Редактирование: Gaṇeśa-gītā

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 169: Строка 169:


== Глава 2 ==
== Глава 2 ==
.. dvitīyo'dhyāyaḥ .. <br /> <br />
.. karmayogaḥ .. <br /> <br />
vareṇya uvāca ..<br />
jñānaniṣṭhā karmaniṣṭhā dvayaṁ proktaṁ tvayā vibho .<br />
avadhārya vadaikaṁ me niḥśreyasakaraṁ nu kim ..1 ..<br />
gajānana uvāca ..<br />
asmiṁścarācare sthityau purokte dve mayā priya .<br />
sāṁkhyānāṁ buddhiyogena vaidhayogena karmiṇām ..2 ..<br />
anārambheṇa vaidhānāṁ niṣkriyaḥ puruṣo bhavet .<br />
na siddhiṁ yāti saṁtyāgātkevalātkarmaṇo nṛpa ..3 ..<br />
kadācidakriyaḥ ko'pi kṣaṇaṁ naivāvatiṣṭhate .<br />
asvatantraḥ prakṛtijairguṇaiḥ karma ca kāryate ..4 ..<br />
karmakārīndriyagrāmaṁ niyamyāste smaranpumān .<br />
tadgocarānmandacitto dhigācāraḥ sa bhāṣyate ..5 ..<br />
tadgrāmaṁ saṁniyamyādau manasā karma cārabhet .<br />
indriyaiḥ karmayogaṁ yo vitṛṣṇaḥ sa paro nṛpa ..6 ..<br />
akarmaṇaḥ śreṣṭhatamaṁ karmānīhākṛtaṁ tu yat .<br />
varṣmaṇaḥ sthitirapyasyākarmaṇo naiva setsyati ..7 ..<br />
asamarpya nibadhyante karma tena janā mayi .<br />
kurvīta satataṁ karmānāśo'saṅgo madarpaṇam ..8 ..<br />
madarthe yāni karmāṇi tāni badhnanti na kvacit .<br />
savāsanamidaṁ karma badhnāti dehinaṁ balāt ..9 ..<br />
varṇānsṛṣṭvāvadaṁ cāhaṁ sayajñāṁstānpurā priya .<br />
yajñena ṛdhyatāmeṣa kāmadaḥ kalpavṛkṣavat ..10 ..<br />
surāṁścānnena prīṇadhvaṁ surāste prīṇayantu vaḥ .<br />
labhadhvaṁ paramaṁ sthānamanyonyaprīṇanātsthiram ..11 ..<br />
iṣṭā devāḥ pradāsyanti bhogāniṣṭānsutarpitāḥ .<br />
tairdattāṁstānnarastebhyo'datvā bhuṅkte sa taskaraḥ ..12 ..<br />
hutāvaśiṣṭabhoktāro muktāḥ syuḥ sarvapātakaiḥ .<br />
adantyeno mahāpāpā ātmahetoḥ pacanti ye ..13 ..<br />
ūrjo bhavanti bhūtāni devādannasya saṁbhavaḥ .<br />
yajñācca devasaṁbhūtistadutpattiśca vaidhataḥ ..14 ..<br />
brahmaṇo vaidhamutpannaṁ matto brahmasamudbhavaḥ .<br />
ato yajñe ca viśvasmin sthitaṁ māṁ viddhi bhūmipa ..15 ..<br />
saṁsṛtīnāṁ mahācakraṁ krāmitavyaṁ vicakṣaṇaiḥ .<br />
sa mudā prīṇate bhūpendriyakrīḍo'dhamo janaḥ ..16 ..<br />
antarātmani yaḥ prīta ātmārāmo'khilapriyaḥ .<br />
ātmatṛpto naro yaḥ syāttasyārtho naiva vidyate ..17.. <br />
kāryākāryakṛtīnāṁ sa naivāpnoti śubhāśubhe .<br />
kiṁcidasya na sādhyaṁ syātsarvajantuṣu sarvadā ..18 ..<br />
ato'saktatayā bhūpa kartavyaṁ karma jantubhiḥ .<br />
sakto'gatimavāpnoti māmavāpnoti tādṛśaḥ ..19 ..<br />
paramāṁ siddhimāpannāḥ purā rājarṣayo dvijāḥ .<br />
saṁgrahāya hi lokānāṁ tādṛśaṁ karma cārabhet ..20 ..<br />
śreyānyatkurute karma tatkarotyakhilo janaḥ .<br />
manute yatpramāṇaṁ sa tadevānusaratyasau ..21 ..<br />
viṣṭape me na sādhyo'sti kaścidartho narādhipa .<br />
anālabdhaśca labdhavyaḥ kurve karma tathāpyaham ..22 ..<br />
