Редактирование: Gaṇeśa-gītā

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 264: Строка 264:


== Глава 3 ==
== Глава 3 ==
.. tṛtīyo'dhyāyaḥ .. <br /> <br />
.. vijñānapratipādana .. <br /> <br />
śrīgajānana uvāca ..<br />
purā sargādisamaye traiguṇyaṁ tritanūruham .<br />
nirmāya cainamavadaṁ viṣṇave yogamuttamam ..1 ..<br />
aryamṇe so'bravītso'pi manave nijasūnave .<br />
tataḥ paramparāyātaṁ vidurenaṁ maharṣayaḥ ..2 ..<br />
kālena bahunā cāyaṁ naṣṭaḥ syāccarame yuge .<br />
aśraddheyo hyaviśvāsyo vigītavyaśca bhūmipa ..3 ..<br />
evaṁ purātanaṁ yogaṁ śrutavānasi manmukhāt .<br />
guhyādguhyataraṁ vedarahasyaṁ paramaṁ śubham ..4 ..<br />
vareṇya uvāca ..<br />
sāṁprataṁ cāvatīrṇo'si garbhatastvaṁ gajānana .<br />
proktavānkathametaṁ tvaṁ viṣṇave yogamuttamam ..5 ..<br />
gaṇeśa uvāca ..<br />
anekāni ca te janmānyatītāni mamāpi ca .<br />
saṁsmare tāni sarvāṇi na smṛtistava vartate ..6 ..<br />
matta eva mahābāho jātā viṣṇvādayaḥ surāḥ .<br />
mayyeva ca layaṁ yānti pralayeṣu yuge yuge ..7 ..<br />
ahameva paro brahma mahārudro'hameva ca .<br />
ahameva jagatsarvaṁ sthāvaraṁ jaṅgamaṁ ca yat ..8 ..<br />
ajo'vyayo'haṁ bhūtātmā'nādirīśvara eva ca .<br />
āsthāya triguṇāṁ māyāṁ bhavāmi bahuyoniṣu ..9 ..<br />
adharmopacayo dharmāpacayo hi yadā bhavet .<br />
sādhūnsaṁrakṣituṁ duṣṭāṁstāḍituṁ saṁbhavāmyaham ..10 ..<br />
ucchidyādharmanicayaṁ dharmaṁ saṁsthāpayāmi ca .<br />
hanmi duṣṭāṁśca daityāṁśca nānālīlākaro mudā ..11 ..<br />
varṇāśramānmunīnsādhūnpālaye bahurūpadhṛk .<br />
evaṁ yo vetti saṁbhūtirmama divyā yuge yuge ..12 ..<br />
tattatkarma ca vīryaṁ ca mama rūpaṁ samāsataḥ .<br />
tyaktāhaṁmamatābuddhiṁ na punarbhūḥ sa jāyate ..13 ..<br />
nirīhā nirbhiyoroṣā matparā madvyapāśrayāḥ .<br />
vijñānatapasā śuddhā aneke māmupāgatāḥ ..14 ..<br />
yena yena hi bhāvena saṁsevante narottamāḥ .<br />
tathā tathā phalaṁ tebhyaḥ prayacchāmyavyayaḥ sphuṭam ..15 ..<br />
janāḥ syuritare rājanmama mārgānuyāyinaḥ .<br />
tathaiva vyavahāraṁ te sveṣu cānyeṣu kurvate ..16 ..<br />
kurvanti devatāprītiṁ kāṅkṣantaḥ karmaṇāṁ phalam .<br />
prāpnubaṁtīha te loke śīghraṁ siddhiṁ hi karmajām ..17 ..<br />
catvāro hi mayā varṇā rajaḥsattvatamoṁ'śataḥ .<br />
karmāṁśataśca saṁsṛṣṭā mṛtyuloke mayānagha ..18 ..<br />
kartāramapi teṣāṁ māmakartāraṁ vidurbudhāḥ .<br />
anādimīśvaraṁ nityamaliptaṁ karmajairguṇaiḥ ..19 ..<br />
nirīhaṁ yo'bhijānāti karma badhnāti naiva tam .<br />
cakruḥ karmāṇi buddhyaivaṁ pūrvaṁ pūrvaṁ mumukṣavaḥ ..20 ..<br />
vāsanāsahitādādyātsaṁsārakāraṇāddṛḍhāt .<br />
ajñānabandhanājjanturbuddhvāyaṁ mucyate'khilāt ..21 ..<br />
tadakarma ca karmāpi kathayāmyadhunā tava .<br />
yatra maunaṁ gatā mohādṛṣayo buddhiśālinaḥ ..22 ..<br />
tattvaṁ mumukṣuṇā jñeyaṁ karmākarmavikarmaṇām .<br />
trividhānīha karmāṇi sunimnaiṣāṁ gatiḥ priya ..23 ..<br />
kriyāyāmakriyājñānamakriyāyāṁ kriyāmatiḥ .<br />
yasya syātsa hi martye'smim̐lloke mukto'khilārthakṛt ..24 ..<br />
karmāṁkuraviyogena yaḥ karmāṇyārabhennaraḥ .<br />
tattvadarśananirdagdhakriyamāhurbudhā budham ..25 ..<br />
