Редактирование: Gaṇeśa-gītā

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 828: Строка 828:


== Глава 11 ==
== Глава 11 ==
.. ekādaśo'dhyāyaḥ .. <br /> <br />
.. trividhavastuvivekanirūpaṇam .. <br /> <br />
śrīgajānana uvāca ..<br />
tapo'pi trividhaṁ rājankāyikādiprabhedataḥ .<br />
ṛjutārjavaśaucāni brahmacaryamahiṁsanam ..1 ..<br />
guruvijñadvijātīnāṁ pūjanaṁ cāsuradviṣām .<br />
svadharmapālanaṁ nityaṁ kāyikaṁ tapa īdṛśam ..2 ..<br />
marmāspṛk̮ca priyaṁ vākyamanudvegaṁ hitaṁ ṛtam .<br />
adhītirvedaśāstrāṇāṁ vācikaṁ tapa īdṛśam ..3 ..<br />
antaḥprasādaḥ śāntatvaṁ maunamindriyanigrahaḥ .<br />
nirmalāśayatā nityaṁ mānasaṁ tapa īdṛśam ..4 ..<br />
akāmataḥ śraddhayā ca yattapaḥ sāttvikaṁ ca tat .<br />
ṛdhyai satkārapūjārthaṁ sadambhaṁ rājasaṁ tapaḥ ..5 ..<br />
tadasthiraṁ janmamṛtī prayacchati na saṁśayaḥ .<br />
parātmapīḍakaṁ yacca tapastāmasamucyate ..6 ..<br />
vidhivākyapramāṇārthaṁ satpātre deśakālataḥ .<br />
śraddhayā dīyamānaṁ yaddānaṁ tatsāttvikaṁ matam ..7 ..<br />
upakāraṁ phalaṁ vāpi kāṅkṣadbhirdīyate naraiḥ .<br />
kleśato dīyamānaṁ vā bhaktyā rājasamucyate ..8 ..<br />
akāladeśato'pātre'vajñayā dīyate tu yat .<br />
asatkārācca yaddattaṁ taddānaṁ tāmasaṁ smṛtam ..9 ..<br />
jñānaṁ ca trividhaṁ rājan śṛṇuṣva sthiracetasā .<br />
tridhā karma ca kartāraṁ bravīmi te prasaṁgataḥ ..10 ..<br />
nānāvidheṣu bhūteṣu māmekaṁ vīkṣate tu yaḥ .<br />
nāśavatsu ca nityaṁ māṁ tajjñānaṁ sātvikaṁ nṛpa ..11 ..<br />
teṣu vetti pṛthagbhūtaṁ vividhaṁ bhāvamāśritaḥ .<br />
māmavyayaṁ ca tajjñānaṁ rājasaṁ parikīrtitam ..12 ..<br />
hetuhīnamasatyaṁ ca dehātmaviṣayaṁ ca yat .<br />
asadalpārthaviṣayaṁ tāmasaṁ jñānamucyate ..13 ..<br />
bhedatastrividhaṁ karma viddhi rājanmayeritam .<br />
kāmanādveṣadambhairyadrahitaṁ nityakarma yat ..14 ..<br />
kṛtaṁ vinā phalecchāṁ yatkarma sāttvikamucyate .<br />
yadbahukleśataḥ karma kṛtaṁ yacca phalecchayā ..15 ..<br />
kriyamāṇaṁ nṛbhirdambhātkarma rājasamucyate .<br />
anapekṣya svaśaktiṁ yadarthakṣayakaraṁ ca yat ..16 ..<br />
ajñānātkriyamāṇaṁ yatkarma tāmasamīritam .<br />
kartāraṁ trividhaṁ viddhi kathyamānaṁ mayā nṛpa ..17 ..<br />
dhairyotsāhī samo'siddhau siddhau cāvikriyastu yaḥ .<br />
ahaṁkāravimukto yaḥ sa kartā sāttviko nṛpa ..18 ..<br />
kurvanharṣaṁ ca śokaṁ ca hiṁsāṁ phalaspṛhāṁ ca yaḥ .<br />
aśucirlubdhako yaśca rājaso'sau nigadyate ..19 ..<br />
pramādājñānasahitaḥ parocchedaparaḥ śaṭhaḥ .<br />
alasastarkavānyastu kartāsau tāmaso mataḥ ..20 ..<br />
sukhaṁ ca trividhaṁ rājanduḥkhaṁ ca kramataḥ śṛṇu .<br />
sāttvikaṁ rājasaṁ caiva tāmasaṁ ca mayocyate ..21 ..<br />
viṣavadbhāsate pūrvaṁ duḥkhasyāntakaraṁ ca yat .<br />
iṣyamānaṁ tathā''vṛttyā yadante'mṛtavadbhavet ..22 ..<br />
prasādātsvasya buddheryatsāttvikaṁ sukhamīritam .<br />
viṣayāṇāṁ tu yo bhogo bhāsate'mṛtavatpurā ..23 ..<br />
hālāhalamivānte yadrājasaṁ sukhamīritam .<br />
tandripramādasaṁbhūtamālasyaprabhavaṁ ca yat ..24 ..<br />
sarvadā mohakaṁ svasya sukhaṁ tāmasamīdṛśam .<br />
na tadasti yadetairyanmuktaṁ syāttrividhairguṇaiḥ ..25 ..<br />
rājanbrahmāpi trividhamoṁtatsaditi bhedataḥ .<br />
trilokeṣu tridhā bhūtamakhilaṁ bhūpa vartate ..26 ..<br />
brahmakṣatriyaviṭ̮śūdrāḥ svabhāvādbhinnakarmiṇaḥ .<br />
