Редактирование: Gaṇeśa-gītā

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 685: Строка 685:


== Глава 9 ==
== Глава 9 ==
.. navamo'dhyāyaḥ .. <br /> <br />
.. kṣetrajñātṛjñeyavivekayogaḥ .. <br /> <br />
vareṇya uvāca ..<br />
ananyabhāvastvāṁ samyaṅmūrtimantamupāsate .<br />
yo'kṣaraṁ paramavyaktaṁ tayoḥ kaste mato'dhikaḥ ..1 ..<br />
asi tvaṁ sarvavitsākṣī bhūtabhāvana īśvaraḥ .<br />
atastvāṁ paripṛcchāmi vada me kṛpayā vibho ..2 ..<br />
śrīgajānana uvāca ..<br />
yo māṁ mūrtidharaṁ bhaktyā madbhaktaḥ parisevate .<br />
sa me mānyo'nanyabhaktirniyujya hṛdayaṁ mayi ..3 ..<br />
khagaṇaṁ svavaśaṁ kṛtvākhilabhūtahitārthakṛt .<br />
dhyeyamakṣaramavyaktaṁ sarvagaṁ kūṭagaṁ sthiram ..4 ..<br />
so'pi māmetyanirdeśyaṁ matparo ya upāsate .<br />
saṁsārasāgarādasmāduddharāmi tamapyaham ..5 ..<br />
avyaktopāsanādduḥkhamadhikaṁ tena labhyate .<br />
vyaktasyopāsanātsādhyaṁ tadevāvyaktabhaktitaḥ ..6 ..<br />
bhaktiścaivādaraścātra kāraṇaṁ paramaṁ matam .<br />
sarveṣāṁ viduṣāṁ śreṣṭho hyakiṁcijjño'pi bhaktimān ..7 ..<br />
bhajanbhaktyā vihīno yaḥ sa cāṇḍālo'bhidhīyate .<br />
cāṇḍālo'pi bhajanbhaktyā brāhmaṇebhyo'dhiko mataḥ ..8 ..<br />
śukādyāḥ sanakādyāśca purā muktā hi bhaktitaḥ .<br />
bhaktyaiva māmanuprāptā nāradādyāścirāyuṣaḥ ..9 ..<br />
ato bhaktyā mayi mano vidhehi buddhimeva ca .<br />
bhaktyā yajasva māṁ rājaṁstato māmeva yāsyasi ..10 ..<br />
asamartho'rpituṁ svāntaṁ evaṁ mayi narādhipa .<br />
abhyāsena ce yogena tato gantuṁ yatasva mām ..11 ..<br />
tatrāpi tvamaśaktaścetkuru karma madarpaṇam .<br />
māmanugrahataścaivaṁ parāṁ nirvṛtimeṣyasi ..12 ..<br />
athaitadapyanuṣṭhātuṁ na śakto'si tadā kuru .<br />
prayatnataḥ phalatyāgaṁ trividhānāṁ hi karmaṇām ..13 ..<br />
śreyasī buddhirāvṛttestato dhyānaṁ paraṁ matam .<br />
tato'khilaparityāgastataḥ śāntirgarīyasī ..14 ..<br />
nirahaṁmamatābuddhiradveṣaḥ śaraṇaḥ samaḥ .<br />
lābhālābhe sukhe duḥkhe mānāmāne sa me priyaḥ ..15 ..<br />
yaṁ vīkṣya na bhayaṁ yāti janastasmānna ca svayam .<br />
udvegabhīḥ kopamudbhīrahito yaḥ sa me priyaḥ ..16 ..<br />
ripau mitre'tha garhāyāṁ stutau śoke samaḥ samut .<br />
maunī niścaladhībhaktirasaṁgaḥ sa ca me priyaḥ ..17 ..<br />
saṁśīlayati yaścainamupadeśaṁ mayā kṛtam .<br />
sa vandyaḥ sarvalokeṣu muktātmā me priyaḥ sadā ..18 ..<br />
aniṣṭāptau ca na dveṣṭīṣṭaprāptau ca na tuṣyati .<br />
kṣetratajjñau ca yo vetti same priyatamo bhavet ..19 ..<br />
vareṇya uvāca ..<br />
kiṁ kṣetraṁ kaśca tadvetti kiṁ tajjñānaṁ gajānana .<br />
etadācakṣva mahyaṁ tvaṁ pṛcchate karuṇāmbudhe ..20 ..<br />
śrīgajānana uvāca ..<br />
pañca bhūtāni tanmātrāḥ pañca karmendriyāṇi ca .<br />
