Редактирование: Śiva-gītā

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 1: Строка 1:
[[Файл:Shiva-gita.jpg|300px|thumb]]
[[Файл:Shiva-gita.jpg|300px|thumb]]
{{main|Шива-гита}}
.. '''śiva gītā''' .. <br /> <br />atha śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu . <br />brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde ..
.. '''śiva gītā''' .. <br /> <br />atha śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu . <br />brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde ..
# śivabhaktyutkarṣanirūpaṇaṁ nāma prathamo'dhyāyḥ .. 1 .. 40
# śivabhaktyutkarṣanirūpaṇaṁ nāma prathamo'dhyāyḥ .. 1 .. 40
Строка 20: Строка 19:


== Глава 1 ==
== Глава 1 ==
.. śiva gītā .. <br /> <br />
atha prathamo'dhyāyḥ . <br /> <br />
sūta uvācha .. <br />
athātḥ saṁpravakṣyāmi śuddhaṁ kaivalyamuktidam . <br />
anugrahānmaheśasya bhavaduHkhasya bheṣajam .. 1.. <br />
na karmaṇāmanuṣṭhānairna dānaistapasāpi vā . <br />
kaivalyaṁ labhate martyḥ kiṁtu jñānena kevalam .. 2.. <br />
rāmāya daṇḍakāraṇye pārvatīpatinā purā . <br />
yā proktā śivagītākhyā guhyādguhyatamā hi sā .. 3.. <br />
yasyāH śravaṇamātreṇa nṛṇāṁ muktirdhruvaṁ bhavet . <br />
purā sanatkumārāya skandenābhihitā hi sā .. 4.. <br />
sanatkumārḥ provācha vyāsāya munisattamāH . <br />
mahyaṁ kṛpātirekeṇa pradadau bādarāyaṇḥ .. 5.. <br />
uktaṁ cha tena kasmaichinna dātavyamidaṁ tvayā . <br />
sūtaputrānyathā devāH kṣubhyanti cha śapanti cha .. 6.. <br />
atha pṛṣṭo mayā viprā bhagavānbādarāyaṇḥ . <br />
bhagavandevatāH sarvāH kiṁ kṣubhyanti śapanti cha .. 7.. <br />
tāsāmatrāsti kā hāniryayā kupyanti devatāH . <br />
pārāśaryo'tha māmāha yatpṛṣṭaṁ śṛṇu vatsa tat .. 8.. <br />
nityāgnihotriṇo viprāH saṁti ye gṛhamedhinḥ . <br />
ta eva sarvaphaladāH surāṇāṁ kāmadhenavḥ .. 9.. <br />
bhakṣyaṁ bhojyaṁ cha peyaṁ cha yadyadiṣṭaṁ suparvaṇām . <br />
agnau hutena haviṣā satsarvaṁ labhyate divi .. 10.. <br />
nānyadasti sureśānāmiṣṭasiddhipradaṁ divi . <br />
dogdhrī dhenuryathā nītā duHkhadā gṛhamedhinām .. 11.. <br />
tathaiva jñānavānvipro devānāṁ duHkhado bhavet . <br />
tridaśāstena vighnanti praviṣṭā viṣayaṁ nṛṇām .. 12.. <br />
tato na jāyate bhaktiH śive kasyāpi dehinḥ . <br />
tasmādaviduṣāṁ naiva jāyate śūlapāṇinḥ .. 13.. <br />
yathākathaṁchijjātāpi madhye vichChidyate nṛṇām . <br />
jātaṁ vāpi śivajñānaṁ na viśvāsaṁ bhajatyalam .. 14.. <br />
ṛṣaya ūchuH .. <br />
yadyevaṁ devatā vighnamācharanti tanūbhṛtām . <br />
pauruṣaṁ tatra kasyāsti yena muktirbhaviṣyati .. 15.. <br />
satyaṁ sūtātmaja brūhi tatropāyo'sti vā na vā .. <br />
sūta uvācha .. <br />
koṭijanmārjitaiH puṇyaiH śive bhaktiH prajāyate .. 16.. <br />
iṣṭāpūrtādikarmāṇi tenācharati mānavḥ . <br />
śivārpaṇadhiyā kāmānparityajya yathāvidhi .. 17.. <br />
anugrahāttena śaṁbhorjāyate sudṛḍho narḥ . <br />
tato bhītāH palāyante vighnaṁ hitvā sureśvarāH .. 18.. <br />
jāyate tena śuśrūṣā charite chandramaulinḥ . <br />
śṛṇvato jāyate jñānaṁ jñānādeva vimuchyate .. 19.. <br />
bahunātra vimuktena yasya bhaktiH śive dṛḍhā . <br />
mahāpāpopapāpaughakoṭigrasto'pi muchyate .. 20.. <br />
anādareṇa śāṭhyena parihāsena māyayā . <br />
śivabhaktirataśchetsyādantyajo'pi vimuchyate .. 21.. <br />
evaṁ bhaktiścha sarveṣāṁ sarvadā sarvatomukhī . <br />
tasyāṁ tu vidyamānāyāṁ yastu martyo na muchyate .. 22.. <br />
saṁsārabandhanāttasmādanyḥ ko vāsti mūḍhadhīH . <br />
niyamādyastu kurvīta bhaktiṁ vā drohameva vā .. 23.. <br />
tasyāpi chetprasanno'sau phalaṁ yachChati vāñChitam . <br />
ṛddhaṁ kiṁchitsamādāya kṣullakaṁ jalameva vā .. 24.. <br />
yo datte niyamenāsau tasmai datte jagat{}trayam . <br />
tatrāpyaśakto niyamānnamaskāraṁ pradakṣiṇām .. 25.. <br />
yḥ karoti maheśasya tasmai tuṣṭo bhavechChivḥ . <br />
pradakṣiṇāsvaśakto'pi yḥ svānte chintayechChivam .. 26.. <br />
gachChansamupaviṣṭo vā tasyābhīṣṭaṁ prayachChati . <br />
chandanaṁ bilvakāṣṭhasya puṣpāṇi vanajānyapi .. 27.. <br />
phalāni tādṛśānyeva yasya prītikarāṇi vai . <br />
duṣkaraṁ tasya sevāyāṁ kimasti bhuvanatraye .. 28.. <br />
vanyeṣu yādṛśī prītirvartate parameśituH . <br />
uttameṣvapi nāstyeva tādṛśī grāmajeṣvapi .. 29.. <br />
taṁ tyaktvā tādṛśaṁ devaṁ yḥ sevetānyadevatām . <br />
sa hi bhāgīrathīṁ tyaktvā kāṅkṣate mṛgatṛṣṇikām .. 30.. <br />
kiṁtu yasyāsti duritaṁ koṭijanmasu saṁchitam . <br />
tasya prakāśate nāyamartho mohāndhachetasḥ .. 31.. <br />
na kālaniyamo yatra na deśasya sthalasya cha . <br />
yatrāsya chitraṁ ramate tasya dhyānena kevalam .. 32.. <br />
ātmatvena śivasyāsau śivasāyujyamāpnuyāt . <br />
atisvalpatarāyuH śrīrbhūteśāṁśādhipo'pi yḥ .. 33.. <br />
sa tu rājāhamasmīti vādinaṁ hanti sānvayam . <br />
kartāpi sarvalokānāmakṣayaiśvaryavānapi .. 34.. <br />
śivḥ śivo'hamasmīti vādinaṁ yaṁ cha kañchana . <br />
ātmanā saha tādātmyabhāginaṁ kurute bhṛśam .. 35.. <br />
dharmārthakāmamokṣāṇāṁ pāraṁ yasyātha yena vai . <br />
munayastatpravakṣyāmi vrataṁ pāśupatābhidham .. 36.. <br />
kṛtvā tu virajāṁ dīkṣāṁ bhūtirudrākṣadhāriṇḥ . <br />
japanto vedasārākhyaṁ śivanāmasahasrakam .. 37.. <br />
saṁtyajya tena martyatvaṁ śaivīṁ tanumavāpsyatha . <br />
tatḥ prasanno bhagavāñChaṁkaro lokaśaṁkarḥ .. 38.. <br />
bhavatāṁ dṛśyatāmetya kaivalyaṁ vḥ pradāsyati . <br />
rāmāya daṇḍakāraṇye yatprādātkumbhasaṁbhavḥ .. 39.. <br />
tatsarvaṁ vḥ pravakṣyāmi śṛṇudhvaṁ bhaktiyoginḥ .. 40.. <br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde śivabhaktyutkarṣanirūpaṇaṁ nāma prathamo'dhyāyḥ .. 1 ..
== Глава 2 ==
== Глава 2 ==
atha dvitīyo'dhyāyḥ .. <br /> <br />
ṛṣaya ūchuH .. <br />
kimarthamāgato'gastyo rāmachandrasya sannidhim . <br />
kathaṁ vā virajāṁ dīkṣāṁ kārayāmāsa rāghavam . <br />
tatḥ kimāptavān rāmḥ phalaṁ tadvaktumarhasi .. 1.. <br />
sūta uvācha .. <br />
rāvaṇena yadā sītā'pahṛtā janakātmajā . <br />
tadā viyogaduHkhena vilapannāsa rāghavḥ .. 2.. <br />
nirnidro nirahaṁkāro nirāhāro divāniśam . <br />
moktumaichChattatḥ prāṇānsānujo raghunandanḥ .. 3.. <br />
lopāmudrāpatirjñātvā tasya sannidhimāgamat . <br />
atha taṁ bodhayāmāsa saṁsārāsāratāṁ muniH .. 4.. <br />
agastya uvācha .. <br />
kiṁ viṣīdasi rājendra kāntā kasya vichāryatām . <br />
jaḍḥ kiṁ nu vijānāti deho'yaṁ pāñchabhautikḥ .. 5.. <br />
nirlepḥ paripūrṇaścha sachchidānandavigrahḥ . <br />
ātmā na jāyate naiva mriyate na cha duHkhabhāk .. 6.. <br />
sūryo'sau sarvalokasya chakṣuṣṭvena vyavasthitḥ . <br />
tathāpi chākṣuṣairdoṣairna kadāchidvilipyate .. 7.. <br />
sarvabhūtāntarātmāpi tadvad{}dṛśyairna lipyate . <br />
deho'pi malapiṇḍo'yaṁ muktajīvo jaḍātmakḥ .. 8.. <br />
dahyate vahninā kāṣṭhaiH śivādyairbhakṣyate'pi vā . <br />
tathāpi naiva jānāti virahe tasya kā vyathā .. 9.. <br />
suvarṇagaurī dūrvāyā dalavachChyāmalāpi vā . <br />
pīnottuṅgastanābhogabhugnasūkṣmavalagnikā .. 10.. <br />
bṛhannitambajaghanā raktapādasaroruhā . <br />
rākāchandramukhī bimbapratibimbaradachChadā .. 11.. <br />
nīlendīvaranīkāśanayanadvayaśobhitā . <br />
mattakokilasa.ṇllāpā mattadviradagāminī .. 12.. <br />
kaṭākṣairanugṛhṇāti māṁ pañcheṣuśarottamaiH . <br />
iti yāṁ manyate mūḍha sa tu pañcheṣuśāsitḥ .. 13.. <br />
tasyāvivekaṁ vakṣyāmi śṛṇuṣvāvahito nṛpa . <br />
na cha strī na pumāneṣa naiva chāyaṁ napuṁsakḥ .. 14.. <br />
amūrtḥ puruṣḥ pūrṇo draṣṭā dehī sa jīvinḥ . <br />
yā tanvaṅgī mṛdurbālā malapiṇḍātmikā jaḍā .. 15.. <br />
sā na paśyati yatkiṁchinna śṛṇoti na jighrati . <br />
charmamātrā tanustasyā buddhvā tyakṣasva rāghava .. 16.. <br />
yā prāṇādadhikā saiva haṁta te syād{}ghṛṇāspadam . <br />
jāyante yadi bhūtebhyo dehinḥ pāñchabhautikāH .. 17.. <br />
ātmā yadekalasteṣu paripūrṇḥ sanātanḥ . <br />
kā kāntā tatra kḥ kāntḥ sarva eva sahodarāH .. 18.. <br />
nirmitāyāṁ gṛhāvalyāṁ tadavachChinnatāṁ gatam . <br />
nabhastasyāṁ tu dagdhāyāṁ na kāṁchitkṣatimṛchChati .. 19.. <br />
tadvadātmāpi deheṣu paripūrṇḥ sanātanḥ . <br />
hanyamāneṣu teṣveva sa svayaṁ naiva hanyate .. 20.. <br />
hantā chenmanyate hantuṁ hataśchenmanyate hatam . <br />
tāvubhau na vijānīto nāyaṁ hanti na hanyate .. 21.. <br />
asmānnṛpātiduHkhena kiṁ khedasyāsti kāraṇam . <br />
svasvarūpaṁ viditvedaṁ duHkhaṁ tyaktvā sukhī bhava .. 22.. <br />
rāma uvācha .. <br />
mune dehasya no duHkhaṁ naiva chetparamātmanḥ . <br />
sītāviyogaduHkhāgnirmāṁ bhasmīkurute katham .. 23.. <br />
sadā'nubhūyate yo'rthḥ sa nāstīti tvayeritḥ . <br />
jāyātāṁ tatra viśvāsḥ kathaṁ me munipuṅgava .. 24.. <br />
anyo'tra nāsti ko bhoktā yena jantuH pratapyate . <br />
sukhasya vāpi duHkhasya tadbrūhi munisattama .. 25.. <br />
agastya uvācha .. <br />
durjñeyā śāṁbhavī māyā tayā saṁmohyate jagat . <br />
māyā tu prakṛtiṁ vidyānmāyinaṁ tu maheśvaram .26.. <br />
tasyāvayavabhūtaistu vyāptaṁ sarvamidaṁ jagat. <br />
satyajñānātmako'nanto vibhurātmā maheśvarḥ .. 27.. <br />
tasyaivāṁśo jīvaloke hṛdaye prāṇināṁ sthitḥ . <br />
visphuliṅgā yathā vahnerjāyante kāṣṭhayogatḥ .. 28.. <br />
anādikarmasaṁbaddhāstadvadaṁśā maheśituH . <br />
anādivāsanāyuktāH kṣetrajñā iti te smṛtāH .. 29.. <br />
mano buddhirahaṁkāraśchittaṁ cheti chatuṣṭayam . <br />
antḥkaraṇamityāhustatra te pratibimbitāH .. 30.. <br />
jīvatvaṁ prāpnuyuH karmaphalabhoktāra eva te . <br />
tato vaiṣayikaṁ teṣāṁ sukhaṁ vā duHkhameva vā .. 31.. <br />
ta eva bhuñjate bhogāyatane'smin śarīrake . <br />
sthāvaraṁ jaṅgamaṁ cheti dvividhaṁ vapuruchyate .. 32.. <br />
sthāvarāstatra dehāH syuH sūkṣmā gulmalatādayḥ . <br />
aṇḍajāH svedajāstadvadudbhijjā iti jaṅgamāH .. 33.. <br />
yonimanye prapadyante śarīratvāya dehinḥ . <br />
sthāṇumanye'nusaṁyanti yathākarma yathāśrutam/x .. 34.. <br />
sukhyahaṁ duHkhyahaṁ cheti jīva evābhimanyate . <br />
nirlepo'pi paraṁ jyotirmohitḥ śaṁbhumāyayā .. 35.. <br />
kāmḥ krodhastathā lobho mado mātsaryameva cha . <br />
mohaśchetyariṣaḍ{}vargamahaṁkāragataṁ viduH .. 36.. <br />
sa eva badhyate jīvḥ svapnajāgradavasthayoH . <br />
suṣuptau tadabhāvāchcha jīvḥ śaṁkaratāṁ gatḥ .. 37.. <br />
sa eva māyāsaṁspṛṣṭḥ kāraṇaṁ sukhaduHkhayoH . <br />
śukto rajatavadviśvaṁ māyayā dṛśyate śive .. 38.. <br />
tato vivekajñānena na ko'pyatrāsti duHkhabhāk . <br />
tato virama duHkhāttvaṁ kiṁ mudhā paritapyase .. 39.. <br />
śrīrāma uvācha .. <br />
mune sarvamidaṁ tathyaṁ yanmadagre tvayeritam . <br />
tathāpi na jahātyetatprārabdhādṛṣṭamulbaṇam .. 40.. <br />
mattaṁ kuryādyathā madyaṁ naṣṭāvidyamapi dvijam . <br />
tadvatprārabdhabhogo'pi na jahāti vivekinam .. 41.. <br />
tatḥ kiṁ bahunoktena prārabdhasachivḥ smarḥ . <br />
bādhate māṁ divārātramahaṁkāro'pi tādṛśḥ .. 42.. <br />
atyantapīḍito jīvḥ sthūladehaṁ vimuñchati . <br />
tasmājjīvāptaye mahyamupāyḥ kriyatāṁ dvija .. 43.. <br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde vairāgyopadeho nāma dvitīyo'dhyāyḥ .. 2 ..
