Участник:Shantira Shani

Материал из Шайвавики
Перейти к: навигация, поиск

88888

Служебная:Statistics

Шаблоны



Цитата

  • {{цитата|цитата}}
  • {{цитата|автор=автор|цитата}}
  • {{цитата|автор=автор|цитата,|цитата|цитата}}
  • Центр - <center>
  • Разрыв строки - <br />
  • Невидимая категория __HIDDENCAT__

  • == Видео с YouTube ==
    <videoflash>адрес</videoflash>
  • == Примечания ==
    {{примечания}}



  • Категория:Статьи без иллюстраций
  • Категория:Неизвестный переводчик

Деви гита

Основная статья: Деви-гита

Текст

Деви-гита

Глава первая.

Явление Богини небожителям
Оглавление Глава II


Так в Деви-гите заканчивается первая глава, называющаяся
«Явление Богини небожителям».
Оглавление Глава II

Авторское право

® Данная статья была написана специально для проекта «Вики.Шайвам.орг» и её размещение на иных ресурсах без ссылки сюда является нарушением авторских прав владельцев проекта «Вики.Шайвам.орг».

== Примечания ==

Йогини-тантра

.. pañcamaḥ paṭalaḥ ..

bhagavānuvāca tataḥ prabhāte vimale sādhakaḥ siddhimānasaḥ . somaśailasya aiśānyāṃ dṛṣṭimātrāntare priye .. 1 .. mānaśailaṃ tato gatvā gacchedvārāṇasīsaraḥ . maṇīśvarasya aiśānye kiñcit pūrvādigocare .. 2 .. dhanuḥ saptāntare caiva kuṇḍaṃ vārāṇasīyakam . dvāviṃśad dhanurāyāmaṃ sarvadevaiśca saṃyutam .. 3 .. devī tripathagā tatra gomatī ca sarasvatī . karatoyā divyanadī lohityo ghargharastataḥ .. 4 .. sarayūrdhūtapāpā ca narmadā ca mahānadī . dṛṣadvatī devikā ca tathā carmaṇvatī nadī .. 5 .. kṛṣṇaveṇī tathā puṇyā śoṇaḥ śyeno mahānadaḥ . kāverī yamunā caiva ye cānye nānukīrtitāḥ .. 6 .. mama prītyarthamāyānti kuṇḍaṃ vārāṇasīyakam . udadhirgahvaraścaiva kṣīrodaśca tathā payaḥ .. 7 .. ghṛtodaścaiva madyodo dadhyudaścaiva sāgaraḥ . hradāśca saritaścaiva tīrthāni vividhāni ca .. 8 .. madhumāse caturdaśyāṃ samāyānti na saṃśayaḥ . vaiśākhasya tṛtīyāyāṃ samāyānti sumadhyame .. 9 .. snātvā tatra divaṃ yānti yāvadābhūtasaṃplavam . jaganmāye jagadbīje jagatpāpapraṇāśini .. 10 .. amṛtaṃ dehi me kuṇḍe vārāṇasi namo'stu te . ityanena tu mantreṇa anyenārghyaṃ nivedayet .. 11 .. tasya dakṣiṇadigbhāge dhanuḥpañcapramāṇataḥ . dvāviṃśatidhanurmānaṃ kuṇḍaṃ maṇikarṇikāhvayam .. 12 .. maṇikarṇasamaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati . satyaṃ satyaṃ punaḥ satyaṃ satyameva suniścitam .. 13 .. maṇikarṇasamaṃ tīrthaṃ nāsti brahmāṇḍagolake [-gocare] . yugādiṣu ca saṅkrāntau uparāge maheśvari .. 14 .. snānaṃ madhyandine kuryānmahāpātakanāśanam . maṇikarṇe suraśreṣṭhe maṇīśvari maṇipriye .. 15 .. pāpaṃ hara kṛttivāsa maṇikarṇe [ayaṃ harakṛtāvāso maṇikarṇa] namo'stu te . mantreṇānena snātvā tu praṇipatya prapūjayet [visarjayet] .. 16 .. aiśānyāṃ maṇiśailasya maṅgalā nāma vai nadī . nīraṃ nīraṃ vahantīva pāpaughāni punīhi mām .. 17 .. mantreṇa snātvā deveśi praṇipatya prasādayet . maṇīśvaraṃ tato gatvā kṣālayet kāmamuccaran [prārthayenmantramuccaran] .. 18 .. prathamena [prathamena mānasaḥ ityantaḥ pāṭhaḥ bahuṣu nāsti] snānaṃ kṛtvā śucisaṃyatamānasaḥ . dvitīyakena spṛṣṭvā tu tṛtīyenābhipūjayet . kalāhastadvayāṃśena siddhakṣetramihocyate .. 19 .. haṃso'rghyāsanamāruḍho raśmivindu samāsitaḥ [samāhitaḥ] . mantro'yaṃ devadevasya ṛṣigargairudāhṛta [ṛṣi gargaṃ-] .. 20 .. chando'nuṣṭup bhavo [rudro] deva iṣṭārthe viniyojayet .. 21 .. udyatkirīṭaśakalaṃ vimalaṃ sa devadevo bibharti vaiyāghratanuścaturbhiḥ . śūlañca [śūlaṃ cābhaya] yo vai sa varañca vajraṃ rakta trinetraṃ paramaṃ mṛgastham .. 22 .. madhye devaṃ pūjayet kṛttivāsaṃ bhīmaṃ devaṃ tatpurastāt harañca . bhavaṃ devaṃ śakramādyaṃ visaṃjñaṃ [bhaveśānaṃ śakramityeva saṃjñam] paścāddevaṃ vāmanaṃ kālasaṃjñam .. 23 .. yajecchaktīḥ padmapatreṣu devīḥ vārāṇasīḥ kīrtīstayoḥ purastāt . śrīkaṇṭhādyastadbahiḥ saṃyajedvai grahān paścāt tatpurastāddigīśān .. 24 .. vāme'nantaḥ pūjitaḥ syāt pinākī dakṣiṇe bhāge kamalā sarvataśca . siddheśākhyādagrataśca [siddhisādhyāśca] prapūjyāḥ svaiḥ svairmantraiḥ svīyakalpoditaiśca .. 25 .. maṇināthañcādiliṅgaṃ brahmapāṣāṇamakṣayam . aiśānyāṃ maṅgalā devi etanmadhyatamaṃ priye .. 26 .. krośatrayamidaṃ kṣetraṃ maṇipīṭhaṃ surārcite . dakṣavaktre ca kāmeśīṃ hayagrīvantu paścime .. 27 .. uttare kamalaṃ liṅgam uttarāyāḥ samudbhavaḥ . pūrvavaktre ca virajā uttare kauśalodbhavam .. 28 .. anyatra vai koṭidvayaṃ sarvaṃ vāmodbhavaṃ bhavet . ramaṇāyāḥ samudbhūtaṃ kuṇḍaṃ pañcaśataṃ śatam .. 29 .. sārdhakoṭistathā liṅgaṃ triṃśatañca kalau yuge . bhūmyantarasthaṃ lakṣañca sārdhalakṣaṃ jale priye .. 30 .. dvilakṣaṃ parvate caiva pañcalakṣaṃ guhāsu ca . bhūmipīṭhe saptalakṣaṃ vṛkṣamūle tu lakṣakam .. 31 .. kuṇḍamadhyagataṃ liṅgaṃ ardhalakṣaṃ vijānīhi . sandhyā sandhyāṃśake caiva kuṇḍaṃ lauhityapāvanam .. 32 .. navenduśāke deveśi viditaṃ sarvameva tu . tryaṃśe sandhyāṃśake caiva yadā śūdro bhavennṛpaḥ .. 33 .. tadā kāmeśvarī devī sphuṭitā madhyamāṃśake . ante naiva śākeśvarī sphuṭitā madhyameṃ'śake .. 34 .. antyāṃśe ca śākadevī suvyaktā [avyaktā] urvaśī tadā . bhūśāke mādhavo vyaktaḥ sudhāṃśe virajā priye .. 35 .. yat phalaṃ rājasūyena pūjanādvandanāt priye . vāyavye mānaśailasya varāho nāma parvataḥ .. 36 .. tatra nārāyaṇo devaḥ nivāsaḥ kriyate sadā . tasya pūrvadakṣiṇe ca naranārāyaṇaṃ saraḥ .. 