Редактирование: Шакамбари-махатмья

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 279: Строка 279:




कोपं संहर देवेशि सर्वांतर्यामिरूपिणि ।<br />
कोपं संहर देवेशि सर्वांतर्यामिरूपिणि ।
त्वया यथाप्रेर्यतेऽयं करोति स तथा जनः ॥२७॥
त्वया यथाप्रेर्यतेऽयं करोति स तथा जनः ॥२७॥


kopaṁ saṁhara deveśi sarvāṁtaryāmirūpiṇi |
kopaṁ saṁhara deveśi sarvāṁtaryāmirūpiṇi |
tvayā yathāpreryate'yaṁ karoti sa tathā janaḥ ||27||<br />
tvayā yathāpreryate'yaṁ karoti sa tathā janaḥ ||27||


Сокрой гнев, о Владычица богов, предстающая в образе спасительницы всех,  
Сокрой гнев, о Владычица богов, предстающая в образе спасительницы всех,  
Строка 289: Строка 289:




नान्या गतिर्जनस्यास्य किं पश्यसि पुनः पुनः ।<br />
नान्या गतिर्जनस्यास्य किं पश्यसि पुनः पुनः ।
यथेच्छसि तथा कर्तुं समर्थाऽसि महेश्वरि ॥२८॥
यथेच्छसि तथा कर्तुं समर्थाऽसि महेश्वरि ॥२८॥


nānyā gatirjanasyāsya kiṁ paśyasi punaḥ punaḥ |<br />
nānyā gatirjanasyāsya kiṁ paśyasi punaḥ punaḥ |
yathecchasi tathā kartuṁ samarthā'si maheśvari ||28||  
yathecchasi tathā kartuṁ samarthā'si maheśvari ||28||  


Строка 299: Строка 299:




समुद्धर महेशानि संकटात्परमोत्थितात् ।<br />
समुद्धर महेशानि संकटात्परमोत्थितात् ।
जीवनेन विनाऽस्माकं कथं स्यात्स्थितिरंबिके ॥२९॥
जीवनेन विनाऽस्माकं कथं स्यात्स्थितिरंबिके ॥२९॥


samuddhara maheśāni saṁkaṭātparamotthitāt |<br />
samuddhara maheśāni saṁkaṭātparamotthitāt |
jīvanena vinā'smākaṁ kathaṁ syātsthitiraṁbike ||29||
jīvanena vinā'smākaṁ kathaṁ syātsthitiraṁbike ||29||


Строка 309: Строка 309:




प्रसीद त्वं महेशानि प्रसीद जगदम्बिके ।<br />
प्रसीद त्वं महेशानि प्रसीद जगदम्बिके ।
अनन्तकोटिब्रह्माण्डनायिके ते नमो नमः ॥३०॥
अनन्तकोटिब्रह्माण्डनायिके ते नमो नमः ॥३०॥


prasīda tvaṁ maheśāni prasīda jagadambike |<br />
prasīda tvaṁ maheśāni prasīda jagadambike |
anantakoṭibrahmāṇḍanāyike te namo namaḥ ||30||
anantakoṭibrahmāṇḍanāyike te namo namaḥ ||30||


Строка 319: Строка 319:




नमः कूटस्थंरूपायै चिद्रूपायै नमो नमः ।<br />
नमः कूटस्थंरूपायै चिद्रूपायै नमो नमः ।
नमो वेदान्तवेद्यायै भुवनेश्यै नमो नमः ॥३१॥
नमो वेदान्तवेद्यायै भुवनेश्यै नमो नमः ॥३१॥


namaḥ kūṭasthaṁrūpāyai cidrūpāyai namo namaḥ |<br />
namaḥ kūṭasthaṁrūpāyai cidrūpāyai namo namaḥ |
namo vedāntavedyāyai bhuvaneśyai namo namaḥ ||31||
namo vedāntavedyāyai bhuvaneśyai namo namaḥ ||31||


Строка 329: Строка 329:




नेति नेतीति वाक्यैर्या बोध्यते सकलागमैः ।<br />
नेति नेतीति वाक्यैर्या बोध्यते सकलागमैः ।
तां सर्वकारणां देवीं सर्वभावेन सन्नताः ॥३२॥
तां सर्वकारणां देवीं सर्वभावेन सन्नताः ॥३२॥


neti netīti vākyairyā bodhyate sakalāgamaiḥ |<br />
neti netīti vākyairyā bodhyate sakalāgamaiḥ |
tāṁ sarvakāraṇāṁ devīṁ sarvabhāvena sannatāḥ ||32||  
tāṁ sarvakāraṇāṁ devīṁ sarvabhāvena sannatāḥ ||32||  


Строка 339: Строка 339:




इति संप्रार्थिता देवी भुवनेशी महेश्वरी ।<br />
इति संप्रार्थिता देवी भुवनेशी महेश्वरी ।
अनंताक्षिमयं रूपं दर्शयामास पार्वती ॥३३॥
अनंताक्षिमयं रूपं दर्शयामास पार्वती ॥३३॥


iti saṁprārthitā devī bhuvaneśī maheśvarī |<br />
iti saṁprārthitā devī bhuvaneśī maheśvarī |
anaṁtākṣimayaṁ rūpaṁ darśayāmāsa pārvatī ||33||
anaṁtākṣimayaṁ rūpaṁ darśayāmāsa pārvatī ||33||


Строка 349: Строка 349:




