Шива-сахасранама-стотра-вали (Махабхарата)

Материал из Шайвавики
Перейти к: навигация, поиск

-- Шантира Шани 13:29, 27 октября 2012 (UTC)

ॐ स्थिराय नमः ||
ॐ स्थाणवे नमः ||
ॐ प्रभवे नमः ||
ॐ भीमाय नमः ||
ॐ प्रवराय नमः ||
ॐ वरदाय नमः ||
ॐ वराय नमः ||
ॐ सर्वात्मने नमः ||
ॐ सर्वविख्याताय नमः ||
ॐ सर्वस्मै नमः ||१०||
ॐ सर्वकराय नमः ||
ॐ भवाय नमः ||
ॐ जटिने नमः ||
ॐ चर्मिणे नमः ||
ॐ शिखण्डिने नमः ||
ॐ सर्वाङ्गाय नमः ||
ॐ सर्वभावनाय नमः ||
ॐ हराय नमः ||
ॐ हरिणाक्षाय नमः ||
ॐ सर्वभूतहराय नमः ||२०||
ॐ प्रभवे नमः ||
ॐ प्रवृत्तये नमः ||
ॐ निवृत्तये नमः ||
ॐ नियताय नमः ||
ॐ शाश्वताय नमः ||
ॐ ध्रुवाय नमः ||
ॐ श्मशानवासिने नमः ||
ॐ भगवते नमः ||
ॐ खचराय नमः ||
ॐ गोचराय नमः ||३०||
ॐ अर्दनाय नमः ||
ॐ अभिवाद्याय नमः ||
ॐ महाकर्मणे नमः ||
ॐ तपस्विने नमः ||
ॐ भूतभावनाय नमः ||
ॐ उन्मत्तवेषप्रच्छ ¤ ्नाय नमः ||
ॐ सर्वलोकप्रजापतये नमः ||
ॐ महारूपाय नमः ||
ॐ महाकायाय नमः ||
ॐ वृषरूपाय नमः ||४०||
ॐ महायशसे नमः ||
ॐ महात्मने नमः ||
ॐ सर्वभूतात्मने नमः ||
ॐ विश्वरूपाय नमः ||
ॐ महाहणवे नमः ||
ॐ लोकपालाय नमः ||
ॐ अन्तर्हितत्मने नमः ||
ॐ प्रसादाय नमः ||
ॐ हयगर्धभये नमः ||
ॐ पवित्राय नमः ||५०||
ॐ महते नमः ||
ॐनियमाय नमः ||
ॐ नियमाश्रिताय नमः ||
ॐ सर्वकर्मणे नमः ||
ॐ स्वयंभूताय नमः ||
ॐ आदये नमः ||
ॐ आदिकराय नमः ||
ॐ निधये नमः ||
ॐ सहस्राक्षाय नमः ||
ॐ विशालाक्षाय नमः ||६०||
ॐ सोमाय नमः ||
ॐ नक्षत्रसाधकाय नमः ||
ॐ चन्द्राय नमः ||
ॐ सूर्याय नमः ||
ॐ शनये नमः ||
ॐ केतवे नमः ||
ॐ ग्रहाय नमः ||
ॐ ग्रहपतये नमः ||
ॐ वराय नमः ||
ॐ अत्रये नमः ||७०||
ॐ अत्र्या नमस्कर्त्रे नमः ||
ॐ मृगबाणार्पणाय नमः ||
ॐ अनघाय नमः ||
ॐ महातपसे नमः ||
ॐ घोरतपसे नमः ||
ॐ अदीनाय नमः ||
ॐ दीनसाधकाय नमः ||
ॐ संवत्सरकराय नमः ||
ॐ मन्त्राय नमः ||
ॐ प्रमाणाय नमः ||८०||
ॐ परमायतपसे नमः ||
ॐ योगिने नमः ||
ॐ योज्याय नमः ||
ॐ महाबीजाय नमः ||
ॐ महारेतसे नमः ||
ॐ महाबलाय नमः ||
ॐ सुवर्णरेतसे नमः ||
ॐ सर्वज्ञाय नमः ||
ॐ सुबीजाय नमः ||
ॐ बीजवाहनाय नमः ||९०||
ॐ दशबाहवे नमः ||
ॐ अनिमिशाय नमः ||
ॐ नीलकण्ठाय नमः ||
ॐ उमापतये नमः ||
ॐ विश्वरूपाय नमः ||
ॐ स्वयंश्रेष्ठाय नमः ||
ॐ बलवीराय नमः ||
ॐ अबलोगणाय नमः ||
ॐ गणकर्त्रे नमः ||
ॐ गणपतये नमः ||१००||
ॐ दिग्वाससे नमः ||
ॐ कामाय नमः ||
ॐ मन्त्रविदे नमः ||
ॐ परमाय मन्त्राय नमः ||
ॐ सर्वभावकराय नमः ||
ॐ हराय नमः ||
ॐ कमण्डलुधराय नमः ||
ॐ धन्विने नमः ||
ॐ बाणहस्ताय नमः ||
ॐ कपालवते नमः ||११०||
ॐ अशनये नमः ||
ॐ शतघ्निने नमः ||
ॐ खड्गिने नमः ||
ॐ पट्टिशिने नमः ||
ॐ आयुधिने नमः ||
ॐ महते नमः ||
ॐ स्रुवहस्ताय नमः ||
ॐ सुरूपाय नमः ||
ॐ तेजसे नमः||
ॐ तेजस्कराय निधये नमः ||१२०||
ॐ उष्णीषिणे नमः ||
ॐ सुवक्त्राय नमः ||
ॐ उदग्राय नमः ||
ॐ विनताय नमः ||
ॐ दीर्घाय नमः ||
ॐ हरिकेशाय नमः ||
ॐ सुतीर्थाय नमः ||
ॐ कृष्णाय नमः ||
ॐ शृगालरूपाय नमः ||
ॐ सिद्धार्थाय नमः ||१३०||
ॐ मुण्डाय नमः ||
ॐ सर्वशुभङ्कराय नमः ||
ॐ अजाय नमः ||
ॐ बहुरूपाय नमः ||
ॐ गन्धधारिणे नमः ||
ॐ कपर्दिने नमः ||
ॐ उर्ध्वरेतसे नमः ||
ॐ ऊर्ध्वलिङ्गाय नमः ||
ॐ ऊर्ध्वशायिने नमः ||
ॐ नभस्थलाय नमः ||१४०||
ॐ त्रिजटिने नमः ||
ॐ चीरवाससे नमः ||
ॐ रुद्राय नमः ||
ॐ सेनापतये नमः ||
ॐ विभवे नमः ||
ॐ अहश्चराय नमः ||
ॐ नक्तंचराय नमः ||
ॐ तिग्ममन्यवे नमः ||
ॐ सुवर्चसाय नमः ||
ॐ गजघ्ने नमः ||१५०||
ॐ दैत्यघ्ने नमः ||
ॐ कालाय नमः ||
ॐ लोकधात्रे नमः ||
ॐ गुणाकराय नमः ||
ॐ सिंहशार्दूलरूपाय नमः ||
ॐ आर्द्रचर्माम्बरा ¤ ृताय नमः ||
ॐ कालयोगिने नमः ||
ॐ महानादाय नमः ||
ॐ सर्वकामाय नमः ||
ॐ चतुष्पथाय नमः ||१६०||
ॐ निशाचराय नमः ||
ॐ प्रेतचारिणे नमः ||
