यदादत्ते दोषाद्-गुणमखिलमद्भ्यः पय इव॥३८॥
samunmīlat saṃvit kamalamakarandaikarasikam bhajē haṃsadvandvaṃ kimapi mahatāṃ mānasacaram .
yadālāpādaṣṭādaśaguṇitavidyāpariṇatiḥ yadādattē dōṣād-guṇamakhilamadbhyaḥ paya iva .. 38 ..

तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतम् तमीडे संवर्तं जननि महतीं तां च समयाम्।
यदालोके लोकान् दहति महति क्रोधकलिते दयार्द्रा यद्दृष्टिः शिशिरमुपचारं रचयति॥३९॥
tava svādhiṣṭhānē hutavahamadhiṣṭhāya niratam tamīḍē saṃvartaṃ janani mahatīṃ tāṃ ca samayām .
yadālōkē lōkān dahati mahati krōdhakalitē dayārdrā yaddṛṣṭiḥ śiśiramupacāraṃ racayati .. 39 ..

तटित्त्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम्।
तव श्यामं मेघं कमपि मणिपूरैकशरणं निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम्॥४०॥
taṭittvantaṃ śaktyā timiraparipanthisphuraṇayā sphurannānāratnābharaṇapariṇaddhēndradhanuṣam .
tava śyāmaṃ mēghaṃ kamapi maṇipūraikaśaraṇaṃ niṣēvē varṣantaṃ haramihirataptaṃ tribhuvanam .. 40 ..

तवाधारे मूले सह समयया लास्यपरया नवात्मानं मन्ये नवरसमहाताण्डवनटम्।
उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य दयया सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम्॥४१॥
tavādhārē mūlē saha samayayā lāsyaparayā navātmānaṃ manyē navarasamahātāṇḍavanaṭam .
ubhābhyāmētābhyāmudayavidhimuddiśya dayayā sanāthābhyāṃ jajñē janakajananīmajjagadidam .. 41 ..

Саундарьялахари

॥सौन्दर्यलहरी॥
.. saundaryalaharī ..

गतैर्माणिक्यत्वं गगनमणिभिः सान्द्रघटितम् किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः।
स नीडेयच्छायाच्छुरणशबलं चन्द्रशकलम् धनुः शौनासीरं किमिति न निबध्नाति धिषणाम्॥४२॥
gatairmāṇikyatvaṃ gaganamaṇibhiḥ sāndraghaṭitam kirīṭaṃ tē haimaṃ himagirisutē kīrtayati yaḥ .
sa nīḍēyacchāyācchuraṇaśabalaṃ candraśakalam dhanuḥ śaunāsīraṃ kimiti na nibadhnāti dhiṣaṇām .. 42 ..

धुनोतु ध्वान्तं नस्तुलितदलितेन्दीवरवनम् घनस्निग्धश्लक्ष्णं चिकुरनिकुरम्बं तव शिवे।
यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो वसन्त्यस्मिन् मन्ये वलमथनवाटीविटपिनाम्॥४३॥
dhunōtu dhvāntaṃ nastulitadalitēndīvaravanam ghanasnigdhaślakṣṇaṃ cikuranikurambaṃ tava śivē .
yadīyaṃ saurabhyaṃ sahajamupalabdhuṃ sumanasō vasantyasmin manyē valamathanavāṭīviṭapinām .. 43 ..

तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी परीवाहस्रोतःसरणिरिव सीमन्तसरणिः।
वहन्ती सिन्दूरं प्रबलकबरीभारतिमिर द्विषां बृन्दैर्बन्दीकृतमिव नवीनार्ककिरणम्॥४४॥
tanōtu kṣēmaṃ nastava vadanasaundaryalaharī parīvāhasrōtaḥsaraṇiriva sīmantasaraṇiḥ .
vahantī sindūraṃ prabalakabarībhāratimira dviṣāṃ bṛndairbandīkṛtamiva navīnārkakiraṇam .. 44 ..

अरालैः स्वाभाव्यादलिकलभसश्रीभिरलकैः परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम्।
दरस्मेरे यस्मिन् दशनरुचिकिञ्जल्करुचिरे सुगन्धौ माद्यन्ति स्मरदहनचक्षुर्मधुलिहः॥४५॥
arālaiḥ svābhāvyādalikalabhasaśrībhiralakaiḥ parītaṃ tē vaktraṃ parihasati paṅkēruharucim .
darasmērē yasmin daśanarucikiñjalkarucirē sugandhau mādyanti smaradahanacakṣurmadhulihaḥ .. 45 ..

ललाटं लावण्यद्युतिविमलमाभाति तव यत् द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम्।
विपर्यासन्यासादुभयमपि सम्भूय च मिथः सुधालेपस्यूतिः परिणमति राकाहिमकरः॥४६॥
lalāṭaṃ lāvaṇyadyutivimalamābhāti tava yat dvitīyaṃ tanmanyē makuṭaghaṭitaṃ candraśakalam .
viparyāsanyāsādubhayamapi sambhūya ca mithaḥ sudhālēpasyūtiḥ pariṇamati rākāhimakaraḥ .. 46 ..

