Мритьюмджая-сахасранама-стотра

Материал из Шайвавики
(перенаправлено с «Mṛtyuñjaya-sahasranāma-stotra»)
Перейти к: навигация, поиск
॥ मृत्युञ्जयसहस्रनामस्तोत्रम् ॥

.. mṛtyuñjayasahasranāmastotram ..

Тысяча имён Шивы-Мритьюнджаи (Уничтожителя Смерти)
из Рудраямала-тантры.


श्रीगणेशाय नमः ॥
śrīgaṇeśāya namaḥ ..


श्रीभैरव उवाच ।
अधुना श्रृणु देवेशि सहस्राख्यस्तवोत्तमम् ।
महामृत्युञ्जयस्यास्य सारात् सारोत्तमोत्तमम् ॥
अस्य श्रीमहामृत्युञ्जसहस्रनामस्तोत्र मन्त्रस्य भैरव ऋषिः उष्णिक् छन्दः श्रीमहामृत्युञ्जयो देवता ॐ बीजं जुं शक्तिः सः कीलकं पुरुषार्थसिद्धये सहस्रनाम पाठे विनियोगः ॥
śrībhairava uvāca .
adhunā śrṛṇu deveśi sahasrākhyastavottamam .
mahāmṛtyuñjayasyāsya sārāt sārottamottamam ..
asya śrīmahāmṛtyuñjasahasranāmastotra mantrasya bhairava ṛṣiḥ uṣṇik chandaḥ śrīmahāmṛtyuñjayo devatā oṁ bījaṁ juṁ śaktiḥ saḥ kīlakaṁ puruṣārthasiddhaye sahasranāma pāṭhe viniyogaḥ ..


ध्यानम्
उद्यच्चन्द्रसमानदीप्तिममृतानन्दैकहेतुं शिवं ओंजुंसःभुवनैकसृष्टिप्रलयोद्भूत्येकरक्षाकरम् ।
श्रीमत्तारदशार्णमण्डिततनुं त्र्यक्षं द्विबाहुं परं श्रीमृत्युञ्जयमीड्यविक्रमगुणैः पूर्णं हृदब्जे भजे ॥
dhyānam
udyaccandrasamānadīptimamṛtānandaikahetuṁ śivaṁ oṁjuṁsaḥbhuvanaikasṛṣṭipralayodbhūtyekarakṣākaram .
śrīmattāradaśārṇamaṇḍitatanuṁ tryakṣaṁ dvibāhuṁ paraṁ śrīmṛtyuñjayamīḍyavikramaguṇaiḥ pūrṇaṁ hṛdabje bhaje ..



ओंजुंसःहौं महादेवो मन्त्रज्ञो मानदायकः ।
मानी मनोरमाङ्गश्च मनस्वी मानवर्धनः ॥ १॥
oṁjuṁsaḥhauṁ mahādevo mantrajño mānadāyakaḥ .
mānī manoramāṅgaśca manasvī mānavardhanaḥ .. 1..
मायाकर्ता मल्लरूपो मल्लो मारान्तको मुनिः ।
महेश्वरो महामान्यो मन्त्री मन्त्रिजनप्रियः ॥ २॥
māyākartā mallarūpo mallo mārāntako muniḥ .
maheśvaro mahāmānyo mantrī mantrijanapriyaḥ .. 2..
मारुतो मरुतां श्रेष्ठो मासिकः पक्षिकोऽमृतः ।
मातङ्गको मत्तचित्तो मतचिन्मत्तभावनः ॥ ३॥
māruto marutāṁ śreṣṭho māsikaḥ pakṣiko'mṛtaḥ .
mātaṅgako mattacitto matacinmattabhāvanaḥ .. 3..
मानवेष्टप्रदो मेषो मेनकापतिवल्लभः ।
मानकायो मधुस्तेयी मारयुक्तो जितेन्द्रियः ॥ ४॥
mānaveṣṭaprado meṣo menakāpativallabhaḥ .
mānakāyo madhusteyī mārayukto jitendriyaḥ .. 4..
जयो विजयदो जेता जयेशो जयवल्लभः ।
डामरेशो विरूपाक्षो विश्वभोक्ता विभावसुः ॥ ५॥
jayo vijayado jetā jayeśo jayavallabhaḥ .
ḍāmareśo virūpākṣo viśvabhoktā vibhāvasuḥ .. 5..
विश्वेशो विश्वनाथश्च विश्वसूर्विश्वनायकः ।
विनेता विनयी वादी वान्तदो वाक्प्रदो वटुः ॥ ६॥
viśveśo viśvanāthaśca viśvasūrviśvanāyakaḥ .
vinetā vinayī vādī vāntado vākprado vaṭuḥ .. 6..
स्थूलः सूक्ष्मोऽचलो लोलो लोलजिह्वः करालकः ।
विराधेयो विरागीनो विलासी लास्यलालसः ॥ ७॥
sthūlaḥ sūkṣmo'calo lolo lolajihvaḥ karālakaḥ .
virādheyo virāgīno vilāsī lāsyalālasaḥ .. 7..
लोलाक्षो लोलधीर्धर्मी धनदो धनदार्चितः ।
धनी ध्येयोऽप्यध्येयश्च धर्म्यो धर्ममयो दयः ॥ ८॥
lolākṣo loladhīrdharmī dhanado dhanadārcitaḥ .
dhanī dhyeyo'pyadhyeyaśca dharmyo dharmamayo dayaḥ .. 8..
दयावान् देवजनको देवसेव्यो दयापतिः ।
डुलिचक्षुर्दरीवासो दम्भी देवमयात्मकः ॥ ९॥
dayāvān devajanako devasevyo dayāpatiḥ .
ḍulicakṣurdarīvāso dambhī devamayātmakaḥ .. 9..
कुरूपः कीर्तिदः कान्तः क्लीवोऽक्लीवात्मकः कुजः ।
बुधो विद्यामयः कामी कामकालान्धकान्तकः ॥ १०॥
kurūpaḥ kīrtidaḥ kāntaḥ klīvo'klīvātmakaḥ kujaḥ .
budho vidyāmayaḥ kāmī kāmakālāndhakāntakaḥ .. 10..
जीवो जीवप्रदः शुक्रः शुद्धः शर्मप्रदोऽनघः ।
शनैश्चरो वेगगतिर्वाचालो राहुरव्ययः ॥ ११॥
jīvo jīvapradaḥ śukraḥ śuddhaḥ śarmaprado'naghaḥ .
śanaiścaro vegagatirvācālo rāhuravyayaḥ .. 11..
केतुः कारापतिः कालः सूर्योऽमितपराक्रमः ।
चन्द्रो रुद्रपतिः भास्वान् भाग्यदो भर्गरूपभृत् ॥ १२॥
ketuḥ kārāpatiḥ kālaḥ sūryo'mitaparākramaḥ .
candro rudrapatiḥ bhāsvān bhāgyado bhargarūpabhṛt .. 12..