== Глава 3 ==
== Глава 3 ==
atha tṛtīyo'dhyāyḥ .. <br /> <br />
agastya uvācha .. <br />
na gṛhṇāti vachḥ pathyaṁ kāmakrodhādipīḍitḥ . <br />
hitaṁ na rochate tasya mumūrṣoriva bheṣajam .. 1.. <br />
madhyesamudraṁ yā nītā sītā daityena māyinā . <br />
āyāsyati naraśreṣṭha sā kathaṁ tava saṁnidhim .. 2.. <br />
badhyante devatāH sarvā dvāri markaṭayūthavat . <br />
kiṁ cha chāmaradhāriṇyo yasya saṁti surāṅganāH .. 3.. <br />
bhuṅkte trilokīmakhilāṁ yḥ śaṁbhuvaradarpitḥ . <br />
niṣkaṇṭakaṁ tasya jayḥ kathaṁ tava bhaviṣyati .. 4.. <br />
indrajinnāma putro yastasyāstīśavaroddhatḥ . <br />
tasyāgre saṁgare devā bahuvāraṁ palāyitāH .. 5.. <br />
kumbhakarṇāhvayo bhrātā yasyāsti surasūdanḥ . <br />
anyo divyāstrasaṁyuktaśchirajīvī bibhīṣaṇḥ .. 6.. <br />
durgaṁ yasyāsti laṁkākhyaṁ durjeyaṁ devadānavaiH . <br />
chaturaṅgabalaṁ yasya vartate koṭisaṁkhyayā .. 7.. <br />
ekākinā tvayā jeyḥ sa kathaṁ nṛpanandana . <br />
ākāṁkṣate kare dhartuṁ bālaśchandramasaṁ yathā . <br />
tathā tvaṁ kāmamohena jayaṁ tasyābhivāñChasi .. 8.. <br />
śrīrāma uvācha .. <br />
kṣatriyo'haṁ muniśreṣṭha bhāryā me rakṣasā hṛtā . <br />
yadi taṁ na nihanmyāśu jīvane me'sti kiṁ phalam .. 9.. <br />
ataste tattvabodhena na me kiṁchitprayojanam . <br />
kāmakrodhādayḥ sarve dahantyete tanuṁ mama .. 10.. <br />
ahaṁkāro'pi me nityaṁ jīvanaṁ hantumudyatḥ . <br />
hṛtāyāṁ nijakāntāyāṁ śatruṇā'vamatasya vā .. 11.. <br />
yasya tattvabubhutsā syātsa loke puruṣādhamḥ . <br />
tasmāttasya vadhopāyaṁ laṅghayitvāmbudhiṁ raṇe .. 12.. <br />
agastya uvācha .. <br />
evaṁ chechCharaṇaṁ yāhi pārvatīpatimavyayam . <br />
sa chetprasanno bhagavānvāñChitārthaṁ pradāsyati .. 13.. <br />
devairajeyḥ śakrādyairhariṇā brahmaṇāpi vā . <br />
sa te vadhyḥ kathaṁ vā syāchChaṁkarānugrahaṁ vinā .. <br />
atastvāṁ dīkṣayiṣyāmi virajāmārgamāśritḥ . <br />
tena mārgena martyatvaṁ hitvā tejomayo bhava .. 15.. <br />
yena hatvā raṇe śatrūnsarvānkāmāanavāpsyasi . <br />
bhuktvā bhūmaṇḍale chānte śivasāyujyamāpsyasi .. 16.. <br />
sūta uvācha .. <br />
atha praṇamya rāmastaṁ daṇḍavanmunisattamam . <br />
uvācha duHkhanirmuktḥ prahṛṣṭenāntarātmanā .. 17.. <br />
śrīrāma uvācha .. <br />
kṛtārtho'haṁ mune jāto vāñChitārtho mamāgatḥ . <br />
pītāmbudhiH prasannastvaṁ yadi me kimu durlabham . <br />
atastvaṁ virajāṁ dīkṣāṁ brūhi me munisattama .. 18.. <br />
agastya uvācha .. <br />
śuklapakṣe chaturdaśyāmaṣṭamyāṁ vā viśeṣatḥ . <br />
ekādaśyāṁ somavāre ārdrāyāṁ vā samārabhet .. 19.. <br />
yaṁ vāyumāhuryaṁ rudraṁ yamagniṁ parameśvaram . <br />
parātparataraṁ chāhuH parātparataraṁ śivam .. 20.. <br />
brahmaṇo janakaṁ viṣṇorvahnervāyoH sadāśivam . <br />
dhyātvāgninā'vasathyāgniṁ viśodhya cha pṛthakpṛthak .. 21.. <br />
pañchabhūtāni saṁyamya dhyātvā guṇavidhikramāt . <br />
mātrāH pañcha chatasraścha trimātrādistatḥ param .. 22.. <br />
ekamātramamātraṁ hi dvādaśāntaṁ vyavasthitam . <br />
sthityāṁ sthāpyāmṛto bhūtvā vrataṁ pāśupataṁ charet .. 23.. <br />
idaṁ vrataṁ pāśupataṁ kariṣyāmi samāsatḥ . <br />
prātarevaṁ tu saṁkalpya nidhāyāgniṁ svaśākhayā .. 24.. <br />
upoṣitḥ śuchiH snātḥ śuklāmbaradharḥ svayam . <br />
śuklayajñopavītaścha śuklamālyānulepanḥ .. 25.. <br />
juhuyādvirajāmantraiH prāṇāpānādibhistatḥ . <br />
anuvākāntamekāgrḥ samidājyacharūnpṛthak .. 26.. <br />
ātmanyagniṁ samāropya yāte agneti maṁtratḥ . <br />
bhasmādāyāgnirityādyairvimṛjyāṅgāni saṁspṛśet .. 27.. <br />
bhasmachChanno bhavedvidvānmahāpātakasaṁbhavaiH . <br />
pāpairvimuchyate satyaṁ muchyate cha na saṁśayḥ .. 28.. <br />
vīryamagneryato bhasma vīryavānbhasmasaṁyutḥ . <br />
bhasmasnānarato vipro bhasmaśāyī jitendriyḥ .. 29.. <br />
sarvapāpavinirmuktḥ śivasāyujyamāpnuyāt . <br />
evaṁ kuru mahābhāga śivanāmasahasrakam .. 30.. <br />
idaṁ tu saṁpradāsyāmi tena sarvārthamāpsyasi . <br />
sūta uvācha .. <br />
ityuktvā pradadau tasmai śivanāmasahasrakam .. 31.. <br />
vedasārābhidhaṁ nityaṁ śivapratyakṣakārakam . <br />
uktaṁ cha tena rāma tvaṁ japa nityaṁ divāniśam .. 32.. <br />
tatḥ prasanno bhagavānmahāpāśupatāstrakam . <br />
tubhyaṁ dāsyati tena tvaṁ śatrūnhatvā''psyasi priyām .. 33.. <br />
tasyaivāstrasya māhātmyātsamudraṁ śoṣayiṣyasi . <br />
saṁhārakāle jagatāmastraṁ tatpārvatīpateH .. 34.. <br />
tadalābhe dānavānāṁ jayastava sudurlabhḥ . <br />
tasmāllabdhaṁ tadevāstraṁ śaraṇaṁ yāhi śaṁkaram .. 35.. <br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde virajādīkṣānirūpaṇaṁ nāma tṛtīyo'dhyāyḥ .. 3 ..