ॐ भूतचारिणे नमः ||
ॐ महेश्वराय नमः ||
ॐ बहुभूताय नमः ||
ॐ बहुधराय नमः ||
ॐ स्वर्भानवे नमः ||
ॐ अमिताय नमः ||
ॐ गतये नमः ||
ॐ नृत्यप्रियाय नमः ||१७०||
ॐ नित्यनर्ताय नमः ||
ॐ नर्तकाय नमः ||
ॐ सर्वलालसाय नमः ||
ॐ घोराय नमः ||
ॐ महातपसे नमः ||
ॐ पाशाय नमः ||
ॐ नित्याय नमः ||
ॐ गिरिरुहाय नमः ||
ॐ नभसे नमः ||
ॐ सहस्रहस्ताय नमः ||१८०||
ॐ विजयाय नमः ||
ॐ व्यवसायाय नमः ||
ॐ अतन्द्रिताय नमः ||
ॐ अधर्षणाय नमः ||
ॐ धर्षणात्मने नमः ||
ॐ यज्ञघ्ने नमः ||
ॐ कामनाशकाय नमः ||
ॐ दक्ष्यागपहारिणे नमः ||
ॐ सुसहाय नमः ||
ॐ मध्यमाय नमः ||१९०||
ॐ तेजोपहारिणे नमः ||
ॐ बलघ्ने नमः ||
ॐ मुदिताय नमः ||
ॐ अर्थाय नमः ||
ॐ अजिताय नमः ||
ॐ अवराय नमः ||
ॐ गम्भीरघोषय नमः ||
ॐ गम्भीराय नमः ||
ॐ गम्भीरबलवाहनाय नमः ||
ॐ न्यग्रोधरूपाय नमः ||२००||
ॐ न्यग्रोधाय नमः ||
ॐ वृक्षकर्णस्थिताय नमः ||
ॐ विभवे नमः ||
ॐ सुतीक्ष्णदशनाय नमः ||
ॐ महाकायाय नमः ||
ॐ महाननाय नमः ||
ॐ विश्वक्सेनाय नमः ||
ॐ हरये नमः ||
ॐ यज्ञाय नमः ||
ॐ संयुगापीडवाहनाय नमः ||२१०||
ॐ तीक्षणातापाय नमः ||
ॐ हर्यश्वाय नमः ||
ॐ सहायाय नमः ||
ॐ कर्मकालविदे नमः ||
ॐ विष्णुप्रसादिताय नमः ||
ॐ यज्ञाय नमः ||
ॐ समुद्राय नमः ||
ॐ बडवामुखाय नमः ||
ॐ हुताशनसहायाय नमः ||
ॐ प्रशान्तात्मने नमः ||२२०||
ॐ हुताशनाय नमः ||
ॐ उग्रतेजसे नमः ||
ॐ महातेजसे नमः ||
ॐ जन्याय नमः ||
ॐ विजयकालविदे नमः ||
ॐ ज्योतिषामयनाय नमः ||
ॐ सिद्धये नमः ||
ॐ सर्वविग्रहाय नमः ||
ॐ शिखिने नमः ||
ॐ मुण्डिने नमः ||२३०||
ॐ जटिने नमः ||
ॐ ज्वलिने नमः ||
ॐ मूर्तिजाय नमः ||
ॐ मूर्धजाय नमः ||
ॐ बलिने नमः ||
ॐ वैनविने नमः ||
ॐ पणविने नमः ||
ॐ तालिने नमः ||
ॐ खलिने नमः ||
ॐ कालकटङ्कटाय नमः ||२४०||
ॐ गुणबुद्धये नमः ||
ॐ लयाय नमः ||
ॐ अगमाय नमः ||
ॐ प्रजापतये नमः ||
ॐ विश्वबाहवे नमः ||
ॐ विभागाय नमः ||
ॐ सर्वगाय नमः ||
ॐ अमुखाय नमः ||
ॐ विमोचनाय नमः ||२५०||
ॐ सुसरणाय नमः ||
ॐ हिरण्यकवचोद्भवाय नमः ||
ॐ मेढ्रजाय नमः ||
ॐ बलचारिणे नमः ||
ॐ महीचारिणे नमः ||
ॐ स्रुताय नमः ||
ॐ व्यालरूपाय नमः ||
ॐ गुहावासिने नमः ||२६०||
ॐ गुहाय नमः ||
ॐ मालिने नमः ||
ॐ तरङ्गविदे नमः ||
ॐ त्रिदशाय नमः ||
ॐ त्रिकालधृते नमः ||
ॐ युधि शत्रुविनाशनाय नमः ||
ॐ साङ्ख्यप्रसादाय नमः ||
ॐ दुर्वाससे नमः ||२७०||
ॐ प्रस्कन्दनाय नमः ||
ॐ यज्ञविभागविदे नमः ||
ॐ अतुल्याय नमः ||
ॐ यज्ञब्विभागविदे नमः ||
ॐ सर्ववासाय नमः ||
ॐ सर्वचारिणे नमः ||
ॐ दुर्वाससे नमः ||
ॐ वासवाय नमः ||
ॐ अमराय नमः ||२८०||
ॐ हैमाय नमः ||
ॐ हेमकराय नमः ||
ॐ निष्कर्माय नमः ||
ॐ सर्वधारिणे नमः ||
ॐ धरोत्तमाय नमः ||
ॐ लोहिताक्षाय नमः ||
ॐ माक्षाय नमः ||
ॐ विजयक्षाय नमः ||
ॐ विशारदाय नमः ||
ॐ संग्रहाय नमः ||२९०||
ॐ निग्रहाय नमः ||
ॐ कर्त्रे नमः ||
ॐ सर्पचीरनिवासनाय नमः ||
ॐ मुख्याय नमः ||
ॐ अमुख्याय नमः ||
ॐ देहाय नमः ||
ॐ काहलये नमः ||
ॐ सर्वकामदाय नमः ||
ॐ सर्वकालप्रसादये नमः ||
ॐ सुबलाय नमः ||३००||
ॐ बलरूपधृते नमः ||
ॐ सर्वकामवराय नमः ||
ॐ सर्वदाय नमः ||
ॐ सर्वतोमुखाय नमः ||
ॐ आकाशनिर्विरूपाय नमः ||
ॐ निपातिने नमः ||
ॐ अवशाय नमः ||
ॐ खगाय नमः ||
ॐ रौद्ररूपाय नमः ||
ॐ अंशवे नमः ||३१०||
ॐ आदित्याय नमः ||
ॐ बहुरश्मये नमः ||
ॐ सुवर्चसिने नमः ||
ॐ वसुवेगाय नमः ||
ॐ महावेगाय नमः ||
ॐ मनोवेगाय नमः ||
ॐ निशाचराय नमः ||
ॐ सर्ववासिने नमः ||
ॐ श्रियावासिने नमः ||
ॐ उपदेशकराय नमः ||३२०||
ॐ अकराय नमः ||
ॐ मुनये नमः ||
ॐ आत्मनिरालोकाय नमः ||
ॐ सम्भग्नाय नमः ||
ॐ सहस्रदाय नमः ||
ॐ पक्षिणे नमः ||
ॐ पक्षरूपाय नमः ||
ॐ अतिदीप्ताय नमः ||
ॐ विशाम्पतये नमः ||
ॐ उन्मादाय नमः ||३३०||
ॐ मदनाय नमः ||
ॐ कामाय नमः ||
ॐ अश्वत्थाय नमः ||
ॐ अर्थकराय नमः ||
ॐ यशसे नमः ||
ॐ वामदेवाय नमः ||