ahaṁkāro mano buddhiḥ pañca jñānendriyāṇi ca ..21 ..<br />
icchāvyaktaṁ dhṛtidveṣau sukhaduḥkhe tathaiva ca .<br />
cetanāsahitaścāyaṁ samūhaḥ kṣetramucyate ..22 ..<br />
tajjñaṁ tvaṁ viddhi māṁ bhūpa sarvāntaryāmiṇaṁ vibhum .<br />
ayaṁ samūho'haṁ cāpi yajjñānaviṣayau nṛpa ..23 ..<br />
ārjavaṁ guruśuśrūṣā viraktiścendriyārthataḥ .<br />
śaucaṁ kṣāntiradambhaśca janmādidoṣavīkṣaṇam ..24 ..<br />
samadṛṣṭirdṛḍhā bhaktirekāntitvaṁ śamo damaḥ .<br />
etairyacca yutaṁ jñānaṁ tajjñānaṁ viddhi bāhuja ..25 ..<br />
tajjñānaviṣayaṁ rājanbravīmi tvaṁ śṛṇuṣva me .<br />
yajjñātvaiti ca nirvāṇaṁ muktvā saṁsṛtisāgaram ..26 ..<br />
yadanādīndriyairhīnaṁ guṇabhugguṇavarjitam .<br />
avyaktaṁ sadasadbhinnamindriyārthāvabhāsakam .. 27 ..<br />
viśvabhṛccākhilavyāpi tvekaṁ nāneva bhāsate .<br />
bāhyābhyantarataḥ pūrṇamasaṁgaṁ tamasaḥ param ..28 ..<br />
durjñeyaṁ cātisūkṣmatvāddīptānāmapi bhāsakam .<br />
jñeyametādṛśaṁ viddhi jñānagamyaṁ purātanam ..29 ..<br />
etadeva paraṁ brahma jñeyamātmā paro'vyayaḥ .<br />
guṇānprakṛtijānbhuṅkte puruṣaḥ prakṛteḥ paraḥ ..30 ..<br />
guṇaistribhiriyaṁ dehe badhnāti puruṣaṁ dṛḍham .<br />
yadā prakāśaḥ śāntiśca vṛddhe sattvaṁ tadādhikam ..31 ..<br />
lobho'śamaḥ spṛhārambhaḥ karmaṇāṁ rajaso guṇaḥ .<br />
moho'pravṛttiścājñānaṁ pramādastamaso guṇaḥ ..32 ..<br />
sattvādhikaḥ sukhaṁ jñānaṁ karmasaṁgaṁ rajo'dhikaḥ .<br />
tamo'dhikaśca labhate nidrālasyaṁ sukhetarat ..33 ..<br />
eṣu triṣu pravṛddheṣu muktisaṁsṛtidurgatīḥ .<br />
prayānti mānavā rājaṁstasmātsattvayuto bhava ..34 ..<br />
tataśca sarvabhāvena bhaja tvaṁ māṁ nareśvara .<br />
bhaktyā cāvyabhicāriṇyā sarvatraiva ca saṁsthitam ..35 ..<br />
agnau sūrye tathā some yacca tārāsu saṁsthitam .<br />
viduṣi brāhmaṇe tejo viddhi tanmāmakaṁ nṛpa ..36 ..<br />
ahamevākhilaṁ viśvaṁ sṛjāmi visṛjāmi ca .<br />
auṣadhīstejasā sarvā viśvaṁ cāpyāyayāmyaham ..37 ..<br />
sarvendriyāṇyadhiṣṭhāya jāṭharaṁ ca dhanaṁjayam .<br />
bhunajmi cākhilānbhogānpuṇyapāpavivarjitaḥ ..38 ..<br />
ahaṁ viṣṇuśca rudraśca brahmā gaurī gaṇeśvaraḥ .<br />
indrādyā lokapālāśca mamaivāṁśasamudbhavāḥ ..39 ..<br />
yena yena hi rūpeṇa jano māṁ paryupāsate .<br />
tathā tathā darśayāmi tasmai rūpaṁ subhaktitaḥ ..40 ..<br />
iti kṣetraṁ tathā jñātā jñānaṁ jñeyaṁ mayeritam .<br />
akhilaṁ bhūpate samyagupapannāya pṛcchate ..41 ..<br /> <br />
iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde kṣetrajñātṛjñeyavivekayogo nāma navamo'dhyāyaḥ ..
== Глава 10 ==
== Глава 10 ==
.. daśamo'dhyāyaḥ .. <br /> <br />
.. daśamo'dhyāyaḥ .. <br /> <br />

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!