== Глава 4 ==
== Глава 4 ==
atha chaturtho'dhyāyḥ .. <br /> <br />
sūta uvācha .. <br />
evamuktvā muniśreṣṭha gate tasminnijāśramam . <br />
atha rāmagirau rāmastasmingodāvarītaṭe .. 1.. <br />
śivaliṅgaṁ pratiṣṭhāpya kṛtvā dīkṣāṁ yathāvidhi . <br />
bhūtibhūṣitasarvāṅgo rudrākṣābharaṇairyutḥ .. 2.. <br />
abhiṣichya jalaiH puṇyairgautamīsindhusaṁbhavaiH . <br />
archayitvā vanyapuṣpaistadvadvanyaphalairapi .. 3.. <br />
bhasmachChanno bhasmaśāyī vyāghracharmāsane sthitḥ . <br />
nāmnāṁ sahasraṁ prajapannaktaṁdivamananyadhīH .. 4.. <br />
māsamekaṁ phalāhāro māsaṁ parṇāśanḥ sthitḥ . <br />
māsamekaṁ jalāhāro māsaṁ cha pavanāśanḥ .. 5.. <br />
śānto dāntḥ prasannātmā dhyāyannevaṁ maheśvaram . <br />
hṛtpaṅkaje samāsīnamumādehārdhadhāriṇam .. 6.. <br />
chaturbhujaṁ trinayanaṁ vidyutpiṅgajaṭādharam . <br />
koṭisūryapratīkāśaṁ chandrakoṭisuśītalam .. 7.. <br />
sarvābharaṇasaṁyuktaṁ nāgayajñopavītinam . <br />
vyāghracharmāmbaradharaṁ varadābhayadhāriṇam .. 8.. <br />
vyāghracharmottarīyaṁ cha surāsuranamaskṛtam . <br />
pañchavaktraṁ chandramauliṁ triśūlaḍamarūdharam .. 9.. <br />
nityaṁ cha śāśvataṁ śuddhaṁ dhruvamakṣaramavyayam . <br />
evaṁ nityaṁ prajapato gataṁ māsachatuṣṭayam .. 10.. <br />
atha jāto mahānādḥ pralayāmbudabhīṣaṇḥ . <br />
samudramathanodbhūtamandarāvanibhṛd{}dhvaniH .. 11.. <br />
rudrabāṇāgnisaṁdīptabhraśyattripuravibhramḥ . <br />
tamākarṇyātha saṁbhrānto yāvatpaśyati puṣkaram .. 12.. <br />
tāvadevo mahātejo samasyāsītpuro dvijāH . <br />
tejasā tena saṁbhrānto nāpaśyatsa diśo daśa .. 13.. <br />
andhīkṛtekṣaṇastūrṇaṁ mohaṁ yāto nṛpātmajḥ . <br />
vichintya tarkayāmāsa daityamāyāṁ dvijeśvarāH .. 14.. <br />
athotthāya mahāvīrḥ sajjaṁ kṛtvā svakaṁ dhanuH . <br />
avidhyanniśitairbāṇairdivyāstrairabhimantritaiH .. 15.. <br />
āgneyaṁ vāruṇaṁ saumyaṁ mohanaṁ saurapārvatam . <br />
viṣṇuchakraṁ mahāchakraṁ kālachakraṁ cha vaiṣṇavam .. 16.. <br />
raudraṁ pāśupataṁ brāhmaṁ kauberaṁ kuliśānilam . <br />
bhārgavādibahūnyastrāṇyayaṁ prāyuṅkta rāghavḥ .. 17.. <br />
tasmiṁstejasi śastrāṇi chāstrānyasya mahīpateH . <br />
vilīnāni mahābhrasya karakā iva nīradhau .. 18.. <br />
tatḥ kṣaṇena jajvāla dhanustasya karachchyutam . <br />
tūṇīraṁ chāṅgulitrāṇaṁ godhikāpi mahīpate .. 19.. <br />
tad{}dṛṣṭvā lakṣmaṇo bhītḥ papāta bhuvi mūrchChitḥ . <br />
athākiñchitkaro rāmo jānubhyāmavaniṁ gatḥ .. 20.. <br />
mīlitākṣo bhayāviṣṭḥ śaṁkaraṁ śaraṇaṁ gatḥ . <br />
svareṇāpyuchcharannuchchaiH śaṁbhornāmasahasrakam .. 21.. <br />
śivaṁ cha daṇḍavad{}bhūmau praṇanāma punḥ punḥ . <br />
punaścha pūrvavachchāsīchChabdo diṅmaṇḍalaṁ grasan .. 22.. <br />
chachāla vasudhā ghoraṁ parvatāścha chakampire . <br />
tatḥ kṣaṇena śītāṁśuśītalaṁ teja āpatat .. 23.. <br />
unmīlitākṣo rāmastu yāvadetatprapaśyati . <br />
tāvaddadarśa vṛṣabhaṁ sarvālaṁkārasaṁyutam .. 24.. <br />
pīyūṣamathanod{}bhūtanavanītasya piṇḍavat . <br />
protasvarṇaṁ marakatachChāyaśṛṅgadvayānvitam .. 25.. <br />
nīlaratnekṣaṇaṁ hrasvakaṇṭhakambalabhūṣitam . <br />
ratnapalyāṇasaṁyuktaṁ nibaddhaṁ śvetachāmaraiH .. 26.. <br />
ghaṇṭikāghargharīśabdaiH pūrayantaṁ diśo daśa . <br />
tatrāsīnaṁ mahādevaṁ śuddhasphaṭikavigraham .. 27.. <br />
koṭisūryapratīkāśaṁ koṭiśītāṁśuśītalam. <br />
vyāghracharmāmbaradharaṁ nāgayajñopavītinam .. 28.. <br />
sarvālaṁkārasaṁyuktaṁ vidyutpiṅgajaṭādharam . <br />
nīlakaṇṭhaṁ vyāghracharmottarīyaṁ chandraśekharam .. 29.. <br />
nānāvidhāyudhodbhāsidaśabāhuṁ trilochanam . <br />
yuvānaṁ puruṣaśreṣṭhaṁ sachchidānandavigraham .. 30.. <br />
tatraiva cha sukhāsīnāṁ pūrṇachandranibhānanām . <br />
nīlendīvaradāmābhāmudyanmarakataprabhām .. 31.. <br />
muktābharaṇasaṁyuktāṁ rātriṁ tārāñchitāmiva . <br />
vindhyakṣitidharottuṅgakuchabhārabharālasām .. 32.. <br />
sadasatsaṁśayāviṣṭamadhyadeśāntarāmbarām . <br />
divyābharaṇasaṁyuktāṁ divyagandhānulepanām .. 33.. <br />
divyamālyāmbaradharāṁ nīlendīvaralochanām . <br />
alakodbhāsivadanāṁ tāmbūlagrāsaśobhitām .. 34.. <br />
śivāliṅganasaṁjātapulakodbhāsivigrahām . <br />
sachchidānandarūpāḍhyāṁ jaganmātaramambikām .. 35.. <br />
saundaryasārasaṁdohāṁ dadarśa raghunandanḥ . <br />
svasvavāhanasaṁyuktānnānāyudhalasatkarān .. 36.. <br />
bṛhadrathantarādīni sāmāni parigāyatḥ . <br />
svasvakāntāsamāyuktāndikpālānparitḥ sthitān .. 37.. <br />
agragaṁ garuḍārūḍhaṁ śaṁkhachakragadādharam . <br />
kālāmbudapratīkāśaṁ vidyutkāntyā śriyā yutam .. 38.. <br />
japantamekamanasā rudrādhyāyaṁ janārdanam . <br />
paśchāchchaturmukhaṁ devaṁ brahmāṇaṁ haṁsavāhanam .. 39.. <br />
chaturvaktraiśchaturvedarudrasūktairmaheśvaram . <br />
stuvantaṁ bhāratīyuktaṁ dīrghakūrchaṁ jaṭādharam .. 40.. <br />
atharvaśirasā devaṁ stuvantaṁ munimaṇḍalam . <br />
gaṅgāditaṭinīyuktamambudhiṁ nīlavigraham .. 41.. <br />
śvetāśvataramantreṇa stuvantaṁ girijāpatim . <br />
anantādimahānāgānkailāsagirisannibhān .. 42.. <br />
kaivalyopaniṣatpāṭhānmaṇiratnavibhūṣitān . <br />
suvarṇavetrahastāḍhyaṁ nandinaṁ puratḥ sthitam .. 43.. <br />
dakṣiṇe mūṣakārūḍhaṁ gaṇeśaṁ parvatopamam . <br />
mayūravāhanārūḍhamuttare ṣaṇmukhaṁ tathā .. 44.. <br />
mahākālaṁ cha chaṇḍeśaṁ pārśvayorbhīṣaṇākṛtim . <br />
kālāgnirudraṁ dūrasthaṁ jvaladdāvāgnisannibham .. 45.. <br />
tripādaṁ kuṭilākāraṁ naṭad{}bhṛṅgiriṭiṁ purḥ . <br />
nānāvikāravadanānkoṭiśḥ pramathādhipān .. 46.. <br />
nānāvāhanasaṁyuktaṁ parito mātṛmaṇḍalam . <br />
pañchākṣarījapāsaktānsiddhavidyādharādikān .. 47.. <br />
divyarudrakagītāni gāyatkinnaravṛndakam . <br />
tatra traiyambakaṁ mantraṁ japaddvijakadambakam .. 48.. <br />
gāyantaṁ vīṇayā gītaṁ nṛtyantaṁ nāradaṁ divi . <br />
nṛtyato nāṭyanṛtyena rambhādīnapsarogaṇān .. 49.. <br />
gāyachchitrarathādīnāṁ gandharvāṇāṁ kadambakam . <br />
kambalāśvatarau śaṁbhukarṇabhūṣaṇatāṁ gatau .. 50.. <br />
gāyantau pannagau gītaṁ kapālaṁ kambalaṁ tathā . <br />
evaṁ devasabhāṁ dṛṣṭvā kṛtārtho raghunandanḥ .. 51.. <br />
harṣagadgadayā vāchā stuvandevaṁ maheśvaram . <br />
divyanāmasahasreṇa praṇanāma punḥ punḥ .. 52.. <br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde śivaprādurbhāvākhyaśchaturtho'dhyāyḥ .. 4 ..
== Глава 5 ==
== Глава 5 ==
atha pañhamo'dhyāyḥ .. <br /> <br />
sūta uvācha .. <br />
atha prādurabhūttatra hiraṇmayaratho mahān . <br />
anekadivyaratnāṁśukirmīritadigantarḥ .. 1.. <br />
nadyupāntikapaṅkāḍhyamahāchakrachatuṣṭayḥ . <br />
muktātoraṇasaṁyuktḥ śvetachChatraśatāvṛtḥ .. 2.. <br />
śuddhahemakhalīnāḍhyaturaṅgagaṇasaṁyutḥ . <br />
śuktāvitānavilasadūrdhvadivyavṛṣadhvajḥ .. 3.. <br />
mattavāraṇikāyuktḥ paṭṭatalpopaśobhitḥ . <br />
pārijātatarūdbhūtapuṣpamālābhirañchitḥ .. 4.. <br />
mṛganābhisamudbhūtakastūrimadapaṅkilḥ . <br />
karpūrāgadhūpotthagandhākṛṣṭamadhuvratḥ .. 5.. <br />
saṁvartaghanaghoṣāḍhyo nānāvādyasamanvitḥ . <br />
vīṇāveṇusvanāsaktakinnarīgaṇasaṁkulḥ .. 6.. <br />
evaṁ dṛṣṭvā rathaśreṣṭhaṁ vṛṣāduttīrya śaṁkarḥ . <br />
ambayā sahitastatra paṭṭatalpe'viśattadā .. 7.. <br />
nīrājanaiH surastrīṇāṁ śvetachāmarachālanaiH . <br />
divyavyajanapātaiścha prahṛṣṭo nīlalohitḥ .. 8.. <br />
kvaṇatkaṅkaṇanidhvānairmaṁjumañjīrasiñjitaiH . <br />
vīṇāveṇusvanairgītaiH pūrṇamāsījjagattrayam .. 9.. <br />
śukakekikulārāvaiH śvetapārāvatasvanaiH . <br />
unnidrabhūṣāphaṇināṁ darśanādeva barhiṇḥ .. 10.. <br />
nanṛturdarśayantḥ sarvāṁśchandrakānkoṭisaṁkhyayā . <br />
praṇamantaṁ tato rāmamutthāpya vṛṣabhadhvajḥ .. 11.. <br />
ānināya rathaṁ divyaṁ prahṛṣṭenāntarātmanā . <br />
kamaṇḍalujalaiH svachChaiH svayamāchamya yatnatḥ .. 12.. <br />
samāchamyātha puratḥ svāṁke rāmamupānayat . <br />
atha divyaṁ dhanustasmai dadau tūṇīramakṣayam .. 13.. <br />
mahāpāśupataṁ nāma divyamastraṁ dadau tatḥ . <br />
uktaścha tena rāmo'pi sādaraṁ chandramaulinā .. 14.. <br />
jagannāśakaraṁ raudramugramastramidaṁ nṛpa . <br />
ato nedaṁ prayoktavyaṁ sāmānyasamarādike .. 15.. <br />
anyannāsti pratīghātametasya bhuvanatraye . <br />
tasmātprāṇatyaye rāma prayoktavyamupasthite .. 16.. <br />
anyadaityatprayuktaṁ tu jagatsaṁkṣayakṛdbhavet . <br />
athāhūya suraśreṣṭhān lokapālānmaheśvarḥ .. 17.. <br />
uavācha paramaprītḥ svaṁ svamastraṁ prayachChata . <br />
rāghavo'yaṁ cha tairastrai rāvaṇaṁ nihaniṣyati .. 18.. <br />
tasmai devairavadhyatvamiti datto varo mayā . <br />
tasmādvānaratāmetya bhavanto yuddhadurmadāH .. 19.. <br />
sāhāyyamasya kurvantu tena susthā bhaviṣyatha . <br />
tadājñāṁ śirasā gṛhya surāH prāñjalayastathā .. 20.. <br />
praṇamya charaṇau śaṁbhoH svaṁ svamastraṁ dadurmudā . <br />
nārāyaṇāstraṁ daityāriraindramastraṁ puraṁdarḥ .. 21.. <br />
brahmāpi brahmadaṇḍāstramāgneyāstraṁ dhanaṁjayḥ . <br />
yāmyaṁ yamo'pi mohāstraṁ rakṣorājastathā dadau .. 22.. <br />
varuṇo vāruṇaṁ prādādvāyavyāstraṁ prabhañjanḥ . <br />
kauberaṁ cha kubero'pi raudramīśāna eva cha .. 23.. <br />
sauramastraṁ dadau sūryḥ saumyaṁ somaścha pārvatam . <br />
viśvedevā dadustasmai vasavo vāsavābhidham .. 24.. <br />
atha tuṣṭḥ praṇamyeśaṁ rāmo daśarathātmajḥ . <br />
prāñjaliH praṇato bhūtvā bhaktiyukto vyajijñapat .. 25.. <br />
śrīrāma uvācha .. <br />
bhagavānmānuṣeṇaiva nollaṅghyo lavaṇāmbudhiH . <br />
tatra laṅkābhidhaṁ durgaṁ durjayaṁ devadānavaiH .. 26.. <br />
anekakoṭayastatra rākṣasā balavattarāH . <br />
sarve svādhyāyaniratāH śivabhaktā jitendriyāH .. 27.. <br />
anekamāyāsaṁyuktā buddhimanto'gnihotriṇḥ . <br />
kathamekākinā jeyā mayā bhrātrā cha saṁyuge .. 28.. <br />
śrīmahādeva uvācha .. <br />
rāvaṇasya vadhe rāma rakṣasāmapi māraṇe . <br />
vichāro na tvayā kāryastasya kālo'yamāgatḥ .. 29.. <br />
adharme tu pravṛttāste devabrāhmaṇapīḍane . <br />
tasmādāyuHkṣayaṁ yātaṁ teṣāṁ śrīrapi suvrata .. 30.. <br />
rājastrīkāmanāsaktaṁ rāvaṇaṁ nihaniṣyasi . <br />
pāpāsakto ripurjetuH sukarḥ samarāṅgaṇe .. 31.. <br />
adharme niratḥ śatrurbhāgyenaiva hi labhyate . <br />
adhītadharmaśāstro'pi sadā vedarato'pi vā .. 32.. <br />
vināśakāle saṁprāpte dharmamārgāchchyuto bhavet . <br />
pīḍyante devatāH sarvāH satataṁ yena pāpinā .. 33.. <br />
brāhmaṇā ṛṣayaśchaiva tasya nāśḥ svayaṁ sthitḥ . <br />
kiṣkiṁdhānagare rāma devānāmaṁśasaṁbhavāH .. 34.. <br />
vānarā bahavo jātā durjayā balavattarāH . <br />
sāhāyyaṁ te kariṣyanti tairbadhvā cha payonidhim .. 35.. <br />
anekaśailasaṁbaddhe setau yāntu valīmukhāH . <br />
rāvaṇaṁ sagaṇaṁ hatvā tāmānaya nijāṁ priyām .. 36.. <br />
śastrairyuddhe jayo yatra tatrāstrāṇi na yojayet . <br />
nirastreṣvalpaśastreṣu palāyanapareṣu cha .. 37.. <br />
astrāṇi muñchan divyāni svayameva vinaśyati . <br />
athavā kiṁ bahūktena mayaivotpāditaṁ jagat .. 38.. <br />
mayaiva pālyate nityaṁ mayā saṁhriyate'pi cha . <br />
ahameko jaganmṛtyurmṛtyorapi mahīpate .. 39.. <br />
grase'hameva sakalaṁ jagadetachcharācharam . <br />
mama vaktragatāH sarve rākṣasā yuddhadurmadāH .. 40.. <br />
nimittamātraṁ tvaṁ bhūyāH kīrtimāpsyasi saṁgare .. 41.. <br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde rāmāya varapradānaṁ nāma pañchamo'dhyāyḥ .. 5 ..