ॐ वामाय नमः ||
ॐ प्राचे नमः ||
ॐ दक्षिणाय नमः ||
ॐ वामनाय नमः ||३४०||
ॐ सिद्धयोगिने नमः ||
ॐ महर्शये नमः ||
ॐ सिद्धार्थाय नमः ||
ॐ सिद्धसाधकाय नमः ||
ॐ भिक्षवे नमः ||
ॐ भिक्षुरूपाय नमः ||
ॐ विपणाय नमः ||
ॐ मृदवे नमः ||
ॐ अव्ययाय नमः ||
ॐ महासेनाय नमः ||३५०||
ॐ विशाखाय नमः ||
ॐ षष्टिभागाय नमः ||
ॐ गवां पतये नमः ||
ॐ वज्रहस्ताय नमः ||
ॐ विष्कम्भिने नमः ||
ॐ चमूस्तम्भनाय नमः ||
ॐ वृत्तावृत्तकराय नमः ||
ॐ तालाय नमः ||
ॐ मधवे नमः ||
ॐ मधुकलोचनाय नमः ||३६०||
ॐ वाचस्पत्याय नमः ||
ॐ वाजसेनाय नमः ||
ॐ नित्यमाश्रित-पूजिताय नमः ||
ॐ ब्रह्मचारिणे नमः ||
ॐ लोकचारिणे नमः ||
ॐ सर्वचारिणे नमः ||
ॐ विचारविदे नमः ||
ॐ ईशानाय नमः ||
ॐ ईश्वराय नमः ||
ॐ कालाय नमः ||३७०||
ॐ निशाचारिणे नमः ||
ॐ पिनाकभृते नमः ||
ॐ निमित्तस्थाय नमः ||
ॐ निमित्ताय नमः ||
ॐ नन्दये नमः ||
ॐ नन्दिकराय नमः ||
ॐ हरये नमः ||
ॐ नन्दीश्वराय नमः ||
ॐ नन्दिने नमः || ॐ नन्दनाय नमः ||३८०|| ॐ नन्दिवर्धनाय नमः || ॐ भगहारिणे नमः || ॐ निहन्त्रे नमः || ॐ कलाय नमः || ॐ ब्रह्मणे नमः || ॐ पितामहाय नमः || ॐ चतुर्मुखाय नमः || ॐ महालिङ्गाय नमः || ॐ चारुलिङ्गाय नमः || ॐ लिङ्गाध्याक्षाय नमः ||३९०|| ॐ सुराध्यक्षाय नमः || ॐ योगाध्यक्षाय नमः || ॐ युगावहाय नमः || ॐ बीजाध्यक्षाय नमः || ॐ बीजकर्त्रे नमः || ॐ अध्यात्मानुगताय नमः || ॐ बलाय नमः || ॐ इतिहासाय नमः || ॐ सकल्पाय नमः || ॐ गौतमाय नमः ||४००|| ॐ निशाकराय नमः || ॐ दम्भाय नमः || ॐ अदम्भाय नमः || ॐ वैदम्भाय नमः || ॐ वश्याय नमः || ॐ वशकराय नमः || ॐ कलये नमः || ॐ लोककर्त्रे नमः || ॐ पशुपतये नमः || ॐ महाकर्त्रे नमः ||४१०|| ॐ अनौषधाय नमः || ॐ अक्षराय नमः || ॐ परमाय ब्रह्मणे नमः || ॐ बलवते नमः || ॐ शक्राय नमः || ॐ नित्यै नमः || ॐ अनित्यै नमः || ॐ शुद्धात्मने नमः || ॐ शुद्धाय नमः || ॐ मान्याय नमः ||४२०|| ॐ गतागताय नमः || ॐ बहुप्रसादाय नमः || ॐ सुस्वप्नाय नमः || ॐ दर्पणाय नमः || ॐ अमित्रजिते नमः || ॐ वेदकाराय नमः || ॐ मन्त्रकाराय नमः || ॐ विदुषे नमः || ॐ समरमर्दनाय नमः || ॐ महामेघनिवासिने नमः ||४३०|| ॐ महाघोराय नमः || ॐ वशिने नमः || ॐ कराय नमः || ॐ अग्निज्वालाय नमः || ॐ महाज्वालाय नमः || ॐ अतिधूम्राय नमः || ॐ हुताय नमः || ॐ हविषे नमः || ॐ वृषणाय नमः || ॐ शङ्कराय नमः ||४४०|| ॐ नित्यं वर्चस्विने नमः || ॐ धूमकेतनाय नमः || ॐ नीलाय नमः || ॐ अङ्गलुब्धाय नमः || ॐ शोभनाय नमः || ॐ निरवग्रहाय नमः || ॐ स्वस्तिदाय नमः || ॐ स्वस्तिभावाय नमः || ॐ भागिने नमः || ॐ भागकराय नमः ||४५०|| ॐ लघवे नमः || ॐ उत्सङ्गाय नमः || ॐ महाङ्गाय नमः || ॐ महागर्भपरायणाय नमः || ॐ कृष्णवर्णाय नमः || ॐ सुवर्णाय नमः || ॐ सर्वदेहिनां इन्द्रियाय नमः || ॐ महापादाय नमः || ॐ महाहस्ताय नमः || ॐ महाकायाय नमः ||४६०|| ॐ महायशसे नमः || ॐ महामूर्ध्ने नमः || ॐ महामात्राय नमः || ॐ महानेत्राय नमः || ॐ निशालयाय नमः || ॐ महान्तकाय नमः || ॐ महाकर्णाय नमः || ॐ महोष्ठाय नमः || ॐ महाहणवे नमः || ॐ महानासाय नमः ||४७०|| ॐ महाकम्बवे नमः || ॐ महाग्रीवाय नमः || ॐ श्मशानभाजे नमः || ॐ महावक्षसे नमः || ॐ महोरस्काय नमः || ॐ अन्तरात्मने नमः || ॐ मृगालयाय नमः || ॐ लम्बनाय नमः || ॐ लम्बितोष्ठाय नमः || ॐ महामायाय नमः ||४८०|| ॐ पयोनिधये नमः || ॐ महादन्ताय नमः || ॐ महादंष्ट्राय नमः || ॐ महजिह्वाय नमः || ॐ महामुखाय नमः || ॐ महानखाय नमः || ॐ महारोमाय नमः || ॐ महाकोशाय नमः || ॐ महाजटाय नमः || ॐ प्रसन्नाय नमः ||४९०|| ॐ प्रसादाय नमः || ॐ प्रत्ययाय नमः || ॐ गिरिसाधनाय नमः || ॐ स्नेहनाय नमः || ॐ अस्नेहनाय नमः || ॐ अजिताय नमः || ॐ महामुनये नमः || ॐ वृक्षाकाराय नमः || ॐ वृक्षकेतवे नमः || ॐ अनलाय नमः ||५००|| ॐ वायुवाहनाय नमः || ॐ गण्डलिने नमः || ॐ मेरुधाम्ने