Редактирование: Gaṇeśa-gītā

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 776: Строка 776:


== Глава 10 ==
== Глава 10 ==
.. daśamo'dhyāyaḥ .. <br /> <br />
.. upadeśayogaḥ .. <br /> <br />
śrīgajānana uvāca ..<br />
daivyāsurī rākṣasī ca prakṛtistrividhā nṛṇām .<br />
tāsāṁ phalāni cinhāni saṁkṣepātte'dhunā bruve ..1 ..<br />
ādyā saṁsādhayenmuktiṁ dve pare bandhanaṁ nṛpa .<br />
cinhaṁ bravīmi cādyāyāstanme nigadataḥ śṛṇu ..2 ..<br />
apaiśūnyaṁ dayā'krodhaścāpalyaṁ dhṛtirārjavam .<br />
tejo'bhayamahiṁsā ca kṣamā śaucamamānitā ..3 ..<br />
ityādi cinhamādyāyā āsuryāḥ śṛṇu sāṁpratam .<br />
ativādo'bhimānaśca darpo jñānaṁ sakopatā ..4 ..<br />
āsuryā evamādyāni cinhāni prakṛternṛpa .<br />
niṣṭhuratvaṁ mado moho'haṁkāro garva eva ca ..5 ..<br />
dveṣo hiṁsā'dayā krodha auddhatyaṁ durvinītatā .<br />
ābhicārikakartṛtvaṁ krūrakarmaratistathā ..6 ..<br />
aviśvāsaḥ satāṁ vākye'śucitvaṁ karmahīnatā .<br />
nindakatvaṁ ca vedānāṁ bhaktānāmasuradviṣām ..7 ..<br />
muniśrotriyaviprāṇāṁ tathā smṛtipurāṇayoḥ .<br />
pākhaṇḍavākye viśvāsaḥ saṁgatirmalinānmanām ..8 ..<br />
sadambhakarmakartṛtvaṁ spṛhā ca paravastuṣu .<br />
anekakāmanāvattvaṁ sarvadā'nṛtabhāṣaṇam ..9 ..<br />
parotkarṣāsahiṣṇutvaṁ parakṛtyaparāhatiḥ .<br />
ityādyā bahavaścānye rākṣasyāḥ prakṛterguṇāḥ ..10 ..<br />
pṛthivyāṁ svargaloke ca parivṛtya vasanti te .<br />
madbhaktirahitā lokā rākṣasīṁ prakṛtiṁ śritāḥ ..11 ..<br />
tāmasīṁ ye śritā rājanyānti te rauravaṁ dhruvam .<br />
anirvācyaṁ ca te duḥkhaṁ bhuñjate tatra saṁsthitāḥ ..12 .<br />
daivānniḥsṛtya narakājjāyante bhuvi kubjakāḥ .<br />
jātyandhāḥ paṅgavo dīnā hīnajātiṣu te nṛpa ..13 ..<br />
punaḥ pāpasamācārā mayyabhaktāḥ patanti te .<br />
utpatanti hi madbhaktā yāṁ kāṁcidyonimāśritāḥ ..14 ..<br />
labhante svargatiṁ yajñairanyairdharmaśca bhūmipa .<br />
sulabhāstāḥ sakāmānāṁ mayi bhaktiḥ sudurlabhā ..15 ..<br />
vimūḍhā mohajālena baddhāḥ svena ca karmaṇā .<br />
ahaṁ hantā ahaṁ kartā ahaṁ bhokteti vādinaḥ ..16 ..<br />
ahameveśvaraḥ śāstā ahaṁ vettā ahaṁ sukhī .<br />
etādṛśī matirnṝṇāmadhaḥ pātayatīha tān ..17 ..<br />
tasmādetatsamutsṛjya daivīṁ prakṛtimāśraya .<br />
bhaktiṁ kuru madīyāṁ tvamaniśaṁ dṛḍhacetasā ..18 ..<br />
sāpi bhaktistridhā rājansāttvikī rājasītarā .<br />
yaddevānbhajate bhaktyā sāttvikī sā matā śubhā ..19 ..<br />
rājasī sā tu vijñeyā bhaktirjanmamṛtipradā .<br />
yadyakṣāṁścaiva rakṣāṁsi yajante sarvabhāvataḥ ..20 ..<br />
vedenāvihitaṁ krūraṁ sāhaṁkāraṁ sadambhakam .<br />
bhajante pretabhūtādīnkarma kurvanti kāmukam ..21 ..<br />
śoṣayanto nijaṁ dehamantaḥsthaṁ māṁ dṛḍhāgrahāḥ .<br />
tāmasyetādṛśī bhaktirnṛṇāṁ sā nirayapradā ..22 ..<br />
kāmo lobhastathā krodho dambhaścatvāra ityamī .<br />
mahādvārāṇi vīcīnāṁ tasmādetāṁstu varjayet ..23 ..<br /> <br />
iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde upadeśayogo nāma daśamo'dhyāyaḥ ..
== Глава 11 ==
== Глава 11 ==
.. ekādaśo'dhyāyaḥ .. <br /> <br />
.. ekādaśo'dhyāyaḥ .. <br /> <br />

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!