Тара-упанишада: различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
Строка 11: Строка 11:




तत्सद्ब्रह्मतद्रूपम्प्रकृतिपरङ्गगनाभन्तत्परम्परमम् महत्सत्यन्तदहंह्रींकारं रक्तवर्णन्नान्नाभिस्त्रींकारम्पिङ्गलाभं हूङ्कार ॥<br>tatsadbrahmatadrūpamprakṛtiparaṅgaganābhantatparamparamam mahatsatyantadahaṃhrīṃkāraṃ raktavarṇannānnābhistrīṃkārampiṅgalābhaṃ hūṅkāra .. <br>व्विशदाभम्मद्धृदयरूपं भूमण्डलम्फट्कारधूम्रवर्णम्मत्खड्गमोङ्कारज्वल् अद्रूपम्मन्मस्तक ॥<br>vviśadābhammaddhṛdayarūpaṃ bhūmaṇḍalamphaṭkāradhūmravarṇammatkhaḍgamoṅkārajval adrūpammanmastaka .. <br>व्वेदा मद्धस्ताश्चन्द्रार्कानला मन्नेत्रा दिवानक्तम्मत्पादौ सन्ध्या मत्कर्णौ स ॥<br>vvedā maddhastāścandrārkānalā mannetrā divānaktammatpādau sandhyā matkarṇau sa .. <br>व्वत्सरो मदुदरो मद्दंष्ट्रा पङ्क्तौ मत्पार्श्वौ वारर्त्तवो मदङ्गुल्यो विद्या मन्नखाः पावको मन्मुखम्महीमद्रसना द्यौर्मन्मुखङ्गगनम्मद्धृदयं भक्तिर्मम चर्म्म रसम्मद्रुधिर ॥<br>vvatsaro madudaro maddaṃṣṭrā paṅktau matpārśvau vārarttavo madaṅgulyo vidyā mannakhāḥ pāvako manmukhammahīmadrasanā dyaurmanmukhaṅgaganammaddhṛdayaṃ bhaktirmama carmma rasammadrudhira .. <br>व्वान्न ॥<br>vvānna .. <br>व्वासांसि फलानि निरहङ्कारा अस्थीनि सुधामन्मज्जा स्थावराणि मद्रोमाणि पातालादिलोकौ मत्कुचौ ब्रह्मनादम्मन्नाड्यं ज्ञानम्मन्मनः क्षमाबुद्धिःशून्यम्मदासनन्नक्षत्राणि मद्भूषणानि ॥<br>vvāsāṃsi phalāni nirahaṅkārā asthīni sudhāmanmajjā sthāvarāṇi madromāṇi pātālādilokau matkucau brahmanādammannāḍyaṃ jñānammanmanaḥ kṣamābuddhiḥśūnyammadāsanannakṣatrāṇi madbhūṣaṇāni .. <br><br>एतद्वैराटकम्मद्वपुः मज्जलं सत्त्वं बिन्दुस्वरूपम्महाकारस्वरूपञ्ज्योतिर्म्मय ॥<br>etadvairāṭakammadvapuḥ majjalaṃ sattvaṃ bindusvarūpammahākārasvarūpañjyotirmmaya .. <br>व्विद्धि शिरः उग्रताराम्महोग्रान्नीलाङ्घनामेकजटाम्महामायाम्प्र कृतिम्मा ॥<br>vviddhi śiraḥ ugratārāmmahogrānnīlāṅghanāmekajaṭāmmahāmāyāmpra kṛtimmā .. <br>विदित्वा यो जपति मद्रूपाणि यो वेत्ति मन्मन्त्र ॥<br>viditvā yo japati madrūpāṇi yo vetti manmantra .. <br>य्यो जपति मद्रूपकल्पिता ॥<br>yyo japati madrūpakalpitā .. <br><br>यो जपति भगम्भजति निर्विकल्पः साधकः सदा मद्रूपो भवति ॥<br>yo japati bhagambhajati nirvikalpaḥ sādhakaḥ sadā madrūpo bhavati .. <br>सर्वाणि कर्माणि साध्यानि निर्ब्भयो भवति गुरुन्नत्वा स्तुत्वा वस्त्रभूषणानि दत्त्वा इमामुपनिषद्विद्याम्प्राप्य मा ॥<br>sarvāṇi karmāṇi sādhyāni nirbbhayo bhavati gurunnatvā stutvā vastrabhūṣaṇāni dattvā imāmupaniṣadvidyāmprāpya mā .. <br>य्यो जपति स जीवन्मुक्तो भवति ॥<br>yyo japati sa jīvanmukto bhavati ..