37 .. tatra pītvā ca snātvā [snātvā jala pītvā] ca viṣṇuloke mahīyate . tasya paścimatīre ca liṅgaṃ someśvaraṃ param [haram] .. 38 .. tīrthaṃ prabhāsanāmānaṃ [prabhāsākhyaṃ] mṛtānāṃ muktidaṃ phalam . sevanāt kṛtapiṇḍānāṃ pāpajit kāmadaṃ nṛṇām .. 39 .. tatra vaināyakaṃ tīrthaṃ vāyavye dhanuraṣṭakam . sa śatadhanurāyāmaṃ prabhāsaṃ tīrthamuttamam .. 40 .. vāyavye tasya deveśi dhanurarkapramāṇataḥ . tīrthaṃ bindusaraḥ puṇyaṃ snānāt pātakanāśanam .. 41 .. maṇisomācalāntena sahasrapañcakaṃ dhanuḥ . bhūliṅge ca bhavet koṭījyāmutra ca sarasvatī .. 42 .. dhanuṣkokilakaḥ śambhurlakṣakālirudāhṛtā . nāṭakācalapūrve tu mataṅgo nāma parvataḥ .. 43 .. agnau hayācalaṃ yāvat śivasyāntargṛhaṃ smṛtam . antargṛhamṛtā ye ca yānti brahma sanātanam .. 44 .. akṣayaṃ satkṛtaṃ tatra yatkṛtañca tadakṣayam . maṇiśaile sthitā ye ca ye mṛtāste'punarbhavāḥ .. 45 .. tatra dānaṃ kurukṣetrasamaṃ bhavati nānyathā . aśvatīrthendramadhye tu brahmāvadhirudāhṛtaḥ .. 46 .. varāhasya mukhe toyaṃ dṛṣṭvā matsyodarī tadā . āṣāḍhe varṣaṇe viṣṇoryadā matsyodaraṃ bhavet .. 47 .. tadā sarvaprayatnena snānaṃ kuryānmama priye [samāhitaḥ] . śatajanmakṛtaṃ pāpaṃ snānānnaśyati niścitam .. 48 .. bhādre vā śrāvaṇe vāpi tadārdhārdhaṃ labhet phalam . kārtike dṛśyate kiñcit phalaṃ daśaguṇottaram .. 49 .. hastācalasya pūrve tu kiñcidaiśānyagocare . bhasmācalaṃ sthiraṃ kṛtvā samīkṣet kāmamuccaran .. 50 .. kīlakācarame [kalikā] bhāge nākrāntaṃ tatra [sūtrapātayet] pātayet . tat kṣetrasyottare bhāge dhanurarkapramāṇataḥ .. 51 .. urvaśī sā samākhyātā sarvakilviṣanāśinī . māghe māsi site pakṣe dvādaśyāñca samāhitaḥ .. 52 .. snātvāśvamedhajaṃ puṇyaṃ labhate saṅkrameṣu [saṃkramaṇeṣu] ca . dinakṣaye ca grahaṇe na snāyāddhi kadācana .. 53 .. nāśo'pi jyeṣṭhaputrasya dhanasya parameśvari . tāraṃ śravaṇaśūnyañca vārāhaṃ sa śikhī sthitaḥ .. 54 .. samārṇako vahnijāyā'nanto'yaṃ parikīrtitaḥ . pṛthivyāṃ yāni tīrthāni āsamudrasarāṃsi ca .. 55 .. urvaśyāntāni sarvāṇi pāpaṃ hara namo'stu te . mantreṇa vidhivat snātvā uttarāśāmukhena tu .. 56 .. vāruṇena ca mantreṇa dadyādarghyaṃ vibhūtaye . pūrvāśāmajjanaṃ kṛtvā mahālakṣmīḥ sthirāyate [vimucyate (?)] .. 57 .. dhanaṃ dhānyaṃ prajāvṛddhiḥ kuverāśābhimajjanāt . tasyāḥ pūrve cārkadhanurāyatāṃśaṃ [ayutāṃśaṃ] tathā param .. 58 .. sūryatīrthamiti khyātaṃ devānāmapi durlabham . ṛṣayaḥ siddhagandharvāstīrthāni ca sarāṃsi ca .. 59 .. māhātmyamatulaṃ [-maṇḍalaṃ] tasya sūryakuṇḍasya śāṅkari . bhṛgvantaṃ gaganaṃ devi bhṛguḥ svargāntiko manuḥ .. 60 .. snāne ca pūjane cārghyaṃ stutau ca viniyojayet . caitre [māghe madhumāse caiva] māghe ca māsi ca saptamyāṃ ravivāśare .. 61 .. snātvā svargamavāpnoti sūryalokañca vindati . raktāṃśo viṃśasambhūta mahāpātakanāśana .. 62 .. mahābhāga haryātmaka pāpaṃ hara namo'stu te . tat pūrve tu pañcadhanuḥ kāmākhyaṃ nāma vai saraḥ .. 63 .. tatra snātvā trayodaśyāṃ sarvān kāmānavāpnuyāt . dhātrīphalaṃ mukhe kṛtvā yastu snānaṃ samācaret .. 64 .. aputro labhate putraṃ rājānaṃ [rājā ca pṛthivīpatiḥ] pṛthivīpatim . caitre sitatrayodaśyāṃ snātvā rājyañca vindati .. 65 .. vakṣyamāṇena mantreṇa kāmenārghyaṃ nivedayet . kāmakuṇḍa mahābhaga svayaṃ [sarvakāmaphalaprada] devībhiḥ saṃskṛtaḥ .. 66 .. prayaccha kāmān sakalān pāpācca trāhi sarvataḥ . sūryatīrthe cārghyadānaṃ yaḥ karoti varāṅgane .. 67 .. śatamaṣṭottarañcāpi sahasramayutaṃ tathā . dvādaśakṛttathāṣṭau vā aśvamedhaphalaṃ labhet .. 68 .. māghe vā phālgune vāpi svāhārghyaṃ [datvā-] saptamīdine . snātvā ravyudaye kāle kuṣṭhī pāpādvimucyate .. 69 .. apuṣpitā ca yā nārī viṃśāhāt parameśvari . tatrābhyarcyārghyadānena sā nārī puṣpitā bhavet .. 70 .. yo'rghya tu mārtapātreṇa ādityasya ca śāṅkari . sapta janmani dāridryaṃ mṛte sā [tadabhijāyate] cābhijāyate .. 71 .. mṛtāpatyā ca yā nārī ahni sampūjya bhāskaram . karavīreṇa vārkeṇa tathā dhātrīphalena ca .. 72 .. karavīraśataṃ dattvā nārī [nāputrā jāyate kvacit] putravatī bhavet . abhāve karavīrasya patrāṇyapi nivedayet .. 73 .. raktaṃ rudrajaṭañcaiva raktañca karavīrakam . tathā raktatayā devi śastaṃ bhāskarapūjane .. 74 .. sarveṣāñcaiva puṣpāṇāṃ śreṣṭhañca karavīrakam . ekañca karavīrañca raktapadmasahasrakam .. 75 .. pratipuṣpe cāśvamedhaphalaṃ samyak prajāyate . tasmāt sarvaprayatnena karavīreṇa pūjayet .. 76 .. abhāve karavīrasya trivāraṃ vāgyataḥ smaret . uccaret karavīreti na tathā koṭijāpyataḥ .. 77 .. prītiḥ syāt karavīrasya na tathā yāti bhāskaraḥ . saṃvatsarasya madhye tu vāraikaṃ saptamīvratam .. 78 .. sūryatīrthe sakṛt kṛtvā punāti saptamaṃ kulam . aparāhṇaṃ paraṃ kālaṃ pareśāni [vijānīhi vratasya ca] vijānīhi .. 79 .. nyūnātirikte deveśi na siddhirjāyate bhuvi . dvipakvaṃ varjayed yasmād ghṛtañcaiva kalāpakam .. 80 .. kaśeru śṛṅgaverañca lavaṇañca kaṣāyakam . amlañcaiva tathā tiktaṃ dūṣitañca na bhakṣayet .. 81 .. śilāpātreṇa bhoktavyaṃ raupyatāmre kadācana . madanasya dakṣabhāge dhanuḥ paṃktipramāṇataḥ .. 82 .. tīrthaṃ gaṅgāsaro nāma tatra snātvā mahat phalam . gaṅgātīre naraḥ snātvā pitṝn devāṃśca tarpayet .. 83 .. brahmalokaṃ samāpnoti ravisaṅkramaṇe grahe . viṣṇupādarajaḥsambhūte gaṅge tripathagāmini .. 84 .. dharmadāyi haritśreṣṭhe trāhi māṃ sarvapātakāt . tulāyāṃ makare caiva śuklāṣṭamyāñca bhāmini .. 