नीलांजनसमप्रख्यं नीलपद्मायतेक्षणम् ।<br />
नीलांजनसमप्रख्यं नीलपद्मायतेक्षणम् ।
सुकर्कशसमोत्तुङ्गवृत्तपीनघनस्तनम् ॥३४॥
सुकर्कशसमोत्तुङ्गवृत्तपीनघनस्तनम् ॥३४॥


nīlāṁjanasamaprakhyaṁ nīlapadmāyatekṣaṇam |<br />
nīlāṁjanasamaprakhyaṁ nīlapadmāyatekṣaṇam |
sukarkaśasamottuṅgavṛttapīnaghanastanam ||34||  
sukarkaśasamottuṅgavṛttapīnaghanastanam ||34||  


Строка 359: Строка 359:




बाणमुष्टिं च कमलं पुष्पपल्लवमूलकान् ।<br />
बाणमुष्टिं च कमलं पुष्पपल्लवमूलकान् ।
शाकादीन्फलसंयुक्तननन्तरससंयुतान् ॥३५॥
शाकादीन्फलसंयुक्तननन्तरससंयुतान् ॥३५॥


bāṇamuṣṭiṁ ca kamalaṁ puṣpapallavamūlakān |<br />
bāṇamuṣṭiṁ ca kamalaṁ puṣpapallavamūlakān |
śākādīnphalasaṁyuktananantarasasaṁyutān ||35||
śākādīnphalasaṁyuktananantarasasaṁyutān ||35||


Строка 369: Строка 369:




क्षुत्तृङ्जरापहान्हस्तैर्बिभ्रती च महाद्धनुः ।<br />
क्षुत्तृङ्जरापहान्हस्तैर्बिभ्रती च महाद्धनुः ।
सर्वसौंदर्यसारं तद्रूपं लावण्यशोभितम् ॥३६॥
सर्वसौंदर्यसारं तद्रूपं लावण्यशोभितम् ॥३६॥


kṣuttṛṅjarāpahānhastairbibhratī ca mahāddhanuḥ |<br />
kṣuttṛṅjarāpahānhastairbibhratī ca mahāddhanuḥ |
sarvasauṁdaryasāraṁ tadrūpaṁ lāvaṇyaśobhitam ||36||
sarvasauṁdaryasāraṁ tadrūpaṁ lāvaṇyaśobhitam ||36||


Голод, жажду и старость устраняющие, держащий в руках, а также огромный лук. Тот образ, [являющийся] сутью всей красоты, красотой блистающий,(36)
Голод, жажду и старость устраняющие, держащий в руках, а также огромный лук.  
Тот образ, [являющийся] сутью всей красоты, красотой блистающий,(36)




कोटिसूर्यप्रतीकाशं करुणारससागरम् ।<br />
कोटिसूर्यप्रतीकाशं करुणारससागरम् ।
दर्शयित्वा जगद्धात्री साऽनंतनयनोद्भवो ॥३७॥
दर्शयित्वा जगद्धात्री साऽनंतनयनोद्भवो ॥३७॥


vkoṭisūryapratīkāśaṁ karuṇārasasāgaram |<br />
vkoṭisūryapratīkāśaṁ karuṇārasasāgaram |
darśayitvā jagaddhātrī sā'naṁtanayanodbhavo ||37||
darśayitvā jagaddhātrī sā'naṁtanayanodbhavo ||37||


Строка 388: Строка 389:




मोचयामास लोकेषु वारिधाराः सहस्रशः ।<br />
मोचयामास लोकेषु वारिधाराः सहस्रशः ।
नवरात्रं महावृष्टिरभून्नेत्रोद्भवैर्जलः ॥३८॥
नवरात्रं महावृष्टिरभून्नेत्रोद्भवैर्जलः ॥३८॥


mocayāmāsa lokeṣu vāridhārāḥ sahasraśaḥ |<br />
mocayāmāsa lokeṣu vāridhārāḥ sahasraśaḥ |
navarātraṁ mahāvṛṣṭirabhūnnetrodbhavairjalaḥ ||38||
navarātraṁ mahāvṛṣṭirabhūnnetrodbhavairjalaḥ ||38||


Строка 398: Строка 399:




दुःखितान्वीक्ष्य सकलान्नेत्राश्रूणि विमुञ्चती ।<br />
दुःखितान्वीक्ष्य सकलान्नेत्राश्रूणि विमुञ्चती ।
तर्पितास्तेन ते लोका ओषध्यः सकला अपि ॥३९॥
तर्पितास्तेन ते लोका ओषध्यः सकला अपि ॥३९॥


duḥkhitānvīkṣya sakalānnetrāśrūṇi vimuñcatī |<br />
duḥkhitānvīkṣya sakalānnetrāśrūṇi vimuñcatī |
tarpitāstena te lokā oṣadhyaḥ sakalā api ||39||
tarpitāstena te lokā oṣadhyaḥ sakalā api ||39||


Строка 408: Строка 409:




नदीनदप्रवाहास्तैर्जलैः समभवन्नृप ।<br />
नदीनदप्रवाहास्तैर्जलैः समभवन्नृप ।
निलीय संस्थिताः पूर्वं सुरास्ते निर्गता बहीः ॥४०॥
निलीय संस्थिताः पूर्वं सुरास्ते निर्गता बहीः ॥४०॥


nadīnadapravāhāstairjalaiḥ samabhavannṛpa |<br />
nadīnadapravāhāstairjalaiḥ samabhavannṛpa |
nilīya saṁsthitāḥ pūrvaṁ surāste nirgatā bahīḥ ||40||
nilīya saṁsthitāḥ pūrvaṁ surāste nirgatā bahīḥ ||40||