phalatṛṣṇāṁ vihāya syātsadā tṛpto visādhanaḥ .<br />
udyukto'pi kriyāṁ kartuṁ kiṁcinnaiva karoti saḥ ..26 ..<br />
nirīho nigṛhītātmā parityaktaparigrahaḥ .<br />
kevalaṁ vai gṛhaṁ karmācarannāyāti pātakam ..27 ..<br />
advandvo'matsaro bhūtvā siddhyasiddhyoḥ samaśca yaḥ .<br />
yathāprāptyeha saṁtuṣṭaḥ kurvankarma na badhyate ..28 ..<br />
akhilairviṣayairmukto jñānavijñānavānapi .<br />
yajñārthaṁ tasya sakalaṁ kṛtaṁ karma vilīyate ..29 ..<br />
ahamagnirhavirhotā hutaṁ yanmayi cārpitam .<br />
brahmāptavyaṁ ca tenātha brahmaṇyeva yato rataḥ ..30 ..<br />
yoginaḥ kecidapare diṣṭaṁ yajñaṁ vadanti ca .<br />
brahmāgnireva yajño vai iti kecana menire ..31 ..<br />
saṁyamāgnau pare bhūpa indriyāṇyupajuhvati .<br />
khāgniṣvanye tadviṣayāṁśchabdādīnupajuhvati ..32 ..<br />
prāṇānāmindriyāṇāṁ ca pare karmāṇi kṛtsnaśaḥ .<br />
nijātmaratirūpe'gnau jñānadīpte prajuhvati ..33 ..<br />
dravyeṇa tapasā vāpi svādhyāyenāpi kecana .<br />
tīvravratena yatino jñānenāpi yajanti mām ..34 ..<br />
prāṇe'pānaṁ tathā prāṇamapāne prakṣipanti ye .<br />
ruddhvā gatīścobhayaste prāṇāyāmaparāyaṇāḥ ..35 ..<br />
jitvā prāṇānprāṇagatīrupajuhvati teṣu ca .<br />
evaṁ nānāyajñaratā yajñadhvaṁsitapātakāḥ ..36 ..<br />
nityaṁ brahma prayāntyete yajñaśiṣṭāmṛtāśinaḥ .<br />
ayajñakāriṇo loko nāyamanyaḥ kuto bhavet ..37 ..<br />
kāyikāditridhābhūtānyajñānvede pratiṣṭhitān .<br />
jñātvā tānakhilānbhūpa mokṣyase'khilabandhanāt ..38 ..<br />
sarveṣāṁ bhūpa yajñānāṁ jñānayajñaḥ paro mataḥ .<br />
akhilaṁ līyate karma jñāne mokṣasya sādhane ..39 ..<br />
tajjñeyaṁ puruṣavyāghra praśnena natitaḥ satām .<br />
śuśrūṣayā vadiṣyanti saṁtastattvaviśāradāḥ ..40 ..<br />
nānāsaṁgāñjanaḥ kurvannaikaṁ sādhusamāgamam .<br />
karoti tena saṁsāre bandhanaṁ samupaiti saḥ ..41 ..<br />
satsaṁgādguṇasaṁbhūtirāpadāṁ laya eva ca .<br />
svahitaṁ prāpyate sarvairiha loke paratra ca ..42 ..<br />
itaratsulabhaṁ rājansatsaṁgo'tīva durlabhaḥ .<br />
yajjñātvā punarvedhameti jñeyaṁ tatastataḥ ..43 ..<br />
tataḥ sarvāṇi bhūtāni svātmanyevābhipaśyati .<br />
atipāparato jaṁtustatastasmātpramucyate ..44 ..<br />
dvividhānyapi karmāṇi jñānāgnirdahati kṣaṇāt .<br />
prasiddho'gniryathā sarvaṁ bhasmatāṁ nayati kṣaṇāt ..45 ..<br />
na jñānasamatāmeti pavitramitarannṛpa .<br />
ātmanyevāvagacchanti yogātkālena yoginaḥ ..46 ..<br />
bhaktimānindriyajayī tatparo jñānamāpnuyāt .<br />
labdhvā tatparamaṁ mokṣaṁ svalpakālena yātyasau ..47 ..<br />
bhaktihīno'śraddadhānaḥ sarvatra saṁśayī tu yaḥ .<br />
tasya śaṁ nāpi vijñānamiha loko'tha vā paraḥ ..48 ..<br />
ātmajñānarataṁ jñānanāśitākhilasaṁśayam .<br />
yogāstākhilakarmāṇaṁ badhnanti bhūpa tāni na ..49 ..<br />
jñānakhaḍgaprahāreṇa saṁbhūtāmajñatāṁ balāt .<br />
chitvāntaḥsaṁśayaṁ tasmādyogayukto bhavennaraḥ ..50 ..<br /> <br />
iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde vijñānapratipādano nāma tṛtīyo'dhyāyaḥ ..
== Глава 4 ==
== Глава 4 ==
.. caturtho'dhyāyaḥ .. <br /> <br />
.. caturtho'dhyāyaḥ .. <br /> <br />

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!