Махешвара-муртхама-дхьяна-шлока

Материал из Шайвавики
(перенаправлено с «Māheśvara-mūrthama-dhyāna-ślokā»)
Перейти к: навигация, поиск
॥ माहेश्वर मूर्थम ध्यान श्लोका ॥
.. māheśvara-mūrthama-dhyāna-ślokā ..
Сборник дхьяна-шлок к разным ипостасям Шивы.


  • भिक्शाटनर
    शुक्लापम.ह शुभलोचनम.ह दूर्वांकुरम.ह दक्शिणे वामेशूल कपाल सम्युतकरम.ह सत्पादुकम.ह पादयोः ।
    लम्बत पिण्ग जटाधरम.ह शशिधरम.ह दक्शे मृगम.ह वामहे भिक्शा पात्रधरम.ह सकुण्डपिठरम.ह भिक्शाटनेशम.ह भजे ॥
    bhikśāṭanara
    śuklāpama.ha śubhalocanama.ha dūrvāṁkurama.ha dakśiṇe vāmeśūla kapāla samyutakarama.ha satpādukama.ha pādayoḥ .
    lambata piṇga jaṭādharama.ha śaśidharama.ha dakśe mṛgama.ha vāmahe bhikśā pātradharama.ha sakuṇḍapiṭharama.ha bhikśāṭaneśama.ha bhaje ..
  • कामारि
    भस्मोद.ह्धूळित विग्रहम.ह शशिधरम.ह गंगाफणि मण्डितम.ह टंकम.ह कृश्ह्णमृगम.ह तथानममलम.ह वीरासने सुस्थितम.ह ।
    अंगे सव्यकरे परम.ह करतलम.ह विन्यस्य योगेरतम.ह व्याघ्र त्वक्वसनम.ह ललाट जद्रुशा दग्धस्मरम.ह त्वाम.ह भजे ॥
    kāmāri
    bhasmoda.hdhūḽita vigrahama.ha śaśidharama.ha gaṁgāphaṇi maṇḍitama.ha ṭaṁkama.ha kṛśhṇamṛgama.ha tathānamamalama.ha vīrāsane susthitama.ha .
    aṁge savyakare parama.ha karatalama.ha vinyasya yogeratama.ha vyāghra tvakvasanama.ha lalāṭa jadruśā dagdhasmarama.ha tvāma.ha bhaje ..
  • कालारि
    सिन्दूरापरम.ह त्रिनेत्रम.ह युगभुज सहितम.ह ह्युत्रुतम.ह शूलहस्तम.ह पाशम.ह सुशिवहन्तम.ह परशुमपितथा भीष्मदंश्ह्ट्रम.ह सुवक्त्रम.ह ।
    पादम.ह कुञ्चित वाममुत्थेरुततलम.ह कालस्य वक्शस्थले न्यस्त्वा पिण्ग जटाधरम.ह पशुपतिम.ह कालान्तकम.ह नौम्यहम.ह ॥
    kālāri
    sindūrāparama.ha trinetrama.ha yugabhuja sahitama.ha hyutrutama.ha śūlahastama.ha pāśama.ha suśivahantama.ha paraśumapitathā bhīṣmadaṁśhṭrama.ha suvaktrama.ha .
    pādama.ha kuñcita vāmamuttherutatalama.ha kālasya vakśasthale nyastvā piṇga jaṭādharama.ha paśupatima.ha kālāntakama.ha naumyahama.ha ..
  • कल्याण सुंदरर
    सिन्दूरापरम.ह त्रिनेत्रम.ह युगभुजसहितम.ह हारकेयूर भूश्हम.ह दिव्यैर वस्त्रैर वृतांगम.ह वरसमुचितलसत.ह वेश्हयुक्तम.ह शुभांगम.ह ।
    वन्दे कल्याणमूर्तिम.ह करतलकमले देविहस्तम.ह तथानम.ह हस्ते टंकम मृगञ्च तततमधवरम.ह बद्दगंगेन्दु चूडम.ह ॥
    kalyāṇa suṁdarara
    sindūrāparama.ha trinetrama.ha yugabhujasahitama.ha hārakeyūra bhūśhama.ha divyaira vastraira vṛtāṁgama.ha varasamucitalasata.ha veśhayuktama.ha śubhāṁgama.ha .
    vande kalyāṇamūrtima.ha karatalakamale devihastama.ha tathānama.ha haste ṭaṁkama mṛgañca tatatamadhavarama.ha baddagaṁgendu cūḍama.ha ..