क्रूरो धूर्तो वियोगी च सङ्गी गङ्गाधरो गजः ।
गजाननप्रियो गीतो गानी स्नानार्चनप्रियः ॥ १३॥
krūro dhūrto viyogī ca saṅgī gaṅgādharo gajaḥ .
gajānanapriyo gīto gānī snānārcanapriyaḥ .. 13..
परमः पीवराङ्गश्च पार्वतीवल्लभो महान् ।
परात्मको विराड्धौम्यः वानरोऽमितकर्मकृत् ॥ १४॥
paramaḥ pīvarāṅgaśca pārvatīvallabho mahān .
parātmako virāḍ̮dhaumyaḥ vānaro'mitakarmakṛt .. 14..
चिदानन्दी चारुरूपो गारुडो गरुडप्रियः ।
नन्दीश्वरो नयो नागो नागालङ्कारमण्डितः ॥ १५॥
cidānandī cārurūpo gāruḍo garuḍapriyaḥ .
nandīśvaro nayo nāgo nāgālaṅkāramaṇḍitaḥ .. 15..
नागहारो महानागो गोधरो गोपतिस्तपः ।
त्रिलोचनस्त्रिलोकेशस्त्रिमूर्तिस्त्रिपुरान्तकः ॥ १६॥
nāgahāro mahānāgo godharo gopatistapaḥ .
trilocanastrilokeśastrimūrtistripurāntakaḥ .. 16..
त्रिधामयो लोकमयो लोकैकव्यसनापहः ।
व्यसनी तोषितः शम्भुस्त्रिधारूपस्त्रिवर्णभाक् ॥ १७॥
tridhāmayo lokamayo lokaikavyasanāpahaḥ .
vyasanī toṣitaḥ śambhustridhārūpastrivarṇabhāk .. 17..
त्रिज्योतिस्त्रिपुरीनाथस्त्रिधाशान्तस्त्रिधागतिः ।
त्रिधागुणी विश्वकर्ता विश्वभर्ताऽऽधिपूरुषः ॥ १८॥
trijyotistripurīnāthastridhāśāntastridhāgatiḥ .
tridhāguṇī viśvakartā viśvabhartādhipūruṣaḥ .. 18..
उमेशो वासुकिर्वीरो वैनतेयो विचारकृत् ।
विवेकाक्षो विशालाक्षोऽविधिर्विधिरनुत्तमः ॥ १९॥
umeśo vāsukirvīro vainateyo vicārakṛt .
vivekākṣo viśālākṣo'vidhirvidhiranuttamaḥ .. 19..
विद्यानिधिः सरोजाक्षो निःस्मरः स्मरनाशनः ।
स्मृतिमान् स्मृतिदः स्मार्तो ब्रह्मा ब्रह्मविदां वरः ॥ २०॥
vidyānidhiḥ sarojākṣo niḥsmaraḥ smaranāśanaḥ .
smṛtimān smṛtidaḥ smārto brahmā brahmavidāṁ varaḥ .. 20..
ब्राह्मव्रती ब्रह्मचारी चतुरश्चतुराननः ।
चलाचलोऽचलगतिर्वेगी वीराधिपो वरः ॥ २१॥
brāhmavratī brahmacārī caturaścaturānanaḥ .
calācalo'calagatirvegī vīrādhipo varaḥ .. 21..
सर्ववामः सर्वगतिः सर्वमान्यः सनातनः ।
सर्वव्यापी सर्वरूपः सागरश्च समेश्वरः ॥ २२॥
sarvavāmaḥ sarvagatiḥ sarvamānyaḥ sanātanaḥ .
sarvavyāpī sarvarūpaḥ sāgaraśca sameśvaraḥ .. 22..
समनेत्रः समद्युतिः समकायः सरोवरः ।
सरस्वान् सत्यवाक् सत्यः सत्यरूपः सुधीः सुखी ॥ २३॥
samanetraḥ samadyutiḥ samakāyaḥ sarovaraḥ .
sarasvān satyavāk satyaḥ satyarūpaḥ sudhīḥ sukhī .. 23..
सुराट् सत्यः सत्यमती रुद्रो रौद्रवपुर्वसुः ।
वसुमान् वसुधानाथो वसुरूपो वसुप्रदः ॥ २४॥
surāṭ satyaḥ satyamatī rudro raudravapurvasuḥ .
vasumān vasudhānātho vasurūpo vasupradaḥ .. 24..
ईशानः सर्वदेवानामीशानः सर्वबोधिनाम् ।
ईशोऽवशेषोऽवयवी शेषशायी श्रियः पतिः ॥ २५॥
īśānaḥ sarvadevānāmīśānaḥ sarvabodhinām .
īśo'vaśeṣo'vayavī śeṣaśāyī śriyaḥ patiḥ .. 25..
इन्द्रश्चन्द्रावतंसी च चराचरजगत्स्थितिः ।
स्थिरः स्थाणुरणुः पीनः पीनवक्षाः परात्परः ॥ २६॥
indraścandrāvataṁsī ca carācarajagatsthitiḥ .
sthiraḥ sthāṇuraṇuḥ pīnaḥ pīnavakṣāḥ parātparaḥ .. 26..
पीनरूपो जटाधारी जटाजूटसमाकुलः ।
पशुरूपः पशुपतिः पशुज्ञानी पयोनिधिः ॥ २७॥
pīnarūpo jaṭādhārī jaṭājūṭasamākulaḥ .
paśurūpaḥ paśupatiḥ paśujñānī payonidhiḥ .. 27..
वेद्यो वैद्यो वेदमयो विधिज्ञो विधिमान् मृडः ।
शूली शुभङ्करः शोभ्यः शुभकर्ता शचीपतिः ॥ २८॥
vedyo vaidyo vedamayo vidhijño vidhimān mṛḍaḥ .
śūlī śubhaṅkaraḥ śobhyaḥ śubhakartā śacīpatiḥ .. 28..
शशाङ्कधवलः स्वामी वज्री शङ्खी गदाधरः ।
चतुर्भुजश्चाष्टभुजः सहस्रभुजमण्डितः ॥ २९॥
śaśāṅkadhavalaḥ svāmī vajrī śaṅkhī gadādharaḥ .
caturbhujaścāṣṭabhujaḥ sahasrabhujamaṇḍitaḥ .. 29..
स्रुवहस्तो दीर्घकेशो दीर्घो दम्भविवर्जितः ।
देवो महोदधिर्दिव्यो दिव्यकीर्तिर्दिवाकरः ॥ ३०॥
sruvahasto dīrghakeśo dīrgho dambhavivarjitaḥ .
devo mahodadhirdivyo divyakīrtirdivākaraḥ .. 30..
