Редактирование: Gaṇeśa-gītā

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 519: Строка 519:


== Глава 6 ==
== Глава 6 ==
.. ṣaṣṭho'dhyāyaḥ .. <br /> <br />
.. buddhiyogaḥ .. <br /> <br />
śrīgajānana uvāca ..<br />
īdṛśaṁ viddhi me tattvaṁ madgatenāntarātmanā .<br />
yajjñātvā māmasandigdhaṁ vetsi mokṣyasi sarvagam ..1 ..<br />
tatte'haṁ śṛṇu vakṣyāmi lokānāṁ hitakāmyayā .<br />
asti jñeyaṁ yato nānyanmukteśca sādhanaṁ nṛpa ..2 ..<br />
jñeyā matprakṛtiḥ pūrvaṁ tataḥ syāṁ jñānagocaraḥ .<br />
tato vijñānasampattirmayi jñāte nṛṇāṁ bhavet ..3 ..<br />
kvanalau khamahaṅkāraḥ kaṁ cittaṁ dhīsamīraṇau .<br />
ravīndū yāgakṛccaikādaśadhā prakṛtirmama ..4 ..<br />
anyāṁ matprakṛtiṁ vṛddhā munayaḥ saṁgiranti ca .<br />
tathā triviṣṭapaṁ vyāptaṁ jīvatvaṁ gatayānayā ..5 ..<br />
ābhyāmutpādyate sarvaṁ carācaramayaṁ jagat .<br />
saṁgādviśvasya saṁbhūtiḥ paritrāṇaṁ layo'pyaham ..6 ..<br />
tattvametanniboddhuṁ me yatate kaścideva hi .<br />
varṇāśramavatāṁ puṁsāṁ purā cīrṇena karmaṇā ..7 ..<br />
sākṣātkaroti māṁ kaścidyatnavatsvapi teṣu ca .<br />
matto'nyannekṣate kiṁcinmayi sarvaṁ ca vīkṣate ..8 ..<br />
kṣitau sugandharūpeṇa tejorūpeṇa cāgniṣu .<br />
prabhārūpeṇa pūṣṇyabje rasarūpeṇa cāpsu ca ..9 ..<br />
dhītapobalināṁ cāhaṁ dhīstapobalameva ca .<br />
trividheṣu vikāreṣu madutpanneṣvahaṁ sthitaḥ ..10 ..<br />
na māṁ vindati pāpīyānmāyāmohitacetanaḥ .<br />
trivikārā mohayati prakṛtirme jagattrayam ..11 ..<br />
yo me tattvaṁ vijānāti mohaṁ tyajati so'khilam .<br />
anekairjanmabhiścaivaṁ jñātvā māṁ mucyate tataḥ ..12 ..<br />
anye nānāvidhāndevānbhajante tānvrajanti te .<br />
yathā yathā matiṁ kṛtvā bhajate māṁ jano'khilaḥ ..13 ..<br />
tathā tathāsya taṁ bhāvaṁ pūrayāmyahameva tam .<br />
ahaṁ sarvaṁ vijānāmi māṁ na kaścidvibudhyate ..14 ..<br />
avyaktaṁ vyaktimāpannaṁ na viduḥ kāmamohitāḥ .<br />
nāhaṁ prakāśatāṁ yāmi ajñānāṁ pāpakarmaṇām ..15 ..<br />
yaḥ smṛtvā tyajati prāṇamante māṁ śraddhayānvitaḥ .<br />
sa yātyapunarāvṛttiṁ prasādānmama bhūbhuja ..16 ..<br />
yaṁ yaṁ devaṁ smaranbhaktyā tyajati svaṁ kalevaram .<br />
tattatsālokyamāyāti tattadbhaktyā narādhipa ..17 ..<br />
ataścāharniśaṁ bhūpa smartavyo'nekarūpavān .<br />
sarveṣāmapyahaṁ gamyaḥ srotasāmarṇavo yathā ..18 ..<br />
brahmaviṣṇuśivendrādyām̐llokānprāpya punaḥ patet .<br />
yo māmupaityasaṁdigdhaḥ patanaṁ tasya na kvacit ..19 ..<br />
ananyaśaraṇo yo māṁ bhaktyā bhajati bhūmipa .<br />
yogakṣemau ca tasyāhaṁ sarvadā pratipādaye ..20 ..<br />
dvividhā gatiruddiṣṭā śuklā kṛṣṇā nṛṇāṁ nṛpa .<br />
ekayā paramaṁ brahma parayā yāti saṁsṛtim ..21 ..<br /> <br />
iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde buddhiyogo nāma ṣaṣṭho'dhyāyaḥ ..
== Глава 7 ==
== Глава 7 ==
.. saptamo'dhyāyaḥ .. <br /> <br />
.. saptamo'dhyāyaḥ .. <br /> <br />

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!