Бхагаватья-аштака

Материал из Шайвавики
(перенаправлено с «Bhagavatyaṣṭakam»)
Перейти к: навигация, поиск
॥ भगवत्यष्टकम् ॥
.. bhagavatyaṣṭakam ..
Author: śrīmadmaradāsa


नमोऽस्तु ते सरस्वति त्रिशूलचक्रधारिणि सिताम्बरावृते शुभे मृगेन्द्रपीठसंस्थिते ।
सुवर्णबन्धुराधरे सुझल्लरीशिरोरुहे सुवर्णपद्मभूषिते नमोऽस्तु ते महेश्वरि ॥ १॥
namo'stu te sarasvati triśūlacakradhāriṇi sitāmbarāvṛte śubhe mṛgendrapīṭhasaṁsthite .
suvarṇabandhurādhare sujhallarīśiroruhe suvarṇapadmabhūṣite namo'stu te maheśvari .. 1..
पितामहादिभिर्नुते स्वकान्तिलुप्तचन्द्रभे सरत्नमालयावृते भवाब्धिकष्टहारिणि ।
तमालहस्तमण्डिते तमालभालशोभिते गिरामगोचरे इले नमोऽस्तु ते महेश्वरि ॥ २॥
pitāmahādibhirnute svakāntiluptacandrabhe saratnamālayāvṛte bhavābdhikaṣṭahāriṇi .
tamālahastamaṇḍite tamālabhālaśobhite girāmagocare ile namo'stu te maheśvari .. 2..
स्वभक्तवत्सलेऽनघे सदापवर्गभोगदे दरिद्रदुखहारिणि त्रिलोकशंकरीश्वरि ।
भवानि भीम अम्बिके प्रचण्डतेजौज्ज्वले भुजाकलापमण्डिते नमोऽस्तु ते महेश्वरि ॥ ३॥
svabhaktavatsale'naghe sadāpavargabhogade daridradukhahāriṇi trilokaśaṁkarīśvari .
bhavāni bhīma ambike pracaṇḍatejaujjvale bhujākalāpamaṇḍite namo'stu te maheśvari .. 3..
प्रपन्नभीतिनाशिके प्रसूनमाल्यकन्धरे धियस्तमोनिवारिके विशुद्धबुद्धिकारिके ।
सुरार्चिताऽङ्घ्रिपंकजे प्रचण्डविक्रमेऽक्षरे विशालपद्मलोचने नमोऽस्तु ते महेश्वरि ॥ ४॥
prapannabhītināśike prasūnamālyakandhare dhiyastamonivārike viśuddhabuddhikārike .
surārcitā'ṅghripaṁkaje pracaṇḍavikrame'kṣare viśālapadmalocane namo'stu te maheśvari .. 4..
हतस्त्वया स दैत्यधूम्रलोचनो यदा रणे तदा प्रसूनवृष्टयस्त्रिविष्टपे सुरैः कृताः ।
निरीक्ष्य तत्र ते प्रभामलज्जत प्रभाकर स्त्वयि दयाकरे ध्रुवे नमोऽस्तु ते महेश्वरि ॥ ५॥
hatastvayā sa daityadhūmralocano yadā raṇe tadā prasūnavṛṣṭayastriviṣṭape suraiḥ kṛtāḥ .
nirīkṣya tatra te prabhāmalajjata prabhākara stvayi dayākare dhruve namo'stu te maheśvari .. 5..
ननाद केसरी यदा चचाल मेदिनी तदा जगाम दैत्यनायकः स्वसेनया द्रुतं भिया ।
सकोपकम्पदच्छदे सचण्डमुण्डघातिके मृगेन्द्रनादनादिते नमोऽस्तु ते महेश्वरि ॥ ६॥
nanāda kesarī yadā cacāla medinī tadā jagāma daityanāyakaḥ svasenayā drutaṁ bhiyā .
sakopakampadacchade sacaṇḍamuṇḍaghātike mṛgendranādanādite namo'stu te maheśvari .. 6..
कुचन्दनार्चितालके सितोष्णवारणाधरे सवर्करानने वरे निशुम्भशुम्भमर्दिके ।
प्रसीद चण्डिके अजे समस्तदोषघातिके शुभामतिप्रदेऽचले नमोऽस्तु ते महेश्वरि ॥ ७॥
kucandanārcitālake sitoṣṇavāraṇādhare savarkarānane vare niśumbhaśumbhamardike .
prasīda caṇḍike aje samastadoṣaghātike śubhāmatiprade'cale namo'stu te maheśvari .. 7..
त्वमेव विश्वधारिणी त्वमेव विश्वकारिणी त्वमेव सर्वहारिणी न गम्यसेऽजितात्मभिः ।
दिवौकसां हिते रता करोषि दैत्यनाशन शताक्षि रक्तदन्तिके नमोऽस्तु ते महेश्वरि ॥ ८॥
tvameva viśvadhāriṇī tvameva viśvakāriṇī tvameva sarvahāriṇī na gamyase'jitātmabhiḥ .
divaukasāṁ hite ratā karoṣi daityanāśana śatākṣi raktadantike namo'stu te maheśvari .. 8..
पठन्ति ये समाहिता इमं स्तवं सदा नराः अनन्यभक्तिसंयुताः अहर्मुखेऽनुवासरम् ।
भवन्ति ते तु पण्डिताः सुपुत्रधान्यसंयुताः कलत्रभूतिसंयुता व्रजन्ति चाऽमृतं सुखम् ॥ ९॥
paṭhanti ye samāhitā imaṁ stavaṁ sadā narāḥ ananyabhaktisaṁyutāḥ aharmukhe'nuvāsaram .
bhavanti te tu paṇḍitāḥ suputradhānyasaṁyutāḥ kalatrabhūtisaṁyutā vrajanti cā'mṛtaṁ sukham .. 9..

॥ इति श्रीमद्मरदासविरचितं भगवत्यष्टकं समाप्तम् ॥
.. iti śrīmadmaradāsaviracitaṁ bhagavatyaṣṭakaṁ samāptam ..


Примечания[править | править код]