भ्रुवौ भुग्ने किञ्चिद्भुवनभयभङ्गव्यसनिनि त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम्।
धनुर्मन्ये सव्येतरकरगृहीतं रतिपतेः प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे॥४७॥
bhruvau bhugnē kiñcidbhuvanabhayabhaṅgavyasanini tvadīyē nētrābhyāṃ madhukararucibhyāṃ dhṛtaguṇam .
dhanurmanyē savyētarakaragṛhītaṃ ratipatēḥ prakōṣṭhē muṣṭau ca sthagayati nigūḍhāntaramumē .. 47 ..

अहः सूते सव्यं तव नयनमर्कात्मकतया त्रियामां वामं ते सृजति रजनीनायकतया।
तृतीया ते दृष्टिर्दरदलितहेमाम्बुजरुचिः समाधत्ते सन्ध्यां दिवसनिशयोरन्तरचरीम्॥४८॥
ahaḥ sūtē savyaṃ tava nayanamarkātmakatayā triyāmāṃ vāmaṃ tē sṛjati rajanīnāyakatayā .
tṛtīyā tē dṛṣṭirdaradalitahēmāmbujaruciḥ samādhattē sandhyāṃ divasaniśayōrantaracarīm .. 48 ..

विशाला कल्याणी स्फुटरुचिरयोध्या कुवलयैः कृपाधाराधारा किमपि मधुरा भोगवतिका।
अवन्ती दृष्टिस्ते बहुनगरविस्तारविजया ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते॥४९॥
viśālā kalyāṇī sphuṭarucirayōdhyā kuvalayaiḥ kṛpādhārādhārā kimapi madhurā bhōgavatikā .
avantī dṛṣṭistē bahunagaravistāravijayā dhruvaṃ tattannāmavyavaharaṇayōgyā vijayatē .. 49 ..

कवीनां सन्दर्भस्तबकमकरन्दैकरसिकम् कटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलम्।
अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरलौ असूयासंसर्गादलिकनयनं किञ्चिदरुणम्॥५०॥
kavīnāṃ sandarbhastabakamakarandaikarasikam kaṭākṣavyākṣēpabhramarakalabhau karṇayugalam .
amuñcantau dṛṣṭvā tava navarasāsvādataralau asūyāsaṃsargādalikanayanaṃ kiñcidaruṇam .. 50 ..

शिवे शृङ्गारार्द्रा तदितरजने कुत्सनपरा सरोषा गङ्गायां गिरिशचरिते विस्मयवती।
हराहिभ्यो भीता सरसिरुहसौभाग्यजननी सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा॥५१॥
śivē śṛṅgārārdrā taditarajanē kutsanaparā sarōṣā gaṅgāyāṃ giriśacaritē vismayavatī .
harāhibhyō bhītā sarasiruhasaubhāgyajananī sakhīṣu smērā tē mayi janani dṛṣṭiḥ sakaruṇā .. 51 ..

गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती पुरां भेत्तुश्चित्तप्रशमरसविद्रावणफले।
इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके तवाकर्णाकृष्टस्मरशरविलासं कलयतः॥५२॥
gatē karṇābhyarṇaṃ garuta iva pakṣmāṇi dadhatī purāṃ bhēttuścittapraśamarasavidrāvaṇaphalē .
imē nētrē gōtrādharapatikulōttaṃsakalikē tavākarṇākṛṣṭasmaraśaravilāsaṃ kalayataḥ .. 52 ..

विभक्तत्रैवर्ण्यं व्यतिकरितलीलाञ्जनतया विभाति त्वन्नेत्रत्रितयमिदमीशानदयिते।
पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रानुपरतान् रजः सत्त्वं बिभ्रत् तम इति गुणानां त्रयमिव॥५३॥
vibhaktatraivarṇyaṃ vyatikaritalīlāñjanatayā vibhāti tvannētratritayamidamīśānadayitē .
punaḥ sraṣṭuṃ dēvān druhiṇaharirudrānuparatān rajaḥ sattvaṃ bibhrat tama iti guṇānāṃ trayamiva .. 53 ..

पवित्रीकर्तुं नः पशुपतिपराधीनहृदये दयामित्रैर्नेत्रैररुणधवलश्यामरुचिभिः।
नदः शोणो गङ्गा तपनतनयेति ध्रुवममुम् त्रयाणां तीर्थानामुपनयसि सम्भेदमनघम्॥५४॥
pavitrīkartuṃ naḥ paśupatiparādhīnahṛdayē dayāmitrairnētrairaruṇadhavalaśyāmarucibhiḥ .
nadaḥ śōṇō gaṅgā tapanatanayēti dhruvamamum trayāṇāṃ tīrthānāmupanayasi sambhēdamanagham .. 54 ..

निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती तवेत्याहुः सन्तो धरणिधरराजन्यतनये।
त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः परित्रातुं शङ्के परिहृतनिमेषास्तव दृशः॥५५॥
nimēṣōnmēṣābhyāṃ pralayamudayaṃ yāti jagatī tavētyāhuḥ santō dharaṇidhararājanyatanayē .
tvadunmēṣājjātaṃ jagadidamaśēṣaṃ pralayataḥ paritrātuṃ śaṅkē parihṛtanimēṣāstava dṛśaḥ .. 55 ..

तवापर्णे कर्णेजपनयनपैशुन्यचकिता निलीयन्ते तोये नियतमनिमेषाः शफरिकाः।
इयं च श्रीर्बद्धच्छदपुटकवाटं कुवलयम् जहाति प्रत्यूषे निशि च विघटय्य प्रविशति॥५६॥
tavāparṇē karṇējapanayanapaiśunyacakitā nilīyantē tōyē niyatamanimēṣāḥ śapharikāḥ .
iyaṃ ca śrīrbaddhacchadapuṭakavāṭaṃ kuvalayam jahāti pratyūṣē niśi ca vighaṭayya praviśati .. 56 ..

दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा दवीयांसं दीनं स्नपय कृपया मामपि शिवे।
अनेनायं धन्यो भवति न च ते हानिरियता वने वा हर्म्ये वा समकरनिपातो हिमकरः॥५७॥
dṛśā drāghīyasyā daradalitanīlōtpalarucā davīyāṃsaṃ dīnaṃ snapaya kṛpayā māmapi śivē .
anēnāyaṃ dhanyō bhavati na ca tē hāniriyatā vanē vā harmyē vā samakaranipātō himakaraḥ .. 57 ..

अरालं ते पालीयुगलमगराजन्यतनये न केषामाधत्ते कुसुमशरकोदण्डकुतुकम्।
तिरश्चीनो यत्र श्रवणपथमुल्लङ्घ्य विलसन् अपाङ्गव्यासङ्गो दिशति शरसंधानधिषणाम्॥५८॥
arālaṃ tē pālīyugalamagarājanyatanayē na kēṣāmādhattē kusumaśarakōdaṇḍakutukam .
tiraścīnō yatra śravaṇapathamullaṅghya vilasan apāṅgavyāsaṅgō diśati śarasaṃdhānadhiṣaṇām .. 58 ..

स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलम् चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम्।
यमारुह्य द्रुह्यत्यवनिरथम् अर्केन्दुचरणं महावीरो मारः प्रमथपतये सज्जितवते॥५९॥
sphuradgaṇḍābhōgapratiphalitatāṭaṅkayugalam catuścakraṃ manyē tava mukhamidaṃ manmatharatham .
yamāruhya druhyatyavaniratham arkēnducaraṇaṃ mahāvīrō māraḥ pramathapatayē sajjitavatē .. 59 ..

सरस्वत्याः सूक्तीरमृतलहरीकौशलहरीः पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्यामविरलम्।
चमत्कारश्लाघाचलितशिरसः कुण्डलगणो झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते॥६०॥
sarasvatyāḥ sūktīramṛtalaharīkauśalaharīḥ pibantyāḥ śarvāṇi śravaṇaculukābhyāmaviralam .
camatkāraślāghācalitaśirasaḥ kuṇḍalagaṇō jhaṇatkāraistāraiḥ prativacanamācaṣṭa iva tē .. 60 ..

असौ नासावंशस्तुहिनगिरिवंशध्वजपटि त्वदीयो नेदीयः फलतु फलमस्माकमुचितम्।
वहत्यन्तर्मुक्ताः शिशिरकरनिश्वासगलितम् समृद्ध्या यस्तासां बहिरपि च मुक्तामणिधरः॥६१॥
asau nāsāvaṃśastuhinagirivaṃśadhvajapaṭi tvadīyō nēdīyaḥ phalatu phalamasmākamucitam .
vahatyantarmuktāḥ śiśirakaraniśvāsagalitam samṛddhyā yastāsāṃ bahirapi ca muktāmaṇidharaḥ .. 61 ..

प्रकृत्याऽऽरक्तायास्तव सुदति दन्तच्छदरुचेः प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता।
न बिम्बं त्वद्बिम्बप्रतिफलनरागादरुणितम् तुलामध्यारोढुं कथमिव विलज्जेत कलया॥६२॥
prakṛtyāraktāyāstava sudati dantacchadarucēḥ pravakṣyē sādṛśyaṃ janayatu phalaṃ vidrumalatā .
na bimbaṃ tvadbimbapratiphalanarāgādaruṇitam tulāmadhyārōḍhuṃ kathamiva vilajjēta kalayā .. 62 ..

स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबताम् चकोराणामासीदतिरसतया चञ्चुजडिमा।
अतस्ते शीतांशोरमृतलहरीमाम्लरुचयः पिबन्ति स्वच्छन्दं निशि निशि भृशं काञ्जिकधिया॥६३॥
smitajyōtsnājālaṃ tava vadanacandrasya pibatām cakōrāṇāmāsīdatirasatayā cañcujaḍimā .
atastē śītāṃśōramṛtalaharīmāmlarucayaḥ pibanti svacchandaṃ niśi niśi bhṛśaṃ kāñjikadhiyā .. 63 ..