उग्ररूप उग्रपतिरुग्रवक्षास्तपोमयः ।
तपस्वी जटिलस्तापी तापहा तापवर्जितः ॥ ३१॥
ugrarūpa ugrapatirugravakṣāstapomayaḥ .
tapasvī jaṭilastāpī tāpahā tāpavarjitaḥ .. 31..
हविर्हरो हयपतिर्हयदो हरिमण्डितः ।
हरिवाही महौजस्को नित्यो नित्यात्मकोऽनलः ॥ ३२॥
havirharo hayapatirhayado harimaṇḍitaḥ .
harivāhī mahaujasko nityo nityātmako'nalaḥ .. 32..
सम्मानी संसृतिर्हारी सर्गी सन्निधिरन्वयः ।
विद्याधरो विमानी च वैमानिकवरप्रदः ॥ ३३॥
sammānī saṁsṛtirhārī sargī sannidhiranvayaḥ .
vidyādharo vimānī ca vaimānikavarapradaḥ .. 33..
वाचस्पतिर्वसासारो वामाचारी बलन्धरः ।
वाग्भवो वासवो वायुर्वासनाबीजमण्डितः ॥ ३४॥
vācaspatirvasāsāro vāmācārī balandharaḥ .
vāgbhavo vāsavo vāyurvāsanābījamaṇḍitaḥ .. 34..
वासी कोलश्रृतिर्दक्षो दक्षयज्ञविनाशनः ।
दाक्षो दौर्भाग्यहा दैत्यमर्दनो भोगवर्धनः ॥ ३५॥
vāsī kolaśrṛtirdakṣo dakṣayajñavināśanaḥ .
dākṣo daurbhāgyahā daityamardano bhogavardhanaḥ .. 35..
भोगी रोगहरो हेयो हारी हरिविभूषणः ।
बहुरूपो बहुमतिर्बहुवित्तो विचक्षणः ॥ ३६॥
bhogī rogaharo heyo hārī harivibhūṣaṇaḥ .
bahurūpo bahumatirbahuvitto vicakṣaṇaḥ .. 36..
नृत्तकृच्चित्तसन्तोषो नृत्तगीतविशारदः ।
शरद्वर्णविभूषाढ्यो गलदग्धोऽघनाशनः ॥ ३७॥
nṛttakṛccittasantoṣo nṛttagītaviśāradaḥ .
śaradvarṇavibhūṣāḍhyo galadagdho'ghanāśanaḥ .. 37..
नागी नागमयोऽनन्तोऽनन्तरूपः पिनाकभृतः ।
नटनो हाटकेशानो वरीयांश्च विवर्णभृत् ॥ ३८॥
nāgī nāgamayo'nanto'nantarūpaḥ pinākabhṛtaḥ .
naṭano hāṭakeśāno varīyāṁśca vivarṇabhṛt .. 38..
झाङ्कारी टङ्कहस्तश्च पाशी शार्ङ्गी शशिप्रभः ।
सहस्ररूपो समगुः साधूनामभयप्रदः ॥ ३९॥
jhāṅkārī ṭaṅkahastaśca pāśī śārṅgī śaśiprabhaḥ .
sahasrarūpo samaguḥ sādhūnāmabhayapradaḥ .. 39..
साधुसेव्यः साधुगतिः सेवाफलप्रदो विभुः ।
सुमहा मद्यपो मत्तो मत्तमूर्तिः सुमन्तकः ॥ ४०॥
sādhusevyaḥ sādhugatiḥ sevāphalaprado vibhuḥ .
sumahā madyapo matto mattamūrtiḥ sumantakaḥ .. 40..
कीली लीलाकरो लान्तः भवबन्धैकमोचनः ।
रोचिष्णुर्विष्णुरच्युतश्चूतनो नूतनो नवः ॥ ४१॥
kīlī līlākaro lāntaḥ bhavabandhaikamocanaḥ .
rociṣṇurviṣṇuracyutaścūtano nūtano navaḥ .. 41..
न्यग्रोधरूपो भयदो भयहाऽभीतिधारणः ।
धरणीधरसेव्यश्च धराधरसुतापतिः ॥ ४२॥
nyagrodharūpo bhayado bhayahā'bhītidhāraṇaḥ .
dharaṇīdharasevyaśca dharādharasutāpatiḥ .. 42..
धराधरोऽन्धकरिपुर्विज्ञानी मोहवर्जितः ।
स्थाणुकेशो जटी ग्राम्यो ग्रामारामो रमाप्रियः ॥ ४३॥
dharādharo'ndhakaripurvijñānī mohavarjitaḥ .
sthāṇukeśo jaṭī grāmyo grāmārāmo ramāpriyaḥ .. 43..
प्रियकृत् प्रियरूपश्च विप्रयोगी प्रतापनः ।
प्रभाकरः प्रभादीप्तो मन्युमान् अवनीश्वरः ॥ ४४॥
priyakṛt priyarūpaśca viprayogī pratāpanaḥ .
prabhākaraḥ prabhādīpto manyumān avanīśvaraḥ .. 44..
तीक्ष्णबाहुस्तीक्ष्णकरस्तीक्ष्णांशुस्तीक्ष्णलोचनः ।
तीक्ष्णचित्तस्त्रयीरूपस्त्रयीमूर्तिस्त्रयीतनुः ॥ ४५॥
tīkṣṇabāhustīkṣṇakarastīkṣṇāṁśustīkṣṇalocanaḥ .
tīkṣṇacittastrayīrūpastrayīmūrtistrayītanuḥ .. 45..
हविर्भुग् हविषां ज्योतिर्हालाहलो हलीपतिः ।
हविष्मल्लोचनो हालामयो हरितरूपभृत् ॥ ४६॥
havirbhug haviṣāṁ jyotirhālāhalo halīpatiḥ .
haviṣmallocano hālāmayo haritarūpabhṛt .. 46..
म्रदिमाऽऽम्रमयो वृक्षो हुताशो हुतभुग् गुणी ।
गुणज्ञो गरुडो गानतत्परो विक्रमी क्रमी ॥ ४७॥
mradimāmramayo vṛkṣo hutāśo hutabhug guṇī .
guṇajño garuḍo gānatatparo vikramī kramī .. 47..

क्रमेश्वरः क्रमकरः क्रमिकृत् क्लान्तमानसः ।
महातेजा महामारो मोहितो मोहवल्लभः ॥ ४८॥
krameśvaraḥ kramakaraḥ kramikṛt klāntamānasaḥ .
mahātejā mahāmāro mohito mohavallabhaḥ .. 48..