  • ऋषभारूढर
    सव्येस्यात.ह वक्रदण्डान्वित कटक करम.ह गोपतेः पृश्ह्ठ संस्थम.ह वामस्यार्तम.ह सदक्शम.ह वरकरयुगळे टंक कृश्णम.ह तथानम.ह ।
    फालस्थाक्शम.ह प्रसन्नम.ह त्रिनयन सहितम.ह बद्द वेणी किरीटम.ह वामे गौर्या समेतम.ह नमत शुभकरम.ह तं वृश्हारूढमीशम.ह ॥
    ṛṣabhārūḍhara
    savyesyāta.ha vakradaṇḍānvita kaṭaka karama.ha gopateḥ pṛśhṭha saṁsthama.ha vāmasyārtama.ha sadakśama.ha varakarayugaḽe ṭaṁka kṛśṇama.ha tathānama.ha .
    phālasthākśama.ha prasannama.ha trinayana sahitama.ha badda veṇī kirīṭama.ha vāme gauryā sametama.ha namata śubhakarama.ha taṁ vṛśhārūḍhamīśama.ha ..
  • चंद्र शेखरर
    अभय वरद हस्तम.ह सौम्य शृंगार भावम.ह विपुल वदन नेत्रम.ह चन्द्र बिंबांग मौळिम.ह ।
    ऋजुतनु समपादस्थानकम.ह विद्रुमापम.ह हरिण परशु पाणिम.ह पद्मपीठोपरिस्थम.ह ॥
    caṁdra śekharara
    abhaya varada hastama.ha saumya śṛṁgāra bhāvama.ha vipula vadana netrama.ha candra biṁbāṁga mauḽima.ha .
    ṛjutanu samapādasthānakama.ha vidrumāpama.ha hariṇa paraśu pāṇima.ha padmapīṭhoparisthama.ha ..
  • उमा महेश्वरर
    धवळाप सुखासन सन्निहितम.ह मृग डिंबक टंक वराभयदम.ह ।
    सुमुखम.ह परमुत्पलधृक.ह वरदम.ह उमया सहितम.ह प्रणमामि भवम.ह ॥
    umā maheśvarara
    dhavaḽāpa sukhāsana sannihitama.ha mṛga ḍiṁbaka ṭaṁka varābhayadama.ha .
    sumukhama.ha paramutpaladhṛka.ha varadama.ha umayā sahitama.ha praṇamāmi bhavama.ha ..
  • नटराजर
    एकास्यन्तु चतुर्भुजम.ह त्रिनयनम.ह वामेतु धुर्धूरकम.ह चन्द्रम.ह पत्र शिखि प्रसारित करम.ह चोर्ध्वम.ह पदम.ह कुञ्चितम.ह ।
    सव्ये स्वस्तिक कुण्डलम.ह डमरुकम.ह गंगाभयेपिप्रदम.ह वन्दे कीर्णजटम.ह नटेशमनिशम.ह ह्यपस्मार देहेस्थितम.ह ॥
    naṭarājara
    ekāsyantu caturbhujama.ha trinayanama.ha vāmetu dhurdhūrakama.ha candrama.ha patra śikhi prasārita karama.ha cordhvama.ha padama.ha kuñcitama.ha .
    savye svastika kuṇḍalama.ha ḍamarukama.ha gaṁgābhayepipradama.ha vande kīrṇajaṭama.ha naṭeśamaniśama.ha hyapasmāra dehesthitama.ha ..