अविश्रान्तं पत्युर्गुणगणकथाऽऽम्रेडनजपा जपापुष्पच्छाया तव जननि जिह्वा जयति सा।
यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा॥६४॥
aviśrāntaṃ patyurguṇagaṇakathāmrēḍanajapā japāpuṣpacchāyā tava janani jihvā jayati sā .
yadagrāsīnāyāḥ sphaṭikadṛṣadacchacchavimayī sarasvatyā mūrtiḥ pariṇamati māṇikyavapuṣā .. 64 ..

रणे जित्वा दैत्यानपहृतशिरस्त्रैः कवचिभिः निवृत्तैश्चण्डांशत्रिपुरहरनिर्माल्यविमुखैः।
विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला विलीयन्ते मातस्तव वदनताम्बूलकबलाः॥६५॥
raṇē jitvā daityānapahṛtaśirastraiḥ kavacibhiḥ nivṛttaiścaṇḍāṃśatripuraharanirmālyavimukhaiḥ .
viśākhēndrōpēndraiḥ śaśiviśadakarpūraśakalā vilīyantē mātastava vadanatāmbūlakabalāḥ .. 65 ..

विपञ्च्या गायन्ती विविधमपदानं पशुपतेः त्वयाऽऽरब्धे वक्तुं चलितशिरसा साधुवचने।
तदीयैर्माधुर्यैरपलपिततन्त्रीकलरवाम् निजां वीणां वाणी निचुलयति चोलेन निभृतम्॥६६॥
vipañcyā gāyantī vividhamapadānaṃ paśupatēḥ tvayārabdhē vaktuṃ calitaśirasā sādhuvacanē .
tadīyairmādhuryairapalapitatantrīkalaravām nijāṃ vīṇāṃ vāṇī niculayati cōlēna nibhṛtam .. 66 ..

कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया गिरीशेनोदस्तं मुहुरधरपानाकुलतया।
करग्राह्यं शम्भोर्मुखमुकुरवृन्तं गिरिसुते कथङ्कारं ब्रूमस्तव चुबुकमौपम्यरहितम्॥६७॥
karāgrēṇa spṛṣṭaṃ tuhinagiriṇā vatsalatayā girīśēnōdastaṃ muhuradharapānākulatayā .
karagrāhyaṃ śambhōrmukhamukuravṛntaṃ girisutē kathaṅkāraṃ brūmastava cubukamaupamyarahitam .. 67 ..

भुजाश्लेषान् नित्यं पुरदमयितुः कण्टकवती तव ग्रीवा धत्ते मुखकमलनालश्रियमियम्।
स्वतः श्वेता कालागरुबहुलजम्बालमलिना मृणालीलालित्यम् वहति यदधो हारलतिका॥६८॥
bhujāślēṣān nityaṃ puradamayituḥ kaṇṭakavatī tava grīvā dhattē mukhakamalanālaśriyamiyam .
svataḥ śvētā kālāgarubahulajambālamalinā mṛṇālīlālityam vahati yadadhō hāralatikā .. 68 ..

गले रेखास्तिस्रो गतिगमकगीतैकनिपुणे विवाहव्यानद्धप्रगुणगुणसङ्ख्याप्रतिभुवः।
विराजन्ते नानाविधमधुररागाकरभुवाम् त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते॥६९॥
galē rēkhāstisrō gatigamakagītaikanipuṇē vivāhavyānaddhapraguṇaguṇasaṅkhyāpratibhuvaḥ .
virājantē nānāvidhamadhurarāgākarabhuvām trayāṇāṃ grāmāṇāṃ sthitiniyamasīmāna iva tē .. 69 ..

मृणालीमृद्वीनां तव भुजलतानां चतसृणाम् चतुर्भिः सौन्दर्यं सरसिजभवः स्तौति वदनैः।
नखेभ्यः संत्रस्यन् प्रथममथनादन्धकरिपोः चतुर्णां शीर्षाणां सममभयहस्तार्पणधिया॥७०॥
mṛṇālīmṛdvīnāṃ tava bhujalatānāṃ catasṛṇām caturbhiḥ saundaryaṃ sarasijabhavaḥ stauti vadanaiḥ .
nakhēbhyaḥ saṃtrasyan prathamamathanādandhakaripōḥ caturṇāṃ śīrṣāṇāṃ samamabhayahastārpaṇadhiyā .. 70 ..

नखानामुद्द्योतैर्नवनलिनरागं विहसताम् कराणां ते कान्तिं कथय कथयामः कथमुमे।
कयाचिद्वा साम्यं भजतु कलया हन्त कमलम् यदि क्रीडल्लक्ष्मीचरणतललाक्षारसचणम्॥७१॥
nakhānāmuddyōtairnavanalinarāgaṃ vihasatām karāṇāṃ tē kāntiṃ kathaya kathayāmaḥ kathamumē .
kayācidvā sāmyaṃ bhajatu kalayā hanta kamalam yadi krīḍallakṣmīcaraṇatalalākṣārasacaṇam .. 71 ..