Строка 418: Строка 419:




मिलित्वा ससुरा विप्रा देवीं समभितुष्टुवुः ।<br />
मिलित्वा ससुरा विप्रा देवीं समभितुष्टुवुः ।
नमो वेदान्तवेद्ये ते नमो ब्रह्मस्वरूपिणि ॥४१॥
नमो वेदान्तवेद्ये ते नमो ब्रह्मस्वरूपिणि ॥४१॥


militvā sasurā viprā devīṁ samabhituṣṭuvuḥ |<br />
militvā sasurā viprā devīṁ samabhituṣṭuvuḥ |
namo vedāntavedye te namo brahmasvarūpiṇi ||41||
namo vedāntavedye te namo brahmasvarūpiṇi ||41||


Строка 428: Строка 429:




स्वमायया सर्वजगद्विधात्र्यै ते नमो नमः ।<br />
स्वमायया सर्वजगद्विधात्र्यै ते नमो नमः ।
भक्तकल्पद्रुमे देवि भक्तार्थं देहधारिणी ॥४२॥
भक्तकल्पद्रुमे देवि भक्तार्थं देहधारिणी ॥४२॥


svamāyayā sarvajagadvidhātryai te namo namaḥ |<br />
svamāyayā sarvajagadvidhātryai te namo namaḥ |
bhaktakalpadrume devi bhaktārthaṁ dehadhāriṇī ||42||
bhaktakalpadrume devi bhaktārthaṁ dehadhāriṇī ||42||


Строка 438: Строка 439:




नित्यतृप्ते निरूपमे भुवनेश्वरि ते नमः ।<br />
नित्यतृप्ते निरूपमे भुवनेश्वरि ते नमः ।
अस्मच्छान्त्यर्थमतुलं लोचनानां सहस्रकम् ॥४३॥
अस्मच्छान्त्यर्थमतुलं लोचनानां सहस्रकम् ॥४३॥


nityatṛpte nirūpame bhuvaneśvari te namaḥ |<br />
nityatṛpte nirūpame bhuvaneśvari te namaḥ |
asmacchāntyarthamatulaṁ locanānāṁ sahasrakam ||43||
asmacchāntyarthamatulaṁ locanānāṁ sahasrakam ||43||


Строка 448: Строка 449:




त्वया यतो धृतं देवि शताक्षी त्वं ततो भव ।<br />
त्वया यतो धृतं देवि शताक्षी त्वं ततो भव ।
क्षुधया पीडिता मातः स्तोतुंशक्तिर्न चास्ति नः ॥४४॥
क्षुधया पीडिता मातः स्तोतुंशक्तिर्न चास्ति नः ॥४४॥


tvayā yato dhṛtaṁ devi śatākṣī tvaṁ tato bhava |<br />
tvayā yato dhṛtaṁ devi śatākṣī tvaṁ tato bhava |
kṣudhayā pīḍitā mātaḥ stotuṁśaktirna cāsti naḥ ||44||
kṣudhayā pīḍitā mātaḥ stotuṁśaktirna cāsti naḥ ||44||


Строка 478: Строка 479:




स्वादूनि फलमूलानि भक्षणार्थं ददौ शिवा ।<br />
स्वादूनि फलमूलानि भक्षणार्थं ददौ शिवा ।
नानाविधानि चान्नानि पशुभोज्यानि यानि च ॥४६॥
नानाविधानि चान्नानि पशुभोज्यानि यानि च ॥४६॥


svādūni phalamūlāni bhakṣaṇārthaṁ dadau śivā |<br />
svādūni phalamūlāni bhakṣaṇārthaṁ dadau śivā |
nānāvidhāni cānnāni paśubhojyāni yāni ca ||46||
nānāvidhāni cānnāni paśubhojyāni yāni ca ||46||


Строка 488: Строка 489:




काम्यानन्तरसैर्युक्तान्यानवीनोद्भवं ददौ ।<br />
काम्यानन्तरसैर्युक्तान्यानवीनोद्भवं ददौ ।
शाकंभरीति नामापि तद्दिनात्समभून्नृप ॥४७॥
शाकंभरीति नामापि तद्दिनात्समभून्नृप ॥४७॥


kāmyānantarasairyuktānyānavīnodbhavaṁ dadau |<br />
kāmyānantarasairyuktānyānavīnodbhavaṁ dadau |
śākaṁbharīti nāmāpi taddinātsamabhūnnṛpa ||47||
śākaṁbharīti nāmāpi taddinātsamabhūnnṛpa ||47||


Строка 498: Строка 499:




ततः कोलाहले जाते दूतवाक्येन बोधितः ।<br />
ततः कोलाहले जाते दूतवाक्येन बोधितः ।
ससैन्यः सायुधो योद्धुं दुर्गमाख्योऽसुरो ययौ ॥४८॥
ससैन्यः सायुधो योद्धुं दुर्गमाख्योऽसुरो ययौ ॥४८॥


tataḥ kolāhale jāte dūtavākyena bodhitaḥ |<br />
tataḥ kolāhale jāte dūtavākyena bodhitaḥ |
sasainyaḥ sāyudho yoddhuṁ durgamākhyo'suro yayau ||48||
sasainyaḥ sāyudho yoddhuṁ durgamākhyo'suro yayau ||48||


