Редактирование: Gaṇeśa-gītā

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 372: Строка 372:


== Глава 4 ==
== Глава 4 ==
.. caturtho'dhyāyaḥ .. <br /> <br />
.. vaidhasaṁnyāsayogaḥ .. <br /> <br />
vareṇya uvāca ..<br />
saṁnyastiścaiva yogaśca karmaṇāṁ varṇyate tvayā .<br />
ubhayorniścitaṁ tvekaṁ śreyo yadvada me prabho ..1 ..<br />
śrīgajānana uvāca ..<br />
kriyāyogo viyogaścāpyubhau mokṣasya sādhane .<br />
tayormadhye kriyāyogastyāgāttasya viśiṣyate ..2 ..<br />
dvandvaduḥkhasaho'dveṣṭā yo na kāṅkṣati kiṁcana .<br />
mucyate bandhanātsadyo nityaṁ saṁnyāsavānsukham ..3 ..<br />
vadanti bhinnaphalakau karmaṇastyāgasaṁgrahau .<br />
mūḍhālpajñāstayorekaṁ saṁyuñjīta vicakṣaṇaḥ ..4 ..<br />
yadeva prāpyate tyāgāttadeva yogataḥ phalam .<br />
saṁgrahaṁ karmaṇo yogaṁ yo vindati sa vindati ..5 ..<br />
kevalaṁ karmaṇāṁ nyāsaṁ saṁnyāsaṁ na vidurbudhāḥ .<br />
kurvannanicchayā karma yogī brahmaiva jāyate ..6 ..<br />
nirmalo yatacittātmā jitakho yogatatparaḥ .<br />
ātmānaṁ sarvabhūtasthaṁ paśyankurvanna lipyate ..7 ..<br />
tattvavidyogayuktātmā karomīti na manyate .<br />
ekādaśānīndriyāṇi kurvanti karmasaṁkhyayā ..8 ..<br />
tatsarvamarpayedbrahmaṇyapi karma karoti yaḥ .<br />
na lipyate puṇyapāpairbhānurjalagato yathā ..9 ..<br />
kāyikaṁ vācikaṁ bauddhamaindriyaṁ mānasaṁ tathā .<br />
tyaktvāśāṁ karma kurvanti yogajñāścittaśuddhaye ..10 ..<br />
yogahīno naraḥ karma phalehayā karotyalam .<br />
badhyate karmabījaiḥ sa tato duḥkhaṁ samaśnute ..11 ..<br />
manasā sakalaṁ karma tyaktvā yogī sukhaṁ vaset .<br />
na kurvankārayanvāpi nandanśvabhre supattane ..12 ..<br />
na kriyā na ca kartṛtvaṁ kasya citsṛjyate mayā .<br />
na kriyābījasaṁparkaḥ śaktyā tatkriyate'khilam ..13 ..<br />
kasyacitpuṇyapāpāni na spṛśāmi vibhurnṛpa .<br />
jñānamūḍhā vimuhyante mohenāvṛtabuddhayaḥ ..14 ..<br />
vivekenātmano'jñānaṁ yeṣāṁ nāśitamātmanā .<br />
teṣāṁ vikāśamāyāti jñānamādityavatparam ..15 ..<br />
manniṣṭhā maddhiyo'tyantaṁ maccittā mayi tatparāḥ .<br />
apunarbhavamāyānti vijñānānnāśitainasaḥ ..16 ..<br />
jñānavijñānasaṁyukte dvije gavi gajādiṣu .<br />
samekṣaṇā mahātmānaḥ paṇḍitāḥ śvapace śuni ..17 ..<br />
vaśyaḥ svargo jagatteṣāṁ jīvanmuktāḥ samekṣaṇāḥ .<br />
yato'doṣaṁ brahma samaṁ tasmāttairviṣayīkṛtam ..18 ..<br />
priyāpriye prāpya harṣadveṣau ye prāpnuvanti na .<br />