85 .. snānamātreṇa sa naro viṣṇuloke mahīyate . tasya dakṣiṇadigbhāge dhanuraṣṭapramāṇataḥ .. 86 .. āgastyaṃ paramaṃ tīrthaṃ mṛtānāṃ bhuktimuktidam . yaḥ śrutvā majjayenmartyaḥ sarvajñatvamavāpnuyāt .. 87 .. svayaṃ devo mahādevo viṣṇustatra ca saṃsthitaḥ . kāmākhyāyāśca krīḍārthamāgastyaṃ kuṇḍamuttamam .. 88 .. sarvapāpaharaṃ śuddhaṃ viṣṇubrahmādibhiryutam . devadānavavidyādhṛgvanditaṃ [-gandharva-] sarvakāmadam .. 89 .. nānāratnādibhiśchannaṃ [-yuktaṃ] sopānaṃ sumanoharam . śalyenotpāditaṃ kuṇḍaṃ mahādevyāśca tuṣṭaye .. 90 .. māghe ca kārtike caiva śuklapakṣe varānane . daśamyāṃ snānamātreṇa puṣkarasya phalaṃ labhet .. 91 .. śatajanmakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati . sahasrajanmajaṃ pāpaṃ viṣuve ca dinakṣaye .. 92 .. pauṣe ca karkaṭe caiva kṛṣṇāṣṭamyāṃ maheśvari . snānañca varjayeddevi bhāryāhānirbhavedyataḥ [dhruvam] .. 93 .. yathā vārāṇasī puṇyā tathā puṇyā na saṃśayaḥ . guhyaṃ tīrthaṃ paraṃ devi nātra kāryā vicāraṇā .. 94 .. etadguhyatamaṃ kṣetrametad guhyataraṃ param . yatra gatvā naraḥ sadyo mucyate sarvapatakaiḥ .. 95 .. yatra devo mahādevo yatra devī sarasvatī . gaṅgādisaritaḥ sarvāḥ samudrāḥ sapta eva hi .. 96 .. nadā śoṇādayo yatra tīrthāni ca sarāṃsi ca . kiṃ [tasya vāme sthitasya ca] vā vāme parītasya kuṇḍasya parameṣṭhinaḥ .. 97 .. na śakyaṃ vistarād vaktuṃ mayā jalajalocane . yathā carācaraṃ sarvaṃ trailokyaṃ bhāsayellaghu .. 98 .. tathā trāyasva māṃ nityaṃ tīrthavarya namo'stu te . āgneye tasya kṣetrasya kiñcit paścimagocare .. 99 .. ekaviṃśaddhanurmānaṃ vāsavaṃ nāma tīrthakam . vāsave parame tīrthe snātvābhyarcya ca vāsavam .. 100 .. śakravījena deveśi iṣṭasya sadanaṃ vrajet . vakṣyamāṇena mantreṇa dharaṇyārghyaṃ [indrāya-] nivedayet .. 101 .. vāsavākhyaṃ mahātīrthaṃ sarvapāpapraṇāśanam . tatrāmbhasi nimajyātha yathoktaphalado bhava .. 102 .. tasya paścimato devi nātidūre vyavasthitaḥ . dhanuḥsaptapramāṇena rambhātīrthaṃ maheśvari .. 103 .. rambhātīrtha naraḥ snātvā rūpavānabhijāyate . sahabhartrā mṛtā yā ca jñānānnārī pativratā .. 104 .. rambhālokañca labhate [tadanu] tadante bhavanaṃ hareḥ . yāti nāstyatra sandehaḥ śeṣe ca guruvāsare .. 105 .. brahmakarmasamudbhūte sarvakāmaprade śubhe . kāmadravi namaste'stu trāhi māṃ bhavasāgarāt .. 106 .. snātvānena ca rambhāyai mantreṇārghyaṃ nivedayet . kṣetrasya paścime bhāge dhanustriṃśat pramāṇataḥ .. 107 .. tatraiva rukmiṇīkuṇḍe snātvā brahmapuraṃ vrajet . mukhasya kṣālanaṃ kṛtvā nārī vā puruṣo'pi vā .. 108 .. rūpavān paraloke tu jāyate nātra saṃśayaḥ . snānaṃ kandarpabījena śṛṇu kṣālanamantrakam .. 109 .. brahmaviṣṇumaheśānaiḥ kṣālitaṃ vadanaṃ tvayi . rūpavānaśvinoryāti rūpaṃ satyena dehi me .. 110 .. vāyavye tasya kṣetrasya dhanuraṣṭāstrasammitam . pitṝṇāṃ paramaṃ tīrthaṃ snānād yāti parāṃ gatim .. 111 .. pitṛtīrtha mahābhāga svayaṃ devāṣṭasatkṛta . tṛptihetormahābhāga aghorānmāṃ punīhi ca .. 112 .. atra snātvā ca mantreṇa pitṛmedhaphalaṃ labhet . agastyasya tu dakṣe ca gatvā snātvā ca tarpya ca .. 113 .. dhanurvedapramāṇañca gavākṣāyati vai saraḥ . tatra gatvā ca saptamyāṃ pitṝṇāmanṛṇo bhavet .. 114 .. gayātīrthaṃ mahātīrthaṃ pitṝṇāṃ nāsti tatsamam . pāvanaḥ sarvatīrtheṣu sa māṃ punātu pāpataḥ .. 115 .. anena snānaṃ kṛtvā tu uttīrya dhautavāsasī . pidhāya tilakaṃ dadyāt kṣetraṃ kuryāt pradakṣiṇam .. 116 .. kṛtvā daśāśvakṣetre ca piṇḍaṃ dadyāt samāhitaḥ . tatra devi ṣoḍaśake pitṝn samarcayed budhaḥ .. 117 .. kṣīreṇa madhunā caiva pādāpanayanena ca . dakṣiṇādi kramāccātra ekaikairhastakaṃ catuḥ .. 118 .. vedīṣoḍaśakastatra prativedīṃ samarcayet . gayākūpe naraḥ snātvā dṛṣṭvā devamumāpatim .. 119 .. ātmānaṃ tārayet sadyo daśa pūrvān daśāparān . viṣṇurbrahmā ca rudraśca agastyaśca śatakratuḥ .. 120 .. gaṇeśaścaiva krauñcaśca kumāraśca prajāpatiḥ . cyavanaḥ kaśyapaścaiva pulastyaśca yathākramāt .. 121 .. aśvakrāntasya [vṛddhyā vai nivasantyasmin aśvakrāntāgastyayoryathā] bṛddhyaivamāgastye'mṛtavāsare . atra mātuḥ pṛthak piṇḍamanyatra patinā saha .. 122 .. daśāśvamedhe yaḥ piṇḍaṃ nāmnā yeṣāntu nirvapet . nākasthāśca divaṃ yānti svargasthā mokṣamāpnuyuḥ .. 123 .. ye'smatkule ca pitaro luptapiṇḍodakriyāḥ . ye cāpyakṛtacūḍāśca ye ca garbhādviniḥsṛtāḥ .. 124 .. ye [yeṣāṃ dārā vikreyāśca] cāparigrahadārāḥ ye'gnidagdhāstathāpare . bhūmau dattena tṛpyantu tṛptā yāntu parāṃ gatim .. 125 .. pitā mātāmahaścaiva tathaiva prapitāmahaḥ . mātā pitāmahī caiva tathaiva prapitāmahī .. 126 .. yathā [mātāmahādayo ye ca ye cānye gotriṇo mṛtāḥ] mātāmahaścaiva pramātāmaha eva ca . ye ca siṃhavyāghrasarpaprahṛtā [-hṛtā anyaiśca prahṛtāśca ye] nihatāśca ye .. 127 .. daṃṣṭribhiḥ śṛṅgibhirvāpi teṣāṃ piṇḍaṃ dadāmyaham . agnidagdhāśca ye kecinnāgnidagdhāstathā pare .. 128 .. vidyuccaurahatā ye ca teṣāṃ piṇḍaṃ dadāmyaham . paśuyonigatā ye ca pakṣikīṭasarīsṛpāḥ .. 129 .. athavā vṛkṣayonisthāsteṣāṃ piṇḍaṃ dadāmyaham . asaṃkhyajanasaṃsthā ye ye nītā yamaśāsanam .. 130 .. teṣāmuddharaṇārthāya imaṃ [idaṃ (yajurvedinā klībe prayujyate)] piṇḍaṃ dadāmyaham . jātyantarasahasrāṇi bhramanti svena karmaṇā .. 131 .. manuṣyāntargatā [-rgataṃ yeṣāṃ yātanāśatamāhṛtam] ye ca teṣāṃ piṇḍaṃ dadāmyaham . anyeṣāṃ yātanāsthānāṃ pretalokanivāsinām .. 