na kurve'haṁ yadā karma svatantro'lasabhāvitaḥ .<br />
kariṣyanti mama dhyānaṁ sarve varṇā mahāmate ..23 ..<br />
bhaviṣyanti tato lokā ucchinnāḥ saṁpradāyinaḥ .<br />
haṁtā syāmasya lokasya vidhātā saṁkarasya ca ..24 ..<br />
kāmino hi sadā kāmairajñānātkarmakāriṇaḥ .<br />
lokānāṁ saṁgrahāyaitadvidvān kuryādasaktadhīḥ ..25 ..<br />
vibhinnatvamatiṁ jahyādajñānāṁ karmacāriṇām bhāgādguṇakarma . <br />
yogayuktaḥ sarvakarmāṇyarpayenmayi karmakṛt ..26 ..<br />
avidyāguṇasācivyātkurvankarmāṇyatandritaḥ .<br />
ahaṁkārādbhinnabuddhirahaṁkarteti yo'bravīt ..27 ..<br />
yastu vettyātmanastattvaṁ vibhāgādguṇakarmaṇoḥ .<br />
karaṇaṁ viṣaye vṛttamiti matvā na sajjate ..28 ..<br />
kurvanti saphalaṁ karma guṇaistribhirvimohitāḥ .<br />
aviśvastaḥ svātmadruho viśvavinnaiva laṁghayet ..29 ..<br />
nityaṁ naimittikaṁ tasmānmayi karmārpayedbudhaḥ .<br />
tyaktvāhaṁmamatābuddhiṁ parāṁ gatimavāpnuyāt ..30 ..<br />
anīrṣyanto bhaktimanto ye mayoktamidaṁ śubham .<br />
anutiṣṭhanti ye sarve muktāste'khilakarmabhiḥ ..31 ..<br />
ye caiva nānutiṣṭhanti tvaśubhā hatacetasaḥ .<br />
īrṣyamāṇānmahāmūḍhānnaṣṭāṁstānviddhi me ripūn ..32 ..<br />
tulyaṁ prakṛtyā kurute karma yajjñānavānapi .<br />
anuyāti ca tāmevāgrahastatra mudhā mataḥ ..33 ..<br />
kāmaścaiva tathā krodhaḥ khānāmartheṣu jāyate .<br />
naitayorvaśyatāṁ yāyādamyavidhvaṁsakau yataḥ ..34 ..<br />
śasto'guṇo nijo dharmaḥ sāṁgādanyasya dharmataḥ .<br />
nije tasminmṛtiḥ śreyo'paratra bhayadaḥ paraḥ ..35 ..<br />
vareṇya uvāca ..<br />
pumānyatkurute pāpaṁ sa hi kena niyujyate .<br />
akāṅkṣannapi heramba preritaḥ prabalādiva ..36 ..<br />
śrīgajānana uvāca ..<br />
kāmakrodhau mahāpāpau guṇadvayasamudbhavau .<br />
nayantau vaśyatāṁ lokān viddhyetau dveṣiṇau varau ..37 ..<br />
āvṛṇoti yathā māyā jagadbāṣpo jalaṁ yathā .<br />
varṣāmegho yathā bhānuṁ tadvatkāmo'khilāṁśca ruṭ ..38 ..<br />
pratipattimato jñānaṁ chāditaṁ satataṁ dviṣā .<br />
icchātmakena tarasā duṣpoṣyeṇa ca śuṣmiṇā ..39 ..<br />
āśritya buddhimanasī indriyāṇi sa tiṣṭhati .<br />
tairevācchāditaprajño jñāninaṁ mohayatyasau ..40 ..<br />
tasmānniyamya tānyādau samanāṁsi naro jayet .<br />
jñānavijñānayoḥ śāntikaraṁ pāpaṁ manobhavam ..41 ..<br />
yatastāni parāṇyāhustebhyaśca paramaṁ manaḥ .<br />
tato'pi hi parā buddhirātmā buddheḥ paro mataḥ ..42 ..<br />
buddhvaivamātmanātmānaṁ saṁstabhyātmānamātmanā .<br />
hatvā śatruṁ kāmarūpaṁ paraṁ padamavāpnuyāt ..43 ..<br /> <br />
iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde karmayogo nāma dvitīyo'dhyāyaḥ ..
== Глава 3 ==
== Глава 3 ==
.. tṛtīyo'dhyāyaḥ .. <br /> <br />
.. tṛtīyo'dhyāyaḥ .. <br /> <br />

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!