तत्सद्ब्रह्मतद्रूपम्प्रकृतिपरङ्गगनाभन्तत्परम्परमम् महत्सत्यन्तदहंह्रींकारं रक्तवर्णन्नान्नाभिस्त्रींकारम्पिङ्गलाभं हूङ्कार ॥<br>tatsadbrahmatadrūpamprakṛtiparaṅgaganābhantatparamparamam mahatsatyantadahaṃhrīṃkāraṃ raktavarṇannānnābhistrīṃkārampiṅgalābhaṃ hūṅkāra .. <br>व्विशदाभम्मद्धृदयरूपं भूमण्डलम्फट्कारधूम्रवर्णम्मत्खड्गमोङ्कारज्वल् अद्रूपम्मन्मस्तक ॥<br>vviśadābhammaddhṛdayarūpaṃ bhūmaṇḍalamphaṭkāradhūmravarṇammatkhaḍgamoṅkārajval adrūpammanmastaka .. <br>व्वेदा मद्धस्ताश्चन्द्रार्कानला मन्नेत्रा दिवानक्तम्मत्पादौ सन्ध्या मत्कर्णौ स ॥<br>vvedā maddhastāścandrārkānalā mannetrā divānaktammatpādau sandhyā matkarṇau sa .. <br>व्वत्सरो मदुदरो मद्दंष्ट्रा पङ्क्तौ मत्पार्श्वौ वारर्त्तवो मदङ्गुल्यो विद्या मन्नखाः पावको मन्मुखम्महीमद्रसना द्यौर्मन्मुखङ्गगनम्मद्धृदयं भक्तिर्मम चर्म्म रसम्मद्रुधिर ॥<br>vvatsaro madudaro maddaṃṣṭrā paṅktau matpārśvau vārarttavo madaṅgulyo vidyā mannakhāḥ pāvako manmukhammahīmadrasanā dyaurmanmukhaṅgaganammaddhṛdayaṃ bhaktirmama carmma rasammadrudhira .. <br>व्वान्न ॥<br>vvānna .. <br>व्वासांसि फलानि निरहङ्कारा अस्थीनि सुधामन्मज्जा स्थावराणि मद्रोमाणि पातालादिलोकौ मत्कुचौ ब्रह्मनादम्मन्नाड्यं ज्ञानम्मन्मनः क्षमाबुद्धिःशून्यम्मदासनन्नक्षत्राणि मद्भूषणानि ॥<br>vvāsāṃsi phalāni nirahaṅkārā asthīni sudhāmanmajjā sthāvarāṇi madromāṇi pātālādilokau matkucau brahmanādammannāḍyaṃ jñānammanmanaḥ kṣamābuddhiḥśūnyammadāsanannakṣatrāṇi madbhūṣaṇāni .. <br>एतद्वैराटकम्मद्वपुः मज्जलं सत्त्वं बिन्दुस्वरूपम्महाकारस्वरूपञ्ज्योतिर्म्मय ॥<br>etadvairāṭakammadvapuḥ majjalaṃ sattvaṃ bindusvarūpammahākārasvarūpañjyotirmmaya .. <br>व्विद्धि शिरः उग्रताराम्महोग्रान्नीलाङ्घनामेकजटाम्महामायाम्प्र कृतिम्मा ॥<br>vviddhi śiraḥ ugratārāmmahogrānnīlāṅghanāmekajaṭāmmahāmāyāmpra kṛtimmā .. <br>विदित्वा यो जपति मद्रूपाणि यो वेत्ति मन्मन्त्र ॥<br>viditvā yo japati madrūpāṇi yo vetti manmantra .. <br>य्यो जपति मद्रूपकल्पिता ॥<br>yyo japati madrūpakalpitā ..<br>यो जपति भगम्भजति निर्विकल्पः साधकः सदा मद्रूपो भवति ॥<br>yo japati bhagambhajati nirvikalpaḥ sādhakaḥ sadā madrūpo bhavati .. <br>सर्वाणि कर्माणि साध्यानि निर्ब्भयो भवति गुरुन्नत्वा स्तुत्वा वस्त्रभूषणानि दत्त्वा इमामुपनिषद्विद्याम्प्राप्य मा ॥<br>sarvāṇi karmāṇi sādhyāni nirbbhayo bhavati gurunnatvā stutvā vastrabhūṣaṇāni dattvā imāmupaniṣadvidyāmprāpya mā .. <br>य्यो जपति स जीवन्मुक्तो भवति ॥<br>yyo japati sa jīvanmukto bhavati ..




