Шива-пурана, Рудра-самхита, 3.1

Материал из Шайвавики
Версия от 16:48, 17 марта 2016; Satya (обсуждение | вклад) (Новая страница: «brahmovAca ॥ shRNu tvaM nArada mune pArvatiimatutudbhavabh | vivahaaM cAritaM caiva pAvanaM bhaktivarddhanam ॥ 13 ॥ astyuttarasyAM dishi vai girIsho himavA…»)
(разн.) ← Предыдущая | Текущая версия (разн.) | Следующая → (разн.)
Перейти к: навигация, поиск

brahmovAca ॥ shRNu tvaM nArada mune pArvatiimatutudbhavabh | vivahaaM cAritaM caiva pAvanaM bhaktivarddhanam ॥ 13 ॥ astyuttarasyAM dishi vai girIsho himavAnmahAn | parvato hi munishreSTa mahAtejAssmRddhibha(kt)? ॥ 14॥ dvairuupyam tasya vikhyaataM jaMgamasthirabhedataH | varNayaami samAsena tasya suukSmasvaruupakaM ॥ 15 ॥ pUrvAparau toyanidhii suvigaa(m(h)ya)? sthitau hi yaH | naanaaratnaakaro ramyo maanadaNDa iva kSiteH ॥ 16 ॥ naanaavRkSasamAkIrNA naanaashRMgasucitritaH | siMha(S)?yaapraadipashumissevitassukhibhissadaa ॥ 17 ॥ tuSaaranidhitatyugro naanaashcarthavicitritaH | devarSisiddhamunibhissaMshritah shivasaMpriyaH ॥ 18 ॥ tapaHsthaano’tipuutaatmaa paavanashca mahaatmanaam | tapassiddhipradotyaMtaM naanaadhaatvaakaraH shubhaH ॥ 19 ॥ sa eva divyaruupo hi ramyaH sarvaa~NgasundaraH | viSNavaMsho’vikRtaH shailaraajaraajassataampriyaH ॥ 20 ॥ kulasthityai ca sa girirdharmmavarddha nahetave | svavivaahaM karttumaicchatpitRdevahiteccayA ॥ 21 ॥ tasminnavasare devaaH svaarthamaacintya kRtsnashaH | uucuH pitRRnsamaagatya divyaanpriityaa muniishvara ॥ 22 ॥ devaa uucuH | sarva shRNuta no vakyaM pitaraH priitamaanasaaH | kartavya tattathaivaashu devak(r)aaryyepsavo yadi ॥ 23॥ menaa naama sutaa yaa vo jyoSTA ma~NgalarUpiNii | taamvivAhya ca suprItyaa himaakhyena mahIbhRtA ॥ 24॥ evaM sarvamahaalaabhaH sarveSaaM ca bhaviSyati | yuSmaakamamaraaNaaM ca duHkhahaaniH pade pade ॥ 25 ॥ brahmovaaca | ityaakarNyaaparavacaH pitaraste vimRshya ca | smRtvaa shaapaM sutaanaaM ca procuromiti tadvacaH ॥ 26 ॥ dadurmenAM suvidhinA himaagaaya nijaatmajaam | sasutsavo mahaanaasiitta dvivaahe suma~Ngale ॥ 27 ॥ hayyaardayo’pi te devaa munayascaaparokhilaaH| aajagmustatra saMsmRtya vaamadevaM bhavaM dhita ॥ 28 ॥ utsavaM kaarayaamaasurdattvaa daanaanyanekashaH | suprashasya pitandivyaanprashashaMsurhimaacalam ॥ 29 ॥ mahaamodaanvitaa devaaste sarve samuniishvaraaH | saMjagmuH svasvadhaamaani saMsmarantaH shivaashivau ॥ 30 ॥ Нарада сказал: 1. О, Брахма, каким образом Богиня Сати, дочь Дакши, оставившая своё тело на [церемонии] жертвоприношения, [устроенную] её отцом, стала дочерью Химачала и Матерью Вселенной? 2. Как она смогла добиться, чтобы Шива стал её мужем после соблюдения суровой аскезы? Пожалуйста, разъясни это мне, вопрошающему тебя об этом. Брахма сказал: 3. О, лучший среди мудрецов, выслушай же сказание о Шиве, которое прекрасно, очищающе, в высшей степени божественно, благоприятно и уничтожает все грехи. 4-5. Когда великая Богиня Сати, дочь Дакши играла с Шивой в Гималайях, Мена, возлюбленная Химачала, считала её своей дочерью и любила её как мать, всеми способами заботясь о ней. 6-7. Когда великая Богиня Сати, дочь Дакши, была на жертвоприношении Дакши и не получила должного уважения, разгневалась и покинула своё тело, в то же самое время, о, мудрец, возлюбленная Химачала Мена захотела умилостивить её на Шивалоке. 6-8. Химават 1. Химават или Химачала существует в 2х формах подвижной и неподвижной. В начале он представлен в тонкой человеческой форме, а далее описывается его грубая, неподвижная форма, отождествляемая с горами Гималайями. Данный раздел повествует о женитьбе Химавата на Мене в его подвижной форме. 2. Мена или Менака – супруга Химавата и мать Парвати, была одной из трёх дочерей Свадхи, супруги Кави, одного из Питри. Свадха была одной из шестидесяти дочерей Дакши и Прасути, дала рождение Мене, Дханье и Калавати.