नमः || ॐ देवाधिपतये नमः || ॐ अथर्वशीर्षाय नमः || ॐ सामास्याय नमः || ॐ ऋक्सहस्रामिते-क्षणाय नमः || ॐ यजुः पाद भुजाय नमः || ॐ गुह्याय नमः || ॐ प्रकाशाय नमः ||५१०|| ॐ जङ्गमाय नमः || ॐ अमोघार्थाय नमः || ॐ प्रसादाय नमः || ॐ अभिगम्याय नमः || ॐ सुदर्शनाय नमः || ॐ उपकाराय नमः || ॐ प्रियाय नमः || ॐ सर्वाय नमः || ॐ कनकाय नमः || ॐ कञ्चनच्छवये नमः ||५२०|| ॐ नाभये नमः || ॐ नन्दिकराय नमः || ॐ भावाय नमः || ॐ पुष्करस्थापतये नमः || ॐ स्थिराय नमः || ॐ द्वादशाय नमः || ॐ त्रासनाय नमः || ॐ आद्याय नमः || ॐ यज्ञाय नमः || ॐ यज्ञसमाहिताय नमः ||५३०|| ॐ नक्तं नमः || ॐ कलये नमः || ॐ कालाय नमः || ॐ मकराय नमः || ॐ कालपूजिताय नमः || ॐ सगणाय नमः || ॐ गणकाराय नमः || ॐ भूतवाहनसारथये नमः || ॐ भस्मशयाय नमः || ॐ भस्मगोप्त्रे नमः ||५४०|| ॐ भस्मभूताय नमः || ॐ तरवे नमः || ॐ गणाय नमः || ॐ लोकपालाय नमः || ॐ अलोकाय नमः || ॐ महात्मने नमः || ॐ सर्वपूजिताय नमः || ॐ शुक्लाय नमः || ॐ त्रिशुक्लाय नमः || ॐ सम्पन्नाय नमः ||५५०|| ॐ शुचये नमः || ॐ भूतनिषेविताय नमः || ॐ आश्रमस्थाय नमः || ॐ क्रियावस्थाय नमः || ॐ विश्वकर्ममतये नमः || ॐ वराय नमः || ॐ विशालशाखाय नमः || ॐ ताम्रोष्ठाय नमः || ॐ अम्बुजालाय नमः || ॐ सुनिश्चलाय नमः ||५६०|| ॐ कपिलाय नमः || ॐ कपिशाय नमः || ॐ शुक्लाय नमः || ॐ अयुशे नमः || ॐ पराय नमः || ॐ अपराय नमः || ॐ गन्धर्वाय नमः || ॐ अदितये नमः || ॐ तार्क्ष्याय नमः || ॐ सुविज्ञेयाय नमः ||५७०|| ॐ सुशारदाय नमः || ॐ परश्वधायुधाय नमः || ॐ देवाय नमः || ॐ अनुकारिणे नमः || ॐ सुबान्धवाय नमः || ॐ तुम्बवीणाय नमः || ॐ महाक्रोधाया नमः || ॐ ऊर्ध्वरेतसे नमः || ॐ जलेशयाय नमः || ॐ उग्राय नमः ||५८०|| ॐ वशङ्कराय नमः || ॐ वंशाय नमः || ॐ वंशनादाय नमः || ॐ अनिन्दिताय नमः || ॐ सर्वाङ्गरूपाय नमः || ॐ मायाविने नमः || ॐ सुहृदाय नमः || ॐ अनिलाय नमः || ॐ अनलाय नमः || ॐ बन्धनाय नमः ||५९०|| ॐ बन्धकर्त्रे नमः || ॐ सुबन्धनविमोचनाय नमः || ॐ सयज्ञारये नमः || ॐ सकामारये नमः || ॐ महादंश्ट्राय नमः || ॐ महायुधाय नमः || ॐ बहुधानिन्दिताय नमः || ॐ शर्वाय नमः || ॐ शङ्कराय नमः || ॐ शङ्कराय नमः ||६००|| ॐ अधनाय नमः || ॐ अमरेशाय नमः || ॐ महादेवाय नमः || ॐ विश्वदेवाय नमः || ॐ सुरारिघ्ने नमः || ॐ अहिर्बुध्न्याय नमः || ॐ अनिलाभाय नमः || ॐ चेकितानाय नमः || ॐ हविषे नमः || ॐ अजैकपाते नमः ||६१०|| ॐ कापालिने नमः || ॐ त्रिशङ्कवे नमः || ॐ अजिताय नमः || ॐ शिवाय नमः || ॐ धन्वन्तरये नमः || ॐ धूमकेतवे नमः || ॐ स्कन्दाय नमः || ॐ वैश्रवणाय नमः || ॐ धात्रे नमः || ॐ शक्राय नमः ||६२०|| ॐ विष्णवे नमः || ॐ मित्राय नमः || ॐ त्वष्ट्रे नमः || ॐ धृवाय नमः || ॐ धराय नमः || ॐ प्रभावाय नमः || ॐ सर्वगाय वायवे नमः || ॐ अर्यम्ने नमः || ॐ सवित्रे नमः || ॐ रवये नमः ||६३०|| ॐ उषङ्गवे नमः || ॐ विधात्रे नमः || ॐ मान्धात्रे नमः || ॐ भूतभावनाय नमः || ॐ विभवे नमः || ॐ वर्णविभाविने नमः || ॐ सर्वकामगुणावहाय नमः || ॐ पद्मनाभाय नमः || ॐ महागर्भाय नमः || ॐ चन्द्रवक्त्राय नमः ||६४०|| ॐ अनिलाय नमः || ॐ अनलाय नमः || ॐ बलवते नमः || ॐ उपशान्ताय नमः || ॐ पुराणाय नमः || ॐ पुण्यचञ्चवे नमः || ॐ ये नमः || ॐ कुरुकर्त्रे नमः || ॐ कुरुवासिने नमः || ॐ कुरुभूताय नमः ||६५०|| ॐ गुणौषधाय नमः || ॐ सर्वाशयाय नमः || ॐ दर्भचारिणे नमः || ॐ सर्वेषं प्राणिनां पतये नमः || ॐ देवदेवाय नमः || ॐ सुखासक्ताय नमः || ॐ सते नमः || ॐ असते नमः || ॐ सर्वरत्नविदे नमः || ॐ कैलासगिरिवासिने नमः ||६६०|| ॐ हिमवद्गिरि-संश्रयाय नमः || ॐ कूलहारिणे नमः || ॐ कुलकर्त्रे नमः || ॐ बहुविद्याय नमः || ॐ बहुप्रदाय नमः || ॐ वणिजाय नमः || ॐ वर्धकिने नमः || ॐ वृक्षाय नमः || ॐ वकिलाय नमः || ॐ चन्दनाय नमः ||६७०|| ॐ छदाय नमः || ॐ सारग्रीवाय