Строка 508: Строка 509:




सहस्राक्षौहिणीयुक्तः शरान्मुंचंस्त्वरान्वितः ।<br />
सहस्राक्षौहिणीयुक्तः शरान्मुंचंस्त्वरान्वितः ।
रुरोध देवसैन्यं तद्यद्देव्यग्रे स्थितं पुरा ॥४९॥
रुरोध देवसैन्यं तद्यद्देव्यग्रे स्थितं पुरा ॥४९॥


sahasrākṣauhiṇīyuktaḥ śarānmuṁcaṁstvarānvitaḥ |<br />
sahasrākṣauhiṇīyuktaḥ śarānmuṁcaṁstvarānvitaḥ |
rurodha devasainyaṁ tadyaddevyagre sthitaṁ purā ||49||
rurodha devasainyaṁ tadyaddevyagre sthitaṁ purā ||49||


Строка 518: Строка 519:




तथा विप्रगणं चैव रोधयामास सर्वतः ।<br />
तथा विप्रगणं चैव रोधयामास सर्वतः ।
ततः किलकिलाशब्दः समभूद्देवमण्डले ॥५०॥
ततः किलकिलाशब्दः समभूद्देवमण्डले ॥५०॥


tathā vipragaṇaṁ caiva rodhayāmāsa sarvataḥ |<br />
tathā vipragaṇaṁ caiva rodhayāmāsa sarvataḥ |
tataḥ kilakilāśabdaḥ samabhūddevamaṇḍale ||50||
tataḥ kilakilāśabdaḥ samabhūddevamaṇḍale ||50||


Строка 528: Строка 529:




त्राहि त्राहीति वाक्यानि प्रोचुः सर्वे द्विजामराः ।<br />
त्राहि त्राहीति वाक्यानि प्रोचुः सर्वे द्विजामराः ।
ततस्तेजोमयं चक्रं देवानां परितः शिवा ॥५१॥
ततस्तेजोमयं चक्रं देवानां परितः शिवा ॥५१॥


trāhi trāhīti vākyāni procuḥ sarve dvijāmarāḥ |<br />
trāhi trāhīti vākyāni procuḥ sarve dvijāmarāḥ |
tatastejomayaṁ cakraṁ devānāṁ paritaḥ śivā ||51||
tatastejomayaṁ cakraṁ devānāṁ paritaḥ śivā ||51||


Строка 537: Строка 538:
Тогда блистающий круг из богов Благая. (51)
Тогда блистающий круг из богов Благая. (51)


चकार रक्षणार्थाय स्वयं तस्माद्बहिः स्थिता ।<br />
चकार रक्षणार्थाय स्वयं तस्माद्बहिः स्थिता ।
ततः समभवद्युद्धं देव्या दैत्यस्थ चोभयोः ॥५२॥
ततः समभवद्युद्धं देव्या दैत्यस्थ चोभयोः ॥५२॥


cakāra rakṣaṇārthāya svayaṁ tasmādbahiḥ sthitā |<br />
cakāra rakṣaṇārthāya svayaṁ tasmādbahiḥ sthitā |
tataḥ samabhavadyuddhaṁ devyā daityastha cobhayoḥ ||52||
tataḥ samabhavadyuddhaṁ devyā daityastha cobhayoḥ ||52||


Строка 547: Строка 548:




शरवर्षसमाच्छन्नं सूर्यमण्डलमद्भुतम् ।<br />
शरवर्षसमाच्छन्नं सूर्यमण्डलमद्भुतम् ।
परस्परशरोद्धर्षसमुद्भूताग्रिसुप्रभम् ॥५३॥
परस्परशरोद्धर्षसमुद्भूताग्रिसुप्रभम् ॥५३॥


śaravarṣasamācchannaṁ sūryamaṇḍalamadbhutam |<br />
śaravarṣasamācchannaṁ sūryamaṇḍalamadbhutam |
parasparaśaroddharṣasamudbhūtāgrisuprabham ||53||
parasparaśaroddharṣasamudbhūtāgrisuprabham ||53||


Строка 557: Строка 558:




कठोरज्याटणत्कारबधिरीकृदिक्तटम् ।<br />
कठोरज्याटणत्कारबधिरीकृदिक्तटम् ।
ततो देवीशरीरात्तु निर्गतास्तीव्रशक्तयः ॥५४॥
ततो देवीशरीरात्तु निर्गतास्तीव्रशक्तयः ॥५४॥


kaṭhorajyāṭaṇatkārabadhirīkṛdiktaṭam |<br />
kaṭhorajyāṭaṇatkārabadhirīkṛdiktaṭam |
tato devīśarīrāttu nirgatāstīvraśaktayaḥ ||54||
tato devīśarīrāttu nirgatāstīvraśaktayaḥ ||54||


Строка 566: Строка 567:




कालिका तारिणी बाला त्रिपुरा भैरवी रमा ।<br />
कालिका तारिणी बाला त्रिपुरा भैरवी रमा ।
बगला चैव मातंगी तथा त्रिपुरसुन्दरी ॥५५॥
बगला चैव मातंगी तथा त्रिपुरसुन्दरी ॥५५॥


kālikā tāriṇī bālā tripurā bhairavī ramā |<br />
kālikā tāriṇī bālā tripurā bhairavī ramā |
bagalā caiva mātaṁgī tathā tripurasundarī ||55||
bagalā caiva mātaṁgī tathā tripurasundarī ||55||