132 .. teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham . ye bāndhavābāndhavā vā ye'nyajanmani bāndhavāḥ .. 133 .. teṣāntu tṛptimāyāntu piṇḍadānena sarvadā . ye ye pitṛkule jātāḥ kule mātustathaiva ca .. 134 .. guruśvaśurabandhūnāṃ ye cānye bāndhavā mṛtāḥ . ye ye kule luptapiṇḍāḥ putradāravivarjitāḥ .. 135 .. kriyālopagatā ye ca jātyandhāḥ paṅgavastathā . virūpā vā sagarbhā ye ye ca jātā kule mama .. teṣāṃ piṇḍaṃ mayā dattamakṣayyamupatiṣṭhatām .. 136 .. ye [ye pitṛvaṃśajātāḥ syurmātṛvaṃśāstathaiva ca . kuladvaye dāsabhūtā ye cāsan sevakāśca vai .. mitrāṇi sakhyo duṣṭāśca ye ca kṛtāpakāriṇaḥ . teṣāmuddharaṇārthāya piṇḍamidaṃ dadāmyaham ..] bāndhavā ye pitṛvaṃśajātā mātustathā ye bhavanādijātāḥ . kuladvaye ye mama dāsabhūtā mṛtāstathaivāmṛtasevakāśca .. 137 .. mitrāṇi sakhyaḥ parasakhyaśca vṛkṣāḥ puṇyāśca duṣṭāśca kṛtopakārāḥ . janbhāntare ye mama dāsabhṛtyāsteṣābhimaṃ piṇḍamahaṃ dadāmi .. 138 .. sūryakuṇḍasya vāyavye dhanurdaṇḍāntare sthitaḥ . devo gadādharastatra praṇipatya pradāpayet .. 139 .. sākṣiṇaḥ santu ye [bho] devā brāhmaṇā vasavastathā . mayā gayāṃ samāsādya pitṝṇāṃ niṣkṛtiḥ kṛtā .. 140 .. āgato'haṃ gayāṃ deva pitṛkārye gadādhara . tvameva sākṣī bhagavānanṛṇo'ham ṛṇatrayāt .. 141 .. pitṛpiṇḍasya madhye tu piṇḍaṃ dadyācca ṣoḍaśa . vartulaṃ kārayet piṇḍaṃ kṣīradhārāṃ ca pātayet .. 142 .. gadādharasya vai vāme nātidūreṇa śāṅkari . tatra mātṛgayā devi dakṣiṇena sutīrthakam .. 143 .. tathā gadādharaṃ devaṃ muktidaṃ [keśavaṃ] puruṣottamam . taṃ praṇamya prayatnena na bhūyo jāyate naraḥ .. 144 .. maunādityaṃ mahātmānaṃ kanakārkaṃ viśeṣataḥ . dṛṣṭvā maunena viprarṣiḥ pitṝṇāmanugo bhavet .. 145 .. brahmāṇaṃ pūjayitvā ca brahmalokamavāpnuyāt . urvaśyā dakṣiṇe tīre yā śilā kanakaprabhā .. 146 .. sā vijñeyā ca gāyatrī pūjayedgandhacandanaiḥ . gāyatrīṃ [prātarutthāya gāyatryā upāgamya samāhitaḥ] prātarutthāya upāgamya tu nāmaśaḥ .. 147 .. sandhyāṃ kṛtvā prayatnena sarvavedaphalaṃ labhet . sāvitrīñcaiva madhyāhne dṛṣṭvā yajñaphalaṃ labhet .. 148 .. daśāśvamedhe dhanado devadevo janārdanaḥ . tatra piṇḍapradānena tṛptirbhavati śāśvatī .. 149 .. gayāyāṃ pitṛrūpeṇa devadevo janārdanaḥ . taṃ dṛṣṭvā puṇḍarīkākṣaṃ mucyate vai ṛṇatrayāt .. 150 .. dṛṣṭvā pitāmahaṃ devaṃ sarvapāpaiḥ pramucyate . makare vartamāne ca grahaṇe candrasūryayoḥ .. 151 .. durlabhastriṣu lokeṣu āgastye piṇḍapātanaḥ . ātmajo vā tathānyo vā gayākūpe'śvamedhike [kṛtvā punarjanma na vidyate] .. 152 .. yannāmnā pātayet piṇḍaṃ taṃ nayed brahma śāśvatam . tadbrahmakalpitaṃ sthānaṃ viprā brahmaprakalpitāḥ .. 153 .. pūjitaiḥ pūjitāḥ sarve pitṛbhiḥ saha devatāḥ . tarpayettu gayāviprān havyakavyavidhānataḥ .. 154 .. dānaṃ nahi parityāgo gayāyāntu vidhīyate . yaḥ karoti mahādānaṃ vṛṣotsargaṃ karoti yaḥ .. 155 .. daśāśvamedhike tīrthe [śattīrthāni sthitāni tatra suvrate] muktide sa ca mānavaḥ . catuḥṣaṣṭi dhanurmānaṃ kṣetramāgastyamīritam .. 156 .. pañcapañcāśataṃ tīrthamuktaṃ tīrthaṃ sumadhyame . urvaśī ca tathā sūryaḥ kāmaḥ putraśca vāsavaḥ .. 157 .. āgastyaścāśvamedhaśca tīrthasāro gayāvilaḥ . udbandhanamṛtā ye ca galapāśamṛtāśca ye .. 158 .. patiduṣṭā [citrabhraṣṭā] ca yā nārī kriyā teṣāṃ na vidyate . nāntyeṣṭirna ca dāhaśca nāśaucaṃ teṣu vidyate .. 159 .. āgastye ca gayāyāñca kriyāṃ kuryāt trirātrakam . amāyāñca samārabhya kuryāccaiva trirātrakam .. 160 .. anyatra ca kriyāṃ teṣāṃ yaḥ karoti sudurmatiḥ . viphalā ca kriyā teṣāṃ careccāndrāyaṇaṃ vratam .. 161 .. tataḥ śuddhimavāpnoti anyathā pātakī bhavet . anyatīrthe [aśvatīrthe] kṛtaṃ pāpaṃ gayāyāntu vinaśyati .. 162 .. gayāyāṃ yat kṛtaṃ pāpaṃ rāmakṣetre vinaśyati . rāmakṣetre kṛtaṃ pāpaṃ maṇikūṭe vinaśyati .. 163 .. maṇikūṭe kṛtaṃ pāpaṃ nīlaśaile vinaśyati . nīlaśaile kṛtaṃ pāpamantargehe vinaśyati .. 164 .. antargehe kṛtaṃ pāpaṃ somatīrthe vinaśyati . somatīrthe kṛtaṃ pāpaṃ maṃgalāyāṃ vyapohati . maṅgalāyāṃ kṛtaṃ pāpam āgastye tu vinaśyati .. 165 .. āgastye yat kṛtaṃ pāpaṃ mandare tad vinaśyati . mandare yat kṛtaṃ pāpaṃ vajralepe vinaśyati [vajralepo bhaviṣyati] .. 166 .. vajralepācca yat pāpam aśvakrānte vinaśyati . aśvakrānte kṛtaṃ pāpam urvaśyāṃ tadvyapohati .. 167 .. māhātmyaśravaṇenātha saṃhitāśravaṇena vai . dinaṃ nayenmaheśāni rātrau viṣṇuvicintanam .. 168 .. kṛtvā vāsantu te'traiva naktaṃ mokṣyaṃ na vartayet . tato'nyadivase kālyā [vipra] āgastye snānamācaret .. 169 .. bhasmācalaṃ spṛśan dhārā sā vijñeyā sarasvatī . tatra svāhā maheśāni agniṣṭomaphalaṃ labhet .. 170 .. viṣṇorvakṣaḥ sthite bhadre makarandapriye śubhe . janmajanmārjitaṃ pāpaṃ hara me parameśvari .. 171 .. snāyādanena mantreṇa kārtike [kārtikīṃ ca] ca viśeṣataḥ . devasya pūrvabhāge tu vāpī tiṣṭhati śobhanā .. 172 .. tasyāḥ svacchodakaṃ pītvā punarjanma na vidyate . āgneye bhasmaśailasya dhanuraṣṭapramāṇataḥ .. 173 .. piśācamocanaṃ nāma tīrthaṃ paramakaṃ śubhe . piśācamocane tīrthe pūjayāmāsa śūlinam .. 174 .. idaṃ devasya talliṅgaṃ kapardīśvaramuttamam . vāyavye bhasma kūṭasya dhanurmadanamānataḥ [dhanurvadana-] .. 175 .. kapālamocanaṃ nāma tīrthebhyastīrthamuttamam . pūjanīyaṃ prayatnena stotavyaṃ vividhaiḥ stavaiḥ .. 176 .. kapālaṃ patitaṃ tasmin snāne ca mama sundari . tasmin snāto varārohe brahmahatyāṃ vyapohati .. 