tāni teṣāṁ tu karmāṇi saṁkṣepātte'dhunā vade ..27 ..<br />
antarbāhyendriyāṇāṁ ca vaśyatvamārjavaṁ kṣamā .<br />
nānātapāṁsi śaucaṁ ca dvividhaṁ jñānamātmanaḥ ..28 ..<br />
vedaśāstrapurāṇānāṁ smṛtīnāṁ jñānameva ca .<br />
anuṣṭhānaṁ tadarthānāṁ karma brāhmamudāhṛtam ..29 ..<br />
dārḍhyaṁ śauryaṁ ca dākṣyaṁ ca yuddhe pṛṣṭhāpradarśanam .<br />
śaraṇyapālanaṁ dānaṁ dhṛtistejaḥ svabhāvajam ..30 ..<br />
prabhutā mana aunatyaṁ sunītirlokapālanam .<br />
pañcakarmādhikāritvaṁ kṣātraṁ karma samīritam ..31 ..<br />
nānāvastukrayo bhūmeḥ karṣaṇaṁ rakṣaṇaṁ gavām .<br />
tridhā karmādhikāritvaṁ vaiśyakarma samīritam ..32 ..<br />
dānaṁ dvijānāṁ śuśrūṣā sarvadā śivasevanam .<br />
etādṛśaṁ naravyāghra karma śaudramudīritam ..33 ..<br />
svasvakarmaratā ete mayyarpyākhilakāriṇaḥ .<br />
matprasādātsthiraṁ sthānaṁ yānti te paramaṁ nṛpa .. 34.. <br />
iti te kathito rājanprasādādyogauttamaḥ .<br />
sāṁgopāṁgaḥ savistāro'nādisiddho mayā priya .. 35 ..<br />
yuṅkṣva yogaṁ mayākhyātaṁ nākhyātaṁ kasyacinnṛpa .<br />
gopayainaṁ tataḥ siddhiṁ parāṁ yāsyasyanuttamām ..36 ..<br />
vyāsa uvāca ..<br />
iti tasya vacaḥ śrutvā prasannasya mahātmanaḥ .<br />
gaṇeśasya vareṇyaḥ sa cakāra ca yathoditam ..37 ..<br />
tyaktvā rājyaṁ kuṭumbaṁ ca kāntāraṁ prayayau rayāt .<br />
upadiṣṭaṁ yathā yogamāsthāya muktimāpnavān ..38 ..<br />
imaṁ gopyatamaṁ yogaṁ śṛṇoti śraddhayā tu yaḥ .<br />
so'pi kaivalyamāpnoti yathā yogī tathaiva saḥ ..39 ..<br />
ya imaṁ śrāvayedyogaṁ kṛtvā svārthaṁ subuddhimān .<br />
yathā yogī tathā so'pi paraṁ nirvāṇamṛcchati ..40 ..<br />
yo gītāṁ samyagabhyasya jñātvā cārthaṁ gurormukhāt .<br />
kṛtvā pūjāṁ gaṇeśasya pratyahaṁ paṭhate tu yaḥ ..41 ..<br />
ekakālaṁ dvikālaṁ vā trikālaṁ vāpi yaḥ paṭhet .<br />
brahmībhūtasya tasyāpi darśanānmucyate naraḥ ..42 ..<br />
na yajñairna vratairdānairnāgnihotrairmahādhanaiḥ .<br />
na vedaiḥ samyagabhyastaiḥ sahāṅgakaiḥ ..43 ..<br />
purāṇaśravaṇairnaiva na śāstraiḥ sādhucintitaiḥ .<br />
prāpyate brahma paramamanayā prāpyate naraiḥ ..44 ..<br />
brahmaghno madyapaḥ steyī gurutalpagamo'pi yaḥ .<br />
caturṇāṁ yastu saṁsargī mahāpātakakāriṇām ..45 ..<br />
strīhiṁsāgovadhādīnāṁ kartāro ye ca pāpinaḥ .<br />
te sarve pratimucyante gītāmetāṁ paṭhanti cet ..46 ..<br />
yaḥ paṭhetprayato nityaṁ sa gaṇeśo na saṁśayaḥ .<br />
caturthyāṁ yaḥ paṭhedbhaktyā so'pi mokṣāya kalpate ..47 ..<br />
tattatkṣetraṁ samāsādya snātvābhyarcya gajānanam .<br />
sakṛdgītāṁ paṭhanbhaktyā brahmabhūyāya kalpate ..48 ..<br />
bhādre māse site pakṣe caturthyāṁ bhaktimānnaraḥ .<br />
kṛtvā mahīmayīṁ mūrtiṁ gaṇeśasya caturbhujām ..49 ..<br />
savāhanāṁ sāyudhāṁ ca samabhyarcya yathāvidhi .<br />
yaḥ paṭhetsaptakṛtvastu gītāmetāṁ prayatnataḥ ..50 ..<br />
dadāti tasya santuṣṭo gaṇeśo bhogamuttamam .<br />
putrānpautrāndhanaṁ dhānyaṁ paśuratnādisaṁpadaḥ ..51 ..<br />
vidyārthino bhavedvidyā sukhārthī sukhamāpnuyāt .<br />
kāmānanyām̐llabhetkāmī muktimante prayānti te ..52 ..<br /> <br />
iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde trividhavastuvivekanirūpaṇaṁ nāma ekādaśo'dhyāyaḥ .. <br /> <br />
'''.. iti gaṇeśa gītā samāptā ..'''


== См. также ==
== См. также ==

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!