  • त्रिपुरारि
    रक्तापम.ह परिपूर्ण चन्द्रवदनम.ह कृश्ह्णम.ह मृगम.ह कार्मुकम.ह वामे सव्यकरे शरञ्च तथतम.ह टंकञ्च देव्यायुतम.ह ।
    गंगाचन्द्र कलाधरम.ह हरिविरिञ्चाद्यैस्सदा सेवितम.ह हासैर्दग्ध पुरत्रयम.ह त्रिभुवनाधीशम.ह पुरारिम.ह भजे ॥
    tripurāri
    raktāpama.ha paripūrṇa candravadanama.ha kṛśhṇama.ha mṛgama.ha kārmukama.ha vāme savyakare śarañca tathatama.ha ṭaṁkañca devyāyutama.ha .
    gaṁgācandra kalādharama.ha hariviriñcādyaissadā sevitama.ha hāsairdagdha puratrayama.ha tribhuvanādhīśama.ha purārima.ha bhaje ..
  • जलन्दरारि
    रक्तापम.ह उग्र गमनम.ह त्रिविलोचनाभयम.ह टंकासि कृश्ह्ण मृग चाप सुशोभि हस्तम.ह ।
    भूमिस्थ चक्र धरणोद्ग जलन्धरस्य कण्ठग्न माभज जलन्धर हरस्वरूपम.ह ॥
    jalandarāri
    raktāpama.ha ugra gamanama.ha trivilocanābhayama.ha ṭaṁkāsi kṛśhṇa mṛga cāpa suśobhi hastama.ha .
    bhūmistha cakra dharaṇodga jalandharasya kaṇṭhagna mābhaja jalandhara harasvarūpama.ha ..
  • मातंगारि
    स्थित्वा हस्ति शिरस्त दक्शचरणम.ह वामांग क्शोतृदम.ह पुच्चोर्त्वावृत चर्म उद्धृतकरम.ह शूलासि शरुण्गोज्वलम.ह ।
    टंकम.ह कृश्ह्णम.ह धरम.ह वरकरम.ह भीश्ह्माननेन्दु प्रभम.ह वामोमाति भयोन्मुखी सुतयुतम.ह सूच्याट्य हस्तम.ह हरम.ह ॥
    mātaṁgāri
    sthitvā hasti śirasta dakśacaraṇama.ha vāmāṁga kśotṛdama.ha puccortvāvṛta carma uddhṛtakarama.ha śūlāsi śaruṇgojvalama.ha .
    ṭaṁkama.ha kṛśhṇama.ha dharama.ha varakarama.ha bhīśhmānanendu prabhama.ha vāmomāti bhayonmukhī sutayutama.ha sūcyāṭya hastama.ha harama.ha ..
  • कराळर
    चतुर्भुजम.ह त्रिनेत्रञ्च जटामकुट सम्युतम.ह दक्शिणे खड्गबाणञ्च वामे चाप गदाधरम.ह ।
    दम्श्ह्ट्रा कराळ वदनम.ह भीमम.ह भैरव गर्जितम.ह भद्रकाळि समयुक्तम.ह कराळम.ह हृदि भावये ॥
    karāḽara
    caturbhujama.ha trinetrañca jaṭāmakuṭa samyutama.ha dakśiṇe khaḍgabāṇañca vāme cāpa gadādharama.ha .
    damśhṭrā karāḽa vadanama.ha bhīmama.ha bhairava garjitama.ha bhadrakāḽi samayuktama.ha karāḽama.ha hṛdi bhāvaye ..
  • शण्कर नारायणर
    सव्यांगे विदृमापम.ह शशिधर मकुटम.ह भस्मरुद्राक्श भूश्हम.ह वामांगे श्यामलापम.ह मणिमकुटयुतम.ह पीतवस्त्रादि शोभम.ह ।
    सव्ये टंकाभयम.ह स्यातितर करयुगे शंख कौमोदकी च किंचिल्ललाट नेत्रम.ह हरिहरवपुश्हम.ह संततम.ह नौमि शंभुम.ह ॥
    śaṇkara nārāyaṇara
    savyāṁge vidṛmāpama.ha śaśidhara makuṭama.ha bhasmarudrākśa bhūśhama.ha vāmāṁge śyāmalāpama.ha maṇimakuṭayutama.ha pītavastrādi śobhama.ha .
    savye ṭaṁkābhayama.ha syātitara karayuge śaṁkha kaumodakī ca kiṁcillalāṭa netrama.ha hariharavapuśhama.ha saṁtatama.ha naumi śaṁbhuma.ha ..