== Глава 6 ==
== Глава 6 ==
atha ṣaṣṭho'dhyāyḥ .. <br /> <br />
śrīrāma uvācha .. <br />
bhagavannatra me chitraṁ mahadetatprajāyate . <br />
śuddhasphaṭikasaṁkāśastrinetraśchandraśekharḥ .. 1.. <br />
mūrtastvaṁ tu parichChinnākṛtiH puruṣarūpadhṛk . <br />
ambayā sahito'traiva ramase pramathaiH saha .. 2.. <br />
tvaṁ kathaṁ pañchabhūtādi jagadetachcharācharam . <br />
tadbrūhi girijākānta mayi te'nugraho yadi .. 3.. <br />
śrībhagavānuvācha .. <br />
sādhu pṛṣṭaṁ mahābhāga durjñeyamamarairapi. <br />
tatpravakṣyāmi te bhaktyā brahmacharyeṇa suvrata .. 4.. <br />
pāraṁ yāsyasyanāyāsādyena saṁsāranīradheH . <br />
dṛśyante pañchabhūtāni ye cha lokāśchaturdaśa .. 5.. <br />
samudrāH sarito devā rākṣasā ṛṣayastathā . <br />
dṛśyante yāni chānyāni sthāvarāṇi charāṇi cha .. 6.. <br />
gandharvāH pramathā nāgāH sarve te madvibhūtayḥ . <br />
purā brahmādayo devā draṣṭukāmā mamākṛtim .. 7.. <br />
maṁdaraṁ prayayuH sarve mama priyataraṁ girim . <br />
stutvā prāñjalayo devā māṁ tadā puratḥ sthitāH .. 8.. <br />
tāndṛṣṭvātha mayā devān līlākulitachetasḥ . <br />
teṣāmapahṛtaṁ jñānaṁ brahmādīnāṁ divaukasām .. 9.. <br />
atha te'pahṛtajñānā māmāhuH ko bhavāniti . <br />
athābruvamahaṁ devānahameva purātanḥ .. 10.. <br />
āsaṁ prathamamevāhaṁ vartāmi cha sureśvarāH . <br />
bhaviṣyāmi cha loke'sminmatto nānyasti kaśchana .. 11.. <br />
vyatiriktaṁ cha matto'sti nānyatkiñchitsureśvarāH . <br />
nityo'nityo'hamanagho brahmaṇāṁ brahmaṇaspatiH .. 12.. <br />
dakṣiṇāñcha udañcho'haṁ prāñchḥ pratyañcha eva cha . <br />
adhaśchordhvaṁ cha vidiśo diśaśchāhaṁ sureśvarāH .. 13.. <br />
sāvitrī chāpi gāyatrī strī pumānapumānapi . <br />
triṣṭubjagatyanuṣṭup cha paṁktiśChandastrayīmayḥ .. 14.. <br />
satyo'haṁ sarvagḥ śāntastretāgnirgauryahaṁ guruH . <br />
gauryahaṁ gahvaraṁ chāhaṁ dyaurahaṁ jagatāṁ vibhuH .. 15.. <br />
jyeṣṭhḥ sarvasuraśreṣṭho variṣṭho'hamapāṁpatiH . <br />
āryo'haṁ bhagavānīśastejo'haṁ chādirapyaham .. 16.. <br />
ṛgvedo'haṁ yajurvedḥ sāmavedo'hamātmabhūH . <br />
atharvaṇaścha mantro'haṁ tathā chāṅgiraso varḥ .. 17.. <br />
itihāsapurāṇāni kalpo'haṁ kalpavānaham . <br />
nārāśaṁsī cha gāthāhaṁ vidyopaniṣado'smyaham .. 18.. <br />
ślokāH sūtrāṇi chaivāhamanuvyākhyānameva cha . <br />
vyākhyānāni parā vidyā iṣṭaṁ hutamathāhutiH .. 19.. <br />
dattādattamayaṁ lokḥ paraloka'hamakṣarḥ . <br />
kṣarḥ sarvāṇi bhūtāni dāntiH śāntirahaṁ khagḥ .. 20.. <br />
guhyo'haṁ sarvavedeṣu āraṇyohamajo'pyaham . <br />
puṣkaraṁ cha pavitraṁ cha madhyaṁ chāhamatḥ param .. 21.. <br />
bahiśchāhaṁ tathā chāntḥ purastādahamavyayḥ . <br />
jyotiśchāhaṁ tamaśchāhaṁ tanmātrāṇīndriyāṇyaham .. 22.. <br />
buddhiśchāhamahaṁkāro viṣayāṇyahameva hi . <br />
brahmā viṣṇurmaheśohamumā skando vināyakḥ .. 23.. <br />
indro'gniścha yamaśchāhaṁ nirṛtirvaruṇo'nilḥ . <br />
kubero'haṁ tatheśāno bhūrbhuvḥ svarmaharjanḥ .. 24.. <br />
tapḥ satyaṁ cha pṛthivī chāpastejo'nilo'pyaham . <br />
ākāśo'haṁ raviH somo nakṣatrāṇi grahāstathā .. 25.. <br />
prāṇḥ kālastathā mṛtyuramṛtaṁ bhūtamapyaham . <br />
bhavyaṁ bhaviṣyatkṛtsnaṁ cha viśvaṁ sarvātmako'pyaham .. 26.. <br />
omādau cha tathā madhye bhūrbhuvḥ svastathaiva cha . <br />
tato'haṁ viśvarūpo'smi śīrṣaṁ cha japatāṁ sadā .. 27.. <br />
aśitaṁ pāyitaṁ chāhaṁ kṛtaṁ chākṛtamapyaham . <br />
paraṁ chaivāparaṁ chāhamahaṁ sarvaparāyaṇḥ .. 28.. <br />
ahaṁ jagaddhitaṁ divyamakṣaraṁ sūkṣmamavyayam . <br />
prājāpatyaṁ pavitraṁ cha saumyamagrāhyamagriyam .. 29.. <br />
ahamevopasaṁhartā mahāgrāsaujasāṁ nidhiH . <br />
hṛdi yo devatātvena prāṇatvena pratiṣṭhitḥ .. 30.. <br />
śiraśchottarato yasya pādau dakṣiṇatastathā . <br />
yaścha sarvottarḥ sākṣādoṅkāro'haṁ trimātrakḥ .. 31.. <br />
ūrdhvaṁ chonnāmahe yasmādadhaśchāpanayāmyaham . <br />
tasmādoṅkāra evāhameko nityḥ sanātanḥ .. 32.. <br />
ṛcho yajūṁṣi sāmāni yo brahmā yajñakarmaṇi . <br />
praṇāmahe brāhmaṇebhyastenāhaṁ praṇavo matḥ .. 33.. <br />
sneho yathā māṁsapiṇḍaṁ vyāpnoti vyāpyayatyapi . <br />
sarvān lokānahaṁ tadvatsarvavyāpī tato'smyaham .. 34.. <br />
brahmā hariścha bhagavānādyantaṁ nopalabdhavān . <br />
tato'nye cha surā yasmādananto'hamitīritḥ .. 35.. <br />
garbhajanmajarāmṛtyusaṁsārabhavasāgarāt . <br />
tārayāmi yato bhaktaṁ tasmāttāro'hamīritḥ .. 36.. <br />
chaturvidheṣu deheṣu jīvatvena vasāmyaham . <br />
sūkṣmo bhūtvā cha hṛddeśe yattatsūkṣmaṁ prakīrtitḥ .. 37.. <br />
mahātamasi magnebhyo bhaktebhyo yatprakāśaye . <br />
vidyudvadatulaṁ rūpaṁ tasmādvidyutamasmyaham .. 38.. <br />
eka eva yato lokān visṛjāmi sṛjāmi cha . <br />
vivāsayāmi gṛhṇāmi tasmādeko'hamīśvarḥ .. 39.. <br />
na dvitīyo yatastasthe turīyaṁ brahma yatsvayam . <br />
bhūtānyātmani saṁhṛtya chaiko rudro vasāmyaham .. 40.. <br />
sarvāṁllokānyadīśehamīśinībhiścha śaktibhiH . <br />
īśānamasya jagatḥ svardṛśaṁ chakṣurīśvaram .. 41.. <br />
īśānaśchāsmi jagatāṁ sarveṣāmapi sarvadā . <br />
īśānḥ sarvavidyānāṁ yadīśānastato'smyaham .. 42.. <br />
sarvabhāvānnirīkṣe'hamātmajñānaṁ nirīkṣaye . <br />
yogaṁ cha gamaye tasmādbhagavānmahato matḥ .. 43.. <br />
ajasraṁ yachcha gṛhṇāmi visṛjāmi sṛjāmi cha . <br />
sarvāṁllokānvāsayāmi tenāhaṁ vai maheśvarḥ .. 44.. <br />
mahatyātmajñānayogaiśvarye yastu mahīyate . <br />
sarvān bhāvān parityajya mahādevaścha so'smyaham .. 45.. <br />
eṣo'smi devḥ pradiśo nu sarvāH pūrvo hi jātosmyahameva garbhe . <br />
ahaṁ hi jātaścha janiṣyamāṇḥ pratyagjanastiṣṭhati sarvatomukhḥ .. 46.. <br />
viśvataśchakṣuruta viśvatomukho viśvatobāhuruta viśvataspāt . <br />
saṁvāhubhyāṁ dhamati saṁpatatrairdyāvābhūmī janayandeva ekḥ .. 47.. <br />
vālāgramātraṁ hṛdayasya madhye viśvaṁ devaṁ jātavedaṁ vareṇyam . <br />
māmātmasthaṁ ye'nupaśyanti dhīrāsteṣāṁ śāntiH śāśvatī netareṣām .. 48.. <br />
ahaṁ yonimadhitiṣṭhāmi chaiko mayedaṁ pūrṇaṁ pañchavidhaṁ cha sarvam . <br />
māmīśānaṁ puruṣaṁ devamīḍyaṁ viditvā nichāyyemāṁ śāntimatyantameti .. 49.. <br />
prāṇeṣvantarmanaso liṅgamāhurasminkrodhouā cha tṛṣṇā kṣamā cha . <br />
tṛṣṇāṁ hitvā hetujālasya mūlaṁ buddhyā chittaṁ sthāpayitvā mayīha . <br />
evaṁ ye māṁ dhyāyamānā bhajaṁte teṣāṁ śāntiH śāśvatī netareṣām .. 50.. <br />
yato vācho nivartante aprāpya manasā saha . <br />
ānandaṁ brahma māṁ jñātvā na bibheti kutaśchana .. 51.. <br />
śrutveti devā madvākyaṁ kaivalyajñānamuttamam . <br />
japanto mama nāmāni mama dhyānaparāyaṇāH .. 52.. <br />
sarve te svasvadehānte matsāyujyaṁ gatāH purā . <br />
tato'gre paridṛśyante padārthā madvibhūtayḥ .. 53.. <br />
mayyeva sakalaṁ jātaṁ mayi sarvaṁ pratiṣṭhitam . <br />
mayi sarvaṁ layaṁ yāti tadbrahmādvayamasmyaham .. 54.. <br />
aṇoraṇīyānahameva tadvanmahānahaṁ viśvamahaṁ viśuddhḥ . <br />
purātano'haṁ puruṣo'hamīśo hiraṇmayo'haṁ śivarūpamasmi .. 55.. <br />
apāṇipādo'hamachintyaśaktiH paśyāmyachakṣuH sa śṛṇomyakarṇḥ . <br />
ahaṁ vijānāmi viviktarūpo na chāsti vettā mama chitsadāham .. 56.. <br />
vedairaśeṣairahameva vedyo vedāntakṛdvedavideva chāham . <br />
na puṇyapāpe mama nāsti nāśo na janma dehendriyabuddhirasti .. 57.. <br />
na bhūmirāpo na cha vahnirasti na chānilo me'sti na me nabhaścha . <br />
evaṁ viditvā evaṁ māṁ tattvato vetti yastu rāma mahāmte paramātmarūpaṁ guhāśayaṁ niṣkalamadvitīyam.. 58.. <br />
samastasākṣiṁ sadasadvihīnḥ prayāti śuddhaṁ parmātmarūpam .. 59.. <br />
evaṁ māṁ tattvato vetti yastu rāma mahāmate . <br />
sa eva nānya lokeṣu kaivalyaphalamaśnute .. 60.. <br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde vibhūtiyogo nāma ṣaṣṭho'dhyāyḥ .. 6 ..