समं देवि स्कन्दद्विपवदनपीतं स्तनयुगम् तवेदं नः खेदं हरतु सततं प्रस्नुतमुखम्।
यदालोक्याशङ्काऽऽकुलितहृदयो हासजनकः स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झटिति॥७२॥
samaṃ dēvi skandadvipavadanapītaṃ stanayugam tavēdaṃ naḥ khēdaṃ haratu satataṃ prasnutamukham .
yadālōkyāśaṅkākulitahṛdayō hāsajanakaḥ svakumbhau hērambaḥ parimṛśati hastēna jhaṭiti .. 72 ..

अमू ते वक्षोजावमृतरसमाणिक्यकुतुपौ न संदेहस्पन्दो नगपतिपताके मनसि नः।
पिबन्तौ तौ यस्मादविदितवधूसङ्गरसिकौ कुमारावद्यापि द्विरदवदनक्रौञ्चदलनौ॥७३॥
amū tē vakṣōjāvamṛtarasamāṇikyakutupau na saṃdēhaspandō nagapatipatākē manasi naḥ .
pibantau tau yasmādaviditavadhūsaṅgarasikau kumārāvadyāpi dviradavadanakrauñcadalanau .. 73 ..

वहत्यम्ब स्तम्बेरमदनुजकुम्भप्रकृतिभिः समारब्धां मुक्तामणिभिरमलां हारलतिकाम्।
कुचाभोगो बिम्बाधररुचिभिरन्तः शबलिताम् प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते॥७४॥
vahatyamba stambēramadanujakumbhaprakṛtibhiḥ samārabdhāṃ muktāmaṇibhiramalāṃ hāralatikām .
kucābhōgō bimbādhararucibhirantaḥ śabalitām pratāpavyāmiśrāṃ puradamayituḥ kīrtimiva tē .. 74 ..

तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः पयःपारावारः परिवहति सारस्वत इव।
दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव यत् कवीनां प्रौढानामजनि कमनीयः कवयिता॥७५॥
tava stanyaṃ manyē dharaṇidharakanyē hṛdayataḥ payaḥpārāvāraḥ parivahati sārasvata iva .
dayāvatyā dattaṃ draviḍaśiśurāsvādya tava yat kavīnāṃ prauḍhānāmajani kamanīyaḥ kavayitā .. 75 ..

हरक्रोधज्वालाऽऽवलिभिरवलीढेन वपुषा गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः।
समुत्तस्थौ तस्मादचलतनये धूमलतिका जनस्तां जानीते तव जननि रोमावलिरिति॥७६॥
harakrōdhajvālāvalibhiravalīḍhēna vapuṣā gabhīrē tē nābhīsarasi kṛtasaṅgō manasijaḥ .
samuttasthau tasmādacalatanayē dhūmalatikā janastāṃ jānītē tava janani rōmāvaliriti .. 76 ..

यदेतत् कालिन्दीतनुतरतरङ्गाकृति शिवे कृशे मध्ये किंचिज्जननि तव तद्भाति सुधियाम्।
विमर्दादन्योऽन्यं कुचकलशयोरन्तरगतम् तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम्॥७७॥
yadētat kālindītanutarataraṅgākṛti śivē kṛśē madhyē kiṃcijjanani tava tadbhāti sudhiyām .
vimardādanyō'nyaṃ kucakalaśayōrantaragatam tanūbhūtaṃ vyōma praviśadiva nābhiṃ kuhariṇīm .. 77 ..

स्थिरो गङ्गावर्तः स्तनमुकुलरोमावलिलता निजावालं कुण्डं कुसुमशरतेजोहुतभुजः।
रतेर्लीलागारं किमपि तव नाभिर्गिरिसुते बिलद्वारं सिद्धेर्गिरिशनयनानां विजयते॥७८॥
sthirō gaṅgāvartaḥ stanamukularōmāvalilatā nijāvālaṃ kuṇḍaṃ kusumaśaratējōhutabhujaḥ .
ratērlīlāgāraṃ kimapi tava nābhirgirisutē biladvāraṃ siddhērgiriśanayanānāṃ vijayatē .. 78 ..

निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो नमन्मूर्तेर्नारीतिलक शनकैस्त्रुट्यत इव।
चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा समावस्थास्थेम्नो भवतु कुशलं शैलतनये॥७९॥
nisargakṣīṇasya stanataṭabharēṇa klamajuṣō namanmūrtērnārītilaka śanakaistruṭyata iva .
ciraṃ tē madhyasya truṭitataṭinītīrataruṇā samāvasthāsthēmnō bhavatu kuśalaṃ śailatanayē .. 79 ..

कुचौ सद्यःस्विद्यत्तटघटितकूर्पासभिदुरौ कषन्तौ दोर्मूले कनककलशाभौ कलयता।
तव त्रातुं भङ्गादलमिति वलग्नं तनुभुवा त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिरिव॥८०॥
kucau sadyaḥsvidyattaṭaghaṭitakūrpāsabhidurau kaṣantau dōrmūlē kanakakalaśābhau kalayatā .
tava trātuṃ bhaṅgādalamiti valagnaṃ tanubhuvā tridhā naddhaṃ dēvi trivali lavalīvallibhiriva .. 80 ..

गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजात् नितम्बादाच्छिद्य त्वयि हरणरूपेण निदधे।
अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीम् नितम्बप्राग्भारः स्थगयति लघुत्वं नयति च॥८१॥
gurutvaṃ vistāraṃ kṣitidharapatiḥ pārvati nijāt nitambādācchidya tvayi haraṇarūpēṇa nidadhē .
atastē vistīrṇō gururayamaśēṣāṃ vasumatīm nitambaprāgbhāraḥ sthagayati laghutvaṃ nayati ca .. 81 ..

करीन्द्राणां शुण्डान् कनककदलीकाण्डपटलीम् उभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवति।
सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते विधिज्ञे जानुभ्यां विबुधकरिकुम्भद्वयमसि॥८२॥
karīndrāṇāṃ śuṇḍān kanakakadalīkāṇḍapaṭalīm ubhābhyāmūrubhyāmubhayamapi nirjitya bhavati .
suvṛttābhyāṃ patyuḥ praṇatikaṭhinābhyāṃ girisutē vidhijñē jānubhyāṃ vibudhakarikumbhadvayamasi .. 82 ..

पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते निषङ्गौ जङ्घे ते विषमविशिखो बाढमकृत।
यदग्रे दृश्यन्ते दश शरफलाः पादयुगली नखाग्रच्छद्मानः सुरमुकुटशाणैकनिशिताः॥८३॥
parājētuṃ rudraṃ dviguṇaśaragarbhau girisutē niṣaṅgau jaṅghē tē viṣamaviśikhō bāḍhamakṛta .
yadagrē dṛśyantē daśa śaraphalāḥ pādayugalī nakhāgracchadmānaḥ suramukuṭaśāṇaikaniśitāḥ .. 83 ..

श्रुतीनां मूर्धानो दधति तव यौ शेखरतया ममाप्येतौ मातः शिरसि दयया धेहि चरणौ।
ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी ययोर्लाक्षालक्ष्मीररुणहरिचूडामणिरुचिः॥८४॥
śrutīnāṃ mūrdhānō dadhati tava yau śēkharatayā mamāpyētau mātaḥ śirasi dayayā dhēhi caraṇau .
yayōḥ pādyaṃ pāthaḥ paśupatijaṭājūṭataṭinī yayōrlākṣālakṣmīraruṇaharicūḍāmaṇiruciḥ .. 84 ..

नमोवाकं ब्रूमो नयनरमणीयाय पदयोः तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते।
असूयत्यत्यन्तं यदभिहननाय स्पृहयते पशूनामीशानः प्रमदवनकङ्केलितरवे॥८५॥
namōvākaṃ brūmō nayanaramaṇīyāya padayōḥ tavāsmai dvandvāya sphuṭarucirasālaktakavatē .
asūyatyatyantaṃ yadabhihananāya spṛhayatē paśūnāmīśānaḥ pramadavanakaṅkēlitaravē .. 85 ..

मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितम् ललाटे भर्तारं चरणकमले ताडयति ते।
चिरादन्तःशल्यं दहनकृतमुन्मूलितवता तुलाकोटिक्वाणैः किलिकिलितमीशानरिपुणा॥८६॥
mṛṣā kṛtvā gōtraskhalanamatha vailakṣyanamitam lalāṭē bhartāraṃ caraṇakamalē tāḍayati tē .
cirādantaḥśalyaṃ dahanakṛtamunmūlitavatā tulākōṭikvāṇaiḥ kilikilitamīśānaripuṇā .. 86 ..

हिमानीहन्तव्यं हिमगिरिनिवासैकचतुरौ निशायां निद्राणां निशि चरमभागे च विशदौ।
वरं लक्ष्मीपात्रं श्रियमतिसृजन्तौ समयिनाम् सरोजं त्वत्पादौ जननि जयतश्चित्रमिह किम्॥८७॥
himānīhantavyaṃ himagirinivāsaikacaturau niśāyāṃ nidrāṇāṃ niśi caramabhāgē ca viśadau .
varaṃ lakṣmīpātraṃ śriyamatisṛjantau samayinām sarōjaṃ tvatpādau janani jayataścitramiha kim .. 87 ..

पदं ते कीर्तीनां प्रपदमपदं देवि विपदाम् कथं नीतं सद्भिः कठिनकमठीकर्परतुलाम्।
कथं वा बाहुभ्यामुपयमनकाले पुरभिदा यदादाय न्यस्तं दृषदि दयमानेन मनसा॥८८॥
padaṃ tē kīrtīnāṃ prapadamapadaṃ dēvi vipadām kathaṃ nītaṃ sadbhiḥ kaṭhinakamaṭhīkarparatulām .
kathaṃ vā bāhubhyāmupayamanakālē purabhidā yadādāya nyastaṃ dṛṣadi dayamānēna manasā .. 88 ..