महस्वी त्रिदशो बालो बालापतिरघापहः ।
बाल्यो रिपुहरो हाही गोविर्गविमतोऽगुणः ॥ ४९॥
mahasvī tridaśo bālo bālāpatiraghāpahaḥ .
bālyo ripuharo hāhī govirgavimato'guṇaḥ .. 49..
सगुणो वित्तराड् वीर्यो विरोचनो विभावसुः ।
मालामयो माधवश्च विकर्तनो विकत्थनः ॥ ५०॥
saguṇo vittarāḍ vīryo virocano vibhāvasuḥ .
mālāmayo mādhavaśca vikartano vikatthanaḥ .. 50..
मानकृन्मुक्तिदोऽतुल्यो मुख्यः शत्रुभयङ्करः ।
हिरण्यरेताः सुभगः सतीनाथः सिरापतिः ॥ ५१॥
mānakṛnmuktido'tulyo mukhyaḥ śatrubhayaṅkaraḥ .
hiraṇyaretāḥ subhagaḥ satīnāthaḥ sirāpatiḥ .. 51..
मेढ्री मैनाकभगिनीपतिरुत्तमरूपभृत् ।
आदित्यो दितिजेशानो दितिपुत्रक्षयङ्करः ॥ ५२॥
meḍhrī mainākabhaginīpatiruttamarūpabhṛt .
ādityo ditijeśāno ditiputrakṣayaṅkaraḥ .. 52..
वसुदेवो महाभाग्यो विश्वावसुर्वसुप्रियः ।
समुद्रोऽमिततेजाश्च खगेन्द्रो विशिखी शिखी ॥ ५३॥
vasudevo mahābhāgyo viśvāvasurvasupriyaḥ .
samudro'mitatejāśca khagendro viśikhī śikhī .. 53..
गरुत्मान् वज्रहस्तश्च पौलोमीनाथ ईश्वरः ।
यज्ञपेयो वाजपेयः शतक्रतुः शताननः ॥ ५४॥
garutmān vajrahastaśca paulomīnātha īśvaraḥ .
yajñapeyo vājapeyaḥ śatakratuḥ śatānanaḥ .. 54..
प्रतिष्ठस्तीव्रविस्रम्भी गम्भीरो भाववर्धनः ।
गायिष्ठो मधुरालापो मधुमत्तश्च माधवः ॥ ५५॥
pratiṣṭhastīvravisrambhī gambhīro bhāvavardhanaḥ .
gāyiṣṭho madhurālāpo madhumattaśca mādhavaḥ .. 55..
मायात्मा भोगिनां त्राता नाकिनामिष्टदायकः ।
नाकीन्द्रो जनको जन्यः स्तम्भनो रम्भनाशनः ॥ ५६॥
māyātmā bhogināṁ trātā nākināmiṣṭadāyakaḥ .
nākīndro janako janyaḥ stambhano rambhanāśanaḥ .. 56..
शङ्कर ईश्वर ईशः शर्वरीपतिशेखरः ।
लिङ्गाध्यक्षः सुराध्यक्षो वेदाध्यक्षो विचारकः ॥ ५७॥
śaṅkara īśvara īśaḥ śarvarīpatiśekharaḥ .
liṅgādhyakṣaḥ surādhyakṣo vedādhyakṣo vicārakaḥ .. 57..
भर्गोऽनर्घ्यो नरेशानो नरवाहनसेवितः ।
चतुरो भविता भावी भावदो भवभीतिहा ॥ ५८॥
bhargo'narghyo nareśāno naravāhanasevitaḥ .
caturo bhavitā bhāvī bhāvado bhavabhītihā .. 58..
भूतेशो महितो रामो विरामो रात्रिवल्लभः ।
मङ्गलो धरणीपुत्रो धन्यो बुद्धिविवर्धनः ॥ ५९॥
bhūteśo mahito rāmo virāmo rātrivallabhaḥ .
maṅgalo dharaṇīputro dhanyo buddhivivardhanaḥ .. 59..
जयी जीवेश्वरो जारो जाठरो जह्नुतापनः ।
जह्नुकन्याधरः कल्पो वत्सरो मासरूपधृत् ॥ ६०॥
jayī jīveśvaro jāro jāṭharo jahnutāpanaḥ .
jahnukanyādharaḥ kalpo vatsaro māsarūpadhṛt .. 60..
ऋतुरृभूसुताध्यक्षो विहारी विहगाधिपः ।
शुक्लाम्बरो नीलकण्ठः शुक्लो भृगुसुतो भगः ॥ ६१॥
ṛturṛbhūsutādhyakṣo vihārī vihagādhipaḥ .
śuklāmbaro nīlakaṇṭhaḥ śuklo bhṛgusuto bhagaḥ .. 61..
शान्तः शिवप्रदोऽभेद्योऽभेदकृच्छान्तकृत् पतिः ।
नाथो दान्तो भिक्षुरूपी दातृश्रेष्ठो विशाम्पतिः ॥ ६२॥
śāntaḥ śivaprado'bhedyo'bhedakṛcchāntakṛt patiḥ .
nātho dānto bhikṣurūpī dātṛśreṣṭho viśāmpatiḥ .. 62..
कुमारः क्रोधनः क्रोधी विरोधी विग्रही रसः ।
नीरसः सरसः सिद्धो वृषणी वृषघातनः ॥ ६३॥
kumāraḥ krodhanaḥ krodhī virodhī vigrahī rasaḥ .
nīrasaḥ sarasaḥ siddho vṛṣaṇī vṛṣaghātanaḥ .. 63..
पञ्चास्यः षण्मुखश्चैव विमुखः सुमुखीप्रियः ।
दुर्मुखो दुर्जयो दुःखी सुखी सुखविलासदः ॥ ६४॥
pañcāsyaḥ ṣaṇmukhaścaiva vimukhaḥ sumukhīpriyaḥ .
durmukho durjayo duḥkhī sukhī sukhavilāsadaḥ .. 64..
पात्री पौत्री पवित्रश्च भूतात्मा पूतनान्तकः ।
अक्षरं परमं तत्वं बलवान् बलघातनः ॥ ६५॥
pātrī pautrī pavitraśca bhūtātmā pūtanāntakaḥ .
akṣaraṁ paramaṁ tatvaṁ balavān balaghātanaḥ .. 65..
भल्ली भौलिर्भवाभावो भावाभावविमोचनः ।
नारायणो मुक्तकेशो दिग्देवो धर्मनायकः ॥ ६६॥
bhallī bhaulirbhavābhāvo bhāvābhāvavimocanaḥ .
nārāyaṇo muktakeśo digdevo dharmanāyakaḥ .. 66..
कारामोक्षप्रदोऽजेयो महाङ्गः सामगायनः ।
तत्सङ्गमो नामकारी चारी स्मरनिसूदनः ॥ ६७॥
kārāmokṣaprado'jeyo mahāṅgaḥ sāmagāyanaḥ .
tatsaṅgamo nāmakārī cārī smaranisūdanaḥ .. 67..