== Глава 7 ==
== Глава 7 ==
atha saptamo'dhyāyḥ ..<br /> <br />
śrīrāma uvācha ..<br /><br />
bhagavanyanmayā pṛṣṭaṁ tattathaiva sthitaṁ vibho .<br />
atrottaraṁ mayā labdhaṁ tvatto naiva maheśvara .. 1..<br /><br />
parichChinnaparīmāṇe dehe bhagavatastava .<br />
utpattiH pañchabhūtānāṁ sthitirvā vilayḥ katham .. 2..<br />
svasvādhikārasaṁbaddhāH kathaṁ nāma sthitāH surāH .<br />
te sarve kathaṁ deva bhuvanāni chaturdaśa .. 3..<br />
tvattḥ śrutvāpi devātra saṁśayo me mahānabhūt .<br />
apratyāyitachittasya saṁśayaṁ Chettumarhasi .. 4..<br />
śrībhagavānuvācha ..<br /> <br />
vaṭabīje'tisūkṣme'pi mahāvaṭataruryathā .<br />
sarvadāste'nyathā vṛkṣḥ kuta āyāti tadvada .. 5..<br />
tadvanmama tanau rāma bhūtānāmāgatirlayḥ .<br />
mahāsaindhavapiṇḍo'pi jale kṣipto vilīyate .. 6..<br />
na dṛśyate punḥ pākātkuta āyāti pūrvavat .<br />
prātḥprātaryathā''loko jāyate sūryamaṇḍalāt .. 7..<br />
evaṁ matto jagatsarvaṁ jāyate'sti vilīyate .<br />
mayyeva sakalaṁ rāma tadvajjānīhi suvrata .. 8..<br />
śrīrāma uvācha ..<br /> <br />
kathite'pi mahābhāga digjaḍasya yathā diśi .<br />
nivartate bhramo naiva tadvanmama karomi kim .. 9..<br />
śrībhagavānuvācha ..<br /> <br />
mayi sarvaṁ yathā rāma jagadetachcharācharam .<br />
vartate taddarśayāmi na draṣṭuṁ kṣamate bhavān .. 10..<br />
divyaṁ chakṣuH pradāsyāmi tubhyaṁ daśarathātmaja .<br />
tena paśya bhayaṁ tyaktvā mattejomaṇḍalaṁ dhruvam .. 11..<br /><br />
na charmachakṣuṣā draṣṭuṁ śakyate māmakaṁ mahḥ .<br />
nareṇa vā sureṇāpi tanmamānugrahaṁ vinā .. 12..<br />
sūta uvācha ..<br />
ityuktvā pradadau tasmai divyaṁ chakṣurmaheśvarḥ .<br />
athādarśayadetasmai vaktraṁ pātālasaṁnibham .. 13..<br />
vidyutkoṭiprabhaṁ dīptamatibhīmaṁ bhayāvaham .<br />
taddṛṣṭvaiva bhayādrāmo jānubhyāmavaniṁ gatḥ .. 14..<br />
praṇamya daṇḍavadbhūmau tuṣṭāva cha punḥ punḥ .<br />
athotthāya mahāvīro yāvadeva prapaśyati .. 15..<br />
vaktraṁ purabhidastatra antarbrahmāṇḍakoṭayḥ .<br />
chaṭakā iva lakṣyante jvālāmālāsamākulāH .. 16..<br />
merumandaravindhyādyā girayḥ saptasāgarāH .<br />
dṛśyante chandrasūryādyāH pañcha bhūtāni te surāH .. 17..<br />
araṇyāni mahānāgā bhuvanāni chaturdaśa .<br />
pratibrahmāṇḍamevaṁ taddṛṣṭvā daśarathātmajḥ .. 18..<br />
surāsurāṇāṁ saṁgrāmastatra pūrvāparānapi .<br />
viṣṇordaśāvatārāṁścha tattatkarmāṇyapi dvijāH .. 19..<br />
parābhavāṁścha devānāṁ puradāhaṁ maheśituH .<br />
utpadyamānānutpannānsarvānapi vinaśyatḥ .. 20..<br />
dṛṣṭvā rāmo bhayāviṣṭḥ praṇanāma punḥ punḥ .<br />
utpannatattvajñāno'pi babhūva raghunandanḥ .. 21..<br />
athopaniṣadāṁ sārairarthaistuṣṭāva śaṁkaram .. 22..<br />
śrīrāma uvācha ..<br />
deva prapannārtihara prasīda prasīda viśveśvara viśvavandya .<br />
prasīda gaṅgādhara chandramaule māṁ trāhi saṁsārabhayādanātham .. 23..<br />
tvatto hi jātaṁ jagadetadīśa tvayyeva bhūtāni vasanti nityam .<br />
tvayyeva śaṁbho vilayaṁ prayānti bhūmau yathā vṛkṣalatādayo'pi .. 24..<br />
brahmendra rudrāścha marudgaṇāścha gandharvayakṣā'surasiddhasaṅghāH .<br />
gaṅgādi nadyo varuṇālayāścha vasanti śūliṁstava vaktrayaṁtre .. 25..<br />
tvanmāyayā kalpitamindumaule tvayyeva dṛśyatvamupaiti viśvam .<br />
bhrāntyā janḥ paśyati sarvametachChuktau yathā raupyamahiṁ cha rajjau .. 26..<br />
tejobhirāpūrya jagatsamastaṁ prakāśamānḥ kuruṣe prakāśam .<br />
vinā prakāśaṁ tava devadeva na dṛśyate viśvamidaṁ kṣaṇena .. 27..<br />
alpāśrayo naiva bṛhantamarthaṁ dhatte'ṇureko na hi vindhyaśailam .<br />
tvadvaktramātre jagadetadasti tvanmāyayaiveti viniśchinomi .. 28..<br />
rajjau bhujaṅgo bhayado yathaiva na jāyate nāsti na chaiti nāśam .<br />
tvanmāyayā kevalamātrarūpaṁ tathaiva viśvaṁ tvayi nīlakaṇṭha .. 29..<br />
vichāryamāṇe tava yachCharīramādhārabhāvaṁ jagatāmupaiti .<br />
tadapyayaśyaṁ madavidyayaiva pūrṇaśchidānadamayo yatastvam .. 30..<br />
pūjeṣṭapūrtādivarakriyāṇāṁ bhoktuH phalaṁ yachChasi viśvameva .<br />
mṛṣaitadevaṁ vachanaṁ purāre tvatto'sti bhinnaṁ na cha kiñchideva .. 31..<br />
ajñānamūḍhā munayo vadanti pūjopachārādibahiHkriyābhiH .<br />
toṣaṁ girīśo bhajatīti mithyā kutastvamūrtasya tu bhogalipsā .. 32..<br />
kiñchiddalaṁ vā chulakodakaṁ vā yastvaṁ maheśa pratigṛhya datse .<br />
trailokyalakṣmīmapi yajjanebhyḥ sarvaṁ tvavidyākṛtameva manye .. 33..<br />
vyāpnoṣi sarvā vidiśo diśaścha tvaṁ viśvamekḥ puruṣḥ purāṇḥ .<br />
naṣṭe'pi tasmiṁstava nāsti hānirghaṭe vinaṣṭe nabhaso yathaiva .. 34..<br />
yathaikamākāśagamarkabimbaṁ kṣudreṣu pātreṣu jalānviteṣu .<br />
bhajatyanekapratibimbabhāvaṁ tathā tvamantḥkaraṇeṣu deva .. 35..<br />
saṁsarjane vā'pyavane vināśe viśvasya kiñchittava nāsti kāryam .<br />
anādibhiH prāṇabhṛtāmadṛṣṭaistathāpi tatsvapnavadātanoṣi .. 36..<br />
sthūlasya sūkṣmasya jaḍasya bhogo dehasya śaṁbho na chidaṁ vināsti .<br />
atastvadāropaṇamātanoti śrutiH purāre sukhaduHkhayoH sadā .. 37..<br />
namḥ sachchidāmbhodhihaṁsāya tubhyaṁ namḥ kālakālāya kālātmakāya .<br />
namaste samastāghasaṁhārakartre namaste mṛṣāchittavṛttyaikabhoktre .. 38..<br />
sūta uvācha ..<br />
evaṁ praṇamya viśveśaṁ puratḥ prāñjaliH sthitḥ .<br />
vismitḥ parameśānaṁ jagāda raghunandanḥ .. 39..<br />
śrīrāma uvācha ..<br />
upasaṁhara viśvātmanviśvarūpamidaṁ tava .<br />
pratītaṁ jagadaikātmyaṁ śaṁbho bhavadanugrahāt .. 40..<br />
śrībhagavānuvācha ..<br />
paśya rāma mahābāho matto nānyo'sti kaśchana .. 41..<br />
sūta uvācha ..<br />
utyuktvaivopasaṁjahre svadehe devatādikān .<br />
mīlitākṣḥ punarharṣādyāvadrāmḥ prapaśyati .. 42..<br />
tāvadeva gireH śṛṅge vyāghracharmopari sthitam .<br />
dadarśa pañchavadanaṁ nīlakaṇṭhaṁ trilochanam .. 43..<br />
vyāghracharmāmbaradharaṁ bhūtibhūṣitavigraham .<br />
phaṇikaṅkaṇabhūṣāḍhyaṁ nāgayajñopavītinam .. 44..<br />
vyāghracharmottarīyaṁ cha vidyutpiṅgajaṭādharam .<br />
ekākinaṁ chandramauliṁ vareṇyamabhayapradam .. 45..<br />
chaturbhujaṁ khaṇḍaparaśuṁ mṛgahastaṁ jagatpatim .<br />
athājñayā purastasya praṇamyopaviveśa sḥ .. 46..<br />
athāha rāmaṁ deveśo yadyatpraṣṭumabhīchChasi .<br />
tatsarvaṁ pṛchCha rāma tvaṁ matto nānyo'sti te guruH .. 47..<br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde viśvarūpadarśanaṁ nāma saptamo'dhyāyḥ .. 7 ..