Строка 576: Строка 577:




कामाक्षी तुलजा देवि जंभिनी मोहिनी तथा ।<br />
कामाक्षी तुलजा देवि जंभिनी मोहिनी तथा ।
छिन्नमस्ता गुह्यकाली दशसाहस्रबाहुका ॥५६॥
छिन्नमस्ता गुह्यकाली दशसाहस्रबाहुका ॥५६॥


kāmākṣī tulajā devi jaṁbhinī mohinī tathā |<br />
kāmākṣī tulajā devi jaṁbhinī mohinī tathā |
chinnamastā guhyakālī daśasāhasrabāhukā ||56||
chinnamastā guhyakālī daśasāhasrabāhukā ||56||


Строка 586: Строка 587:




द्वात्रिंशच्छक्तयश्चान्याश्चतुःषष्टिमिताः पराः ।<br />
द्वात्रिंशच्छक्तयश्चान्याश्चतुःषष्टिमिताः पराः ।
असंख्यातास्ततो देव्यः समुद्भूतास्तु सायुधाः ॥५७॥
असंख्यातास्ततो देव्यः समुद्भूतास्तु सायुधाः ॥५७॥


dvātriṁśacchaktayaścānyāścatuḥṣaṣṭimitāḥ parāḥ |<br />
dvātriṁśacchaktayaścānyāścatuḥṣaṣṭimitāḥ parāḥ |
asaṁkhyātāstato devyaḥ samudbhūtāstu sāyudhāḥ ||57||
asaṁkhyātāstato devyaḥ samudbhūtāstu sāyudhāḥ ||57||


Строка 596: Строка 597:




मृदंगशंखवीणादिनादितं संगरस्थलम् ।<br />
मृदंगशंखवीणादिनादितं संगरस्थलम् ।
शक्तिभिर्दैत्यसैन्ये तु नाशितेऽक्षौहिणीशते ॥५८॥
शक्तिभिर्दैत्यसैन्ये तु नाशितेऽक्षौहिणीशते ॥५८॥


mṛdaṁgaśaṁkhavīṇādināditaṁ saṁgarasthalam |<br />
mṛdaṁgaśaṁkhavīṇādināditaṁ saṁgarasthalam |
śaktibhirdaityasainye tu nāśite'kṣauhiṇīśate ||58||
śaktibhirdaityasainye tu nāśite'kṣauhiṇīśate ||58||


Строка 605: Строка 606:




अग्रेसरः समभवद्दुर्गमो वाहिनीपतिः ।<br />
अग्रेसरः समभवद्दुर्गमो वाहिनीपतिः ।
शक्तिभिः सह युद्धं च चकार प्रथमं रिपुः ॥५९॥
शक्तिभिः सह युद्धं च चकार प्रथमं रिपुः ॥५९॥


agresaraḥ samabhavaddurgamo vāhinīpatiḥ |<br />
agresaraḥ samabhavaddurgamo vāhinīpatiḥ |
śaktibhiḥ saha yuddhaṁ ca cakāra prathamaṁ ripuḥ ||59||
śaktibhiḥ saha yuddhaṁ ca cakāra prathamaṁ ripuḥ ||59||


Строка 615: Строка 616:




महद्युद्धं समभवद्यत्राभूद्क्तवाहिनी ।<br />
महद्युद्धं समभवद्यत्राभूद्क्तवाहिनी ।
अक्षौहिण्यस्तु ताः सर्वा विनष्टा दशाभिर्दिनैः ॥६०॥
अक्षौहिण्यस्तु ताः सर्वा विनष्टा दशाभिर्दिनैः ॥६०॥


mahadyuddhaṁ samabhavadyatrābhūdktavāhinī |<br />
mahadyuddhaṁ samabhavadyatrābhūdktavāhinī |
akṣauhiṇyastu tāḥ sarvā vinaṣṭā daśābhirdinaiḥ ||60||
akṣauhiṇyastu tāḥ sarvā vinaṣṭā daśābhirdinaiḥ ||60||


Строка 625: Строка 626:




तत एकादशे प्राप्ते दिनेपरमदारुणे ।<br />
तत एकादशे प्राप्ते दिनेपरमदारुणे ।
रक्तमाल्यांवरधरो रक्तगन्धानुलेपनः ॥६१॥
रक्तमाल्यांवरधरो रक्तगन्धानुलेपनः ॥६१॥


tata ekādaśe prāpte dineparamadāruṇe |<br />
tata ekādaśe prāpte dineparamadāruṇe |
raktamālyāṁvaradharo raktagandhānulepanaḥ ||61||
raktamālyāṁvaradharo raktagandhānulepanaḥ ||61||


Строка 635: Строка 636:




कृत्वोत्सवं महान्तं तु युद्धाय रथसंस्थितः ।<br />
कृत्वोत्सवं महान्तं तु युद्धाय रथसंस्थितः ।
सरंभेणैव महता शक्ती सर्वा विजित्य च ॥६२॥
सरंभेणैव महता शक्ती सर्वा विजित्य च ॥६२॥


kṛtvotsavaṁ mahāntaṁ tu yuddhāya rathasaṁsthitaḥ |<br />
kṛtvotsavaṁ mahāntaṁ tu yuddhāya rathasaṁsthitaḥ |
saraṁbheṇaiva mahatā śaktī sarvā vijitya ca ||62||
saraṁbheṇaiva mahatā śaktī sarvā vijitya ca ||62||