  • अर्ध नारीश्वरर
    पुम्स्त्रीरूपधरम.ह तनौशशि जटा टंकारुणापम.ह पणिम.ह व्याघ्र त्वक्वसनम.ह प्रकोश्ह्ठ वृश्हभम.ह वक्रांघ्रिकम.ह दक्शिणे ।
    वामे श्यामल वरोत्पलालककुच क्शौमर्जु पादांबुजम.ह द.ह्हेम विभूश्हणाति रुचिरम वंदे अर्धनारीश्वरम.ह ॥
    ardha nārīśvarara
    pumstrīrūpadharama.ha tanauśaśi jaṭā ṭaṁkāruṇāpama.ha paṇima.ha vyāghra tvakvasanama.ha prakośhṭha vṛśhabhama.ha vakrāṁghrikama.ha dakśiṇe .
    vāme śyāmala varotpalālakakuca kśaumarju pādāṁbujama.ha da.hhema vibhūśhaṇāti rucirama vaṁde ardhanārīśvarama.ha ..
  • किरातर
    कृश्ह्णांगम.ह द्विभुजम.ह धनुच्चरधरम.ह मुत्तालकम.ह सुस्थितम.ह क्रूराक्शिद्वय सम्युतम.ह विपुलसत्वक्त्रम.ह ह्युरोविस्तृतम.ह ।
    शीर्षे पिंच्हधरम.ह सुगन्ध कुसुमम.ह शार्दूल चर्माम्बरम.ह बद्द व्याळ विराजितोधरमहम.ह ध्यायेत.ह किरातम.ह हरम.ह ॥
    kirātara
    kṛśhṇāṁgama.ha dvibhujama.ha dhanuccaradharama.ha muttālakama.ha susthitama.ha krūrākśidvaya samyutama.ha vipulasatvaktrama.ha hyurovistṛtama.ha .
    śīrṣe piṁchadharama.ha sugandha kusumama.ha śārdūla carmāmbarama.ha badda vyāḽa virājitodharamahama.ha dhyāyeta.ha kirātama.ha harama.ha ..
  • कंकाळर
    रक्तापम.ह स्मितवक्त्रम.ह इन्दुमकुटम.ह वामेतु दोर्दण्डके त्र्यक्शम.ह वेदकरांबुजम.ह सदधृतेः कंकाळ वीणाधरम.ह ।
    सव्ये यश्ह्टिधरम.ह परे डमरुकम.ह सव्यापसव्य क्रमात.ह टंकम.ह कृश्ह्णमृगम.ह कंकाळदेवम.ह भजे ॥
    kaṁkāḽara
    raktāpama.ha smitavaktrama.ha indumakuṭama.ha vāmetu dordaṇḍake tryakśama.ha vedakarāṁbujama.ha sadadhṛteḥ kaṁkāḽa vīṇādharama.ha .
    savye yaśhṭidharama.ha pare ḍamarukama.ha savyāpasavya kramāta.ha ṭaṁkama.ha kṛśhṇamṛgama.ha kaṁkāḽadevama.ha bhaje ..
  • चण्डेश अनुग्रहर
    चण्डेशम.ह पीतवर्णम.ह युगकरसहितम.ह दक्शहस्तेरत टंकम.ह पिप्राणम.ह कृणसारम.ह वरकर सहितम.ह पार्वती वामभागम.ह ।
    चण्डेशस्योत.ह तमांगम.ह प्रतिनिहितकरम.ह दक्शभागे त्रिनेत्रम.ह सर्वालण्कार युक्तम.ह शशिशकलधरम.ह गंगयायुक्त मीडे ॥
    caṇḍeśa anugrahara
    caṇḍeśama.ha pītavarṇama.ha yugakarasahitama.ha dakśahasterata ṭaṁkama.ha piprāṇama.ha kṛṇasārama.ha varakara sahitama.ha pārvatī vāmabhāgama.ha .
    caṇḍeśasyota.ha tamāṁgama.ha pratinihitakarama.ha dakśabhāge trinetrama.ha sarvālaṇkāra yuktama.ha śaśiśakaladharama.ha gaṁgayāyukta mīḍe ..