== Глава 8 ==
== Глава 8 ==
atha aṣṭamo'dhyāyḥ .. <br /> <br />
śrīrāma uvācha ..<br />
pāñchabhautikadehasya chotpattirvilayḥ sthitiH .<br />
svarūpaṁ cha kathaṁ deva bhagavanvaktumarhasi .. 1..<br />
śrīrāma uvācha ..<br />
pāñchabhautikadehasya chotpattirvilayḥ sthitiH .<br />
svarūpaṁ cha kathaṁ deva bhagavanvaktumarhasi .. 1..<br />
śrībhagavānuvācha ..<br />
pañchabhūtaiH samārabdho deho'yaṁ pāñchabhautikḥ .<br />
tatra pradānaṁ pṛthivī śeṣāṇāṁ sahakāritā .. 2..<br />
jarāyujo'ṇḍajaśchaiva svedajaśchodbhijastathā .<br />
evaṁ chaturvidhḥ prokto deho'yaṁ pāñchabhautikḥ .. 3..<br />
mānasastu parḥ prokto devānāmeva saṁsmṛtḥ .<br />
tatra vakṣye prathamatḥ pradhānatvājjarāyujam .. 4..<br />
śukraśoṇitasaṁbhūtā vṛttireva jarāyujḥ .<br />
strīṇāṁ garbhāśaye śukramṛtukāle viśedyadā .. 5..<br />
yoṣito rajasā yuktaṁ tadeva syājjarāyujam .<br />
bāhulyādrajasā strī syāchChukrādhikye pumānbhavet .. 6..<br />
śukraśoṇitayoH sāmye jāyate cha napuṁsakḥ .<br />
ṛtusnātā bhavennārī chaturthe divase tatḥ .. 7..<br />
ṛtukālastu nirdiṣṭa āṣoḍaśadināvadhi .<br />
tatrāyugmadine strī syātpumānyugmadine bhavet .. 8..<br />
ṣoḍaśe divase garbho jāyate yadi subhruvḥ .<br />
chakravartī bhavedrājā jāyate nātra saṁśayḥ .. 9..<br />
ṛtusnātā yasya puṁsḥ sākāṅkṣaṁ mukhamīkṣate .<br />
tadākṛtirbhavedarbhastatpaśyetsvāmino mukham .. 10..<br />
yā'sti charmāvṛtiH sūkṣmā jarāyuH sā nigadyate .<br />
śukraśoṇitayoryogastasminneva bhavedyatḥ .<br />
tatra garbho bhavedyasmāttena prokto jarāyujḥ .. 11..<br />
aṇḍajāH pakṣisarpādyāH svedajā maśakādayḥ .<br />
udbhijjāstṛṇagulmādyā mānasāścha surarṣayḥ.. 12..<br />
janmakarmavaśādeva niṣiktaṁ smaramandire .<br />
śukraṁ rajḥsamāyuktaṁ prathame māsi tad{}dravam .. 13..<br />
budbudaṁ kalalaṁ tasmāttatḥ peśī bhavedidam .<br />
peśīghanaṁ dvitīye tu māsi piṇḍḥ prajāyate .<br />14..<br />
karāṅghriśīrṣakādīni tṛtīye saṁbhavanti hi .<br />
abhivyaktiścha jīvasya chaturthe māsi jāyate .. 15..<br />
tataśchalati garbho'pi jananyā jaṭhare svatḥ .<br />
putraścheddakṣiṇe pārśve kanyā vāme cha tiṣṭhati .. 16..<br />
napuṁsakastūdarasya bhāge tiṣṭhati madhyatḥ .<br />
ato dakṣiṇapārśve tu śete mātā pumānyadi .. 17..<br />
aṅgapratyaṅgabhāgāścha sūkṣmāH syuryugapattadā .<br />
vihāya śmaśrudantādīñjanmānantarasaṁbhavān .. 18..<br />
chaturthe vyaktatā teṣāṁ bhāvānāmapi jāyate .<br />
puṁsāṁ sthairyādayo bhāvā bhīrutvādyāstu yoṣitām .. 19..<br />
napuṁsake cha te miśrā bhavanti raghunandana .<br />
mātṛjaṁ chāsya hṛdayaṁ viṣayānabhikāṅkṣati .. 20..<br />
tato māturmano'bhīṣṭaṁ kuryādgarbhavivṛddhaye .<br />
tāṁ cha dvihṛdayāṁ nārīmāhurdauhṛdinīṁ tatḥ .. 21..<br />
adānāddauhṛdānāṁ syurgarbhasya vyaṅgatādayḥ .<br />
māturyadviṣaye lobhastadārto jāyate sutḥ .. 22..<br />
prabuddhaṁ pañchame chittaṁ māṁsaśoṇitapuṣṭatā .<br />
ṣaṣṭhe'sthisnāyunakharakeśalomaviviktatā .. 23..<br />
balavarṇau chopachitau saptame tvaṅgapūrṇatā .<br />
pādāntaritahastābhyāṁ śrotrarandhre pidhāya sḥ .. 24..<br />
udvigno garbhasaṁvāsādasti garbhalayānvitḥ .. 25..<br />
āvirbhūtaprabodho'sau garbhaduHkhādisaṁyutḥ .<br />
hā kaṣṭamiti nirviṇṇḥ svātmānaṁ śośuchītyatha .. 26..<br />
anubhūtā mahāsahyāH purā marmachChido'sakṛt .<br />
karaṁbhavālukāstaptāśchādahyantāsukhāśayāH .. 27..<br />
jaṭharānalasaṁtaptapittākhyarasavipluṣḥ .<br />
garbhāśaye nimagnaṁ tu dahantyatibhṛśaṁ tu mām .. 28..<br />
udaryakṛmivaktrāṇi kūṭaśālmalikaṇṭakaiH .<br />
tulyāni cha tudantyārtaṁ pārśvāsthikrakachārditam .. 29..<br />
garbhe durgandhabhūyiṣṭhe jaṭharāgnipradīpite .<br />
duHkhaṁ mayāptaṁ yattasmātkanīyḥ kumbhapākajam .. 30..<br />
pūyāsṛk/xśleṣmapāyitvaṁ vāgtāśitvaṁ cha yadbhavet .<br />
aśuchau kṛmibhāvaścha tatprāptaṁ garbhaśāyinā .. 31..<br />
garbhaśayyāṁ samāruhya duHkhaṁ yādṛṅ mayāpi tat .<br />
nātiśete mahāduHkhaṁ niHśeṣanarakeṣu tat .. 32..<br />
evaṁ smaranpurā prāptā nānājātīścha yātanāH .<br />
mokṣopāyamabhidhyāyanvartate'bhyāsatatparḥ .. 33..<br />
aṣṭame tvak/xsṛtī syātāmojastejaścha hṛdbhavam .<br />
śubhramāpītaraktaṁ cha nimittaṁ jīvitaṁ matam .. 34..<br />
mātaraṁ cha punargarbhaṁ chañchalaṁ tatpradhāvati .<br />
tato jāto'ṣṭame garbho na jīvatyojasojjhitḥ .. 35..<br />
kiṁchitkālamavasthānaṁ saṁskārātpīḍitāṅgavat .<br />
samayḥ prasavasya syānmāseṣu navamādiṣu .. 36..<br />
māturasravahāṁ nāḍīmāśrityānvavatāritā .<br />
nābhisthanāḍī garbhasya mātrāhārarasāvaha .<br />
tena jīvati garbho'pi mātrāhāreṇa poṣitḥ .. 37..<br />
asthiyantraviniṣpiṣṭḥ patitḥ kukṣivartmanā .<br />
medo'sṛgdigdhasarvāṅgo jarāyupuṭasaṁvṛtḥ .. 38..<br />
niṣkrāmanbhṛśaduHkhārto rudannuchchairadhomukhḥ .<br />
yantrādeva vinirmuktḥ patattyuttānaśāyyuta .. 39..<br />
akiṁchitkastathā bālo māṁsapeśīsamāsthitḥ .<br />
śvamārjārādidaṁṣṭribhyo rakṣyate daṇḍapāṇibhiH .. 40..<br />
pitṛvadrākṣasaṁ vetti mātṛvaḍḍākinīmapi .<br />
pūyaṁ payovadajñānāddīrghakaṣṭaṁ tu śaiśavam .. 41..<br />
śleṣmaṇā pihitā nāḍī suṣumnā yāvadeva hi .<br />
vyaktavarṇaṁ cha vachanaṁ tāvadvaktuṁ na śakyate .. 42..<br />
ata eva cha garbhe'pi rodituṁ naiva śakyate .. 43..<br />
dṛpto'tha yauvanaṁ prāpya manmathajvaravihvalḥ .<br />
gāyatyakasmāduchchaistu tathā kasmāchcha valgati .. 44..<br />
ārohati tarūnvegāchChāntānudvejayatyapi .<br />
kāmakrodhamadāndhḥ sanna kāṁśchidapi vīkṣate .. 45..<br />
asthimāṁsaśirālāyā vāmāyā manmathālaye .<br />
uttānapūtimaṇḍūkapāṭitodarasannibhe .<br />
āsaktḥ smarabāṇārta ātmanā dahyate bhṛśam .. 46..<br />
asthimāṁsaśirātvagbhyḥ kimanyadvartate vapuH .<br />
vāmānāṁ māyayā mūḍho na kiṁchidvīkṣate jagat .. 47..<br />
nirgate prāṇapavane deho haṁta mṛgīdṛśḥ .<br />
yathāhi jāyate naiva vīkṣyate pañchaṣairdinaiH .. 48..<br />
mahāparibhavasthānaṁ jarāṁ prāpyātiduHkhitḥ .<br />
śleṣmaṇā pihitorasko jagdhamannaṁ na jīryati .. 49..<br />
sannadanto mandadṛṣṭiH kaṭutiktakaṣāyabhuk .<br />
vātabhugnakaṭigrīvakarorucharaṇo'balḥ .. 50..<br />
gadāyutasamāviṣṭḥ parityaktḥ svabandhubhiH .<br />
niHśaucho maladigdhāṅga āliṅgitavaroṣitḥ .. 51..<br />
dhyāyannasulabhānbhogānkevalaṁ vartate chalḥ .<br />
sarvendriyakriyālopāddhasyate bālakairapi .. 52..<br />
tato mṛtijaduHkhasya dṛṣṭānto nopalabhyate .<br />
yasmādbibhyati bhūtāni prāptānyapi parāṁ rujam .. 53..<br />
nīyate mṛtyunā jantuH pariṣvakto'pi bandhubhiH .<br />
sāgarāntarjalagato garuḍeneva pannagḥ .. 54..<br />
hā kānte hā dhanaṁ putrāH krandamānḥ sudāruṇam .<br />
maṇḍūka iva sarpeṇa mṛtyunā nīyate narḥ .. 55..<br />
marmasūnmathyamāneṣu muchyamāneṣu saṁdhiṣu .<br />
yadduHkhaṁ mriyamāṇasya smaryatāṁ tanmumukṣubhiH .. 56..<br />
dṛṣṭāvākṣipyamāṇāyāṁ saṁjñayā hriyamāṇayā .<br />
mṛtyupāśena baddhasya trātā naivopalabhyate .. 57..<br />
saṁrudhyamānastamasā machchittamivāviśan .<br />
upāhūtastadā jñātīnīkṣate dīnachakṣuṣā .. 58..<br />
ayḥ pāśena kālena snehapāśena bandhubhiH .<br />
ātmānaṁ kṛṣyamāṇaṁ taṁ vīkṣate paritastathā .. 59..<br />
hikkayā bādhyamānasya śvāsena pariśuṣyatḥ .<br />
mṛtyunākṛṣyamāṇasya na khalvasti parāyaṇam .. 60..<br />
saṁsārayantramārūḍho yamadūtairadhiṣṭhitḥ .<br />
kva yāsyāmīti duHkhārtḥ kālapāśena yojitḥ .. 61..<br />
kiṁ karomi kva gachChāmi kiṁ gṛhṇāmi tyajāmi kim .<br />
iti kartavyatāmūḍhḥ kṛchChrāddehāttyajatyasūn .. 62..<br />
yātanādehasaṁbaddho yamadūtairadhiṣṭhitāH .<br />
ito gatvānubhavati yā yāstā yamayātanāH .<br />
tāsu yallabhate duHkhaṁ tadvaktuṁ kṣamate kutḥ .. 63..<br />
karpūrachandanādyaistu lipyate satataṁ hi yat .<br />
bhūṣaṇairbhūṣyate chitraiH suvastraiH parivāryate .. 64..<br />
aspṛśyaṁ jāyate'prekṣyaṁ jīvatyaktaṁ sadā vapuH .<br />
niṣkāsayanti nilayātkṣaṇaṁ na sthāpayantyapi .. 65..<br />
dahyate cha tatḥ kāṣṭhaistadbhasma kriyate kṣaṇāt .<br />
bhakṣyate vā sṛgālaiścha gṛdhrakukkaravāyasaiH .<br />
punarna dṛśyate so'tha janmakoṭiśatairapi .. 66..<br />
mātā pitā gurujanḥ svajano mameti māyopame jagati kasya bhavetpratijñā .<br />
eko yato vrajato karmapurḥsaro'yaṁ viśrāmavṛkṣasadṛśḥ khalu jīvalokḥ .. 67..<br />
sāyaṁ sāyaṁ vāsavṛkṣaṁ sametāH prātḥ prātastena tena prayānti .<br />
tyaktvānyonyaṁ taṁ cha vṛkṣaṁ vihaṅgā yadvattadvajjñātayo'jñātayaścha .. 68..<br />
mṛtibījaṁ bhavejjanma janmabījaṁ bhavenmṛtiH .<br />
ghaṭayantravadaśrānto bambhramītyaniśaṁ narḥ .. 69..<br />
garbhe puṁsḥ śukrapātādyaduktaṁ maraṇāvadhi .<br />
tadetasya mahāvyādhermatto nānyo'sti bheṣajam .. 70..<br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde piṇḍotpattikathanaṁ nāmāṣṭamo'dhyāyḥ .. 8 ..