177 .. kapāleśvaramīśānamasmin [kapāleśvara īśāna asmin ....vyavasthitaḥ] tīrthe vyavasthitam . tasyottare dhanuḥ pañca kapilā nāma vai śive .. 178 .. tatra snātvā varārohe mucyate bhavabandhanāt . kapilāhnadatīrthe'smin snātvā saṃyatamānasaḥ .. 179 .. vṛṣadhvajaṃ śivaṃ dṛṣṭvā sarvayajñaphalaṃ labhet . pūrvāśābhimukhenaiva ārohedbhasmakūṭakam .. 180 .. vakṣyamāṇena mantreṇa pūjayitvā praśasyate . vṛyācala namaste'stu dharmabhārgatriviṣṭapa .. ārohayāmi śikharaṃ bhasmakūṭaṃ namo'stu te .. 181 .. paścimābhimukhaṃ yastu ārohet parvataṃ yadi . daśajanmakṛtaṃ puṇyaṃ tatkṣaṇādeva naśyati .. 182 .. uttarābhimukho yastu yaśca aiśānya sammukhaḥ [mukho'pi] . dhanaṃ putraṃ kalatrañca sarvaṃ naśyati tatkṣaṇāt .. 183 .. athā cānyat pravakṣyāmi guhyād guhyataraṃ śubham . vṛṣadhvajasya māhātmyaṃ śṛṇu devi varānane .. 184 .. saṃyuktā somavāreṇa amāvāsyā bhaved yadi . tadā bhasmācalaṃ gatvā devamabhyarcya yatnataḥ .. 185 .. kulaikaviṃśamuddhṛtya sa gacchet paramaṃ padam . gandhādyaiḥ snāpayelliṅgaṃ kamalaiḥ sumanoharaiḥ .. 186 .. pañcāmṛtena toyena candanena vilepayet . mahātmānaṃ tataḥ kuryānmāsānte pratiparvaṇi .. 187 .. bilvapatreṇa sampūjya ratnatoyena snāpayet . prasādena tu mantreṇa rudrapuṣpeṇa pūjayet .. 188 .. bandhukena jayantena mālūreṇa viśeṣataḥ . dhyeyaḥ prīto devadevaḥ pinākī pāṃśunetrairdīpyamānaistṛtīyaiḥ . lolaiḥ sākṣāt sarvapāpaughahartā vibhradrudro [bhasmavibhūṣitāṃgo] yaścaturo devadevaḥ .. 189 .. vibhradvāsaścarma vaiyāghrakāṇḍaṃ bhūtvā śubhraṃ śaśikāntaṃ vapuśca . devyā gātre nīladeho mukhañca spṛśan pāṇiṃ pāṇinā supramattaḥ .. 190 .. patreṣu pūjayedetā devatāḥ parameṣṭhinaḥ . dhāma dharmaṃ tathā sūkṣmaṃ viṣṇuṃ nārāyaṇaṃ haram .. 191 .. vijayaṃ virajaṃ viśvaṃ madhyādi pratipūjayet . śaktīḥ sampūjayeccaiva rāmādyāḥ proktalakṣaṇāḥ .. 192 .. bāhye sampūjayed bhaktyā śrīkaṇṭhādyāśca tadbahiḥ . pīṭheśāṃśca tathā bāhye pīṭheśāṃścāgrato'rcayet .. 193 .. traiyambakeṇa mantreṇa pūjayet kamalāṃ vinā . nandīśaṃ mukuṭañcaiva dikpālān pūjayet kramāt .. 194 .. evaṃ sampūjya deveśaṃ pūjābhirbhaktimānnaraḥ . praṇamya parameśānam idaṃ stotramudāharet .. 195 .. oṃ namo viśvavarṇāya hiraṇyāya [ca hiraṇyavarṇāya ca vai] hiraṇyakarṇāya ca . hiraṇyakṝtacūḍāya hiraṇyapataye namaḥ .. 196 .. īśānavajrasambhūta harikeśa namo'stu te . namo bālārkavarṇāya jvaladrūpadharāya ca .. 197 .. namo'śuddhāya śuddhāya saubhagāyākṣayāya ca . bhavāṅgojjhitakeśāya muktakeśāya vai namaḥ .. 198 .. namaḥ ṣaṭkarmatuṣṭāya trikarmaniratāya ca . varṇāśrameṇa vidhivat pṛthak karmapravartine .. 199 .. namaḥ śośīyaśośāya [śodhāya śocyamānāya karaṇakāraṇāya ca] namaḥ karakaṇāya ca . śvetapiṅgalanetrāya kṛṣṇavaktrekṣaṇāya ca .. 200 .. dharmakarmārthamokṣāya sarvapāpaharāya ca . namastriśūlahastāya umākāntāya vai namaḥ .. 201 .. īśānavaktrasambhūta harikeśa namo'stu te . prasīda pārvatīkānta umānandāya vai namaḥ .. 202 .. tato'nujñāṃ samādāya kṛtāñjalipuṭaḥ karaḥ . praṇamya pūjayitvā ca imaṃ mantramudīrayet .. 203 .. umānanda namaste'stu pārvatīprītivardhana . nirvighnā pātu me siddhiryasmāt pūjā kṛtā'dya me .. 204 .. jagannātha prasādena śrīmat kāmeśvaraṃ śivam . arcayāmyadya deveśa ājñayā te maheśvaram [-ra] .. 205 .. prācyāṃ tasya samabhyarcya viśvaksenaṃ janārdanam . devasya paścime bhāge mātaṅgaṃ nāma kṣetrakam .. 206 .. dhanurdvāviṃśamānena tatra vāse na śocati . tatra yat pātakaṃ kṛtaṃ brahmavadhasamaṃ [anyad brahmavadhe kṣamam] bhavet .. 207 .. tatra yat sukṛtaṃ kiñcit agniṣṭomaphalaṃ labhet . mātaṅgaṃ pūjayettatra gaṅgādyairbhaktimānnaraḥ .. 208 .. māyābījena deveśi bhāvena susamāhitaḥ . tatrastho mandiraṃ paśyeddakṣiṇābhimukhena tu .. 209 .. sa sarvaṃ kulamuddhṛtya brahmaloke mahīyate . namo mandaraśailāya viṣṇurūpāya vedhase .. 210 .. tvāṃ dṛṣṭvātha ca svargastho bhavapāpaṃ vyapohatu . vīkṣet sandhyācalaṃ paścādimaṃ mantramudīrayet .. 211 .. yugakoṭisrāhasrāṇi yat pāpaṃ samupārjitam . kṣapāsigajavaktre ca sākṣī bhava mataṅgaja .. tato'rghyaṃ bhānave dadyāttilavārikuśānvitam .. 212 .. utthāya praṇipātena dadyādācamanīyakam . ādityasya vratāṅge tu arghyadāne viśeṣataḥ .. 213 .. upaviśya tato dadyādanyatotthāya dāpayet . adhomukhañcārghyapātraṃ datvārghyānte [dadyādarghyaṃ] vicakṣaṇaḥ .. 214 .. tatra caṇḍeśvaraṃ sūryaṃ praṇipatya visarjayet . daśāśvamedhanair-ṛtye dākṣiṇye mama sundari .. 215 .. iṣukṣepāntare yacca saṃsthita kaliparvatam . tatrārohaṇamāntreṇa sukṛtañca vinaśyati .. 216 .. duḥkhitaṃ lipyate gātre kaliḥ spṛśati nānyathā . kaliḥ spṛśati yāṃ dhārāṃ sā dhārā mama vāhinī .. 217 .. sarvaṃ kalimalaṃ tīrthaṃ tathainaṃ parivarjayet . mandarasya hi caiśānyāṃ dhanuḥṣoḍaśakaṃ mitam .. 218 .. cakratīrthaṃ mahātīrthaṃ sarvapāpapraṇāśanam . grahāpadoṣajañcaiva pātakaṃ yat kṛtaṃ bahu .. 219 .. kṛṣṇe śukle caturthyāñca dṛṣṭvā siṃhe'rdhacandrakam . taddoṣāt pātakaṃ yacca sarvaṃ snānādvinaśyati .. 220 .. asthīni pātayed yastu saptarātrau mama priye . cakrāṅkitaṃ bhaveddevi nātra kāryā vicāraṇā .. 221 .. cakratīrthe mṛtaṃ sarvaṃ dhāraṇād yo'pi candanam . tat phalaṃ prāpya [prāpyate jantuḥ] tejasvī mṛte haripuraṃ vrajet .. 222 .. dvārakāyāṃ samudbhūta dvijanmabhavasāgarāt . tīrtharāja namaste'stu trāhi māṃ bhavabandhanāt .. 