नमः || ॐ महाजत्रवे नमः || ॐ अलोलाय नमः || ॐ महौषधाय नमः || ॐ सिद्धार्थकारिणे नमः || ॐ सिद्धार्थश्छन्दो-व्याकरणोत्तराय नमः || ॐ सिंहनादाय नमः || ॐ सिंहदंष्ट्राय नमः || ॐ सिंहगाय नमः ||६८०|| ॐ सिंहवाहनाय नमः || ॐ प्रभावात्मने नमः || ॐ जगत्कालस्थालाय नमः || ॐ लिकहिताय नमः || ॐ तरवे नमः || ॐ सारञ्गाय नमः || ॐ नवचक्राङ्गाय नमः || ॐ केतुमालिने नमः || ॐ सभावनाय नमः || ॐ भूतालयाय नमः ||६९०|| ॐ भूतपतये नमः || ॐ अहोरात्राय नमः || ॐ अनिन्दिताय नमः || ॐ सर्वभूतानां वाहित्रे नमः || ॐ निलयाय नमः || ॐ विभवे नमः || ॐ भवाय नमः || ॐ अमोघाय नमः || ॐ संयताय नमः || ॐ अश्वाय नमः ||७००|| ॐ भोजनाय नमः || ॐ प्राणधारणाय नमः || ॐ धृतिमते नमः || ॐ मतिमते नमः || ॐ दक्षाय नमः || ॐ सत्कृताय नमः || ॐ युगाधिपाय नमः || ॐ गोपालये नमः || ॐ गोपतये नमः || ॐ ग्रामाय नमः || ॐ गोचर्मवसनाय नमः || ॐ हरये नमः || ॐ हिरण्यबाहवे नमः || ॐ प्रवेशिनां गुहापालाय नमः || ॐ प्रकृष्टारये नमः || ॐ महाहर्शाय नमः || ॐ जितकामाय नमः || ॐ जितेन्द्रियाय नमः || ॐ गान्धाराय नमः || ॐ सुवासाय नमः ||७२०|| ॐ तपस्सक्ताय नमः || ॐ रतये नमः || ॐ नराय नमः || ॐ महागीताय नमः || ॐ महानृत्याय नमः || ॐ अप्सरोगणसेविताय नमः || ॐ महाकेतवे नमः || ॐ महाधातवे नमः || ॐ नैकसानुचराय नमः || ॐ चलाय नमः ||७३०|| ॐ आवेदनीयाय नमः || ॐ आदेशाय नमः || ॐ सर्वगन्धसुखाहवाय नमः || ॐ तोरणाय नमः || ॐ तारणाय नमः || ॐ वाताय नमः || ॐ परिधीने नमः || ॐ पतिखेचराय नमः || ॐ संयोगाय वर्धनाय नमः || ॐ वृद्धाय नमः ||७४०|| ॐ अतिवृद्धाय नमः || ॐ गुणाधिकाय नमः || ॐ नित्यमात्मसहायाय नमः || ॐ देवासुरपतये नमः || ॐ पतये नमः || ॐ युक्ताय नमः || ॐ युक्तबाहवे नमः || ॐ दिविसुपर्णोदेवाय नमः || ॐ आषाढाय नमः || ॐ सुषाढाय नमः ||७५०|| ॐ ध्रुवाय नमः || ॐ हरिणाय नमः || ॐ हराय नमः || ॐ आवर्तमानेभ्यो-वपुषे नमः || ॐ वसुश्रेष्ठाय नमः || ॐ महापथाय नमः || ॐ शिरोहारिणे नमः || ॐ सर्व-लक्षण-लक्षिताय नमः || ॐ अक्षाय रथयोगिने नमः || ॐ सर्वयोगिने नमः ||७६०|| ॐ महाबलाय नमः || ॐ समाम्नायाय नमः || ॐ अस्माम्नायाय नमः || ॐ तीर्थदेवाय नमः || ॐ महारथाय नमः || ॐ निर्जीवाय नमः || ॐ जीवनाय नमः || ॐ मन्त्राय नमः || ॐ शुभाक्षाय नमः || ॐ बहुकर्कशाय नमः ||७७०|| ॐ रत्नप्रभूताय नमः || ॐ रत्नाङ्गाय नमः || ॐ महार्णवनिपानविदे नमः || ॐ मूलाय नमः || ॐ विशालाय नमः || ॐ अमृताय नमः || ॐ व्यक्ताव्यक्ताय नमः || ॐ तपोनिधये नमः || ॐ आरोहणाय नमः || ॐ अधिरोहाय नमः ||७८०|| ॐ शीलधारिणे नमः || ॐ महायशसे नमः || ॐ सेनाकल्पाय नमः || ॐ महाकल्पाय नमः || ॐ योगाय नमः || ॐ युगकराय नमः || ॐ हरये नमः || ॐ युगरूपाय नमः || ॐ महारूपाय नमः || ॐ महानागहनाय नमः ||७९०|| ॐ वधाय नमः || ॐ न्यायनिर्वपणाय नमः || ॐ पादाय नमः || ॐ पण्डिताय नमः || ॐ अचलोपमाय नमः || ॐ बहुमालाय नमः || ॐ महामालाय नमः || ॐ शशिने हरसुलोचनाय नमः || ॐ विस्ताराय लवणाय कूपाय नमः || ॐ त्रियुगाय नमः ||८००|| ॐ सफलोदयाय नमः || ॐ त्रिलोचनाय नमः || ॐ विषण्णाङ्गाय नमः || ॐ मणिविद्धाय नमः || ॐ जटाधराय नमः || ॐ बिन्दवे नमः || ॐ विसर्गाय नमः || ॐ सुमुखाय नमः || ॐ शराय नमः || ॐ सर्वायुधाय नमः ||८१०|| ॐ सहाय नमः || ॐ निवेदनाय नमः || ॐ सुखाजाताय नमः || ॐ सुगन्धाराय नमः | ॐ महाधनुषे नमः || ॐ गन्ध-पालिने भगवते नमः || ॐ सर्वकर्मणां उत्थानाय नमः || ॐ मन्थानाय बहुल-वायवे नमः || ॐ सकलाय नमः || ॐ सर्वलोचनाय नमः ||८२०|| ॐ तलस्तालाय नमः || ॐ करस्थालिने नमः || ॐ ऊर्ध्व-संहननाय नमः || ॐ महते नमः || ॐ छत्राय नमः || ॐ सुछत्राय नमः || ॐ विरव्यात-लोकाय नमः || ॐ सर्वाश्रयाय क्रमाय नमः || ॐ मुण्डाय नमः || ॐ विरूपाय नमः ||८३०|| ॐ विकृताय नमः || ॐ दण्डिने नमः || ॐ कुण्डिने नमः || ॐ विकुर्वणाय नमः || ॐ हर्यक्षाय