== Глава 9 ==
== Глава 9 ==
atha navamo'dhyāyḥ .. <br /> <br />
śrībhagavānuvācha ..<br />
dehasvarūpaṁ vakṣyāmi śruṇuṣvāvahito nṛpa .<br />
matto hi jāyate viśvaṁ mayaivaitatpradhāryate .<br />
mayyevedamadhiṣṭhāne līyate śuktiraupyavat .. 1..<br />
ahaṁ tu nirmalḥ pūrṇḥ sachchidānandavigrahḥ .<br />
asaṁgo nirahaṁkārḥ śuddhaṁ brahma sanātanam .. 2..<br />
anādyavidyāyuktḥ san jagatkāraṇatāṁ vraje .. 3..<br />
anirvāchyā mahāvidyā triguṇā pariṇāminī .<br />
rajḥ sattvaṁ tamaścheti triguṇāH parikīrtitāH .. 4..<br />
sattvaṁ śuklaṁ samādiṣṭaṁ sukhajñānāspadaṁ nṛṇām .<br />
duHkhāspadaṁ raktavarṇaṁ chañchalaṁ cha rajo matam .. 5..<br />
tamḥ kṛṣṇaṁ jaḍaṁ proktamudāsīnaṁ sukhādiṣu .. 6..<br />
ato mama samāyogāchChaktiH sā triguṇātmikā .<br />
adhiṣṭhāne tu mayyeva bhajate viśvarūpatām .<br />
śuktau rajatavadrajjau bhujaṅgo yadvadeva tu .. 7..<br />
ākāśādīni jāyante matto bhūtāni māyayā .<br />
tairārabdhamidaṁ viśvaṁ deho'yaṁ pāñchabhautikḥ .. 8..<br />
pitṛbhyāmaśitādannātṣaṭkośaṁ jāyate vapuH .<br />
snāyavo'sthīni majjā cha jāyante pitṛtastathā .. 9..<br />
tvaṅmāṁśoṇitamiti mātṛtaścha bhavanti hi .<br />
bhāvāH syuH ṣaḍvidhāstasya mātṛjāH pitṛjāstathā .<br />
rasajā ātmajāH sattvasaṁbhūtāH svātmajāstathā .. 10..<br />
mṛdavḥ śoṇitaṁ medo majjā plīhā yakṛdgudam .<br />
hṛnnābhītyevamādyāstu bhāvā mātṛbhavā matāH .. 11..<br />
śmaśrulomakachasnāyuśirādhamanayo nakhāH .<br />
daśanāH śukramityādyāH sthirāH pitṛsamudbhavāH .. 12..<br />
śarīropachitirvarṇo vṛddhistṛptirbalaṁ sthitiH .<br />
alolupatvamutsāha ityādi rasajaṁ viduH .. 13..<br />
ichChā dveṣḥ sukhaṁ duHkhaṁ dharmādharmau cha bhāvanā .<br />
prayatno jñānamāyuśchendriyāṇītyevamātmajāH .. 14..<br />
jñānendriyāṇi śravaṇaṁ sparśanaṁ darśanaṁ tathā .<br />
rasanaṁ ghrāṇamityāhuH pañcha teṣāṁ tu gocharāH .. 15..<br />
śabdḥ sparśastathā rūpaṁ raso gandha iti kramāt .<br />
vākkarāṅghrigudopasthānyāhuH karmendriyāṇi hi .. 16..<br />
vachanādānagamanavisargaratayḥ kramāt .<br />
karmendriyāṇāṁ jānīyānmanaśchaivobhayātmakam .. 17..<br />
kriyāsteṣāṁ manobuddhirahaṁkārastatḥ param .<br />
antḥkaraṇamityāhuśchittaṁ cheti chatuṣṭayam .. 18..<br />
sukhaṁ duHkhaṁ cha viṣayau vijñeyau manasḥ kriyāH .<br />
smṛtibhītivikalpādyā buddhiH syānniśchayātmikā .<br />
ahaṁ mametyahaṁkāraśchittaṁ chetayate yatḥ .. 19..<br />
sattvākhyamantḥkaraṇaṁ guṇabhedāstridhā matam .<br />
sattvaṁ rajastama iti guṇāH sattvāttu sāttvikāH .. 20..<br />
āstikyaśuddhidharmaikamatiprabhṛtayo matāH .<br />
rajaso rājasā bhāvāH kāmakrodhamadādayḥ .. 21..<br />
nidrālasyapramādādi vañchanādyāstu tāmasāH .<br />
prasannendriyatārogyānālasyādyāstu sattvajāH .. 22..<br />
deho mātrātmakastasmādādatte tadguṇānimān .<br />
śabdḥ śrotraṁ mukharatā vaichitryaṁ sūkṣmatā dhṛtiH .. 23..<br />
balaṁ cha gaganādvāyoH sparśaścha sparśanendriyam .<br />
utkṣepaṇamapakṣepākuñchane gamanaṁ tathā .. 24..<br />
prasāraṇamitīmāni pañcha karmāṇi rūkṣatā .<br />
prāṇāpānau tathā vyānasamānodānasaṁjñakān .. 25..<br />
nāgḥ kūrmaścha kṛkalo devadatto dhanañjayḥ .<br />
daśaitā vāyuvikṛtīstathā gṛhṇāti lāghavam .. 26..<br />
teṣāṁ mukhyatarḥ prāṇo nābheH kaṇṭhādavasthitḥ .<br />
charatyasau nāsikayornābhau hṛdayapaṅkaje .. 27..<br />
śabdochchāraṇaniśvāsochChvāsāderapi kāraṇam .. 28..<br />
apānastu gude meḍhre kaṭijaṅghodareṣvapi .<br />
nābhikaṇṭhe vaṁkṣaṇayorūrujānuṣu tiṣṭhati .<br />
tasya mūtrapurīṣādivisargḥ karma kīrtitam .. 29..<br />
vyāno'kṣiśrotragulpheṣu jihvāghrāṇeṣu tiṣṭhati .<br />
prāṇāyāmadhṛtityāgagrahaṇādyasya karma cha .. 30..<br />
samāno vyāpya nikhilaṁ śarīraṁ vahninā saha .<br />
dvisaptatisahasreṣu nāḍīrandhreṣu saṁcharan .. 31..<br />
bhuktapītarasānsamyagānayandehapuṣṭikṛt .<br />
udānḥ pādayorāste hastayoraṅgasaṁdhiṣu .. 32..<br />
karmāsya dehonnayanotkramaṇādi prakīrtitam .<br />
tvagādidhātūnāśritya pañcha nāgādayḥ sthitāH .. 33..<br />
udgārādi nimeṣādi kṣutpipāsādikaṁ kramāt .<br />
tandrīprabhṛti śokādi teṣāṁ karma prakīrtitam .. 34..<br />
agnestu rochakaṁ rūpaṁ dīptaṁ pākaṁ prakāśatām .<br />
amarṣatīkṣṇasūkṣmāṇāmojastejaścha śūratām .. 35..<br />
medhāvitāṁ tathā''datte jalāttu rasanaṁ rasam .<br />
śaityaṁ snehaṁ dravaṁ svedaṁ gātrādimṛdutāmapi .. 36..<br />
bhūmerghrāṇendriyaṁ gandhaṁ sthairyaṁ dhairyaṁ cha gauravam .<br />
tvagasṛṅmāṁsamedo'sthimajjāśukrāṇi dhātavḥ .. 37..<br />
annaṁ puṁsāśitaṁ tredhā jāyate jaṭharāgninā .<br />
malḥ sthaviṣṭho bhāgḥ syānmadhyamo māṁsatāṁ vrajet .<br />
manḥ kaniṣṭho bhāgḥ syāttasmādannamayaṁ manḥ .. 38..<br />
apāṁ sthaviṣṭho mūtraṁ syānmadhyamo rudhiraṁ bhavet .<br />
prāṇḥ kaniṣṭho bhāgḥ syāttasmātprāṇo jalātmakḥ .. 39..<br />
tejaso'sthi sthaviṣṭhḥ syānmajjā madhyama saṁbhavḥ .<br />
kaniṣṭhā vāṅmatā tasmāttejo'vannātmakaṁ jagat .. 40..<br />
lohitājjāyate māṁsaṁ medo māṁsasamudbhavam .<br />
medaso'sthīni jāyante majjā chāsthisamudbhavā .. 41..<br />
nāḍyopi māṁsasaṁghātāchChukraṁ majjāsamudbhavam .. 42..<br />
vātapittakaphāśchātra dhātavḥ parikīrtitāH .<br />
daśāñjali jalaṁ jñeyaṁ rasasyāñjalayo nava .. 43..<br />
raktasyāṣṭau purīṣasya sapta syuH śleṣmaṇaścha ṣaṭ . <br />
pittasya pañcha chatvāro mūtrasyāñjalayastrayḥ .. 44..<br />
vasāyā medaso dvau tu majjā tvañjalisaṁmitā .<br />
ardhāñjali tathā śukraṁ tadeva balamuchyate .. 45..<br />
asthnāṁ śarīre saṁkhyā syātṣaṣṭiyuktaṁ śatatrayam .<br />
jalajāni kapālāni ruchakāstaraṇāni cha .<br />
nalakānīti tānyāhuH pañchadhāsthīni sūrayḥ .. 46..<br />
dve śate tvasthisaṁdhīnāṁ syātāṁ tatra daśottare .<br />
rauravāH prasarāH skandasechanāH syurulūkhalāH .. 47..<br />
samudgā maṇḍalāH śaṁkhāvartā vāmanakuṇḍalāH .<br />
ityaṣṭadhā samuddiṣṭāH śarīreṣvasthisaṁdhayḥ .. 48..<br />
sārdhakoṭitrayaṁ romṇāṁ śmaśrukeśāstrilakṣakāH .<br />
dehasvarūpamevaṁ te proktaṁ daśarathātmaja .. 49..<br />
yasmādasāro nāstyeva padārtho bhuvanatraye .<br />
dehe'sminnabhimānena na mahopāyabuddhayḥ .. 50..<br />
ahaṁkāreṇa pāpena kriyante haṁta sāṁpratam .<br />
tasmādetatsvarūpaṁ tu viboddhavyaṁ mumukṣibhiH .. 51..<br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde dehasvarūpanirṇayo nāma navamo'dhyāyḥ .. 9 ..
== Глава 10 ==
== Глава 10 ==
atha daśamo'dhyāyḥ .. <br /> <br />
śrīrāma uvācha ..<br />
bhagavannatra jīvo'sau jantordehe'vatiṣṭhate .<br />
jāyate vā kuto jīvḥ svarūpaṁ chāsya kiṁ vada .. 1..<br />
dehānte kutra vā yāti gatvā vā kutra tiṣṭhati .<br />
kathamāyāti vā dehaṁ punarnāyāti vā vada .. 2..<br />
śrībhagavānuvācha ..<br />
sādhu pṛṣṭaṁ mahābhāga guhyādguhyataraṁ hi yat .<br />
devairapi sudurjñeyamindrādyairvā maharṣibhiH .. 3..<br />
anyasmai naiva vaktavyaṁ mayāpi raghunandana .<br />
tvadbhaktyāhaṁ paraṁ prīto vakṣyāmyavahitḥ śruṇu .. 4..<br />
satyajñānātmako'nantḥ paramānandavigrahḥ .<br />
paramātmā paraṁjyotiravyakto vyaktakāraṇam .. 5..<br />
nityo viśuddhḥ sarvātmā nirlepo'haṁ nirañjanḥ .<br />
sarvadharmavihīnaścha na grāhyo manasāpi cha .. 6..<br />
nāhaṁ sarvendriyagrāhyḥ sarveṣāṁ grāhako hyaham .<br />
jñātāhaṁ sarvalokasya mama jñātā na vidyate .. 7..<br />
dūrḥ sarvavikārāṇāṁ pariṇāmādikasya cha .. 8..<br />
yato vācho nivartante aprāpya manasā saha .<br />
ānandaṁ brahma māṁ jñātvā na bibheti kutaśchana .. 9..<br />
yastu sarvāṇi bhūtāni mayyeveti prapaśyati .<br />
māṁ cha sarveṣu bhūteṣu tato na vijugupsate .. 10..<br />
yasya sarvāṇi bhūtāni hyātmaivābhūdvijānatḥ .<br />
ko mohastatra kḥ śoka ekatvamanupaśyatḥ .. 11..<br />
eṣa sarveṣu bhūteṣu gūḍhātmā na prakāśate .<br />
dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiH .. 12..<br />
anādyavidyayā yuktastathāpyeko'hamavyayḥ .<br />
avyākṛtabrahmarūpo jagatkartāhamīśvarḥ .. 13..<br />
jñānamātre yathā dṛśyamidaṁ svapne jagattrayam .<br />
tadvanmayi jagatsarvaṁ dṛśyate'sti vilīyate .. 14..<br />
nānāvidyāsamāyukto jīvatvena vasāmyaham .<br />
pañcha karmendriyāṇyeva pañcha jñānendriyāṇi cha .. 15..<br />
mano buddhirahaṁkāraśchittaṁ cheti chatuṣṭayam .<br />
vāyavḥ pañchamilitā yānti liṅgaśarīratām .. 16.. <br />
tatrāvidyāsamāyuktaṁ chaitanyaṁ pratibimbitam .<br />
vyāvahārikajīvastu kṣetrajñḥ puruṣo'pi cha .. 17..<br />
sa eva jagatāṁ bhoktānādyayoH puṇyapāpayoH .<br />
ihāmutra gatī tasya jāgratsvapnādibhoktṛtā .. 18..<br />
yathā darpaṇakālimnā malinaṁ dṛśyate mukham .<br />
tadvadantḥkaraṇagairdoṣairātmāpi dṛśyate .. 19..<br />
parasparādhyāsavaśātsyādantḥkaraṇātmanoH . <br />
ekībhāvābhimānena parātmā duHkhabhāgiva.. 20..<br />
marubhūmau jalatvena madhyāhnārkamarīchikāH .<br />
dṛśyante mūḍhachittasya na hyārdrāstāpakārakāH .. 21..<br />
tadvadātmāpi nirlepo dṛśyate mūḍhachetasām .<br />
svāvidyātmātmadoṣeṇa kartṛtvādhikadharmavān .. 22..<br />
tatra chānnamaye piṇḍe hṛdi jīvo'vatiṣṭhate .<br />
ānakhāgraṁ vyāpya dehaṁ tad/xbruve'vahitḥ śruṇu .<br />
so'yaṁ tadabhidhānena māṁsapiṇḍo virājate .. 23..<br />
nābherūrdhvamadhḥ kaṇṭhādvyāpya tiṣṭhati yḥ sadā .<br />
tasya madhye'sti hṛdayaṁ sanālaṁ padmakośavat .. 24..<br />
adhomukhaṁ cha tatrāsti sūkṣmaṁ suṣiramuttamam .<br />
daharākāśamityuktaṁ tatra jīvo'vatiṣṭhate .. 25..<br />
vālāgraśatabhāgasya śatadhā kalpitasya cha .<br />
bhāgo jīvḥ sa vijñeyḥ sa chānantyāya kalpate .. 26..<br />
kadambakusumodbaddhakesarā iva sarvatḥ .<br />
prasṛtā hṛdayānnāḍyo yābhirvyāptaṁ śarīrakam .. 27..<br />
hitaṁ balaṁ prayachChanti tasmāttena hitāH smṛtāH .<br />
dvāsaptatisahasraistāH saṁkhyātā yogavittamaiH .. 28..<br />
hṛdayāttāstu niṣkrāntā yathārkādraśmayastathā .<br />
ekottaraśataṁ tāsu mukhyā viṣvagvinirgatḥ .. 29..<br />
pratīndriyaṁ daśa daśa nirgatā viṣayonmukhāH .<br />
nāḍyḥ śarmādihetutvāt svapnādiphalabhuktaye .. 30..<br />