कृष्णः कृष्णाम्बरः स्तुत्यस्तारावर्णस्त्रपाकुलः ।
त्रपावान् दुर्गतित्राता दुर्गमो दुर्गघातनः ॥ ६८॥
kṛṣṇaḥ kṛṣṇāmbaraḥ stutyastārāvarṇastrapākulaḥ .
trapāvān durgatitrātā durgamo durgaghātanaḥ .. 68..
महापादो विपादश्च विपदं नाशको नरः ।
महाबाहुर्महोरस्को महानन्दप्रदायकः ॥ ६९॥
mahāpādo vipādaśca vipadaṁ nāśako naraḥ .
mahābāhurmahorasko mahānandapradāyakaḥ .. 69..
महानेत्रो महादाता नानाशास्त्रविचक्षणः ।
महामूर्धा महादन्तो महाकर्णो महोरगः ॥ ७०॥
mahānetro mahādātā nānāśāstravicakṣaṇaḥ .
mahāmūrdhā mahādanto mahākarṇo mahoragaḥ .. 70..
महाचक्षुर्महानासो महाग्रीवो दिगालयः ।
दिग्वासा दितिजेशानो मुण्डी मुण्डाक्षसूत्र भृत् ॥ ७१॥
mahācakṣurmahānāso mahāgrīvo digālayaḥ .
digvāsā ditijeśāno muṇḍī muṇḍākṣasūtra bhṛt .. 71..
श्मशाननिलयोऽरागी महाकटिरनूतनः ।
पुराणपुरुषोऽपारः परमात्मा महाकरः ॥ ७२॥
śmaśānanilayo'rāgī mahākaṭiranūtanaḥ .
purāṇapuruṣo'pāraḥ paramātmā mahākaraḥ .. 72..
महालस्यो महाकेशो महोष्ठो मोहनो विराट् ।
महामुखो महाजङ्घो मण्डली कुण्डली नटः ॥ ७३॥
mahālasyo mahākeśo mahoṣṭho mohano virāṭ .
mahāmukho mahājaṅgho maṇḍalī kuṇḍalī naṭaḥ .. 73..
असपत्नः पत्रकरः पात्रहस्तश्च पाटवः ।
लालसः सालसः सालः कल्पवृक्षश्च कम्पितः ॥ ७४॥
asapatnaḥ patrakaraḥ pātrahastaśca pāṭavaḥ .
lālasaḥ sālasaḥ sālaḥ kalpavṛkṣaśca kampitaḥ .. 74..
कम्पहा कल्पनाहारी महाकेतुः कठोरकः ।
अनलः पवनः पाठः पीठस्थः पीठरूपकः ॥ ७५॥
kampahā kalpanāhārī mahāketuḥ kaṭhorakaḥ .
analaḥ pavanaḥ pāṭhaḥ pīṭhasthaḥ pīṭharūpakaḥ .. 75..
पाटीनः कुलिशी पीनो मेरुधामा महागुणी ।
महातूणीरसंयुक्तो देवदानवदर्पहा ॥ ७६॥
pāṭīnaḥ kuliśī pīno merudhāmā mahāguṇī .
mahātūṇīrasaṁyukto devadānavadarpahā .. 76..
अथर्वशीर्षः सोम्यास्यः ऋक्सहस्रामितेक्षणः ।
यजुःसाममुखो गुह्यो यजुर्वेदविचक्षणः ॥ ७७॥
atharvaśīrṣaḥ somyāsyaḥ ṛksahasrāmitekṣaṇaḥ .
yajuḥsāmamukho guhyo yajurvedavicakṣaṇaḥ .. 77..
याज्ञिको यज्ञरूपश्च यज्ञज्ञो धरणीपतिः ।
जङ्गमी भङ्गदो भाषादक्षोऽभिगमदर्शनः ॥ ७८॥
yājñiko yajñarūpaśca yajñajño dharaṇīpatiḥ .
jaṅgamī bhaṅgado bhāṣādakṣo'bhigamadarśanaḥ .. 78..
अगम्यः सुगमः खर्वः खेटी खट्वाननः नयः ।
अमोघार्थः सिन्धुपतिः सैन्धवः सानुमध्यगः ॥ ७९॥
agamyaḥ sugamaḥ kharvaḥ kheṭī khaṭvānanaḥ nayaḥ .
amoghārthaḥ sindhupatiḥ saindhavaḥ sānumadhyagaḥ .. 79..
प्रतापी प्रजयी प्रातर्मध्याह्नसायमध्वरः ।
त्रिकालज्ञः सुगणकः पुष्करस्थः परोपकृत् ॥ ८०॥
pratāpī prajayī prātarmadhyāhnasāyamadhvaraḥ .
trikālajñaḥ sugaṇakaḥ puṣkarasthaḥ paropakṛt .. 80..
उपकर्तापहर्ता च घृणी रणजयप्रदः ।
धर्मी चर्माम्बरश्चारुरूपश्चारुविशोषणः ॥ ८१॥
upakartāpahartā ca ghṛṇī raṇajayapradaḥ .
dharmī carmāmbaraścārurūpaścāruviśoṣaṇaḥ .. 81..
नक्तञ्चरःकालवशी वशी वशिवरोऽवशः ।
वश्यो वश्यकरो भस्मशायी भस्मविलेपनः ॥ ८२॥
naktañcaraḥkālavaśī vaśī vaśivaro'vaśaḥ .
vaśyo vaśyakaro bhasmaśāyī bhasmavilepanaḥ .. 82..
भस्माङ्गी मलिनाङ्गश्च मालामण्डितमूर्धजः ।
गणकार्यः कुलाचारः सर्वाचारः सखा समः ॥ ८३॥
bhasmāṅgī malināṅgaśca mālāmaṇḍitamūrdhajaḥ .
gaṇakāryaḥ kulācāraḥ sarvācāraḥ sakhā samaḥ .. 83..
सुकुरः गोत्रभिद् गोप्ता भीमरूपो भयानकः ।
अरुणश्चैकचिन्त्यश्च त्रिशङ्कुः शङ्कुधारणः ॥ ८४॥
sukuraḥ gotrabhid goptā bhīmarūpo bhayānakaḥ .
aruṇaścaikacintyaśca triśaṅkuḥ śaṅkudhāraṇaḥ .. 84..
आश्रमी ब्राह्मणो वज्री क्षत्रियः कार्यहेतुकः ।
वैश्यः शूद्रः कपोतस्थः त्वष्टा तुष्टो रुषाकुलः ॥ ८५॥
āśramī brāhmaṇo vajrī kṣatriyaḥ kāryahetukaḥ .
vaiśyaḥ śūdraḥ kapotasthaḥ tvaṣṭā tuṣṭo ruṣākulaḥ .. 85..