नमः || ॐ ककुभाय नमः || ॐ वज्रिणे नमः || ॐ शतजिह्वाय नमः || ॐ सहस्रपादे नमः || ॐ सहस्रमुर्ध्ने नमः ||८४०|| ॐ देवेन्द्राय सर्वदेव-मयाय नमः || ॐ गुरवे नमः || ॐ सहस्र-बाहवे नमः || ॐ सर्वाङ्गाय नमः || ॐ शरण्याय नमः || ॐ सर्वलोककृते नमः || ॐ पवित्राय नमः || ॐ त्रिककुडे मन्त्राय नमः || ॐ कनिष्ठाय नमः || ॐ कृष्ण-पिङ्गलाय नमः ||८५०|| ॐ ब्रह्म-दण्ड-विनिर्मात्रे नमः || ॐ शतघ्नीपाश शक्तिमते नमः | ॐ पद्मगर्भाय नमः || ॐ महागर्भाय नमः || ॐ ब्रह्मगर्भाय नमः || ॐ जलोद्भवाय नमः || ॐ गभस्तये नमः || ॐ ब्रह्मकृते नमः || ॐ ब्रह्मिणे नमः || ॐ ब्रह्मविदे नमः ||८६०|| ॐ ब्राह्मणाय नमः || ॐ गतये नमः || ॐ अनन्तरूपाय नमः || ॐ नैकात्मने नमः || ॐ स्वयंभुव तिग्म-तेजसे नमः || ॐ ऊर्ध्वगात्मने नमः || ॐ पशुपतये नमः || ॐ वातरंहाय नमः || ॐ मनोजवाय नमः || ॐ चन्दनिने नमः ||८७०|| ॐ पद्मनालाग्राय नमः || ॐ सुरभ्युत्तरणाय नमः || ॐ नराय नमः || ॐ कर्णिकार-महास्रग्विणे नमः || ॐ नीलमौलये नमः || ॐ पिनाकधृते नमः || ॐ उमापतये नमः || ॐ उमाकान्ताय नमः || ॐ जाह्नवीभृते नमः || ॐ उमाधवाय नमः || ॐ वराय वराहाय नमः || ॐ वरदाय नमः || ॐ वरेण्याय नमः || ॐ सुमहास्वनाय नमः || ॐ महाप्रसादाय नमः || ॐ दमनाय नमः || ॐ शत्रुघ्ने नमः || ॐ श्वेतपिङ्गलाय नमः || ॐ प्रीतात्मने नमः || ॐ परमात्मने नमः ||८९०|| ॐ प्रयतात्माने नमः || ॐ प्रधानधृते नमः || ॐ सर्वपार्श्वमुखाय नमः || ॐ त्र्यक्षाय नमः || ॐ धर्म-साधारणो वराय नमः || ॐ चराचरात्मने नमः || ॐ सूक्ष्मात्मने नमः || ॐ अमृताय गोवृषेश्वराय नमः || ॐ साध्यर्षये नमः || ॐ वसुरादित्याय नमः ||९००|| ॐ विवस्वते सवितामृताय नमः || ॐ व्यासाय नमः || ॐ सर्गाय सुसंक्षेपाय विस्तराय नमः || ॐ पर्यायोनराय नमः || ॐ ऋतवे नमः || ॐ संवत्सराय नमः || ॐ मासाय नमः || ॐ पक्षाय नमः || ॐ सङ्ख्या समापनाय नमः || ॐ कलाभ्यो नमः ||९१०|| ॐ काष्ठाभ्यो नमः || ॐ लवेभ्यो नमः || ॐ मात्राभ्यो नमः || ॐ मुहूर्ताहः क्षपाभ्यो नमः || ॐ क्षणेभ्यो नमः || ॐ विश्वक्षेत्राय नमः || ॐ प्रजा बीजाय नमः || ॐ लिङ्गाय नमः || ॐ आद्याय निर्गमाय नमः || ॐ सते नमः ||९२०|| ॐ असते नमः || ॐ व्यक्ताय नमः || ॐ अव्यक्ताय नमः || ॐ पित्रे नमः || ॐ मात्रे नमः || ॐ पितामहाय नमः || ॐ स्वर्गद्वाराय नमः || ॐ प्रजाद्वाराय नमः || ॐ मोक्षद्वाराय नमः || ॐ त्रिविष्टपाय नमः ||९३०|| ॐ निर्वाणाय नमः || ॐ ह्लादनाय नमः || ॐ ब्रह्म लोकाय नमः || ॐ परायै गत्यै नमः || ॐ देवासुर विनिर्मात्रे नमः || ॐ देवासुर परायणाय नमः || ॐ देवासुर गुरवे नमः || ॐ देव्वाय नमः || ॐ देवासुर नमस्कृताय नमः || ॐ देवासुर महामात्राय नमः ||९४०|| ॐ देवासुर गणाश्रयाय नमः || ॐ देवासुर गणाध्याक्षाय नमः || ॐ देवासुर गणागृण्यै नमः || ॐ देवातिदेवाय नमः || ॐ देवर्शये नमः || ॐ देवासुर-वर-प्रदाय नमः || ॐ देवासुरेश्वराय नमः || ॐ विश्वाय नमः || ॐ देवासुर-महेश्वराय नमः || ॐ सर्व-देव-मयाय नमः ||९५०|| ॐ अचिन्त्याय नमः || ॐ देवतात्मने नमः || ॐ आत्म-संभवाय नमः || ॐ उद्भिदे नमः || ॐ त्रि-विक्रमाय नमः || ॐ वैद्याय नमः || ॐ विरजाय नमः || ॐ नीरजाय नमः || ॐ अमराय नमः || ॐ ईड्याय नमः ||९६०|| ॐ हस्तीश्वराय नमः || ॐ व्यघ्राय नमः || ॐ देव-सिंहाय नमः || ॐ नर-ऋषभाय नमः || ॐ विबुधाय नमः || ॐ अग्रवराय नमः || ॐ सूक्ष्माय नमः || ॐ सर्वदेवाय नमः || ॐ तपोमयाय नमः || ॐ सुयुक्ताय नमः ||९७०|| ॐ शिभनाय नमः || ॐ वज्रिणे नमः || ॐ प्रासानां प्रभवाय नमः || ॐ अव्ययाय नमः || ॐ गुहाय नमः || ॐ कान्ताय नमः || ॐ निजाय सर्गाय नमः || ॐ पवित्राय नमः || ॐ सर्व-पावनाय नमः || ॐ शृङ्गिणे नमः ||९८०|| ॐ शृङ्ग-प्रियाय नमः || ॐ बभ्रुवे नमः || ॐ राजराजाय नमः || ॐ निरामयाय नमः || ॐ अभिरामाय नमः || ॐ सुरगणाय नमः || ॐ विरामाय नमः || ॐ सर्व-साधनाय नमः || ॐ ललाटाक्षाय नमः || ॐ विश्वदेवाय नमः ||९९०|| ॐ हरिणाय नमः || ॐ ब्रह्मवर्चसाय नमः || ॐ स्थावराणां पतये नमः || ॐ नियमेन्द्रिय-वर्धनाय नमः || ॐ सिद्धार्थाय नमः || ॐ सिद्धभूतार्थाय नमः|| ॐ अचिन्त्याय नमः || ॐ सत्यव्रताय नमः || ॐ शुचये नमः || ॐ व्रताधिपाय नमः ||१०००|| ॐ परस्मै नमः || ॐ ब्रह्मणे नमः || ॐ भक्तानां परमायै गतये नमः || ॐ विमुक्ताय नमः || ॐ मुक्त-तेजसे नमः || ॐ श्रीमते नमः || ॐ श्रीवर्धनाय नमः || ॐ जगते नमः ||१००८||

