Редактирование: Gaṇeśa-gītā

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 567: Строка 567:


== Глава 7 ==
== Глава 7 ==
.. saptamo'dhyāyaḥ .. <br /> <br />
.. upāsanā yogaḥ .. <br /> <br />
vareṇya uvāca ..<br />
kā śuklā gatiruddiṣṭā kā ca kṛṣṇā gajānana .<br />
kiṁ brahma saṁsṛtiḥ kā me vaktumarhasyanugrahāt ..1 ..<br />
śrīgajānana uvāca ..<br />
agnirjyotirahaḥ śuklā karmārhamayanaṁ gatiḥ .<br />
cāndraṁ jyotistathā dhūmo rātriśca dakṣiṇāyanam ..2 ..<br />
kṛṣṇaite brahmasaṁsṛtyoravāpteḥ kāraṇaṁ gatī .<br />
dṛśyādṛśyamidaṁ sarvaṁ brahmaivetyavadhāraya ..3 ..<br />
kṣaraṁ pañcātmakaṁ viddhi tadantarakṣaraṁ smṛtam .<br />
ubhābhyāṁ yadatikrāntaṁ śuddhaṁ viddhi sanātanam ..4 ..<br />
anekajanmasaṁbhūtiḥ saṁsṛtiḥ parikīrtitā .<br />
saṁsṛtiṁ prāpnuvantyete ye tu māṁ gaṇayanti na ..5 ..<br />
ye māṁ samyagupāsante paraṁ brahma prayānti te .<br />
dhyānādyairupacārairmāṁ tathā pañcāmṛtādibhiḥ ..6 ..<br />
snānavastrādyalaṁkārasugandhadhūpadīpakaiḥ .<br />
naivedyaiḥ phalatāṁbūlairdakṣiṇābhiśca yo'rcayet ..7 ..<br />
bhaktyaikacetasā caiva tasyeṣṭaṁ pūrayāmyaham .<br />
evaṁ pratidinaṁ bhaktyā madbhakto māṁ samarcayet ..8 ..<br />
athavā mānasīṁ pūjāṁ kurvīta sthiracetasā .<br />
athavā phalapatrādyaiḥ puṣpamūlajalādibhiḥ ..9 ..<br />
pūjayenmāṁ prayatnena tattadiṣṭaṁ phalaṁ labhet .<br />
trividhāsvapi pūjāsu śreyasī mānasī matā ..10 ..<br />
sāpyuttamā matā pūjānicchayā yā kṛtā mama .<br />
brahmacārī gṛhastho vā vānaprastho yatiśca yaḥ ..11 ..<br />
ekāṁ pūjāṁ prakurvāṇo'pyanyo vā siddhimṛcchati .<br />
madanyadevaṁ yo bhaktyā dviṣanmāmanyadevatām ..12 ..<br />
so'pi māmeva yajate paraṁ tvavidhito nṛpa .<br />
yo hyanyadevatāṁ māṁ ca dviṣannanyāṁ samarcayet ..13 ..<br />
yāti kalpasahasraṁ sa nirayānduḥkhabhāk sadā .<br />
bhūtaśuddhiṁ vidhāyādau prāṇānāṁ sthāpanaṁ tataḥ ..14 ..<br />
ākṛṣya cetaso vṛttiṁ tato nyāsaṁ upakramet .<br />
kṛtvāntarmātṛkānyāsaṁ bahiścātha ṣaḍaṅgakam ..15 ..<br />
nyāsaṁ ca mūlamantrasya tato dhyātvā japenmanum .<br />
sthiracitto japenmantraṁ yathā gurumukhāgatam ..16 ..<br />
japaṁ nivedya devāya stutvā stotrairanekadhā .<br />
evaṁ māṁ ya upāsīta sa labhenmokṣamavyayam ..17 ..<br />
ya upāsanayā hīno dhiṅnaro vyarthajanmabhāk .<br />
yajño'hamauṣadhaṁ manro'gnirājyaṁ ca havirhutam ..18 ..<br />
dhyānaṁ dhyeyaṁ stutiṁ stotraṁ natirbhaktirupāsanā .<br />
trayījñeyaṁ pavitraṁ ca pitāmahapitāmahaḥ ..19 ..<br />
oṁkāraḥ pāvanaḥ sākṣī prabhurmitraṁ gatirlayaḥ .<br />
utpattiḥ poṣako bījaṁ śaraṇaṁ vāsa eva ca ..20 ..<br />
asanmṛtyuḥ sadamṛtamātmā brahmāhameva ca .<br />
dānaṁ homastapo bhaktirjapaḥ svādhyāya eva ca ..21 ..<br />
yadyatkaroti tatsarvaṁ sa me mayi nivedayet .<br />
yoṣito'tha durācārāḥ pāpāstraivarṇikāstathā ..22 ..<br />
madāśrayā vimucyante kiṁ madbhaktyā dvijādayaḥ .<br />
na vinaśyati madbhakto jñātvemā madvibhūtayaḥ ..23 ..<br />
prabhavaṁ me vibhūtiśca na devā ṛṣayo viduḥ .<br />
nānāvibhūtibhirahaṁ vyāpya viśvaṁ pratiṣṭhitaḥ ..24 ..<br />
yadyacchreṣṭhatamaṁ loke sa vibhūtirnibodha me ..25 ..<br /> <br />
iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde upāsanāyogo nāma saptamo'dhyāyaḥ ..
== Глава 8 ==
== Глава 8 ==
.. aṣṭamo'dhyāyaḥ .. <br /> <br />
.. aṣṭamo'dhyāyaḥ .. <br /> <br />

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!