Строка 645: Строка 646:




महादेवीरथाग्रे तु स्वरथं संन्यवेशयत् ।<br />
महादेवीरथाग्रे तु स्वरथं संन्यवेशयत् ।
ततोऽभवन्महद्युद्धं देव्या दैत्यस्य चोभयोः ॥६३॥
ततोऽभवन्महद्युद्धं देव्या दैत्यस्य चोभयोः ॥६३॥


mahādevīrathāgre tu svarathaṁ saṁnyaveśayat |<br />
mahādevīrathāgre tu svarathaṁ saṁnyaveśayat |
tato'bhavanmahadyuddhaṁ devyā daityasya cobhayoḥ ||63||
tato'bhavanmahadyuddhaṁ devyā daityasya cobhayoḥ ||63||


Строка 655: Строка 656:




प्रहरद्वयपर्यंतं हृदयत्रासकारकम् ।<br />
प्रहरद्वयपर्यंतं हृदयत्रासकारकम् ।
ततः पञ्चदशात्युग्रबाणान्देवीमुमोच ह ॥६४॥
ततः पञ्चदशात्युग्रबाणान्देवीमुमोच ह ॥६४॥


praharadvayaparyaṁtaṁ hṛdayatrāsakārakam |<br />
praharadvayaparyaṁtaṁ hṛdayatrāsakārakam |
tataḥ pañcadaśātyugrabāṇāndevīmumoca ha ||64||
tataḥ pañcadaśātyugrabāṇāndevīmumoca ha ||64||


Строка 665: Строка 666:




चतुर्भिश्चतुरो वाहान्बाणेनैकेन सारथिम् ।<br />
चतुर्भिश्चतुरो वाहान्बाणेनैकेन सारथिम् ।
द्वाभ्यां नेत्रे भुजौ द्वाभ्यां ध्वजमेकेन पत्रिणा ॥६५॥
द्वाभ्यां नेत्रे भुजौ द्वाभ्यां ध्वजमेकेन पत्रिणा ॥६५॥


caturbhiścaturo vāhānbāṇenaikena sārathim |<br />
caturbhiścaturo vāhānbāṇenaikena sārathim |
dvābhyāṁ netre bhujau dvābhyāṁ dhvajamekena patriṇā ||65||
dvābhyāṁ netre bhujau dvābhyāṁ dhvajamekena patriṇā ||65||


Строка 675: Строка 676:




पञ्चभिर्हृदयं तस्य विव्याध जगदम्बिका ।<br />
पञ्चभिर्हृदयं तस्य विव्याध जगदम्बिका ।
ततो वमन्स रुधिरं ममार पुर ईशितुः ॥६६॥
ततो वमन्स रुधिरं ममार पुर ईशितुः ॥६६॥


pañcabhirhṛdayaṁ tasya vivyādha jagadambikā |<br />
pañcabhirhṛdayaṁ tasya vivyādha jagadambikā |
tato vamansa rudhiraṁ mamāra pura īśituḥ ||66||
tato vamansa rudhiraṁ mamāra pura īśituḥ ||66||


Строка 685: Строка 686:




तस्य तेजस्तु निर्गत्य देवीरूपे विवेश ह ।<br />
तस्य तेजस्तु निर्गत्य देवीरूपे विवेश ह ।
हते तस्मिन्महावीर्ये शान्तमासीज्जगत्त्रयम् ॥६७॥
हते तस्मिन्महावीर्ये शान्तमासीज्जगत्त्रयम् ॥६७॥


tasya tejastu nirgatya devīrūpe viveśa ha |<br />
tasya tejastu nirgatya devīrūpe viveśa ha |
hate tasminmahāvīrye śāntamāsījjagattrayam ||67||
hate tasminmahāvīrye śāntamāsījjagattrayam ||67||


Строка 695: Строка 696:




ततो ब्रह्मादयः सर्वे तुष्टुवुर्जगदंबिकाम् ।<br />
ततो ब्रह्मादयः सर्वे तुष्टुवुर्जगदंबिकाम् ।
पुरस्कृत्य हरीशानौ भक्त्या गद्गदया गिरा ॥६८॥  
पुरस्कृत्य हरीशानौ भक्त्या गद्गदया गिरा ॥६८॥  


tato brahmādayaḥ sarve tuṣṭuvurjagadaṁbikām |<br />
tato brahmādayaḥ sarve tuṣṭuvurjagadaṁbikām |
puraskṛtya harīśānau bhaktyā gadgadayā girā ||68||  
puraskṛtya harīśānau bhaktyā gadgadayā girā ||68||  


Строка 712: Строка 713:




जगद्भ्रमविवर्तैककारणे परमेश्वरि ।<br />
जगद्भ्रमविवर्तैककारणे परमेश्वरि ।
नमः शाकंभरि शिवे नमस्ते शतलोचने ॥६९॥
नमः शाकंभरि शिवे नमस्ते शतलोचने ॥६९॥


jagadbhramavivartaikakāraṇe parameśvari |<br />
jagadbhramavivartaikakāraṇe parameśvari |
namaḥ śākaṁbhari śive namaste śatalocane ||69||
namaḥ śākaṁbhari śive namaste śatalocane ||69||


Строка 721: Строка 722:




सर्वोपनिषदुद्घुष्टे दुर्गमासुरनाशिनि ।<br />
सर्वोपनिषदुद्घुष्टे दुर्गमासुरनाशिनि ।
नमो माहेश्वरि शिवे पञ्चकोशान्तरस्थिते ॥७०॥
नमो माहेश्वरि शिवे पञ्चकोशान्तरस्थिते ॥७०॥


sarvopaniṣadudghuṣṭe durgamāsuranāśini |<br />
sarvopaniṣadudghuṣṭe durgamāsuranāśini |
namo māheśvari śive pañcakośāntarasthite ||70||
namo māheśvari śive pañcakośāntarasthite ||70||


Строка 731: Строка 732:




चेतसा निर्विकल्पेन यां ध्यायंति मुनीश्वराः ।<br />
चेतसा निर्विकल्पेन यां ध्यायंति मुनीश्वराः ।
प्रणवार्थस्वरूपां तां भजामो भुवनेश्वरीम् ॥७१॥
प्रणवार्थस्वरूपां तां भजामो भुवनेश्वरीम् ॥७१॥


cetasā nirvikalpena yāṁ dhyāyaṁti munīśvarāḥ |<br />
cetasā nirvikalpena yāṁ dhyāyaṁti munīśvarāḥ |
praṇavārthasvarūpāṁ tāṁ bhajāmo bhuvaneśvarīm ||71||
praṇavārthasvarūpāṁ tāṁ bhajāmo bhuvaneśvarīm ||71||


Строка 741: Строка 742:




अनन्तकोटिब्रह्माण्डजननीं दिव्यविग्रहाम् ।<br />
अनन्तकोटिब्रह्माण्डजननीं दिव्यविग्रहाम् ।
ब्रह्मविष्ण्वादिजननीं सर्वभावैर्नता वयम् ॥७२॥
ब्रह्मविष्ण्वादिजननीं सर्वभावैर्नता वयम् ॥७२॥


anantakoṭibrahmāṇḍajananīṁ divyavigrahām |<br />
anantakoṭibrahmāṇḍajananīṁ divyavigrahām |
brahmaviṣṇvādijananīṁ sarvabhāvairnatā vayam ||72||
brahmaviṣṇvādijananīṁ sarvabhāvairnatā vayam ||72||


Строка 750: Строка 751:




कः कुर्यात्पामरान्दृष्ट्वा रोदनं सकलेश्वरः ।<br />
कः कुर्यात्पामरान्दृष्ट्वा रोदनं सकलेश्वरः ।
सदयां परमेशानीं शताक्षीं मातरं विना ॥७३॥
सदयां परमेशानीं शताक्षीं मातरं विना ॥७३॥


kaḥ kuryātpāmarāndṛṣṭvā rodanaṁ sakaleśvaraḥ |<br />
kaḥ kuryātpāmarāndṛṣṭvā rodanaṁ sakaleśvaraḥ |
sadayāṁ parameśānīṁ śatākṣīṁ mātaraṁ vinā ||73||
sadayāṁ parameśānīṁ śatākṣīṁ mātaraṁ vinā ||73||


Строка 767: Строка 768:




इति स्तुता सुरैर्देवी ब्रह्मविष्णवादिभिर्वरैः ।<br />
इति स्तुता सुरैर्देवी ब्रह्मविष्णवादिभिर्वरैः ।
पूजिता विविधैर्द्रव्यैः संतुष्टाऽभूच्च तत्क्षणे ॥७४॥
पूजिता विविधैर्द्रव्यैः संतुष्टाऽभूच्च तत्क्षणे ॥७४॥


iti stutā surairdevī brahmaviṣṇavādibhirvaraiḥ |<br />
iti stutā surairdevī brahmaviṣṇavādibhirvaraiḥ |
pūjitā vividhairdravyaiḥ saṁtuṣṭā'bhūcca tatkṣaṇe ||74||
pūjitā vividhairdravyaiḥ saṁtuṣṭā'bhūcca tatkṣaṇe ||74||


Строка 776: Строка 777:




प्रसन्ना सा तदादेवी वेदानाहृत्य सा ददौ ।<br />
प्रसन्ना सा तदादेवी वेदानाहृत्य सा ददौ ।
ब्राह्मणेभ्यो विशेषण प्रोवाच पिकभाषिणी ॥७५॥
ब्राह्मणेभ्यो विशेषण प्रोवाच पिकभाषिणी ॥७५॥


prasannā sā tadādevī vedānāhṛtya sā dadau |<br />
prasannā sā tadādevī vedānāhṛtya sā dadau |
brāhmaṇebhyo viśeṣaṇa provāca pikabhāṣiṇī ||75||
brāhmaṇebhyo viśeṣaṇa provāca pikabhāṣiṇī ||75||


Строка 786: Строка 787:




ममेयं तनुरुत्कृष्टा पालनीया विशेषतः ।<br />
ममेयं तनुरुत्कृष्टा पालनीया विशेषतः ।
यया विनाऽनर्थ एव जातो दृष्टोऽधुनैव हि ॥७६॥
यया विनाऽनर्थ एव जातो दृष्टोऽधुनैव हि ॥७६॥


mameyaṁ tanurutkṛṣṭā pālanīyā viśeṣataḥ |<br />
mameyaṁ tanurutkṛṣṭā pālanīyā viśeṣataḥ |
yayā vinā'nartha eva jāto dṛṣṭo'dhunaiva hi ||76||
yayā vinā'nartha eva jāto dṛṣṭo'dhunaiva hi ||76||