नखैर्नाकस्त्रीणां करकमलसङ्कोचशशिभिः तरूणां दिव्यानां हसत इव ते चण्डि चरणौ।
फलानि स्वःस्थेभ्यः किसलयकराग्रेण ददतां दरिद्रेभ्यो भद्रां श्रियमनिशमह्नाय ददतौ॥८९॥
nakhairnākastrīṇāṃ karakamalasaṅkōcaśaśibhiḥ tarūṇāṃ divyānāṃ hasata iva tē caṇḍi caraṇau .
phalāni svaḥsthēbhyaḥ kisalayakarāgrēṇa dadatāṃ daridrēbhyō bhadrāṃ śriyamaniśamahnāya dadatau .. 89 ..

ददाने दीनेभ्यः श्रियमनिशमाशानुसदृशीम् अमन्दं सौन्दर्यप्रकरमकरन्दम् विकिरति।
तवास्मिन् मन्दारस्तबकसुभगे यातु चरणे निमज्जन् मज्जीवः करणचरणः षट्चरणताम्॥९०॥
dadānē dīnēbhyaḥ śriyamaniśamāśānusadṛśīm amandaṃ saundaryaprakaramakarandam vikirati .
tavāsmin mandārastabakasubhagē yātu caraṇē nimajjan majjīvaḥ karaṇacaraṇaḥ ṣaṭcaraṇatām .. 90 ..

पदन्यासक्रीडापरिचयमिवारब्धुमनसः स्खलन्तस्ते खेलं भवनकलहंसा न जहति।
अतस्तेषां शिक्षां सुभगमणिमञ्जीररणितच्छलादाचक्षाणं चरणकमलं चारुचरिते॥९१॥
padanyāsakrīḍāparicayamivārabdhumanasaḥ skhalantastē khēlaṃ bhavanakalahaṃsā na jahati .
atastēṣāṃ śikṣāṃ subhagamaṇimañjīraraṇitacchalādācakṣāṇaṃ caraṇakamalaṃ cārucaritē .. 91 ..

गतास्ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृतः शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः।
त्वदीयानां भासां प्रतिफलनरागारुणतया शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम्॥९२॥
gatāstē mañcatvaṃ druhiṇaharirudrēśvarabhṛtaḥ śivaḥ svacchacchāyāghaṭitakapaṭapracchadapaṭaḥ .
tvadīyānāṃ bhāsāṃ pratiphalanarāgāruṇatayā śarīrī śṛṅgārō rasa iva dṛśāṃ dōgdhi kutukam .. 92 ..

अराला केशेषु प्रकृतिसरला मन्दहसिते शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे।
भृशं तन्वी मध्ये पृथुरुरसिजारोहविषये जगत्त्रातुं शम्भोर्जयति करुणा काचिदरुणा॥९३॥
arālā kēśēṣu prakṛtisaralā mandahasitē śirīṣābhā cittē dṛṣadupalaśōbhā kucataṭē .
bhṛśaṃ tanvī madhyē pṛthururasijārōhaviṣayē jagattrātuṃ śambhōrjayati karuṇā kācidaruṇā .. 93 ..

कलङ्कः कस्तूरी रजनिकरबिम्बं जलमयम् कलाभिः कर्पूरैर्मरकतकरण्डं निबिडितम्।
अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं विधिर्भूयो भूयो निबिडयति नूनं तव कृते॥९४॥
kalaṅkaḥ kastūrī rajanikarabimbaṃ jalamayam kalābhiḥ karpūrairmarakatakaraṇḍaṃ nibiḍitam .
atastvadbhōgēna pratidinamidaṃ riktakuharaṃ vidhirbhūyō bhūyō nibiḍayati nūnaṃ tava kṛtē .. 94 ..

पुरारातेरन्तःपुरमसि ततस्त्वच्चरणयोः सपर्यामर्यादा तरलकरणानामसुलभा।
तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलाम् तव द्वारोपान्तस्थितिभिरणिमाद्याभिरमराः॥९५॥
purārātērantaḥpuramasi tatastvaccaraṇayōḥ saparyāmaryādā taralakaraṇānāmasulabhā .
tathā hyētē nītāḥ śatamakhamukhāḥ siddhimatulām tava dvārōpāntasthitibhiraṇimādyābhiramarāḥ .. 95 ..

कलत्रं वैधात्रं कति कति भजन्ते न कवयः श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः।
महादेवं हित्वा तव सति सतीनामचरमे कुचाभ्यामासङ्गः कुरवकतरोरप्यसुलभः॥९६॥
kalatraṃ vaidhātraṃ kati kati bhajantē na kavayaḥ śriyō dēvyāḥ kō vā na bhavati patiḥ kairapi dhanaiḥ .
mahādēvaṃ hitvā tava sati satīnāmacaramē kucābhyāmāsaṅgaḥ kuravakatarōrapyasulabhaḥ .. 96 ..

