Редактирование: Gaṇeśa-gītā

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 21: Строка 21:


== Глава 1 ==
== Глава 1 ==
.. prathamo'dhyāyaḥ .. <br /> <br />
.. sāṅkhyasārārtha yogaḥ .. <br /> <br />
ka uvāca ..<br />
evameva purā pṛṣṭaḥ śaunakena mahātmanā .<br />
sa sūtaḥ kathayāmāsa gītāṁ vyāsamukhācchrutām ..1 ..<br />
sūta uvāca ..<br />
aṣṭādaśapurāṇoktamamṛtaṁ prāśitaṁ tvayā .<br />
tato'tirasavatpātumicchāmyamṛtamuttamam ..2 ..<br />
yenāmṛtamayo bhūtvā pumānbrahmāmṛtaṁ yataḥ .<br />
yogāmṛtaṁ mahābhāga tanme karuṇayā vada ..3 ..<br />
vyāsa uvāca ..<br />
atha gītāṁ pravakṣyāmi yogamārgaprakāśinīm .<br />
niyuktā pṛcchate sūta rājñe gajamukhena yā ..4 ..<br />
vareṇya uvāca ..<br />
vighneśvara mahābāho sarvavidyāviśārada .<br />
sarvaśāstrārthatattvajña yogaṁ me vaktumarhasi ..5 ..<br />
śrīgajānana uvāca ..<br />
samyagvyavasitā rājanmatiste'nugrahānmama .<br />
śṛṇu gītāṁ pravakṣyāmi yogāmṛtamayīṁ nṛpa ..6 ..<br />
na yogaṁ yogamityāhuryogo yogo na ca śriyaḥ .<br />
na yogo viṣayairyogo na ca mātrādibhistadā ..7 ..<br />
yogo yaḥ pitṛmātrāderna sa yogo narādhipa .<br />
yo yogo bandhuputrāderyaścāṣṭabhūtibhiḥ saha ..8 ..<br />
na sa yogastriyā yogo jagadadbhutarūpayā .<br />
rājyayogaśca no yogo na yogo gajavājibhiḥ ..9 ..<br />
yogo nendrapadasyāpi yogo yogārthinaḥ priyaḥ .<br />
yogo yaḥ satyalokasya na sa yogo mato mama ..10 ..<br />
śaivasya yogo no yogo vaiṣṇavasya padasya yaḥ .<br />
na yogo bhūpa sūryatvaṁ candratvaṁ na kuberatā ..11 ..<br />
nānilatvaṁ nānalatvaṁ nāmaratvaṁ na kālatā .<br />
na vāruṇyaṁ na nairṛtyaṁ yogo na sārvabhaumatā ..12 ..<br />
yogaṁ nānāvidhaṁ bhūpa yuñjanti jñāninastatam .<br />
bhavanti vitṛṣā loke jitāhārā viretasaḥ ..13 ..<br />
pāvayantyakhilānlokānvaśīkṛtajagattrayāḥ .<br />
karuṇāpūrṇahṛdayā bodhayantyapi kāṁścana ..14 ..<br />
jīvanmuktā hṛde magnāḥ paramānandarūpiṇi .<br />
nimīlyākṣīṇi paśyantaḥ paraṁ brahma hṛdi sthitam ..15 ..<br />
dhyāyantaḥ paramaṁ brahma citte yogavaśīkṛtam .<br />
bhūtāni svātmanā tulyaṁ sarvāṇi gaṇayanti te ..16 ..<br />
yena kenacidācchinnā yena kenacidāhatāḥ .<br />
yena kenacidākṛṣṭā yena kenacidāśritāḥ ..17 ..<br />
karuṇāpūrṇahṛdayā bhramanti dharaṇītale .<br />
anugrahāya lokānāṁ jitakrodhā jitendriyāḥ ..18 ..<br />
dehamātrabhṛto bhūpa samaloṣṭāśmakāñcanāḥ .<br />
etādṛśā mahābhāgyāḥ syuścakṣurgocarāḥ priya ..19 ..<br />
tamidānīmahaṁ vakṣye śṛṇu yogamanuttamam .<br />
śrutvā yaṁ mucyate jantuḥ pāpebhyo bhavasāgarāt ..20 ..<br />
śive viṣṇau ca śaktau ca sūrye mayi narādhipa .<br />
yā'bhedabuddhiryogaḥ sa samyagyogo mato mama ..21 ..<br />
ahameva jagadyasmātsṛjāmi pālayāmi ca .<br />
kṛtvā nānāvidhaṁ veṣaṁ saṁharāmi svalīlayā ..22 ..<br />
ahameva mahāviṣṇurahameva sadāśivaḥ .<br />