रोगी रोगापहः शूरः कपिलः कपिनायकः ।
पिनाकी चाष्टमूर्तिश्च क्षितिमान् धृतिमांस्तथा ॥ ८६॥
rogī rogāpahaḥ śūraḥ kapilaḥ kapināyakaḥ .
pinākī cāṣṭamūrtiśca kṣitimān dhṛtimāṁstathā .. 86..
जलमूर्तिर्वायुमूर्तिर्हुताशः सोममूर्तिमान् ।
सूर्यदेवो यजमान आकाशः परमेश्वरः ॥ ८७॥
jalamūrtirvāyumūrtirhutāśaḥ somamūrtimān .
sūryadevo yajamāna ākāśaḥ parameśvaraḥ .. 87..
भवहा भवमूर्तिश्च भूतात्मा भूतभावनः ।
भवः शर्वस्तथा रुद्रः पशुनाथश्च शङ्करः ॥ ८८॥
bhavahā bhavamūrtiśca bhūtātmā bhūtabhāvanaḥ .
bhavaḥ śarvastathā rudraḥ paśunāthaśca śaṅkaraḥ .. 88..
गिरिजो गिरिजानाथो गिरीन्द्रश्च महेश्वरः ।
गिरीशः खण्डहस्तश्च महानुग्रो गणेश्वरः ॥ ८९॥
girijo girijānātho girīndraśca maheśvaraḥ .
girīśaḥ khaṇḍahastaśca mahānugro gaṇeśvaraḥ .. 89..
भीमः कपर्दी भीतिज्ञः खण्डपश्चण्डविक्रमः ।
खड्गभृत् खण्डपरशुः कृत्तिवासा विषापहः ॥ ९०॥
bhīmaḥ kapardī bhītijñaḥ khaṇḍapaścaṇḍavikramaḥ .
khaḍgabhṛt khaṇḍaparaśuḥ kṛttivāsā viṣāpahaḥ .. 90..
कङ्कालः कलनाकारः श्रीकण्ठो नीललोहितः ।
गणेश्वरो गुणी नन्दी धर्मराजो दुरन्तकः ॥ ९१॥
kaṅkālaḥ kalanākāraḥ śrīkaṇṭho nīlalohitaḥ .
gaṇeśvaro guṇī nandī dharmarājo durantakaḥ .. 91..
भृङ्गिरीटी रसासारो दयालू रूपमण्डितः ।
अमृतः कालरुद्रश्च कालाग्निः शशिशेखरः ॥ ९२॥
bhṛṅgirīṭī rasāsāro dayālū rūpamaṇḍitaḥ .
amṛtaḥ kālarudraśca kālāgniḥ śaśiśekharaḥ .. 92..
सद्योजातः सुवर्णमुञ्जमेखली दुर्निमित्तहृत् ।
दुःस्वप्नहृत् प्रसहनो गुणिनादप्रतिष्ठितः ॥ ९३॥
sadyojātaḥ suvarṇamuñjamekhalī durnimittahṛt .
duḥsvapnahṛt prasahano guṇinādapratiṣṭhitaḥ .. 93..
शुक्लस्त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः ।
यज्ञरूपो यज्ञमुखो यजमानेष्टदः शुचिः ॥ ९४॥
śuklastriśuklaḥ sampannaḥ śucirbhūtaniṣevitaḥ .
yajñarūpo yajñamukho yajamāneṣṭadaḥ śuciḥ .. 94..
धृतिमान् मतिमान् दक्षो दक्षयज्ञविघातकः ।
नागहारी भस्मधारी भूतिभूषितविग्रहः ॥ ९५॥
dhṛtimān matimān dakṣo dakṣayajñavighātakaḥ .
nāgahārī bhasmadhārī bhūtibhūṣitavigrahaḥ .. 95..
कपाली कुण्डली भर्गः भक्तार्तिभञ्जनो विभुः ।
वृषध्वजो वृषारूढो धर्मवृषविवर्धकः ॥ ९६॥
kapālī kuṇḍalī bhargaḥ bhaktārtibhañjano vibhuḥ .
vṛṣadhvajo vṛṣārūḍho dharmavṛṣavivardhakaḥ .. 96..
महाबलः सर्वतीर्थः सर्वलक्षणलक्षितः ।
सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् ॥ ९७॥
mahābalaḥ sarvatīrthaḥ sarvalakṣaṇalakṣitaḥ .
sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalokakṛt .. 97..
पवित्रस्त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ।
ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान् ॥ ९८॥
pavitrastrikakunmantraḥ kaniṣṭhaḥ kṛṣṇapiṅgalaḥ .
brahmadaṇḍavinirmātā śataghnīpāśaśaktimān .. 98..
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ।
देवासुरविनिर्माता देवासुरपरायण ॥ ९९॥
padmagarbho mahāgarbho brahmagarbho jalodbhavaḥ .
devāsuravinirmātā devāsuraparāyaṇa .. 99..
देवासुरगुरुर्देवो देवासुरनमस्कृत् ।
गुहप्रियो गणसेव्यः पवित्रः सर्वपावनः ॥ १००॥
devāsuragururdevo devāsuranamaskṛt .
guhapriyo gaṇasevyaḥ pavitraḥ sarvapāvanaḥ .. 100..
ललाटाक्षो विश्वदेवो दमनः श्वेतपिङ्गलः ।
विमुक्तिर्मुक्तितेजस्को भक्तानां परमा गतिः ॥ १०१॥
lalāṭākṣo viśvadevo damanaḥ śvetapiṅgalaḥ .
vimuktirmuktitejasko bhaktānāṁ paramā gatiḥ .. 101..
देवातिदेवो देवर्षिर्देवासुरवरप्रदः ।
कैलासगिरिवासी च हिमवद्गिरिसंश्रयः ॥ १०२॥
devātidevo devarṣirdevāsuravarapradaḥ .
kailāsagirivāsī ca himavadgirisaṁśrayaḥ .. 102..
नाथपूज्यः सिद्धनृत्यो नवनाथसमर्चितः ।
कपर्दी कल्पकृद् रुद्रः सुमना धर्मवत्सलः ॥ १०३॥
nāthapūjyaḥ siddhanṛtyo navanāthasamarcitaḥ .
kapardī kalpakṛd rudraḥ sumanā dharmavatsalaḥ .. 103..
वृषाकपिः कल्पकर्ता नियतात्मा निराकुलः ।
नीलकण्ठो धनाध्यक्षो नाथः प्रमथनायकः ॥ १०४॥
vṛṣākapiḥ kalpakartā niyatātmā nirākulaḥ .
nīlakaṇṭho dhanādhyakṣo nāthaḥ pramathanāyakaḥ .. 104..