<center>॥ इत्यथर्वणवेदे सौभाग्यकाण्डे तारोपनिषत्समाप्ता ॥<br>.. ityatharvaṇavede saubhāgyakāṇḍe tāropaniṣatsamāptā ..</center>
<center>॥ इत्यथर्वणवेदे सौभाग्यकाण्डे तारोपनिषत्समाप्ता ॥<br>.. ityatharvaṇavede saubhāgyakāṇḍe tāropaniṣatsamāptā ..</center>
== Перевод ==
== Перевод ==



Версия 11:22, 23 июня 2017

Обложка издания

Тара-упанишада (санскр. तारा उपनिषद्, tārā-upaniṣad IAST). Эта небольшая упанишада — одна из двух, посвящённых богине Таре, — относится также к традиции каула. Текст взят из сборника «Шакта-прамода».

Переводы на русский язык:


Деванагари и IAST

॥ अथ तारोपनिषत् ॥
.. atha tāropaniṣat ..

ॐ ॥ श्रीगणेशाय नमः ॥
oṃ .. śrīgaṇeśāya namaḥ ..


तत्सद्ब्रह्मतद्रूपम्प्रकृतिपरङ्गगनाभन्तत्परम्परमम् महत्सत्यन्तदहंह्रींकारं रक्तवर्णन्नान्नाभिस्त्रींकारम्पिङ्गलाभं हूङ्कार ॥
tatsadbrahmatadrūpamprakṛtiparaṅgaganābhantatparamparamam mahatsatyantadahaṃhrīṃkāraṃ raktavarṇannānnābhistrīṃkārampiṅgalābhaṃ hūṅkāra ..
व्विशदाभम्मद्धृदयरूपं भूमण्डलम्फट्कारधूम्रवर्णम्मत्खड्गमोङ्कारज्वल् अद्रूपम्मन्मस्तक ॥
vviśadābhammaddhṛdayarūpaṃ bhūmaṇḍalamphaṭkāradhūmravarṇammatkhaḍgamoṅkārajval adrūpammanmastaka ..
व्वेदा मद्धस्ताश्चन्द्रार्कानला मन्नेत्रा दिवानक्तम्मत्पादौ सन्ध्या मत्कर्णौ स ॥
vvedā maddhastāścandrārkānalā mannetrā divānaktammatpādau sandhyā matkarṇau sa ..
व्वत्सरो मदुदरो मद्दंष्ट्रा पङ्क्तौ मत्पार्श्वौ वारर्त्तवो मदङ्गुल्यो विद्या मन्नखाः पावको मन्मुखम्महीमद्रसना द्यौर्मन्मुखङ्गगनम्मद्धृदयं भक्तिर्मम चर्म्म रसम्मद्रुधिर ॥
vvatsaro madudaro maddaṃṣṭrā paṅktau matpārśvau vārarttavo madaṅgulyo vidyā mannakhāḥ pāvako manmukhammahīmadrasanā dyaurmanmukhaṅgaganammaddhṛdayaṃ bhaktirmama carmma rasammadrudhira ..
व्वान्न ॥
vvānna ..
व्वासांसि फलानि निरहङ्कारा अस्थीनि सुधामन्मज्जा स्थावराणि मद्रोमाणि पातालादिलोकौ मत्कुचौ ब्रह्मनादम्मन्नाड्यं ज्ञानम्मन्मनः क्षमाबुद्धिःशून्यम्मदासनन्नक्षत्राणि मद्भूषणानि ॥
vvāsāṃsi phalāni nirahaṅkārā asthīni sudhāmanmajjā sthāvarāṇi madromāṇi pātālādilokau matkucau brahmanādammannāḍyaṃ jñānammanmanaḥ kṣamābuddhiḥśūnyammadāsanannakṣatrāṇi madbhūṣaṇāni ..
एतद्वैराटकम्मद्वपुः मज्जलं सत्त्वं बिन्दुस्वरूपम्महाकारस्वरूपञ्ज्योतिर्म्मय ॥
etadvairāṭakammadvapuḥ majjalaṃ sattvaṃ bindusvarūpammahākārasvarūpañjyotirmmaya ..
व्विद्धि शिरः उग्रताराम्महोग्रान्नीलाङ्घनामेकजटाम्महामायाम्प्र कृतिम्मा ॥
vviddhi śiraḥ ugratārāmmahogrānnīlāṅghanāmekajaṭāmmahāmāyāmpra kṛtimmā ..
विदित्वा यो जपति मद्रूपाणि यो वेत्ति मन्मन्त्र ॥
viditvā yo japati madrūpāṇi yo vetti manmantra ..
य्यो जपति मद्रूपकल्पिता ॥
yyo japati madrūpakalpitā ..
यो जपति भगम्भजति निर्विकल्पः साधकः सदा मद्रूपो भवति ॥
yo japati bhagambhajati nirvikalpaḥ sādhakaḥ sadā madrūpo bhavati ..
सर्वाणि कर्माणि साध्यानि निर्ब्भयो भवति गुरुन्नत्वा स्तुत्वा वस्त्रभूषणानि दत्त्वा इमामुपनिषद्विद्याम्प्राप्य मा ॥
sarvāṇi karmāṇi sādhyāni nirbbhayo bhavati gurunnatvā stutvā vastrabhūṣaṇāni dattvā imāmupaniṣadvidyāmprāpya mā ..
य्यो जपति स जीवन्मुक्तो भवति ॥
yyo japati sa jīvanmukto bhavati ..


॥ इत्यथर्वणवेदे सौभाग्यकाण्डे तारोपनिषत्समाप्ता ॥
.. ityatharvaṇavede saubhāgyakāṇḍe tāropaniṣatsamāptā ..

Перевод

Скачать

См. также

Примечания