223 .. mantreṇānena snātvā tu savitre'rghyaṃ nivedayet . cakratīrthe naraḥ snātvā vedhasaṃ yastu pūjayet .. 224 .. daśapūrvān daśaparān ātmānañcaiva tārayet . cakratīrthaṃ spṛśan śailaṃ nandanaṃ nāma parvatam .. 225 .. dhanurdviṣaṣṭimānañca paścimenaiva sundari . janārdanañca deveśaṃ kalau bauddhasvarūpiṇam .. 226 .. taṃ dṛṣṭvā mucyate pāpairmahāghoraiḥ sudāruṇaiḥ . karkaśaṃ pauṇḍravardhañca yā śilācakra udgatā .. 227 .. mandarasya ca pāścātye śubhaśailasya bhāvini . janārdanasya cihnañca rūpañca parikīrtitam .. 228 .. uttare tasya śailasya aiśānyāṃ virajā tathā . dakṣiṇe gajaśailasya paścime śaubhraliṅgakam .. 229 .. etanmadhyatamaṃ kṣetramāgastyaṃ nāma vai gayā . evaṃ śatamitaṃ kṣetramasambhavādikaṃ smṛtam .. 230 .. etadāśāṃ [kṣetrametad] vijānīyādanyallohitamucyate . tatra piṇdapradānena pitṝṇāṃ paramā gatiḥ .. 231 .. janārdanasya haste ca svadhā [svāhā] piṇḍaṃ samarpayet . eṣa piṇḍo mayā dattastava haste janārdana .. 232 .. paralokagataṃ mahyaṃ tvaṃ hi dātā bhaviṣyasi . kaliśeṣasya [kalāvetasya] pūrve tu dhanuraṣṭapramāṇataḥ .. 233 .. sā śilā pretabhāvena pitṝṇāṃ tāraṇāya ca . tatra piṇḍapradānena na preto jāyate kvacit .. 234 .. cakratīrthasya cāgneye dhanurdvandvapramāṇataḥ . liṅgaṃ laulaṃ paraṃ tīrthaṃ tiladugdhaiḥ pratarpayet .. 235 .. janārdanaṃ tato vīkṣya mucyate vai ṛṇatrayāt . kalidvāparayoḥ sandhau dhanurardhapramāṇataḥ .. 236 .. śukreṇa sthāpitaṃ liṅgaṃ śukreśaṃ nāmataḥ śrutam . devaṃ śukreśvaraṃ dṛṣṭvā [mucyate bhavabandhanāt] ko na mucyeta bandhanāt .. 237 .. goleśvaraṃ [golokeśaṃ] tato dṛṣṭvā mucyate brahmahatyayā . aṅgāreśañca siddheśaṃ gayādityaṃ gajaṃ tathā .. 238 .. mārkaṇḍeyeśvaraṃ dṛṣṭvā pitṝṇāma-ṛṇo bhavet . gayāgoleśvaraṃ dṛṣṭvā snāpayitvā janārdanam .. 239 .. pitṛbhiḥ sārdhaṃ trāyate puruṣānekaviṃśatiḥ . etena kiṃ na paryāptaṃ nṛṇāñca śuddhikāraṇam . brahmalokaṃ prayāntīha puruṣā ekaviṃśatiḥ .. 240 .. pṛthivyāṃ yāni tīrthāni āsamudrasarāṣi ca . cakratīrthaṃ gamiṣyanti vāramekaṃ dine dine .. 241 .. pṛthivyāñca gayā puṇyā gayāyāṃ kūpakaṃ tathā . kupādaṣṭaguṇaṃ devi śreṣṭhā mātṛgayā śubhe .. 242 .. putro mātṛgayāṃ gatvā anṛṇo bhavati kṣaṇāt . gayāyāṃ piṇḍadānena pitṝṇāmanṛṇo bhavet .. 243 .. gayāntaṃ piṇḍadānañca gayāntaṃ tīrthameva ca . pañcakāntaṃ kāmarūpaṃ picchilāntā sarit śubhe .. 244 .. janārdanasya haste tu piṇḍaṃ dadyāt svakaṃ naraḥ . viraje ca tadhā cāśve karṇivāme ca somake .. 245 .. jīvatpiṇḍapradānena alpāyurjāyate naraḥ . yatrāgastye mahākṣetre svakaṃ piṇḍaṃ dadettu yaḥ .. 246 .. māsadvayādhikaṃ varṣamāyuṣo vardhate kramāt . svahaste tu vṛṣotsargaṃ yaḥ karotyaurdhvadaihikam .. 247 .. paralokagate devi akṣayaṃ tadapi smṛtam . pitrośca jīvatoḥ putro na kuryādaurddhvadehikam .. 248 .. bahuputre caikaputre putre vā yogasevite . kṣayakṛṣṇagate putre triputre vā maheśvari .. 249 .. catvāriṃśatparo devi svayamātmakriyāñcaret . dānañcaiva vṛṣotsargaṃ kuryānnaiva daśāhikam .. 250 .. dampatyorjīvatoḥ kuryād vṛṣotsargadvayaṃ sadā . ekatra maṇḍale kuṇḍe vṛṣotsargaṃ pṛthak caret .. 251 .. mṛte kuryādekaguṇaṃ jīvite'ṣṭaguṇaṃ phalam . paragotrakṛte caiva svalpālpaṃ phalamāpnuyāt .. 252 .. udyatastu gayāṃ gantuṃ śrāddhaṃ kṛtvā vidhānataḥ . kṛtvā [vidhāya karkaṭikeśaṃ] svajanasambhāṣāṃ grāmasyāpi pradakṣiṇam .. 253 .. tato grāmāntaraṃ gatvā śrāddhaśeṣasya bhojanāt . kṛtvā pradakṣiṇaṃ gacchet pratigrahavivarjitā .. 254 .. gṛhāccāratnimātrañca āgastyagamanaṃ prati . svargārohaṇasopānaḥ pitṝṇāntu pade pade .. 255 .. divā ca sarvadā rātrau āgastye śrāddhakṛd bhavet . aśvatīrthe kṛtaṃ śrāddhaṃ nīlakūṭe ca pañcake .. 256 .. rāmāśrame sobhakūṭe śrāddhī svargaṃ nayetpitṝn . ārustye muṇḍanaṃ kṛtvā dṛṣṭvā devaṃ janārdanam .. 257 .. āruhya mandaraṃ śailaṃ punāti saptamaṃ kulam . sāṃvatsare gayāśrāddhaṃ pārvaṇaṃ pratiparvaṇi . nirāmiṣaṃ kṛtaṃ śrāddhaṃ tathā [tathā ca viṣuvadvaye] ca viṣuvaddvaye .. 258 .. sa piṇḍāḥ pitarastasya nirāśāḥ sarvadā gatāḥ . āmaśrāddhe āmamāṃsaṃ pradadyādavicārataḥ .. 259 .. pitaro'dhomukhagatāstiṣṭhanti na mama priye . sāmiṣantu kṛtaṃ śrāddhaṃ yastu bhuṅkte nirāmiṣam .. 260 .. tāmisranarakaṃ gacchet pitṛbhiḥ saha nānyathā . dīrghatantumayaṃ kuryād gṛhītvā tatra śāṅkari .. 261 .. śrāddhācāraṃ vinā kuryād vratamevaṃ mama priye . nirāmiṣaḥ kṛto yena kuryāt śrāddhaṃ nirāmiṣam .. 262 .. moktā nirāmiṣaṃ bhuṅkte sāmiṣaṃ na kadācana . sadyo nimantrayet śrāddhe karma kuryādvicakṣaṇaḥ .. 263 .. śūdreṇa nindite vipre śrāddhayajñe sureṣu [na cārcayet] ca . brāhmaṇaṃ bhojayed yastu bhuṅkte viṣṭhāñca śāṅkari .. 264 .. māhiṣaṃ vṛhadājañca aiṇañca [aihañca] cāmaraṃ tathā . gaudhaṃ kaurmañca śālvañca śāśakaṃ śaukaraṃ tathā .. 265 .. vārāhañca tathā maiṣaṃ śrāddhe deyāni sarvaśaḥ . akalau tu gavāṃ māṃsaṃ sārameyañca tattvavit .. 266 .. hīnendriyaṃ chāgalañca na kṛṣyaṃ [yanmāṃsaṃ] tacca varjayet . kṛṣṇacchāgasya māṃsena pitṝn yastu pratarpayet .. 267 .. nirāśāḥ pitaro yānti śāpaṃ dattvā sadāruṇam . hīnendriyachāgamāṃsairyastu pitṝn pratarpayet .. 268 .. mahābhayakaraṃ proktaṃ tasmāttat parivarjayet . māhiṣaṃ dvādaśābdena tṛptirbhavati śāśvatī .. 269 .. sāṃvatsarantu ājena cchāgaiḥ pārvati [śaileyaiḥ] ṣaṭsamāḥ . cāmareṇa śataṃ varṣaṃ sāhasraṃ godhayā priye .. 