Редактирование: Тара-упанишада

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 11: Строка 11:




तत्सद्ब्रह्मतद्रूपम्प्रकृतिपरङ्गगनाभन्तत्परम्परमम् महत्सत्यन्तदहंह्रींकारं रक्तवर्णन्नान्नाभिस्त्रींकारम्पिङ्गलाभं हूङ्कार ॥<br>tatsadbrahmatadrūpamprakṛtiparaṅgaganābhantatparamparamam mahatsatyantadahaṃhrīṃkāraṃ raktavarṇannānnābhistrīṃkārampiṅgalābhaṃ hūṅkāra .. <br>व्विशदाभम्मद्धृदयरूपं भूमण्डलम्फट्कारधूम्रवर्णम्मत्खड्गमोङ्कारज्वल् अद्रूपम्मन्मस्तक ॥<br>vviśadābhammaddhṛdayarūpaṃ bhūmaṇḍalamphaṭkāradhūmravarṇammatkhaḍgamoṅkārajval adrūpammanmastaka .. <br>व्वेदा मद्धस्ताश्चन्द्रार्कानला मन्नेत्रा दिवानक्तम्मत्पादौ सन्ध्या मत्कर्णौ स ॥<br>vvedā maddhastāścandrārkānalā mannetrā divānaktammatpādau sandhyā matkarṇau sa .. <br>व्वत्सरो मदुदरो मद्दंष्ट्रा पङ्क्तौ मत्पार्श्वौ वारर्त्तवो मदङ्गुल्यो विद्या मन्नखाः पावको मन्मुखम्महीमद्रसना द्यौर्मन्मुखङ्गगनम्मद्धृदयं भक्तिर्मम चर्म्म रसम्मद्रुधिर ॥<br>vvatsaro madudaro maddaṃṣṭrā paṅktau matpārśvau vārarttavo madaṅgulyo vidyā mannakhāḥ pāvako manmukhammahīmadrasanā dyaurmanmukhaṅgaganammaddhṛdayaṃ bhaktirmama carmma rasammadrudhira .. <br>व्वान्न ॥<br>vvānna .. <br>व्वासांसि फलानि निरहङ्कारा अस्थीनि सुधामन्मज्जा स्थावराणि मद्रोमाणि पातालादिलोकौ मत्कुचौ ब्रह्मनादम्मन्नाड्यं ज्ञानम्मन्मनः क्षमाबुद्धिःशून्यम्मदासनन्नक्षत्राणि मद्भूषणानि ॥<br>vvāsāṃsi phalāni nirahaṅkārā asthīni sudhāmanmajjā sthāvarāṇi madromāṇi pātālādilokau matkucau brahmanādammannāḍyaṃ jñānammanmanaḥ kṣamābuddhiḥśūnyammadāsanannakṣatrāṇi madbhūṣaṇāni .. <br>एतद्वैराटकम्मद्वपुः मज्जलं सत्त्वं बिन्दुस्वरूपम्महाकारस्वरूपञ्ज्योतिर्म्मय ॥<br>etadvairāṭakammadvapuḥ majjalaṃ sattvaṃ bindusvarūpammahākārasvarūpañjyotirmmaya .. <br>व्विद्धि शिरः उग्रताराम्महोग्रान्नीलाङ्घनामेकजटाम्महामायाम्प्र कृतिम्मा ॥<br>vviddhi śiraḥ ugratārāmmahogrānnīlāṅghanāmekajaṭāmmahāmāyāmpra kṛtimmā .. <br>विदित्वा यो जपति मद्रूपाणि यो वेत्ति मन्मन्त्र ॥<br>viditvā yo japati madrūpāṇi yo vetti manmantra .. <br>य्यो जपति मद्रूपकल्पिता ॥<br>yyo japati madrūpakalpitā ..<br>यो जपति भगम्भजति निर्विकल्पः साधकः सदा मद्रूपो भवति ॥<br>yo japati bhagambhajati nirvikalpaḥ sādhakaḥ sadā madrūpo bhavati .. <br>सर्वाणि कर्माणि साध्यानि निर्ब्भयो भवति गुरुन्नत्वा स्तुत्वा वस्त्रभूषणानि दत्त्वा इमामुपनिषद्विद्याम्प्राप्य मा ॥<br>sarvāṇi karmāṇi sādhyāni nirbbhayo bhavati gurunnatvā stutvā vastrabhūṣaṇāni dattvā imāmupaniṣadvidyāmprāpya mā .. <br>य्यो जपति स जीवन्मुक्तो भवति ॥<br>yyo japati sa jīvanmukto bhavati ..