अनादिरन्तरहितो भूतिदो भूतिविग्रहः ।
सेनाकल्पो महाकल्पो योगो युगकरो हरिः ॥ १०५॥
anādirantarahito bhūtido bhūtivigrahaḥ .
senākalpo mahākalpo yogo yugakaro hariḥ .. 105..
युगरूपो महारूपो महागीतो महागुणः ।
विसर्गो लिङ्गरूपश्च पवित्रः पापनाशनः ॥ १०६॥
yugarūpo mahārūpo mahāgīto mahāguṇaḥ .
visargo liṅgarūpaśca pavitraḥ pāpanāśanaḥ .. 106..
ईड्यो महेश्वरः शम्भुर्देवसिंहो नरर्षभः ।
विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः ॥ १०७॥
īḍyo maheśvaraḥ śambhurdevasiṁho nararṣabhaḥ .
vibudho'gravaraḥ sūkṣmaḥ sarvadevastapomayaḥ .. 107..
सुयुक्तः शोभनो वज्री देवानां प्रभवोऽव्ययः ।
गुहः कान्तो निजसर्गः पवित्रः सर्वपावनः ॥ १०८॥
suyuktaḥ śobhano vajrī devānāṁ prabhavo'vyayaḥ .
guhaḥ kānto nijasargaḥ pavitraḥ sarvapāvanaḥ .. 108..
शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः ।
देवासुरगणाध्यक्षो नियमेन्द्रियवर्धनः ॥ १०९॥
śṛṅgī śṛṅgapriyo babhrū rājarājo nirāmayaḥ .
devāsuragaṇādhyakṣo niyamendriyavardhanaḥ .. 109..
त्रिपुरान्तकः श्रीकण्ठस्त्रिनेत्रः पञ्चवक्त्रकः ।
कालहृत् केवलात्मा च ऋग्यजुःसामवेदवान् ॥ ११०॥
tripurāntakaḥ śrīkaṇṭhastrinetraḥ pañcavaktrakaḥ .
kālahṛt kevalātmā ca ṛgyajuḥsāmavedavān .. 110..
ईशानः सर्वभूतामीश्वरः सर्वरक्षसाम् ।
ब्रह्माधिपतिर्ब्रह्मपतिर्ब्रह्मणोऽधिपतिस्तथा ॥ १११॥
īśānaḥ sarvabhūtāmīśvaraḥ sarvarakṣasām .
brahmādhipatirbrahmapatirbrahmaṇo'dhipatistathā .. 111..
ब्रह्मा शिवः सदानन्दी सदानन्तः सदाशिवः ।
मेअस्तुरूपश्चार्वङ्गो गायत्रीरूपधारणः ॥ ११२॥
brahmā śivaḥ sadānandī sadānantaḥ sadāśivaḥ .
measturūpaścārvaṅgo gāyatrīrūpadhāraṇaḥ .. 112..
अघोरेभ्योऽथघोरेभ्यो घोरघोरतरेभ्यश्च ।
सर्वतः शर्वसर्वेभ्यो नमस्ते रुद्ररूपेभ्यः ॥ ११३॥
aghorebhyo'thaghorebhyo ghoraghoratarebhyaśca .
sarvataḥ śarvasarvebhyo namaste rudrarūpebhyaḥ .. 113..
वामदेवस्तथा ज्येष्ठः श्रेष्ठः कालः करालकः ।
महाकालो भैरवेशो वेशी कलविकरणः ॥ ११४॥
vāmadevastathā jyeṣṭhaḥ śreṣṭhaḥ kālaḥ karālakaḥ .
mahākālo bhairaveśo veśī kalavikaraṇaḥ .. 114..
बलविकरणो बालो बलप्रमथनस्तथा ।
सर्वभूतादिदमनो देवदेवो मनोन्मनः ॥ ११५॥
balavikaraṇo bālo balapramathanastathā .
sarvabhūtādidamano devadevo manonmanaḥ .. 115..
सद्योजातं प्रपद्यामि सद्योजाताय वै नमः ।
भवे भवे नातिभवे भजस्व मां भवोद्भवः ॥ ११६॥
sadyojātaṁ prapadyāmi sadyojātāya vai namaḥ .
bhave bhave nātibhave bhajasva māṁ bhavodbhavaḥ .. 116..
भावनो भवनो भाव्यो बलकारी परं ज्ञानं परात्परः ॥ ११७॥
bhāvano bhavano bhāvyo balakārī paraṁ jñānaṁ parātparaḥ .. 117..
पारावारः पलाशी च मांसाशी वैष्णवोत्तमः ।
ओंैंह्रींश्रींह्सौः देवो ओंश्रींहौं भैरवोत्तमः ॥ ११८॥
pārāvāraḥ palāśī ca māṁsāśī vaiṣṇavottamaḥ .
oṁaiṁhrīṁśrīṁhsauḥ devo oṁśrīṁhauṁ bhairavottamaḥ .. 118..
ओंह्रां नमः शिवायेति मन्त्रो वटुर्वरायुधः ।
ओंह्रीं सदाशिवः ओंह्रीं आपदुद्धारणो मनुः ॥ ११९॥
oṁhrāṁ namaḥ śivāyeti mantro vaṭurvarāyudhaḥ .
oṁhrīṁ sadāśivaḥ oṁhrīṁ āpaduddhāraṇo manuḥ .. 119..
ओंह्रीं महाकरालास्यः ओंह्रीं बटुकभैरवः ।
भगवांस्त्र्यम्बक ओंह्रीं ओंह्रीं चन्द्रार्धशेखरः ॥ १२०॥
oṁhrīṁ mahākarālāsyaḥ oṁhrīṁ baṭukabhairavaḥ .
bhagavāṁstryambaka oṁhrīṁ oṁhrīṁ candrārdhaśekharaḥ .. 120..
ओंह्रीं सञ्जटिलो धूम्रो ओंह्रीं त्रिपुरघातनः ।
ह्रांह्रींह्रुं हरिवामाङ्ग ओंह्रींह्रूंह्रीं त्रिलोचनः ॥ १२१॥
oṁhrīṁ sañjaṭilo dhūmro oṁhrīṁ tripuraghātanaḥ .
hrāṁhrīṁhruṁ harivāmāṅga oṁhrīṁhrūṁhrīṁ trilocanaḥ .. 121..
ॐ वेदरूपो वेदज्ञ ऋग्यजुःसाममूर्तिमान् ।
रुद्रो घोररवोऽघोरो ॐ क्ष्म्यूं अघोरभैरवः ॥ १२२॥
oṁ vedarūpo vedajña ṛgyajuḥsāmamūrtimān .
rudro ghoraravo'ghoro oṁ kṣmyūṁ aghorabhairavaḥ .. 122..