  • चक्र प्रदर
    विश्ह्णुस्द्वीश पुरस्थितो रंजलिकरो देवस्य पादाब्जयोः अभ्यर्च्याक्शिलसत.ह सहस्रकमलम.ह सम्प्राप्तवान.ह ईश्वरात.ह ।
    यस्माच्चक्रमतोवरम.ह पशुपतेः पद्माक्श इत्याघ्य़या टंकम.ह कृश्ह्णमृगम.ह वरम.ह परकरात.ह चक्रप्रदम.ह तम.ह भजे ॥
    cakra pradara
    viśhṇusdvīśa purasthito raṁjalikaro devasya pādābjayoḥ abhyarcyākśilasata.ha sahasrakamalama.ha samprāptavāna.ha īśvarāta.ha .
    yasmāccakramatovarama.ha paśupateḥ padmākśa ityāghẏayā ṭaṁkama.ha kṛśhṇamṛgama.ha varama.ha parakarāta.ha cakrapradama.ha tama.ha bhaje ..
  • सह उमा स्कंदर
    उद्यत.ह भानुनिभम.ह चतुश्ह्करयुतम.ह केयूरहारैर्युतम.ह दिव्यम.ह वस्त्रधरम.ह जटामकुटिनम.ह संशोभि नेत्रत्रयम.ह ।
    वामे गौर्युतम.ह सुगन्धमुभयोर मध्ये कुमारम.ह स्थितम.ह सोमास्कंद विभुम.ह मृगाभयवरम.ह टंकम.ह तथानम.ह भजे ॥
    saha umā skaṁdara
    udyata.ha bhānunibhama.ha catuśhkarayutama.ha keyūrahārairyutama.ha divyama.ha vastradharama.ha jaṭāmakuṭinama.ha saṁśobhi netratrayama.ha .
    vāme gauryutama.ha sugandhamubhayora madhye kumārama.ha sthitama.ha somāskaṁda vibhuma.ha mṛgābhayavarama.ha ṭaṁkama.ha tathānama.ha bhaje ..
  • एकपादर
    ध्यायेत.ह कोटिरविप्रम.ह त्रिनयनम.ह शीताम्शु गंगाधरम.ह हस्ते टंकम.ह मृगम.ह वराभयकरम.ह पादैकयुक्तम.ह विभुम.ह ।
    शम्भोर्दक्शिण वामगक्शभुजयोर.ह ब्रह्माच्युताभ्यांयुतम.ह तत्तल्लक्श्ण मायुधैः परिवृतम.ह हस्तत्वयाट याञ्जलिम.ह ॥
    ekapādara
    dhyāyeta.ha koṭiraviprama.ha trinayanama.ha śītāmśu gaṁgādharama.ha haste ṭaṁkama.ha mṛgama.ha varābhayakarama.ha pādaikayuktama.ha vibhuma.ha .
    śambhordakśiṇa vāmagakśabhujayora.ha brahmācyutābhyāṁyutama.ha tattallakśṇa māyudhaiḥ parivṛtama.ha hastatvayāṭa yāñjalima.ha ..
  • विघ्नेश अनुग्रहर
    टंकम कृश्णमृगम.ह तथानममलम.ह प्रालम्बि सव्यांघ्रिहम.ह वामे निधृतपाद मिन्दु सदृशम.ह त्रयक्शम.ह जटाशेखरम.ह ।
    वामांगे धृत विघ्नराजमितरम.ह तन्मूर्ध्नि विन्यस्यतत.ह प्रीत्यानुग्रहम.ह त्रिपुण्ड्रधरणम.ह विघ्नप्रसादम.ह भजे ॥
    vighneśa anugrahara
    ṭaṁkama kṛśṇamṛgama.ha tathānamamalama.ha prālambi savyāṁghrihama.ha vāme nidhṛtapāda mindu sadṛśama.ha trayakśama.ha jaṭāśekharama.ha .
    vāmāṁge dhṛta vighnarājamitarama.ha tanmūrdhni vinyasyatata.ha prītyānugrahama.ha tripuṇḍradharaṇama.ha vighnaprasādama.ha bhaje ..