Примечания

  1. Атри — это один из великих мудрецов-брахманов. Он — сын Брахмы, рождённый из его ума
Деванагари IAST Перевод
ॐ स्थिराय नमः ॥ oṁ sthirāya namaḥ .. Крепко стоящему
ॐ स्थाणवे नमः ॥ oṁ sthāṇave namaḥ .. Опоре мироздания
ॐ प्रभवे नमः ॥ oṁ prabhave namaḥ .. Могучему
ॐ भीमाय नमः ॥ oṁ bhīmāya namaḥ .. Ужасающему
ॐ प्रवराय नमः ॥ oṁ pravarāya namaḥ .. Наилучшему
ॐ वरदाय नमः ॥ oṁ varadāya namaḥ .. Дарующему благо
ॐ वराय नमः ॥ oṁ varāya namaḥ .. Лучшему
ॐ सर्वात्मने नमः ॥ oṁ sarvātmane namaḥ .. Сущности всего
ॐ सर्वविख्याताय नमः ॥ oṁ sarvavikhyātāya namaḥ .. Всеми прославляемому
ॐ सर्वस्मै नमः ॥१०॥ oṁ sarvasmai namaḥ .. 10.. ???
ॐ सर्वकराय नमः ॥ oṁ sarvakarāya namaḥ .. Создателю всего
ॐ भवाय नमः ॥ oṁ bhavāya namaḥ .. Сущему
ॐ जटिने नमः ॥ oṁ jaṭine namaḥ .. Носящему джату
ॐ चर्मिणे नमः ॥ oṁ carmiṇe namaḥ .. Облачённому в шкуру
ॐ शिखण्डिने नमः ॥ oṁ śikhaṇḍine namaḥ .. Носящему шикху
ॐ सर्वाङ्गाय नमः ॥ oṁ sarvāṅgāya namaḥ .. Имеющему всё своим телом
ॐ सर्वभावनाय नमः ॥ oṁ sarvabhāvanāya namaḥ .. Представляемому всеми
ॐ हराय नमः ॥ oṁ harāya namaḥ .. Разрушителю
ॐ हरिणाक्षाय नमः ॥ oṁ hariṇākṣāya namaḥ .. Ланеокому
ॐ सर्वभूतहराय नमः ॥२०॥ oṁ sarvabhūtaharāya namaḥ .. 20.. Уничтожителю всех живых существ
ॐ प्रभवे नमः ॥ oṁ prabhave namaḥ .. Сияющему
ॐ प्रवृत्तये नमः ॥ oṁ pravṛttaye namaḥ .. Восходящему
ॐ निवृत्तये नमः ॥ oṁ nivṛttaye namaḥ .. Нисходящему
ॐ नियताय नमः ॥ oṁ niyatāya namaḥ .. Воздержанному
ॐ शाश्वताय नमः ॥ oṁ śāśvatāya namaḥ .. Вечному
ॐ ध्रुवाय नमः ॥ oṁ dhruvāya namaḥ .. Неизменному
ॐ श्मशानवासिने नमः ॥ oṁ śmaśānavāsine namaḥ .. Живущему на шмашане
ॐ भगवते नमः ॥ oṁ bhagavate namaḥ .. Божественному
ॐ खचराय नमः ॥ oṁ khacarāya namaḥ .. Летящему
ॐ गोचराय नमः ॥३०॥ oṁ gocarāya namaḥ .. 30.. Достижимому
ॐ अर्दनाय नमः ॥ oṁ ardanāya namaḥ .. Беспокоящему
ॐ अभिवाद्याय नमः ॥ oṁ abhivādyāya namaḥ .. Уважительно приветствуемому
ॐ महाकर्मणे नमः ॥ oṁ mahākarmaṇe namaḥ .. Совершающему великие дела
ॐ तपस्विने नमः ॥ oṁ tapasvine namaḥ .. Аскетичному
ॐ भूतभावनाय नमः ॥ oṁ bhūtabhāvanāya namaḥ .. Присутствующему во всём созданном
ॐ उन्मत्तवेषप्रच्छन्नाय नमः ॥ oṁ unmattaveṣapracchannāya namaḥ .. Скрывающемуся под маской сумасшедшего
ॐ सर्वलोकप्रजापतये नमः ॥ oṁ sarvalokaprajāpataye namaḥ .. Создателю всех миров
ॐ महारूपाय नमः ॥ oṁ mahārūpāya namaḥ .. Великоформенному
ॐ महाकायाय नमः ॥ oṁ mahākāyāya namaḥ .. Огромнотелому
ॐ वृषरूपाय नमः ॥४०॥ oṁ vṛṣarūpāya namaḥ .. 40.. Принимающему форму быка
ॐ महायशसे नमः ॥ oṁ mahāyaśase namaḥ .. Великославному
ॐ महात्मने नमः ॥ oṁ mahātmane namaḥ .. Великой сущности
ॐ सर्वभूतात्मने नमः ॥ oṁ sarvabhūtātmane namaḥ .. Сущности всех живых существ
ॐ विश्वरूपाय नमः ॥ oṁ viśvarūpāya namaḥ .. Форме всего сущего
ॐ महाहणवे नमः ॥ oṁ mahāhaṇave namaḥ .. Имеющему огромные челюсти
ॐ लोकपालाय नमः ॥ oṁ lokapālāya namaḥ .. Защитнику миров