ओंजुंसः पीयुषसक्तोऽमृताध्यक्षोऽमृतालसः ।
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ॥ १२३॥
oṁjuṁsaḥ pīyuṣasakto'mṛtādhyakṣo'mṛtālasaḥ .
oṁ tryambakaṁ yajāmahe sugandhiṁ puṣṭivardhanam .. 123..
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ।
ओंहौंजुंसः ओंभूर्भुवः स्वः ओंजुंसः मृत्युञ्जयः ॥ १२४॥
urvārukamiva bandhanānmṛtyormukṣīya māmṛtāt .
oṁhauṁjuṁsaḥ oṁbhūrbhuvaḥ svaḥ oṁjuṁsaḥ mṛtyuñjayaḥ .. 124..
इदं नाम्नां सहस्रं तु रहस्यं परमाद्भुतम् ।
सर्वस्वं नाकिनां देवि जन्तूनां भुवि का कथा ॥ १२५॥
idaṁ nāmnāṁ sahasraṁ tu rahasyaṁ paramādbhutam .
sarvasvaṁ nākināṁ devi jantūnāṁ bhuvi kā kathā .. 125..
तव भक्त्या मयाख्यातं त्रिषु लोकेषु दुर्लभम् ।
गोप्यं सहस्रनामेदं साक्षादमृतरूपकम् ॥ १२६॥
tava bhaktyā mayākhyātaṁ triṣu lokeṣu durlabham .
gopyaṁ sahasranāmedaṁ sākṣādamṛtarūpakam .. 126..
यः पठेत् पाठयेद्वापि श्रावयेच्छृणुयात् तथा ।
मृत्युञ्जस्य देवस्य फलं तस्य शिवे श्रृणु ॥ १२७॥
yaḥ paṭhet pāṭhayedvāpi śrāvayecchṛṇuyāt tathā .
mṛtyuñjasya devasya phalaṁ tasya śive śrṛṇu .. 127..
लक्ष्म्या कृष्णो धिया जीवो प्रतापेन दिवाकरः ।
तेजसा वह्निदेवस्तु कवित्वे चैव भार्गवः ॥ १२८॥
lakṣmyā kṛṣṇo dhiyā jīvo pratāpena divākaraḥ .
tejasā vahnidevastu kavitve caiva bhārgavaḥ .. 128..
शौर्येण हरिसङ्काशो नीत्या द्रुहिणसन्निभः ।
ईश्वरत्वेन देवेशि मत्समः किमतः परम् ॥ १२९॥
śauryeṇa harisaṅkāśo nītyā druhiṇasannibhaḥ .
īśvaratvena deveśi matsamaḥ kimataḥ param .. 129..
यः पठेदर्धरात्रे च साधको धैर्यसंयुतः ।
पठेत् सहस्रनामेदं सिद्धिमाप्नोति साधकः ॥ १३०॥
yaḥ paṭhedardharātre ca sādhako dhairyasaṁyutaḥ .
paṭhet sahasranāmedaṁ siddhimāpnoti sādhakaḥ .. 130..
चतुष्पथे चैकलिङ्गे मरुदेशे वनेऽजने ।
श्मशाने प्रान्तरे दुर्गे पाठात् सिद्धिर्न संशयः ॥ १३१॥
catuṣpathe caikaliṅge marudeśe vane'jane .
śmaśāne prāntare durge pāṭhāt siddhirna saṁśayaḥ .. 131..
नौकायां चौरसङ्घे च सङ्कटे प्राणसंक्षये ।
यत्र यत्र भये प्राप्ते विषवह्निभयादिषु ॥ १३२॥
naukāyāṁ caurasaṅghe ca saṅkaṭe prāṇasaṁkṣaye .
yatra yatra bhaye prāpte viṣavahnibhayādiṣu .. 132..
पठेत् सहस्रनामाशु मुच्यते नात्र संशयः ।
भौमावस्यां निशीथे च गत्वा प्रेतालयं सुधीः ॥ १३३॥
paṭhet sahasranāmāśu mucyate nātra saṁśayaḥ .
bhaumāvasyāṁ niśīthe ca gatvā pretālayaṁ sudhīḥ .. 133..
पठित्वा स भवेद् देवि साक्षादिन्द्रोऽर्चितः सुरैः ।
शनौ दर्शदिने देवि निशायां सरितस्तटे ॥ १३४॥
paṭhitvā sa bhaved devi sākṣādindro'rcitaḥ suraiḥ .
śanau darśadine devi niśāyāṁ saritastaṭe .. 134..
पठेन्नामसहस्रं वै जपेदष्टोत्तरं शतम् ।
सुदर्शनो भवेदाशु मृत्युञ्जयप्रसादतः ॥ १३५॥
paṭhennāmasahasraṁ vai japedaṣṭottaraṁ śatam .
sudarśano bhavedāśu mṛtyuñjayaprasādataḥ .. 135..
दिगम्बरो मुक्तकेशः साधको दशधा पठेत् ।
इह लोके भवेद्राजा परे मुक्तिर्भविष्यति ॥ १३६॥
digambaro muktakeśaḥ sādhako daśadhā paṭhet .
iha loke bhavedrājā pare muktirbhaviṣyati .. 136..
इदं रहस्यं परमं भक्त्या तव मयोदितम् ।
मन्त्रगर्भं मनुमयं न चाख्येयं दुरात्मने ॥ १३७॥
idaṁ rahasyaṁ paramaṁ bhaktyā tava mayoditam .
mantragarbhaṁ manumayaṁ na cākhyeyaṁ durātmane .. 137..
नो दद्यात् परशिष्येभ्यः पुत्रेभ्योऽपि विशेषतः ।
रहस्यं मम सर्वस्वं गोप्यं गुप्ततरं कलौ ॥ १३८॥
no dadyāt paraśiṣyebhyaḥ putrebhyo'pi viśeṣataḥ .
rahasyaṁ mama sarvasvaṁ gopyaṁ guptataraṁ kalau .. 138..
षण्मुखस्यापि नो वाच्यं गोपनीयं तथात्मनः ।
दुर्जनाद् रक्षणीयं च पठनीयमहर्निशम् ॥ १३९॥
ṣaṇmukhasyāpi no vācyaṁ gopanīyaṁ tathātmanaḥ .
durjanād rakṣaṇīyaṁ ca paṭhanīyamaharniśam .. 139..
श्रोतव्यं साधकमुखाद्रक्षणीयं स्वपुत्रवत् ।
śrotavyaṁ sādhakamukhādrakṣaṇīyaṁ svaputravat .


॥ इति श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये मृत्युञ्जयसहस्रनामं सम्पूर्णम् ॥
.. iti śrīrudrayāmale tantre śrīdevīrahasye mṛtyuñjayasahasranāmaṁ sampūrṇam ..


Примечания[править | править код]