brahmāśritā asaṁmūḍhā brahmajñāḥ samabuddhayaḥ ..19 ..<br />
vareṇya uvāca ..<br />
kiṁ sukhaṁ triṣu lokeṣu devagandharvayoniṣu .<br />
bhagavankṛpayā tanme vada vidyāviśārada ..20 ..<br />
śrīgajānana uvāca ..<br />
ānandamaśnute'saktaḥ svātmārāmo nijātmani .<br />
avināśi sukhaṁ taddhi na sukhaṁ viṣayādiṣu ..21 ..<br />
viṣayotthāni saukhyāni duḥkhānāṁ tāni hetavaḥ .<br />
utpattināśayuktāni tatrāsakto na tattvavit ..22 ..<br />
kāraṇe sati kāmasya krodhasya sahate ca yaḥ .<br />
tau jetuṁ varṣmavirahātsa sukhaṁ ciramaśnute ..23 ..<br />
antarniṣṭho'ntaḥprakāśo'ntaḥsukho'ntāratirlabhet .<br />
asaṁdigdho'kṣayaṁ brahma sarvabhūtahitārthakṛt ..24 ..<br />
jetāraḥ ṣaḍripūṇāṁ ye śamino daminastathā .<br />
teṣāṁ samantato brahma svātmajñānāṁ vibhātyaho ..25 ..<br />
āsaneṣu samāsīnastyaktvemānviṣayānbahiḥ .<br />
saṁstabhya bhṛkuṭīmāste prāṇāyāmaparāyaṇaḥ ..26 ..<br />
prāṇāyāmaṁ tu saṁrodhaṁ prāṇāpānasamudbhavam .<br />
vadanti munayastaṁ ca tridhābhūtaṁ vipaścitaḥ ..27 ..<br />
pramāṇaṁ bhedato viddhi laghumadhyamamuttamam .<br />
daśabhirdvyadhikairvarṇaiḥ prāṇāyāmo laghuḥ smṛtaḥ ..28 ..<br />
caturviṁśatyakṣaro yo madhyamaḥ sa udāhṛtaḥ .<br />
ṣaṭtriṁśallaghuvarṇo ya uttamaḥ so'bhidhīyate ..29 ..<br />
siṁhaṁ śārdūlakaṁ vāpi mattebhaṁ mṛdutāṁ yathā .<br />
nayanti prāṇinastadvatprāṇāpānau susādhayet ..30 ..<br />
pīḍayanti mṛgāste na lokānvaśyaṁ gatā nṛpa .<br />
dahatyenastathā vāyuḥ saṁstabdho na ca tattanum ..31 ..<br />
yathā yathā naraḥ kaścitsopānāvalimākramet .<br />
tathā tathā vaśīkuryātprāṇāpānau hi yogavit ..32 ..<br />
pūrakaṁ kumbhakaṁ caiva recakaṁ ca tato'bhyaset .<br />
atītānāgatajñānī tataḥ syājjagatītale ..33 ..<br />
prāṇāyāmairdvādaśabhiruttamairdhāraṇā matā .<br />
yogastu dhāraṇe dve syādyogīśaste sadābhyaset ..34 ..<br />
evaṁ yaḥ kurute rājaṁstrikālajñaḥ sa jāyate .<br />
anāyāsena tasya syādvaśyaṁ lokatrayaṁ nṛpa ..35 ..<br />
brahmarūpaṁ jagatsarvaṁ paśyati svāntarātmani .<br />
evaṁ yogaśca saṁnyāsaḥ samānaphaladāyinau ..36 ..<br />
jantūnāṁ hitakartāraṁ karmaṇāṁ phaladāyinam .<br />
māṁ jñātvā muktimāpnoti trailokyasyeśvaraṁ vibhum ..37 ..<br /> <br />
iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde vaidhasaṁnyāsayogo nāma caturtho'dhyāyaḥ ..
== Глава 5 ==
== Глава 5 ==
.. pañcamo'dhyāyaḥ .. <br /> <br />
.. pañcamo'dhyāyaḥ .. <br /> <br />

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!