गिरामाहुर्देवीं द्रुहिणगृहिणीमागमविदो हरेः पत्नीं पद्मां हरसहचरीमद्रितनयाम्।
तुरीया काऽपि त्वं दुरधिगमनिःसीममहिमा महामाया विश्वं भ्रमयसि परब्रह्ममहिषि॥९७॥
girāmāhurdēvīṃ druhiṇagṛhiṇīmāgamavidō harēḥ patnīṃ padmāṃ harasahacarīmadritanayām .
turīyā kā'pi tvaṃ duradhigamaniḥsīmamahimā mahāmāyā viśvaṃ bhramayasi parabrahmamahiṣi .. 97 ..

कदा काले मातः कथय कलितालक्तकरसम् पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम्।
प्रकृत्या मूकानामपि च कविताकारणतया कदा धत्ते वाणीमुखकमलताम्बूलरसताम्॥९८॥
kadā kālē mātaḥ kathaya kalitālaktakarasam pibēyaṃ vidyārthī tava caraṇanirṇējanajalam .
prakṛtyā mūkānāmapi ca kavitākāraṇatayā kadā dhattē vāṇīmukhakamalatāmbūlarasatām .. 98 ..

सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा।
चिरं जीवन्नेव क्षपितपशुपाशव्यतिकरः परानन्दाभिख्यं रसयति रसं त्वद्भजनवान्॥९९॥
sarasvatyā lakṣmyā vidhiharisapatnō viharatē ratēḥ pātivratyaṃ śithilayati ramyēṇa vapuṣā .
ciraṃ jīvannēva kṣapitapaśupāśavyatikaraḥ parānandābhikhyaṃ rasayati rasaṃ tvadbhajanavān .. 99 ..

समानीतः पद्भ्यां मणिमुकुरतामम्बरमणिः भयादास्यादन्तःस्तिमितकिरणश्रेणिमसृणः।
दधाति त्वद्वक्त्रप्रतिफलनमश्रान्तविकचम् निरातङ्कं चन्द्रान्निजहृदयपङ्केरुहमिव॥१००॥
samānītaḥ padbhyāṃ maṇimukuratāmambaramaṇiḥ bhayādāsyādantaḥstimitakiraṇaśrēṇimasṛṇaḥ .
dadhāti tvadvaktrapratiphalanamaśrāntavikacam nirātaṅkaṃ candrānnijahṛdayapaṅkēruhamiva .. 100 ..

समुद्भूतस्थूलस्तनभरमुरश्चारु हसितम् कटाक्षे कन्दर्पः कतिचन कदम्बद्युति वपुः।
हरस्य त्वद्भ्रान्तिं मनसि जनयाम् स्म विमला भवत्या ये भक्ताः परिणतिरमीषामियमुमे॥१०१॥
samudbhūtasthūlastanabharamuraścāru hasitam kaṭākṣē kandarpaḥ katicana kadambadyuti vapuḥ .
harasya tvadbhrāntiṃ manasi janayām sma vimalā bhavatyā yē bhaktāḥ pariṇatiramīṣāmiyamumē .. 101 ..

निधे नित्यस्मेरे निरवधिगुणे नीतिनिपुणे निराघाटज्ञाने नियमपरचित्तैकनिलये।
नियत्या निर्मुक्ते निखिलनिगमान्तस्तुतपदे निरातङ्के नित्ये निगमय ममापि स्तुतिमिमाम्॥१०२॥
nidhē nityasmērē niravadhiguṇē nītinipuṇē nirāghāṭajñānē niyamaparacittaikanilayē .
niyatyā nirmuktē nikhilanigamāntastutapadē nirātaṅkē nityē nigamaya mamāpi stutimimām .. 102 ..

प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः सुधासूतेश्चन्द्रोपलजललवैरर्घ्यरचना।
स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणम् त्वदीयाभिर्वाग्भिस्तव जननि वाचां स्तुतिरियम्॥१०३॥
pradīpajvālābhirdivasakaranīrājanavidhiḥ sudhāsūtēścandrōpalajalalavairarghyaracanā .
svakīyairambhōbhiḥ salilanidhisauhityakaraṇam tvadīyābhirvāgbhistava janani vācāṃ stutiriyam .. 103 ..

॥ इति श्रीमच्छङ्कराचार्यविरचिता सौन्दर्यलहरी सम्पूर्णा॥
.. iti śrīmacchaṅkarācāryaviracitā saundaryalaharī sampūrṇā ..

См. также

Примечания

  1. Не ясен момент, по которому авторство приписывается Пушпаданте: тот ли это Пушпаданта, чьё имя упоминается как ученика Шанкары; был ли это автор знаменитой Шива-пушпаданта-стотры; или это кто-то ещё?
  2. Большинство переводов на русский по непонятным причинам содержат лишь 100 стихов – стихи 101-103, завершающие произведение, русские переводчики, в отличии от европейских, полнстью игнорируют.
  3. Согласно другим версиям мифа, Нанди догнал его.
  4. Или уничтожил на месте, разорвав на мелкие куски – согласно одной из версий мифа.
  5. Написанное Нортоном Брауном