Редактирование: Gaṇeśa-gītā

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 623: Строка 623:


== Глава 8 ==
== Глава 8 ==
.. aṣṭamo'dhyāyaḥ .. <br /> <br />
.. viśvarūpadarśana .. <br /> <br />
vareṇya uvāca ..<br />
bhagavannārado mahyaṁ tava nānā vibhūtayaḥ .<br />
uktavāṁstā ahaṁ veda na sarvāḥ so'pi vetti tāḥ ..1 ..<br />
tvameva tattvataḥ sarvā vetsi tā dviradānana .<br />
nijaṁ rūpamidānīṁ me vyāpakaṁ cāru darśaya ..2 ..<br />
śrīgajānana uvāca ..<br />
ekasminmayi paśya tvaṁ viśvametaccarācaram .<br />
nānāścaryāṇi divyāni purā'dṛṣṭāni kenacit ..3 ..<br />
jñānacakṣurahaṁ te'dya sṛjāmi svaprabhāvataḥ .<br />
carmacakṣuḥ kathaṁ paśyenmāṁ vibhuṁ hyajamavyayam ..4 ..<br />
ka uvāca ..<br />
tato rājā vareṇyaḥ sa divyacakṣuravaikṣata .<br />
īśituḥ paramaṁ rūpaṁ gajāsyasya mahādbhutam ..5 ..<br />
asaṁkhyavaktraṁ lalitamasaṁkhyāṁghrikaraṁ mahat .<br />
anuliptaṁ sugandhena divyabhūṣāmbarasrajam ..6 ..<br />
asaṁkhyanayanaṁ koṭisūryaraśmidhṛtāyudham .<br />
tadvarṣmaṇi trayo lokā dṛṣṭāstena pṛthagvidhāḥ ..7 ..<br />
dṛṣṭvaiśvaraṁ paraṁ rūpaṁ praṇamya sa nṛpo'bravīt .<br />
vareṇya uvāca ..<br />
vīkṣe'haṁ tava dehe'smindevānṛṣigaṇānpitṝn ..8 ..<br />
pātālānāṁ samudrāṇāṁ dvīpānāṁ caiva bhūbhṛtām .<br />
maharṣīṇāṁ saptakaṁ ca nānārthaiḥ saṁkulaṁ vibho ..9 ..<br />
bhuvo'ntarikṣasvargāṁśca manuṣyoragarākṣasān .<br />
brahmāviṣṇumaheśendrāndevānjantūnanekadhā ..10 ..<br />
anādyanantaṁ lokādimanantabhujaśīrṣakam .<br />
pradīptānalasaṁkāśamaprameyaṁ purātanam ..11 ..<br />
kirīṭakuṇḍaladharaṁ durnirīkṣyaṁ mudāvaham .<br />
etādṛśaṁ ca vīkṣe tvāṁ viśālavakṣasaṁ prabhum ..12 ..<br />
suravidyādharairyakṣaiḥ kinnarairmunimānuṣaiḥ .<br />
nṛtyadbhirapsarobhiśca gandharvairgānatatparaiḥ ..13 ..<br />
vasurudrādityagaṇaiḥ siddhaiḥ sādhyairmudā yutaiḥ .<br />
sevyamānaṁ mahābhaktyā vīkṣyamāṇaṁ suvismitaiḥ ..14 ..<br />
vettāramakṣaraṁ vedyaṁ dharmagoptāramīśvaram .<br />
pātālāni diśaḥ svargānbhuvaṁ vyāpyā'khilaṁ sthitam ..15 ..<br />
bhītā lokāstathā cāhamevaṁ tvāṁ vīkṣya rūpiṇam .<br />
nānādaṁṣṭrākarālaṁ ca nānāvidyāviśāradam ..16 ..<br />
pralayānaladīptāsyaṁ jaṭilaṁ ca nabhaḥspṛśam .<br />
dṛṣṭvā gaṇeśa te rūpamahaṁ bhrānta ivābhavam ..17 ..<br />
devā manuṣyanāgādyāḥ khalāstvadudareśayāḥ .<br />
nānāyonibhujaścānte tvayyeva praviśanti ca ..18 ..<br />
abdherutpadyamānāste yathājīmūtabindavaḥ .<br />
tvamindro'gniryamaścaiva nirṛtirvaruṇo marut ..19 ..<br />
guhyakeśastatheśānaḥ somaḥ sūryo'khilaṁ jagat .<br />
namāmi tvāmataḥ svāminprasādaṁ kuru me'dhunā ..20 ..<br />
darśayasva nijaṁ rūpaṁ saumyaṁ yatpūrvamīkṣitam .<br />
ko veda līlāste bhūman kriyamāṇā nijecchayā ..21 ..<br />
anugrahānmayā dṛṣṭamaiśvaraṁ rūpamīdṛśam .<br />
jñānacakṣuryato dattaṁ prasannena tvayā mama ..22 ..<br />
śrīgajānana uvāca ..<br />
nedaṁ rūpaṁ mahābāho mama paśyantyayoginaḥ .<br />
sanakādyā nāradādyāḥ paśyanti madanugrahāt .. 23 ..<br />
caturvedārthatattvajñāḥ sarvaśāstraviśāradāḥ .<br />
yajñadānataponiṣṭhā na me rūpaṁ vidanti te ..24 ..<br />
śakyo'haṁ vīkṣituṁ jñātuṁ praveṣṭuṁ bhaktibhāvataḥ .<br />
tyaja bhītiṁ ca mohaṁ ca paśya māṁ saumyarūpiṇam ..25 ..<br />
madbhakto matparaḥ sarvasaṁgahīno madarthakṛt .<br />
niṣkrodhaḥ sarvabhūteṣu samo māmeti bhūbhuja ..26 ..<br /> <br />
iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde viśvarūpadarśano nāmāṣṭamo'dhyāyaḥ ..
== Глава 9 ==
== Глава 9 ==
.. navamo'dhyāyaḥ .. <br /> <br />
.. navamo'dhyāyaḥ .. <br /> <br />

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!