ahameva mahāśaktirahamevāryamā priya ..23 ..<br />
ahameko nṛṇāṁ nātho jātaḥ pañcavidhaḥ purā .<br />
ajñānānmā na jānanti jagatkāraṇakāraṇam ..24 ..<br />
matto'gnirāpo dharaṇī matta ākāśamārutau .<br />
brahmā viṣṇuśca rudraśca lokapālā diśo daśa ..25 ..<br />
vasavo manavo gāvo manavaḥ paśavo'pi ca .<br />
saritaḥ sāgarā yakṣā vṛkṣāḥ pakṣigaṇā api ..26 ..<br />
tathaikaviṁśatiḥ svargā nāgāḥ sapta vanāni ca .<br />
manuṣyāḥ parvatāḥ sādhyāḥ siddhā rakṣogaṇāstathā ..27 ..<br />
ahaṁ sākṣī jagaccakṣuraliptaḥ sarvakarmabhiḥ .<br />
avikāro'prameyo'hamavyakto viśvago'vyayaḥ ..28 ..<br />
ahameva paraṁ brahmāvyayānandātmakaṁ nṛpa .<br />
mohayatyakhilānmāyā śreṣṭhānmama narānamūn ..29 ..<br />
sarvadā ṣaḍvikāreṣu tāniyaṁ yojayet bhṛśam .<br />
hitvājāpaṭalaṁ janturanekairjanmabhiḥ śanaiḥ ..30 ..<br />
virajya vindati brahma viṣayeṣu subodhataḥ .<br />
acchedyaṁ śastrasaṅghātairadāhyamanalena ca ..31 ..<br />
akledyaṁ bhūpa bhuvanairaśoṣyaṁ mārutena ca .<br />
avadhyaṁ vadhyamāne'pi śarīre'sminnarādhipa ..32 ..<br />
yāmimāṁ puṣpitāṁ vācaṁ praśaṁsanti śrutīritām .<br />
trayīvādaratā mūḍhāstato'nyanmanvate'pi na ..33 ..<br />
kurvanti satataṁ karma janmamṛtyuphalapradam .<br />
svargaiśvaryaratā dhvastacetanā bhogabuddhayaḥ ..34 ..<br />
sampādayanti te bhūpa svātmanā nijabandhanam .<br />
saṁsāracakraṁ yuñjanti jaḍāḥ karmaparā narāḥ ..35 ..<br />
yasya yadvihitaṁ karma tatkartavyaṁ madarpaṇam .<br />
tato'sya karmabījānāmucchinnāḥ syurmahāṅkurāḥ ..36 ..<br />
cittaśuddhiśca mahatī vijñānasādhikā bhavet .<br />
vijñānena hi vijñātaṁ paraṁ brahma munīśvaraiḥ ..37 ..<br />
tasmātkarmāṇi kurvīta buddhiyukto narādhipa .<br />
na tvakarmā bhavetko'pi svadharmatyāgavāṁstathā ..38 ..<br />
jahāti yadi karmāṇi tataḥ siddhiṁ na vindati .<br />
ādau jñāne nādhikāraḥ karmaṇyeva sa yujyate ..39 ..<br />
karmaṇā śuddhahṛdayo'bhedabuddhimupaiṣyati .<br />
sa ca yogaḥ samākhyāto'mṛtatvāya kalpate ..40 ..<br />
yogamanyaṁ pravakṣyāmi śṛṇu bhūpa tamuttamam .<br />
paśau putre tathā mitre śatrau bandhau suhṛjjane ..41 ..<br />
bahirdṛṣṭyā ca samayā hṛtsthayālokayetpumān .<br />
sukhe duḥkhe tathā'marṣe harṣe bhītau samo bhavet ..42 ..<br />
rogāptau caiva bhogāptau jaye vā vijaye'pi ca .<br />
śriyo'yoge ca yoge ca lābhālābhe mṛtāvapi ..43 ..<br />
samo māṁ vastujāteṣu paśyannantarbahiḥsthitam .<br />
sūrye some jale vahnau śive śaktau tathānile ..44 ..<br />
dvije hṛdi mahānadyāṁ tīrthe kṣetre'ghanāśini .<br />
viṣṇau ca sarvadeveṣu tathā yakṣorageṣu ca ..45 ..<br />
gandharveṣu manuṣyeṣu tathā tiryagbhaveṣu ca .<br />
satataṁ māṁ hi yaḥ paśyetso'yaṁ yogaviducyate ..46 ..<br />
saṁparāhṛtya svārthebhya indriyāṇi vivekataḥ .<br />
sarvatra samatābuddhiḥ sa yogo bhūpa me mataḥ ..47 ..<br />
