Редактирование: Gaṇeśa-gītā

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 455: Строка 455:


== Глава 5 ==
== Глава 5 ==
.. pañcamo'dhyāyaḥ .. <br /> <br />
.. yogāvṛttipraśaṁsanaḥ .. <br /> <br />
śrīgajānana uvāca ..<br />
śrautasmārtāni karmāṇi phalaṁ necchansamācaret .<br />
śastaḥ sa yogī rājendra akriyādyogamāśritāt ..1 ..<br />
yogaprāptyai mahābāho hetuḥ karmaiva me matam .<br />
siddhiyogasya saṁsiddhyai hetū śamadamau matau ..2 ..<br />
indriyārthāṁśca saṁkalpya kurvansvasya ripurbhavet .<br />
etānanicchanyaḥ kurvansiddhiṁ yogī sa siddhyati ..3 ..<br />
suhṛtve ca riputve ca uddhāre caiva bandhane .<br />
ātmanaivātmani hyātmā nātmā bhavati kaścana ..4 ..<br />
māne'pamāne duḥkhe ca sukhe'suhṛdi sādhuṣu .<br />
mitre'mitre'pyudāsīne dveṣye loṣṭhe ca kāñcane ..5 ..<br />
samo jitātmā vijñānī jñānīndriyajayāvahaḥ .<br />
abhyasetsatataṁ yogaṁ yadā yuktatamo hi saḥ ..6 ..<br />
taptaḥ śrānto vyākulo vā kṣudhito vyagracittakaḥ .<br />
kāle'tiśīte'tyuṣṇe vānilāgnyambusamākule ..7 ..<br />
sadhvanāvatijīrṇe goḥsthāne sāgnau jalāntike .<br />
kūpakūle śmaśāne ca nadyāṁ bhittau ca marmare ..8 ..<br />
caitye savalmike deśe piśācādisamāvṛte .<br />
nābhyasedyogavidyogaṁ yogadhyānaparāyaṇaḥ ..9 ..<br />
smṛtilopaśca mūkatvaṁ bādhiryaṁ mandatā jvaraḥ .<br />
jaḍatā jāyate sadyo doṣājñānāddhi yoginaḥ ..10 ..<br />
ete doṣāḥ parityājyā yogābhyasanaśālinā .<br />
anādare hi caiteṣāṁ smṛtilopādayo dhruvam ..11 ..<br />
nātibhuñjansadā yogī nābhuñjannātinidritaḥ .<br />
nātijāgratsiddhimeti bhūpa yogaṁ sadābhyasan ..12 ..<br />
saṁkalpajāṁstyajetkāmānniyatāhārajāgaraḥ .<br />
niyamya khagaṇaṁ buddhyā virameta śanaiḥ śanaiḥ ..13 ..<br />
tatastataḥ kṛṣedetadyatra yatrānugacchati .<br />
dhṛtyātmavaśagaṁ kuryāccittaṁ cañcalamādṛtaḥ ..14 ..<br />
evaṁ kurvansadā yogī parāṁ nirvṛtimṛcchati .<br />
viśvasminnijamātmānaṁ viśvaṁ ca svātmanīkṣate ..15 ..<br />
yogena yo māmupaiti tamupaimyahamādarāt .<br />
mocayāmi na muñcāmi tamahaṁ māṁ sa na tyajet ..16 ..<br />
sukhe sukhetare dveṣe kṣudhi toṣe samastṛṣi .<br />
ātmasāmyena bhūtāni sarvagaṁ māṁ ca vetti yaḥ ..17 ..<br />
jīvanmuktaḥ sa yogīndraḥ kevalaṁ mayi saṁgataḥ .<br />
brahmādīnāṁ ca devānāṁ sa vandyaḥ syājjagatraye ..18 ..<br />
vareṇya uvāca ..<br />
dvividho'pi hi yogo'yamasaṁbhāvyo hi me mataḥ .<br />
yato'ntaḥkaraṇaṁ duṣṭaṁ cañcalaṁ durgrahaṁ vibho ..19 ..<br />
śrīgajānana uvāca ..<br />
yo nigrahaṁ durgrahasya manasaḥ saṁprakalpayet .<br />
ghaṭīyantrasamādasmānmuktaḥ saṁsṛticakrakāt ..20 ..<br />
viṣayaiḥ krakacairetatsaṁsṛṣṭaṁ cakrakaṁ dṛḍham .<br />
janaśchettuṁ na śaknoti karmakīlaḥ susaṁvṛtam ..21 ..<br />
atiduḥkhaṁ ca vairāgyaṁ bhogādvaitṛṣṇyameva ca .<br />
guruprasādaḥ satsaṅga upāyāstajjaye amī ..22 ..<br />
abhyāsādvā vaśīkuryānmano yogasya siddhaye .<br />
vareṇya durlabho yogo vināsya manaso jayāt ..23 ..<br />
vareṇya uvāca ..<br />
yogabhraṣṭasya ko lokaḥ kā gatiḥ kiṁ phalaṁ bhavet .<br />
vibho sarvajña me chindhi saṁśayaṁ buddhicakrabhṛt ..24 ..<br />
śrīgajānana uvāca ..<br />
divyadehadharo yogādbhraṣṭaḥ svarbhogamuttamam .<br />
bhuktvā yogikule janma labhecchuddhimatāṁ kule ..25 ..<br />
punaryogī bhavatyeṣa saṁskārātpūrvakarmajāt .<br />
na hi puṇyakṛtāṁ kaścinnarakaṁ pratipadyate ..26 ..<br />
jñānaniṣṭhāttaponiṣṭhātkarmaniṣṭhānnarādhipa .<br />
śreṣṭho yogī śreṣṭhatamo bhaktimānmayi teṣu yaḥ ..27 ..<br /> <br />
iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde yogāvṛttipraśaṁsano nāma pañcamo'dhyāyaḥ ..
== Глава 6 ==
== Глава 6 ==
.. ṣaṣṭho'dhyāyaḥ .. <br /> <br />
.. ṣaṣṭho'dhyāyaḥ .. <br /> <br />

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!