Строка 796: Строка 797:




पूज्याऽहं सर्वदा सेव्या युष्माभि सर्वदैव हि ।<br />
पूज्याऽहं सर्वदा सेव्या युष्माभि सर्वदैव हि ।
नात परतरं किंचित्कल्याणायोपदिश्यते ॥७७॥
नात परतरं किंचित्कल्याणायोपदिश्यते ॥७७॥


pūjyā'haṁ sarvadā sevyā yuṣmābhi sarvadaiva hi |<br />
pūjyā'haṁ sarvadā sevyā yuṣmābhi sarvadaiva hi |
nāta parataraṁ kiṁcitkalyāṇāyopadiśyate ||77||
nāta parataraṁ kiṁcitkalyāṇāyopadiśyate ||77||


Строка 806: Строка 807:




पठनीयं ममैतद्धि माहात्म्यं सर्वदोत्तमम् ।<br />
पठनीयं ममैतद्धि माहात्म्यं सर्वदोत्तमम् ।
तेन तुष्टा भविष्यामि हरिष्यामि तथाऽऽपद ॥७८॥
तेन तुष्टा भविष्यामि हरिष्यामि तथाऽऽपद ॥७८॥


paṭhanīyaṁ mamaitaddhi māhātmyaṁ sarvadottamam |<br />
paṭhanīyaṁ mamaitaddhi māhātmyaṁ sarvadottamam |
tena tuṣṭā bhaviṣyāmi hariṣyāmi tathā''pada ||78||
tena tuṣṭā bhaviṣyāmi hariṣyāmi tathā''pada ||78||


Строка 816: Строка 817:




दुर्गमासुरहन्त्रींत्वाद्दुर्गेति मम नाम यः ।<br />
दुर्गमासुरहन्त्रींत्वाद्दुर्गेति मम नाम यः ।
गृह्णाति च शताक्षीति मायां भित्त्वा व्रजत्यसौ ॥७९॥
गृह्णाति च शताक्षीति मायां भित्त्वा व्रजत्यसौ ॥७९॥


durgamāsurahantrīṁtvāddurgeti mama nāma yaḥ |<br />
durgamāsurahantrīṁtvāddurgeti mama nāma yaḥ |
gṛhṇāti ca śatākṣīti māyāṁ bhittvā vrajatyasau ||79||
gṛhṇāti ca śatākṣīti māyāṁ bhittvā vrajatyasau ||79||


Строка 826: Строка 827:




किमुक्तेनात्र बहुना सारं वक्ष्यामि तत्त्वतः ।<br />
किमुक्तेनात्र बहुना सारं वक्ष्यामि तत्त्वतः ।
संसेव्याऽहं सदा देवा सर्वैरति सुरासुरैः ॥८०॥
संसेव्याऽहं सदा देवा सर्वैरति सुरासुरैः ॥८०॥


kimuktenātra bahunā sāraṁ vakṣyāmi tattvataḥ |<br />
kimuktenātra bahunā sāraṁ vakṣyāmi tattvataḥ |
saṁsevyā'haṁ sadā devā sarvairati surāsuraiḥ ||80||
saṁsevyā'haṁ sadā devā sarvairati surāsuraiḥ ||80||


Строка 836: Строка 837:




इत्युक्त्वांतर्हिता देवी देवानां चैव पश्यताम् ।<br />
इत्युक्त्वांतर्हिता देवी देवानां चैव पश्यताम् ।
सन्तोषं जनयंत्येवं सच्चिदानन्दरूपिणी ॥८१॥
सन्तोषं जनयंत्येवं सच्चिदानन्दरूपिणी ॥८१॥


ityuktvāṁtarhitā devī devānāṁ caiva paśyatām |<br />
ityuktvāṁtarhitā devī devānāṁ caiva paśyatām |
santoṣaṁ janayaṁtyevaṁ saccidānandarūpiṇī ||81||
santoṣaṁ janayaṁtyevaṁ saccidānandarūpiṇī ||81||


Строка 846: Строка 847:




एतत्ते सर्वमाख्यातं रहस्यं परमं महत् ।<br />
एतत्ते सर्वमाख्यातं रहस्यं परमं महत् ।
गोपनीयं प्रयत्नेन सर्वकल्याणकारकम् ॥८२॥
गोपनीयं प्रयत्नेन सर्वकल्याणकारकम् ॥८२॥


etatte sarvamākhyātaṁ rahasyaṁ paramaṁ mahat |<br />
etatte sarvamākhyātaṁ rahasyaṁ paramaṁ mahat |
gopanīyaṁ prayatnena sarvakalyāṇakārakam ||82||
gopanīyaṁ prayatnena sarvakalyāṇakārakam ||82||


Строка 856: Строка 857:




य इमं शृणुयान्नित्यमध्यायं भक्तितत्परः ।<br />
य इमं शृणुयान्नित्यमध्यायं भक्तितत्परः ।
सर्वान्कामानवाप्नोति देवीलोके महियते ॥८३॥
सर्वान्कामानवाप्नोति देवीलोके महियते ॥८३॥


ya imaṁ śṛṇuyānnityamadhyāyaṁ bhaktitatparaḥ |<br />
ya imaṁ śṛṇuyānnityamadhyāyaṁ bhaktitatparaḥ |
sarvānkāmānavāpnoti devīloke mahiyate ||83||
sarvānkāmānavāpnoti devīloke mahiyate ||83||


Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!