ॐ अन्तर्हितत्मने नमः ॥ oṁ antarhitatmane namaḥ .. Внутренней сущности
ॐ प्रसादाय नमः ॥ oṁ prasādāya namaḥ .. Умиротворённому
ॐ हयगर्धभये नमः ॥ oṁ hayagardhabhaye namaḥ .. Управляющему материальными желаниями
ॐ पवित्राय नमः ॥५०॥ oṁ pavitrāya namaḥ .. 50.. Святому
ॐ महते नमः ॥ oṁ mahate namaḥ .. Великому
ॐनियमाय नमः ॥ oṁ niyamāya namaḥ .. Дающему обеты
ॐ नियमाश्रिताय नमः ॥ oṁ niyamāśritāya namaḥ .. Исполняющему обеты
ॐ सर्वकर्मणे नमः ॥ oṁ sarvakarmaṇe namaḥ .. Совершающему все дела
ॐ स्वयंभूताय नमः ॥ oṁ svayaṁbhūtāya namaḥ .. Самосущему
ॐ आदये नमः ॥ oṁ ādaye namaḥ .. Изначальному
ॐ आदिकराय नमः ॥ oṁ ādikarāya namaḥ .. Первотворящему
ॐ निधये नमः ॥ oṁ nidhaye namaḥ .. Обволакивающему
ॐ सहस्राक्षाय नमः ॥ oṁ sahasrākṣāya namaḥ .. Тысячеокому
ॐ विशालाक्षाय नमः ॥६०॥ oṁ viśālākṣāya namaḥ .. 60.. Широко-открыто-глазому
ॐ सोमाय नमः ॥ oṁ somāya namaḥ .. Нектару бессмертия
ॐ नक्षत्रसाधकाय नमः ॥ oṁ nakṣatrasādhakāya namaḥ .. Управляющему звёздами
ॐ चन्द्राय नमः ॥ oṁ candrāya namaḥ .. Носящему луну
ॐ सूर्याय नमः ॥ oṁ sūryāya namaḥ .. Носящему солнце
ॐ शनये नमः ॥ oṁ śanaye namaḥ .. Носящему Сатурн
ॐ केतवे नमः ॥ oṁ ketave namaḥ .. Носящему Кету
ॐ ग्रहाय नमः ॥ oṁ grahāya namaḥ .. Носящему планеты
ॐ ग्रहपतये नमः ॥ oṁ grahapataye namaḥ .. Повелителю планет
ॐ वराय नमः ॥ oṁ varāya namaḥ .. Представляющему благо
ॐ अत्रये नमः ॥७०॥ oṁ atraye namaḥ .. 70.. Воплощенному в Атри[1]
ॐ अत्र्या नमस्कर्त्रे नमः ॥ oṁ atryā namaskartre namaḥ .. Приветствующему Атри
ॐ मृगबाणार्पणाय नमः ॥ oṁ mṛgabāṇārpaṇāya namaḥ .. Пустившему стрелу в лань
ॐ अनघाय नमः ॥ oṁ anaghāya namaḥ .. Безгрешному
ॐ महातपसे नमः ॥ oṁ mahātapase namaḥ .. Совершающему великие аскезы
ॐ घोरतपसे नमः ॥ oṁ ghoratapase namaḥ .. Совершающему ужасающие аскезы
ॐ अदीनाय नमः ॥ oṁ adīnāya namaḥ .. Благородному
ॐ दीनसाधकाय नमः ॥ oṁ dīnasādhakāya namaḥ .. Помогающему несчастным
ॐ संवत्सरकराय नमः ॥ oṁ saṁvatsarakarāya namaḥ .. Сотворившему год
ॐ मन्त्राय नमः ॥ oṁ mantrāya namaḥ .. Воплощенному в мантрах
ॐ प्रमाणाय नमः ॥८०॥ oṁ pramāṇāya namaḥ .. 80.. Эталонному
ॐ परमायतपसे नमः ॥ oṁ paramāyatapase namaḥ .. Наивысшему аскету
ॐ योगिने नमः ॥ oṁ yogine namaḥ .. Йогину
ॐ योज्याय नमः ॥ oṁ yojyāya namaḥ .. Объекту медитации
ॐ महाबीजाय नमः ॥ oṁ mahābījāya namaḥ .. Олицетворению великой биджи
ॐ महारेतसे नमः ॥ oṁ mahāretase namaḥ .. Обладателю великого семени
ॐ महाबलाय नमः ॥ oṁ mahābalāya namaḥ .. Великосильному
ॐ सुवर्णरेतसे नमः ॥ oṁ suvarṇaretase namaḥ .. Обладателю золотого семени
ॐ सर्वज्ञाय नमः ॥ oṁ sarvajñāya namaḥ .. Всезнающему
ॐ सुबीजाय नमः ॥ oṁ subījāya namaḥ .. Обладателю прекрасной биджи
ॐ बीजवाहनाय नमः ॥९०॥ oṁ bījavāhanāya namaḥ .. 90.. Несущий биджи
ॐ दशबाहवे नमः ॥ oṁ daśabāhave namaḥ .. Десятирукому
ॐ अनिमिशाय नमः ॥ oṁ animiśāya namaḥ .. Немигающему
ॐ नीलकण्ठाय नमः ॥ oṁ nīlakaṇṭhāya namaḥ .. Синешеему
ॐ उमापतये नमः ॥ oṁ umāpataye namaḥ .. Муж Уммы
ॐ विश्वरूपाय नमः ॥ oṁ viśvarūpāya namaḥ .. Форме вселенной
ॐ स्वयंश्रेष्ठाय नमः ॥ oṁ svayaṁśreṣṭhāya namaḥ .. Источнику наилучшего
ॐ बलवीराय नमः ॥ oṁ balavīrāya namaḥ .. Могучему герою
ॐ अबलोगणाय नमः ॥ oṁ abalogaṇāya namaḥ .. Обладающему свитой из женщин
ॐ गणकर्त्रे नमः ॥ oṁ gaṇakartre namaḥ .. Создателю ганов
ॐ गणपतये नमः ॥१००॥ oṁ gaṇapataye namaḥ .. 100.. Повелителю ганов