270 .. saṇmāṣañca varāheṇa [varārohe] kūrmeṇa māsamātrakam [ca māsatrayam] . śālūmāṃsena [vārāheṇa tu] ṣaṇmāsaṃ śāśakena navaiva tu .. 271 .. dvāviṃśanmāsakañcaiva kṣudravārāhake tathā . śatābdaṃ [ṣaḍabdaṃ] cāmareṇaiva sthūlamāṃsantu varjayet .. 272 .. yatra varjyaṃ bhavet puṃbhiścaturbhiḥ ṣaḍbhireva ca . atisthūlamiti proktaṃ tasmāt tat pūrvasūribhiḥ .. 273 .. māhiṣyañca [māhiṣasya ca gavyasya] vā gavyañca varāhasya mama priye . mārgasya vṛhadājasya sthūlasyāpi hi śasyate .. 274 .. khāḍgaṃ pāñcanakhaṃ bhakṣyamabhakṣyaṃ khaḍgasaṃyutam . caturnakhaṃ vārijātaṃ varjayecca mama priye .. 275 .. godhikāṃ svarṇakhaḍgañca cāmaraṃ kṛṣṇameva ca . varjayet kūrmakaṃ vidvān yadi cakreṇa cihnitam .. 276 .. siṃhaśuṇḍaṃ rohitañca rājīvaṃ citrarka tathā . mahāśalkaṃ prauṣṭhikañca matsyaṃ ca pārvatīyakam .. 277 .. bṛhadrohitamatsyañca bṛhat prauṣṭhikameva ca . bṛhacchalkañca citrañca śrāddhe yatnena yojayet .. 278 .. matsyāṃśca śalkahīnāṃśca sarpākārāṃśca varjayet . śalkahīnasya madhye tu pradeya kacakadvayam .. 279 .. pretākārādikaṃ yacca vikṛtākārameva yat . sarpāsyān pīvarāṃścaiva rajanāṃśca vivarjayet .. 280 .. jīvāṃśaṃ śelukañcaiva padmakaṃ kuṅkumaṃ tathā . svarṇakaṃ granthivarṇañca śrāddhe yatnena varjayet .. 281 .. dhūmrañca pañcakadalaṃ śarkarākīṭasaṃyutam . mahiṣasya ghṛtaṃ [kṣīramājyaṃ śrāddhe yatnena varjayet] kṣīramājyaṃ śrāddhe vivarjayet .. 282 .. nārikelañca tālañca kharjūraṃ pīnasaṃ tathā . takraṃ ghṛtaṃ vinā kṣīraṃ prayatnena vivarjayet .. 283 .. dīpaṃ varjedraṃdhravartyā pratyakṣaṃ tailameva ca . kusumbhaṃ nālikāśākaṃ mālatīkusumaṃ tathā .. 284 .. vṛddhiśrāddhe paṅkajañca karavīrāṇi varjayet . na pradadyāttu gāṅgeyaṃ padyā raktajalodbhavam .. 285 .. vinā vastreṇa yacchrāddhaṃ vinā yajñopavītakam . vinā tilena deveśi vinā gavyena niṣphalam .. 286 .. abhāve caiva vastrasya kuśamālyaṃ nivedayet . abhāve yajñasūtrasya sūtrayugmaṃ tu vinyaset .. 287 .. śūdraśrāddhe ca strīśrāddhe yajñasūtraṃ vivarjayet . tāmbūlena vinā [kṛtaṃ] śrāddhaṃ parṇacūrṇena [vinā cūrṇena] śāṅkari .. 288 .. abhāve jīvakaṃ dadyāt pāyasaṃ madhusaṃyutam . ekajātīyapātre tu dadyādannaṃ samāhitaḥ .. 289 .. daivataṃ prathamaṃ dadyāt pitṛpātre nivedayet . pitṛśeṣantu daive tu punarannaṃ kadācana [na dāpayet] .. 290 .. niragnerāmaśrāddhe tu annaṃ na kṣālayet kvacit . vṛddhau tu kṣālayedannaṃ saṃkrame grahaṇeṣu ca .. 291 .. aṣṭamuṣṭipramāṇena brāhmaṇennaṃ [brahmaṇe naikasaṃkramāt] nivedayet .. 292 .. ato'dhikañca nyūnañca na dadyāt śrāddhakarmaṇi . yaḥ śrāddhaṃ padmapatre ca karoti sumanoharam [-re] .. 293 .. varṣāṇāntu [tasya pitā śataṃ varṣaṃ tṛpto bhavati] śataṃ sāgraṃ tṛptirbhavati nānyathā . aśvatthasyacchade devi brahmapātre ca śāṅkari .. 294 .. ṣaṇmāsaṃ jāyate tṛptiranantaṃ vaṭapatrake . māsaikaṃ tāmrapātre ca rukmapātre tu vatsaram . raupye daśaguṇaṃ proktaṃ khaḍgapātre śatottaram .. 295 .. ekajātīyapātre tu mṛtāhe śrāddhakarmaṇi . pārvaṇe ca tathā vṛddhau pṛthakjātīṃśca yojayet .. 296 .. saṃvatsaraṃ bhavettāvad brīhīṃścaiva niyojayet . varṣādbhavati yo brīhiḥ pretaśrāddhe vivarjayet .. 297 .. dhānyaṃ varṣāsamudbhūtaṃ tilaṃ yāvānakañca [yāvaṃ ca canakam] yat . yajñādau ca tathā śrāddhe dviḥ svinnaṃ parivarjayet .. 298 .. ṣaṣṭidhānyaṃ rājadhānyaṃ bṛhaddhānyañca ballabham . somadhānyaṃ śiśnadhānyaṃ vaṅgāni raktaśālikam .. 299 .. ketakīṃ kalaviṅkañca dhānyaṃ nārāyaṇaṃ tathā . mādhavañca pradīpañca viṣṇudhānyañca ballabham .. 300 .. bhogyadhānyamaśokañca nāgākṣaṃ pañcakaṃ tathā . dhānyāni śrādhayogyāni vedeṣu ca niyojayet .. 301 .. godhūmāṃśca yavāṃścaiva apūpāṃśca maheśvari . nīvārāṃśca tathā śrāddhe devadhānyaṃ tathā param .. 302 .. vasante ropitaṃ dhānyaṃ yatnena ca vivarjayet . tadatra bhakṣaṇādeva pāpaṃ saṃkramate nṛṇām .. 303 .. bhakṣaṇe śrāvaṇānnasya daridraścābhijāyate . bhakṣaṇe somadhānyasya vrataṃ cāndrāyaṇañcaret .. 304 .. bhakṣaṇe vṛddhadhānyasya vibhavo jāyate kila . rājadhānyaṃ śiśnadhānyaṃ [sisna-] bhakṣaṇād viṣṇulokabhāk .. 305 .. raktaśālyodanaṃ bhuktvā vijayaśrīmavāpnuyāt . nārāyaṇaṃ mādhavasya bhogañca mama sundari .. 306 .. dhānyantu yāvasaṃ bhuktvā naraḥ khyātimavāpnuyāt . nimantritaṃ brāhmaṇañca yadi śrāddhe vivarjayet .. 307 .. dāruṇaṃ narakaṃ gacched yāvadābhūtasaṃplavam . nimantrito yadi gṛhe bhuṅkte vipraḥ kathañcana .. 308 .. sa gacchet kālasūtrañca śaukarīṃ yonimāviśet . nimantrito vratasthaśca brahmacāryathavā punaḥ .. 309 .. nātikrāmecca tat śrāddhaṃ na doṣo madhubhakṣaṇe . sadyoghṛtaṃ sadādhānyaṃ māṃsaṃ tailaṃ tathaiva ca .. 310 .. vratasthabhakṣaṇe devi na doṣaḥ pitṛyajñake . gayāśrāddhe pretapakṣe tathānumaraṇe priye .. 311 .. grahaṇe tīrthaśrāddhe ca na jighret piṇḍakaṃ priye [sadā] . muktitīrthaṃ vinā viprā nānugacchet svakaṃ patim .. 312 .. pṛthak citāṃ nānugacchenmuktimārgeṣu sarvadā . kriyā kāryā daśāhena anyatra tu nivārakam .. 313 .. udbandhanamṛtañcaiva tathā jalagate śave . paryuṣite śave caiva kṣayakuṣṭhiśave tathā .. 314 .. brāhmaṇo nānugacchecca muktitīrthādṛte priye . bahuputrā sagarbhā ca tathā caiva rajasvalā .. 315 .. patitā kulaṭā caiva asatī na kadācana . tato'nugamanārthañca ekāhaṃ sthāpayet śavam .. 316 .. anugacchet paredyuśca na doṣastatra jāyate . videśamaraṇe caivabharturyadvastu vidyate .. 