ātmānātmavivekena yā buddhirdaivayogataḥ .<br />
svadharmāsaktacittasya tadyogo yoga ucyate ..48 ..<br />
dharmādharamau jahātīha tayā yukta ubhāvapi .<br />
ato yogāya yuñjīta yogo vaidheṣu kauśalam ..49 ..<br />
dharmādharmaphale tyaktvā manīṣī vijitendriyaḥ .<br />
janmabandhavinirmuktaḥ sthānaṁ saṁyātyanāmayam ..50 ..<br />
yadā hyajñānakāluṣyaṁ jantorbuddhiḥ kramiṣyati .<br />
tadāsau yāti vairāgyaṁ vedavākyādiṣu kramāt ..51 ..<br />
trayīvipratipannasya sthāṇutvaṁ yāsyate yadā .<br />
parātmanyacalā buddhistadāsau yogamāpnuyāt ..52 ..<br />
mānasānakhilānkāmānyadā dhīmāṁstyajetpriya .<br />
svātmani svena santuṣṭaḥ sthirabuddhistadocyate ..53 ..<br />
vitṛṣṇaḥ sarvasaukhyeṣu nodvigno duḥkhasaṅgame .<br />
gatasādhvasaruḍrāgaḥ sthirabuddhistadocyate ..54 ..<br />
yathā'yaṁ kamaṭho'ṅgāni saṁkocayati sarvataḥ .<br />
viṣayebhyastathā khāni saṁkarpedyogatatparaḥ ..55 ..<br />
vyāvartante'sya viṣayāstyaktāhārasya varṣmiṇaḥ .<br />
vinā rāgaṁ ca rāgo'pi dṛṣṭvā brahma vinaśyati ..56 ..<br />
vipaścidyatate bhūpa sthitimāsthāya yoginaḥ .<br />
manthayitvendriyāṇyasya haranti balato manaḥ ..57 ..<br />
yuktastāni vaśe kṛtvā sarvadā matparo bhavet .<br />
saṁyatānīndriyāṇīha yasyāsau kṛtadhīrmataḥ ..58 ..<br />
cintayānasya viṣayānsaṁgasteṣūpajāyate .<br />
kāmaḥ saṁjāyate tasmāttataḥ krodho'bhivartate ..59 ..<br />
krodhādajñānasaṁbhūtirvibhramastu tataḥ smṛteḥ .<br />
bhraṁśātsmṛtermaterdhvaṁsastaddhvaṁsātso'pi naśyati ..60 ..<br />
vinā dveṣaṁ ca rāgaṁ ca gocarānyastu khaiścaret .<br />
svādhīnahṛdayo vaśyaiḥ saṁtoṣaṁ sa samṛcchati ..61 ..<br />
trividhasyāpi duḥkhasya saṁtoṣe vilayo bhavet .<br />
prajñayā saṁsthitaścāyaṁ prasannahṛdayo bhavet ..62 ..<br />
vinā prasādaṁ na matirvinā matyā na bhāvanā .<br />
vinā tāṁ na śamo bhūpa vinā tena kutaḥ sukham ..63 ..<br />
indriyāśvānvicarato viṣayānanu vartate .<br />
yanmanastanmatiṁ hanyādapsu nāvaṁ marudyathā ..64 ..<br />
yā rātriḥ sarvabhūtānāṁ tasyāṁ nidrāti naiva saḥ .<br />
na svapantīha te yatra sā rātristasya bhūmipa ..65 ..<br />
saritāṁ patimāyānti vanāni sarvato yathā .<br />
āyānti yaṁ tathā kāmā na sa śāntiṁ kvacillabhet ..66 ..<br />
atastānīha saṁrudhya sarvataḥ khāni mānavaḥ .<br />
svasvārthebhyaḥ pradhāvanti buddhirasya sthirā tadā ..67 ..<br />
mamatāhaṁkṛtī tyaktvā sarvānkāmāṁśca yastyajet .<br />
nityaṁ jñānarato bhūtvā jñānānmuktiṁ sa yāsyati ..68 ..<br />
evaṁ brahmadhiyaṁ bhūpa yo vijānāti daivataḥ .<br />
turyāmavasthāṁ prāpyāpi jīvanmuktiṁ prayāsyati ..69 ..<br /> <br />
iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde sāṁkhyasārārthayogo nāma prathamo'dhyāyaḥ ..
== Глава 2 ==
== Глава 2 ==
.. dvitīyo'dhyāyaḥ .. <br /> <br />
.. dvitīyo'dhyāyaḥ .. <br /> <br />

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!