  • दक्शिणामूर्ति
    पादेनाक्रम्य भूतम.ह तदुपरिगुणितम.ह पादमेकम.ह निधाय व्याकुर्वन.ह सर्वशब्दान.ह निजकटक महीभागबाजाम.ह मृगाषीणाम.ह ।
    व्याळम.ह व्याख्यानमुद्राम.ह हुतवहकलिकाम.ह पुस्तकम.ह चाक्शमालाम.ह बिभ्रत दोर्पिस्चतुर्भिस.ह स्फुरतु ममपुरो दक्शिणामूर्तिरीशः ॥
    dakśiṇāmūrti
    pādenākramya bhūtama.ha tadupariguṇitama.ha pādamekama.ha nidhāya vyākurvana.ha sarvaśabdāna.ha nijakaṭaka mahībhāgabājāma.ha mṛgāṣīṇāma.ha .
    vyāḽama.ha vyākhyānamudrāma.ha hutavahakalikāma.ha pustakama.ha cākśamālāma.ha bibhrata dorpiscaturbhisa.ha sphuratu mamapuro dakśiṇāmūrtirīśaḥ ..
  • श्री नीलकण्ठर
    अभयवरद हस्तम.ह टंक सारण्ग युक्तम.ह शशिधरमहिभूषम पीत वस्त्रम त्रिनेत्रम ।
    शिवमसितकळाट्यम तम वृषारूढ देवम विषहरणक मीशम चित्र पिञ्च्हाट्य रूपम ॥
    śrī nīlakaṇṭhara
    abhayavarada hastama.ha ṭaṁka sāraṇga yuktama.ha śaśidharamahibhūṣama pīta vastrama trinetrama .
    śivamasitakaḽāṭyama tama vṛṣārūḍha devama viṣaharaṇaka mīśama citra piñchāṭya rūpama ..
  • सुखासनर
    शान्तम श्वेतम त्रिनेत्रम रसभुजसहितम कुण्डलोत्पासि कर्णम दण्डम घण्टाम कुरङ्गम.ह्परशु पणिधराभीतिकम दशवामैः ।
    पिप्राणम वामपादम शयितमथपरम लम्बिभूतस्त पादम वामे गौर्यासमेदम शशिधरमकुटम तम सुखासीनमीडे ॥
    sukhāsanara
    śāntama śvetama trinetrama rasabhujasahitama kuṇḍalotpāsi karṇama daṇḍama ghaṇṭāma kuraṅgama.hparaśu paṇidharābhītikama daśavāmaiḥ .
    piprāṇama vāmapādama śayitamathaparama lambibhūtasta pādama vāme gauryāsamedama śaśidharamakuṭama tama sukhāsīnamīḍe ..
  • लिङ्गोद्भवर
    देवम गर्भगृहस्य मानकलिते लिङ्गे जटाशेखरम कट्यासक्तकरम परैस्च तततम कृष्णम मृगञ चाभयम ।
    सव्ये टंकममेय पादमकुटे ब्रह्माच्युताभ्याम युतम ह्यूर्ध्वातस्थित हंस कोलममलम लिङ्गोद्भवम भावये ॥
    liṅgodbhavara
    devama garbhagṛhasya mānakalite liṅge jaṭāśekharama kaṭyāsaktakarama paraisca tatatama kṛṣṇama mṛgaña cābhayama .
    savye ṭaṁkamameya pādamakuṭe brahmācyutābhyāma yutama hyūrdhvātasthita haṁsa kolamamalama liṅgodbhavama bhāvaye ..

Примечания[править | править код]