तत्सद्ब्रह्मतद्रूपम्प्रकृतिपरङ्गगनाभन्तत्परम्परमम् महत्सत्यन्तदहंह्रींकारं रक्तवर्णन्नान्नाभिस्त्रींकारम्पिङ्गलाभं हूङ्कार ॥<br>tatsadbrahmatadrūpamprakṛtiparaṅgaganābhantatparamparamam mahatsatyantadahaṃhrīṃkāraṃ raktavarṇannānnābhistrīṃkārampiṅgalābhaṃ hūṅkāra .. <br>व्विशदाभम्मद्धृदयरूपं भूमण्डलम्फट्कारधूम्रवर्णम्मत्खड्गमोङ्कारज्वल् अद्रूपम्मन्मस्तक ॥<br>vviśadābhammaddhṛdayarūpaṃ bhūmaṇḍalamphaṭkāradhūmravarṇammatkhaḍgamoṅkārajval adrūpammanmastaka .. <br>व्वेदा मद्धस्ताश्चन्द्रार्कानला मन्नेत्रा दिवानक्तम्मत्पादौ सन्ध्या मत्कर्णौ स ॥<br>vvedā maddhastāścandrārkānalā mannetrā divānaktammatpādau sandhyā matkarṇau sa .. <br>व्वत्सरो मदुदरो मद्दंष्ट्रा पङ्क्तौ मत्पार्श्वौ वारर्त्तवो मदङ्गुल्यो विद्या मन्नखाः पावको मन्मुखम्महीमद्रसना द्यौर्मन्मुखङ्गगनम्मद्धृदयं भक्तिर्मम चर्म्म रसम्मद्रुधिर ॥<br>vvatsaro madudaro maddaṃṣṭrā paṅktau matpārśvau vārarttavo madaṅgulyo vidyā mannakhāḥ pāvako manmukhammahīmadrasanā dyaurmanmukhaṅgaganammaddhṛdayaṃ bhaktirmama carmma rasammadrudhira .. <br>व्वान्न ॥<br>vvānna .. <br>व्वासांसि फलानि निरहङ्कारा अस्थीनि सुधामन्मज्जा स्थावराणि मद्रोमाणि पातालादिलोकौ मत्कुचौ ब्रह्मनादम्मन्नाड्यं ज्ञानम्मन्मनः क्षमाबुद्धिःशून्यम्मदासनन्नक्षत्राणि मद्भूषणानि ॥<br>vvāsāṃsi phalāni nirahaṅkārā asthīni sudhāmanmajjā sthāvarāṇi madromāṇi pātālādilokau matkucau brahmanādammannāḍyaṃ jñānammanmanaḥ kṣamābuddhiḥśūnyammadāsanannakṣatrāṇi madbhūṣaṇāni .. <br><br>एतद्वैराटकम्मद्वपुः मज्जलं सत्त्वं बिन्दुस्वरूपम्महाकारस्वरूपञ्ज्योतिर्म्मय ॥<br>etadvairāṭakammadvapuḥ majjalaṃ sattvaṃ bindusvarūpammahākārasvarūpañjyotirmmaya .. <br>व्विद्धि शिरः उग्रताराम्महोग्रान्नीलाङ्घनामेकजटाम्महामायाम्प्र कृतिम्मा ॥<br>vviddhi śiraḥ ugratārāmmahogrānnīlāṅghanāmekajaṭāmmahāmāyāmpra kṛtimmā .. <br>विदित्वा यो जपति मद्रूपाणि यो वेत्ति मन्मन्त्र ॥<br>viditvā yo japati madrūpāṇi yo vetti manmantra .. <br>य्यो जपति मद्रूपकल्पिता ॥<br>yyo japati madrūpakalpitā .. <br><br>यो जपति भगम्भजति निर्विकल्पः साधकः सदा मद्रूपो भवति ॥<br>yo japati bhagambhajati nirvikalpaḥ sādhakaḥ sadā madrūpo bhavati .. <br>सर्वाणि कर्माणि साध्यानि निर्ब्भयो भवति गुरुन्नत्वा स्तुत्वा वस्त्रभूषणानि दत्त्वा इमामुपनिषद्विद्याम्प्राप्य मा ॥<br>sarvāṇi karmāṇi sādhyāni nirbbhayo bhavati gurunnatvā stutvā vastrabhūṣaṇāni dattvā imāmupaniṣadvidyāmprāpya mā .. <br>य्यो जपति स जीवन्मुक्तो भवति ॥<br>yyo japati sa jīvanmukto bhavati ..




<center>॥ इत्यथर्वणवेदे सौभाग्यकाण्डे तारोपनिषत्समाप्ता ॥<br>.. ityatharvaṇavede saubhāgyakāṇḍe tāropaniṣatsamāptā ..</center>
<center>॥ इत्यथर्वणवेदे सौभाग्यकाण्डे तारोपनिषत्समाप्ता ॥<br>.. ityatharvaṇavede saubhāgyakāṇḍe tāropaniṣatsamāptā ..</center>
== Перевод ==
== Перевод ==
<center>'''Вот «Тара-упанишада».'''<br><br>Ом. Шри Ганеше поклонение. </center>
<center>'''Вот «Тара-упанишада».'''<br><br>Ом. Шри Ганеше поклонение. </center>

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!