317 .. taddravyaṃ hṛdaye kṛtvā kṣatrādīnāmanuvrajet . bhāvāvaguṇṭhitā [bhāvānuraktā] vātha satī śūdrā bhavet kvacit .. 318 .. tasyānumaraṇaṃ kuryād vaiśyāyāśca vidhiḥ smṛtaḥ . tṛtīyāyāṃ mṛto bhartā caturthyāmapyanu vrajet .. 319 .. bhartureva tithau tasyāḥ kuryāt saṃvatsare budhaḥ . ekatra maraṇe devi piṇḍamekatra nirvapet .. 320 .. yugapat kārayet śrāddhaṃ paurvāparyaṃ [pṛthak śrāddhaṃ na kārayet] na kārayet . dampatyoścaiva piṇḍañca vartulaṃ kārayennaraḥ .. 321 .. vastreṇāvaraṇaṃ kuryānmadhu kṣīraṃ nipātayet . na piṇḍena saha kṣīraṃ śuṣkāmraṃ na kadācana .. 322 .. na ghṛtaṃ māhiṣājyañca dhātrikaṃ lakucaṃ tathā . dāḍimaṃ bījapūrañca urvārukaphalaṃ tathā .. 323 .. jambūphalañca padmākṣaṃ kadalīṃ rāmakaṃ tyajet . kaśeruñca yugānañja kapilākṣīrameva ca .. 324 .. tathā jambūphalaṃ pakvaṃ śrāddhe deyāni yatnataḥ . apakvaṃ [brahmasaṃsamadhukṣīraṃ] kīṭaduṣṭañca mūlakaṃ karamardakam .. 325 .. bilvañca tindukañcaiva madhukaṃ madhurīṃ tathā . jambūphalañca padmākṣaṃ jīvantīñca nivedayet .. 326 .. brāhmaṇaiḥ kṣatriyairvaiśyaiḥ śrāddhaṃ suvacasoditam [kuryādyathoditam] . kuladharmamanujñāya dātavyaṃ mantrapūrvakam .. 327 .. tribhirvarṇairvaraiḥ śūdrairdeyaṃ viprānuśāsanāt . mantravarjañca vidhivad vahnipākavivarjitaḥ .. 328 .. puṣkarādiṣu tīrtheṣu puṇyeṣvāyataneṣu ca . śikhareṣu girīndrāṇāṃ puṇyadeśe tu śāṅkari .. 329 .. saritsu puṇyatoyesu saritsu ca nadeṣu ca . saṅgrāmeṣu nadīnāñca sāgareṣu ca saptasu .. 330 .. devatāyatane caiva goṣṭhe ca dhātrīmūlake . divyapādapamūleṣu tulasīmadhyageṣu ca .. 331 .. daśārṇeṣu kumāryeṣu magadheṣu kuśeṣu ca . virajasyottare tīre lauhityasya ca dakṣiṇe .. 332 .. dakṣiṇe narmadāyāśca āgastyasya ca dakṣiṇe . pūrveṣu karatoyāyā na deyaṃ śrāddhamucyate .. 333 .. śrāddhaṃ deyaṃ vadantīha māsi māsi upakṣaye . paurṇamāsīṣu śrāddhañca kartavyamakṣagocare .. 334 .. nityaśrāddhaṃ sadaivañca manuṣyaiḥ saha gīyate . naimittikaṃ suraiḥ sārdhaṃ nityaṃ naimittikaṃ tathā .. 335 .. kāmyāni yāni śrāddhāni pratisaṃvatsaraṃ dvijaiḥ . vṛddhiśrāddhaṃ ca kartavyaṃ karmākarmādikeṣu ca .. 336 .. tatra snānaṃ hi jānīhi mātṛpūrvantu śāṅkari . kanyāgate savitari dināni daśa pañca ca .. 337 .. pārvaṇena vidhānena śrāddhaṃ kuryādvicakṣaṇaḥ . yo dadāti guḍairmiśrān tilān vā śrāddhakarmaṇi .. 338 .. madhunā madhumiśrāṇi cākṣayaṃ manunaiva yat . kṛttikāsu pitṝnarcya muktimāpnoti mānavaḥ .. 339 .. apatyakāmo rohiṇyāṃ saumye tejasvitāṃ labhet . madhāsu ca prajāṃ puṣṭiṃ saubhāgyaṃ phālgunīṣu ca .. 340 .. nakṣatreṣvapi cānyeṣu kartavyaṃ kāmacārataḥ . api naḥ pitaro yasya mṛtāḥ śastreṇa cāhave .. 341 .. tena kāryaṃ caturdaśyāṃ teṣāṃ tṛptimabhīpsatā . yadā pañcadaśaśrāddhaṃ kartavyaṃ kāmyabhāvataḥ .. 342 .. caturdaśyāṃ sametañca ṣoḍaśa śrāddhamiṣyate . daśamyādikamārabhya pañcamyādikameva ca .. 343 .. tadā varjyaṃ caturdaśyāṃ tithau daivān samācaret . śrāddhaṃ kuryādamāvasyāṃ māsi māsi tadā kvacit .. 344 .. sarvān kāmānavāpnoti mṛte [sa naraḥ] ca svargamaśnute . nityaśrāddhe tarpaṇe ca surārcā nityapūjane .. 345 .. bhojane brāhmaṇānāñca dakṣiṇā nahi vidyate . śrāddhāśaktau pretapakṣe brāhmaṇān bhojayet priye .. 346 .. devebhyo'tra jalaṃ dadyādevañcāpi nivedayet . pitrośca jīvatordevi yajñādau śrāddhavāsare .. 347 .. bhojayedbhakṣyabhojyaiśca phalaiśca vividhairapi . abhojite hato yajñaḥ śrāddhañcāpi hataṃ bhavet .. 348 .. vṛddhiśrāddhe pārvaṇe ca nityaśrāddhaṃ vivarjayet . brāhmaṇānāṃ bahūnāñca bhojane ca maheśvari .. 349 .. rājasūyāśvamedhāya yadicched durlabhaṃ padam . gayāṃ gaṅgāṃ tato gatvā kuryāt śrāddhaṃ vidhānataḥ .. 350 .. apyambuśākamūlābhaiḥ śaktubhiryāvanīyakaiḥ . tāvat pitṛpurī śūnyā yāvad viṣṇoḥ prabodhanam .. 351 .. prabodhe samatikrānte pitrā vā daivataiḥ saha . niśvasya pratigacchanti śāpaṃ datvā suduṣkaram .. 352 .. gayāśrāddhaṃ gayāsnānaṃ tathā ca tilatarpaṇam . khaḍgapātreṇa deveśi jīvatpitṛko varjayet .. 353 .. somavāre'māvāsyāyāṃ maunaṃ snānaṃ vivarjayet . yasya mātā mṛtā devi so'pi [tasya mātṛgayā priye] mātṛgayāṃ vrajet .. 354 .. yadi śreṣṭhaḥ [pretaḥ] pitā devi pitṛvyamaraṇe'pi vā . mātāpitrorjīvatośca [mātṛ pitrośca maraṇe vicārya gayāṃ vrajet] na kadāpi gayāṃ vrajet .. 355 .. pitṛpiṇḍaṃ pradadyāttu tataścāpi paitāmaham . prapitāmahasya [prapitāmahapiṇḍaṃ vai dadyāt śrāsroṣu] piṇḍe'pi evaṃ śāstreṣu niścitam .. 356 .. mṛteṣu piṇḍaṃ dātavyaṃ brāhmaṇāṃścāpi bhojayet . sapiṇḍīkaraṇaṃ nāsti na ca pārvaṇamiṣyate .. 357 .. dakṣiṇāpūraṇaṃ siddhaṃ viviktaṃ śubhalakṣaṇam . śuciṃ deśaṃ viviktañca gomayenopalepayet .. 358 .. pāvakaṃ bhūmibhage ca pitṝṇāṃ piṇḍaṃ [naiva nirvapaḥ (?)] nirvapet . śamanīyagrahe devi pāpāgāraṃ vivarjayet .. 359 .. bhikṣuko brahmacārī ca bhojanārthamupasthitaḥ . upaviṣṭeṣu śrāddheṣu kāmabhṛdapi pūjayet .. 360 .. saha kriyāṃ deśakālau dravyabrāhmaṇasampadaḥ . pañcaite pitaro ghnanti tasyāṅge hetuvistaram .. 361 .. api vā bhojayedevaṃ brāhmaṇaṃ vedapāragam . bhūyo'pi devasantuṣṭyai tat karyaṃ vā karoti yaḥ .. 362 .. na kāmyaṃ tad bhavet śrāddhaṃ tantreṇāpi samāpayet . vaiśvadevasya cārambhe tat śrāddhañca vivarjayet .. 363 .. prāsādīkaraṇe caiva yātrāyāṃ gṛhakarmaṇi . na vidyate śyāmapakṣe tatra snānaṃ vivarjayet .. 364 ..

.. iti yoginītantre mahātantrarāje dvāviṃśatisāhasre kāmarūpādhikāre dvitīyabhāge pañcamaḥ paṭalaḥ ..