vahantyambho yathā nadyo nāḍyḥ karmaphalaṁ tathā .<br />
anantaikordhvagā nāḍī mūrdhaparyantamañjasā .. 31..<br />
suṣumneti mādiṣṭā tayā gachChanvimuchyate .<br />
tayopachitachaitanyaṁ jīvātmānaṁ vidurbudhāH .. 32..<br />
yathā rāhuradṛśyo'pi dṛśyate chandramaṇḍale .<br />
tadvatsarvagato'pyātmā liṅgadehe hi dṛśyate .. 33..<br />
dṛśyamāne yathā kuṁbhe ghaṭākāśo'pi dṛśyate .<br />
tadvatsarvagato'pyātmā liṅgadehe hi dṛśyate .. 34..<br />
niśchalḥ paripūrṇo'pi gachChatītyupacharyate .<br />
jāgratkāle yathājñeyamabhivyaktaviśeṣadhīH .. 35..<br />
vyāpnoti niṣkriyḥ sarvān bhānurdaśa diśo yathā .<br />
nāḍībhirvṛttayo yānti liṅgadehasamudbhavāH .. 36..<br />
tattatkarmānusāreṇa jāgradbhogopalabdhaye .<br />
idaṁ liṅgaśarīrākhyamāmokṣaṁ na vinaśyati .. 37..<br />
ātmajñānena naṣṭe'sminsāvidye svaśarīrake .<br />
ātmasvarūpāvasthānaṁ muktirityabhidhīyate .. 38..<br />
utpādite ghaṭe yadvadghaṭākāśatvamṛchChati .<br />
ghaṭe naṣṭe yathākāśḥ svarūpeṇāvatiṣṭhate .. 39..<br />
jāgratkarmakṣayavaśātsvapnabhoga upasthite .<br />
bodhāvasthāṁ tirodhāya dehādyāśrayalakṣaṇām .. 40..<br />
karmodbhāvitasaṁskārastatra svapnariraṁsayā .<br />
avasthāṁ cha prayātyanyāṁ māyāvī chātmamāyayā .. 41..<br />
ghaṭādiviṣayānsarvānbuddhyādikaraṇāni cha .<br />
bhūtāni karmavaśato vāsanāmātrasaṁsthitān .. 42..<br />
etān paśyan svayaṁjyotiH sākṣyātmā vyavatiṣṭhate .. 43..<br />
atrāntḥkaraṇādīnāṁ vāsanādvāsanātmatā .<br />
vāsanāmātrasākṣitvaṁ tena tachcha parātmanḥ .. 44..<br />
vāsanābhiH prapañcho'tra dṛśyate karmachoditḥ .<br />
jāgradbhūmau yathā tadvatkartṛkarmakriyātmakḥ .. 45..<br />
niHśeṣabuddhisākṣyātmā svayameva prakāśate .<br />
vāsanāmātrasākṣitvaṁ sākṣiṇḥ svāpa uchyate .. 46..<br />
bhūtajanmani yadbhūtaṁ karma tadvāsanāvaśāt .<br />
nedīyastvādvayasyādye svapnaṁ prāyḥ prapaśyati .. 47..<br />
madhye vayasi kārkaśyātkaraṇānāmihārjitḥ .<br />
vīkṣate prāyaśḥ svapnaṁ vāsanākarmaṇorvaśāt .. 48..<br />
iyāsuH paralokaṁ tu karmavidyādisaṁbhṛtam .<br />
bhāvino janmano rūpaṁ svapna ātmā prapaśyati .. 49..<br />
yadvatprapatanāchChyenḥ śrānto gaganamaṇḍale .<br />
ākuñchya pakṣau yatate nīḍe nilayanāyanīH .. 50..<br />
evaṁ jāgratsvapnabhūmau śrānta ātmābhisaṁcharan .<br />
āpītakaraṇagrāmḥ kāraṇenaiti chaikatām .. 51..<br />
nāḍīmārgairindriyāṇāmākṛṣyādāya vāsanāH .<br />
sarvaṁ grasitvā kāryaṁ cha vijñānātmā vilīyate .. 52..<br />
īśvārākhye'vyākṛte'tha yathā sukhamayo bhavet .<br />
kṛtsnaprapañchavilayastathā bhavati chātmanḥ .. 53..<br />
yoṣitḥ kāmyamānāyāH saṁbhogānte yathā sukham .<br />
sa ānandamayo'bāhyo nāntarḥ kevalastathā .. 54..<br />
prājñātmānaṁ samāsādya vijñānātmā tathaiva sḥ .<br />
vijñānātmā kāraṇātmā tathā tiṣṭhaṁstathāpi sḥ .. 55..<br />
avidyāsūkṣmavṛttyānubhavatyeva sukhaṁ yathā .<br />
tathāhaṁ sukhamasvāpsaṁ naiva kiñchidavediṣam.56..<br />
ajñānamapi sākṣyādi vṛttibhiśchānubhūyate .<br />
ityevaṁ pratyabhijñāpi paśchāttasyopajāyate .. 57..<br />
jāgratsvapnasuṣuptyākhyamevehāmutra lokayoH .<br />
paśchātkarmavaśādeva visphuliṅgā yathānalāt .<br />
jāyante kāraṇādeva manobuddhyādikāni tu .. 58..<br />
payḥpūrṇo ghaṭo yadvannimagnḥ salilāśaye .<br />
taireviddhata āyāti vijñānātmā tathaityajāt .. 59..<br />
vijñānātmā kāraṇātmā tathā tiṣṭhaṁstathāpi sḥ .<br />
dṛśyate satsu teṣveva naṣṭeṣvāyātyadṛśyatām .. 60..<br />
ekākāro'ryamā tattatkāryeṣviva parḥ pumān .<br />
kūṭastho dṛśyate tadvadgachChatyāgachChatīva sḥ.. 61..<br />
mohamātrāntarāyatvātsarvaṁ tasyopapadyate .<br />
dehādyatīta ātmāpi svayaṁjyotiH svabhāvatḥ .. 62..<br />
evaṁ jīvasvarūpaṁ te proktaṁ daśarathātmaja .. 63..<br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde jīvasvarūpakathanaṁ nāma daśamo'dhyāyḥ .. 10 ..
== Глава 11 ==
== Глава 11 ==
atha ekādaśo'dhyāyḥ .. <br /> <br />
śrībhagavānuvācha ..<br />
dehāntaragatiṁ tasya paralokagatiṁ tathā .<br />
vakṣyāmi nṛpaśārdūla mattḥ śṛṇu samāhitḥ .. 1..<br />
bhuktaṁ pītaṁ yadastyatra tadrasādāmabandhanam .<br />
sthūladehasya liṅgasya tena jīvanadhāraṇam .. 2..<br />
vyādhinā jarayā vāpi pīḍyate jāṭharo'nalḥ .<br />
śleṣmaṇā tena bhuktānnaṁ pītaṁ vā na pachatyalam .. 3..<br />
bhuktapītarasābhāvādāśu śuṣyanti dhātavḥ .<br />
bhuktapītarasenaiva dehaṁ limpanti vāyavḥ .. 4..<br />
samīkaroti yasmāttatsamāno vāyuruchyate .<br />
tadānīṁ tadrasābhāvādāmabandhanahānitḥ .. 5..<br />
paripakvarasatvena yathā gauravatḥ phalam .<br />
svayameva patatyāśu tathā liṅgaṁ tanorvrajet .. 6..<br />
tattatsthānādapākṛṣya hṛṣīkāṇāṁ cha vāsanāH .<br />
ādhyātmikādhibhūtāni hṛtpadme chaikatāṁ gatḥ .. 7..<br />
tadordhvagḥ prāṇavāyuH saṁyukto navavāyubhiH .<br />
ūrdhvochChvāsī bhavatyeṣa tathā tenaikataṁ gatḥ .. 8..<br />
chakṣuṣo vātha mūrdhno vā nāḍīmārgaṁ samāśritḥ .<br />
vidyākarmasamāyukto vāsanābhiścha saṁyutḥ . <br />
prājñātmānaṁ samāśritya vijñānātmopasarpati .. 9..<br />
yathā kumbho nīyamāno deśāddeśāntaraṁ prati .<br />
khapūrṇa eva sarvatra sa sākāśo'pi tatra tu .. 10..<br />
ghaṭākāśākhyatāṁ yāti tadvalliṅgaṁ parātmanḥ .. 11..<br />
punardehāntaraṁ yāti yathā karmānusāratḥ .<br />
āmokṣātsaṁcharetyevaṁ matsyḥ kūladvayaṁ yathā .. 12..<br />
pāpabhogāya chedgachChedyamadūtairadhiṣṭhitḥ .<br />
yātanādehamāśritya narakāneva kevalam .. 13..<br />
iṣṭāpūrtādikarmāṇi yo'nutiṣṭhati sarvadā .<br />
pitṛlokaṁ vrajatyeṣa dhūmamāśritya barhiṣḥ .. 14..<br />
dhūmādrātriṁ tatḥ kṛṣṇapakṣaṁ tasmāchcha dakṣiṇam .<br />
ayanaṁ cha tato lokaṁ pitṝṇāṁ cha tatḥ param .<br />
chandraloke divyadehaṁ prāpya bhuṅkte parāṁ śriyam .. 15..<br />
tatra chandramasā so'sau yāvatkarmaphalaṁ vaset .<br />
tathaiva karmaśeṣeṇa yathetaṁ punarāvrajet .. 16..<br />
vapurvihāya jīvatvamāsādyākāśameti sḥ .<br />
ākāśādvāyumāgatya vāyorambho vrajatyatha .. 17..<br />
ad/xbhyo meghaṁ samāsādya tato vṛṣṭirbhavedasau .<br />
tato dhānyāni bhakṣyāṇi jāyate karmachoditḥ .. 18..<br />
yonimanye prapadyante śarīratvāya dehinḥ .<br />
muktimanye'nusaṁyānti yathākarma yathāśrutam .. 19..<br />
tato'nnatvaṁ samāsādya pitṛbhyāṁ bhujyate param .<br />
tatḥ śukraṁ rajaśchaiva bhūtvā garbho'bhijāyate .. 20..<br />
tatḥ karmānusāreṇa bhavetstrīpuṁnapuṁsakḥ .<br />
evaṁ jīvagatiH proktā muktiṁ tasya vadāmi te .. 21..<br />
yastu śāntyādiyuktḥ sansadā vidyārato bhavet .<br />
sa yāti devayānena brahmalokāvadhiṁ narḥ .. 22..<br />
archirbhūtvā dinaṁ prāpya śuklapakṣamatho vrajet .<br />
uttarāyaṇamāsādya saṁvatsaramatho vrajet .. 23..<br />
ādityachandralokau tu vidyullokamatḥ param .<br />
atha divyḥ pumānkaśchidbrahmalokādihaiti sḥ .. 24..<br />
divye vapuṣi saṁdhāya jīvamevaṁ nayatyasau .. 25..<br />
brahmaloke divyadehe bhuktvā bhogānyathepsitān .<br />
tatroṣitvā chiraṁ kālaṁ brahmaṇā saha muchyate .. 26..<br />
śuddhabrahmarato yastu na sa yātyeva kutrachit .<br />
tasya prāṇā vilīyante jale saindhavakhilyavat .. 27..<br />
svapnadṛṣṭā yathā sRiṣṭiH prabuddhasya vilīyate .<br />
brahmajñānavatastadvadvilīyante tadaiva te .<br />
vidyākarmavihīno yastṛtīyaṁ sthānameti sḥ .. 28.. <br />
bhuktvā cha narakānghorānmahārauravarauravān .<br />
paśchātprāktanaśeṣeṇa kṣudrajanturbhavedasau .. 29..<br />
yūkāmaśakadaṁśādi janmāsau labhate bhuvi .<br />
evaṁ jīvagatiH proktā kimanyachChrotumichChasi .. 30..<br />
śrīrāma uvācha ..<br />
bhagavanyattvayā proktaṁ phalaṁ tajjñānakarmaṇoH .<br />
brahmaloke chaṁdraloke bhuṅkte bhogāniti prabho .. 31..<br />
gandharvādiṣu lokeṣu kathaṁ bhogḥ samīritḥ .<br />
devatvaṁ prāpnuyātkaśchitkaśchidindratvameti cha .. 32..<br />
etatkarmaphalaṁ vāstu vidyāphalamathāpi vā .<br />
tadbrūhi girijākānta tatra me saṁśayo mahān .. 33..<br />
śrībhagavānuvācha ..<br />
tadvidyākarmaṇorevānusāreṇa phalaṁ bhavet .<br />
yuvā cha sundarḥ śūro nīrogo balavān bhavet .. 34..<br />
saptadvīpāṁ vasumatīṁ bhuṅkte niṣkaṇṭakaṁ yadi .<br />
sa prokto mānuṣānandastasmāchChataguṇo matḥ .. 35..<br />
manuṣyastapasā yukto gandharvo jāyate'sya tu .<br />
tasmāchChataguṇo devagandharvāṇāṁ na saṁśayḥ .. 36..<br />
evaṁ śataguṇānanda uttarottarato bhavet .<br />
pitṝṇāṁ chiralokānāmājānasurasaṁpadām .. 37..<br />
devatānāmathendrasya gurostadvatprajāpateH .<br />
brahmaṇaśchaivamānandḥ purastāduttarottarḥ .. 38..<br />
jñānādhikyātsukhādhikyaṁ nānyadasti surālaye .<br />
śrotriyo'vṛjino'kāmahato yaścha dvijo bhavet .. 39..<br />
tasyāpyevaṁ samākhyātā ānandāśchottarottaram .<br />
ātmajñānātparaṁ nāsti tasmāddaśarathātmaja .. 40..<br />
brāhmaṇḥ karmabhirnaiva vardhate naiva hīyate .<br />
na lipyate pātakena karmaṇā jñānavānyadi .. 41..<br />
tasmātsarvādhiko vibho jñānavāneva jāyate .<br />
jñātvā yḥ kurute karma tasyākṣayyaphalaṁ labhet .. 42..<br />
yatphalaṁ labhate martyḥ koṭibrāhmaṇabhojanaiH .<br />
tatphalaṁ samavāpnoti jñāninaṁ yastu bhojayet .. 43..<br />
jñānavantaṁ dvijaṁ yastu dviṣate cha narādhamḥ .<br />
sa śuṣyamāṇo mriyate yasmādīśvara eva sḥ .. 44..<br />
upāsako na yātyeva yasmātpunaradhogatim .<br />
upāsanarato bhūtvā tasmādāssva sukhī nṛpa .. 45..<br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde jīvagatyādinirūpaṇaṁ nāmaikādaśo'dhyāyḥ .. 11 ..
== Глава 12 ==
== Глава 12 ==
atha dvādaśo'dhyāyḥ .. <br /> <br />
śrīrāma uvācha ..<br />
bhagavandevadeveśa namaste'stu maheśvara .<br />
upāsanavidhiṁ brūhi deśaṁ kālaṁ cha tasya tu .. 1..<br />
aṅgāni niyamāṁśchaiva mayi te'nugraho yadi . <br />
īśvara uvācha ..<br />
śṛṇu rāma pravakṣyāmi deśaṁ kālamupāsane .. 2..<br />
sarvākāro'hamevaikḥ sachchidānandavigrahḥ .<br />
madaṁśena parichChinnā dehāH sarvadivaukasām .. 3..<br />
ye tvanyadevatābhaktā yajante śraddhayānvitāH .<br />
te'pi māmeva rājendra yajantyavidhipūrvakam .. 4..<br />
yasmātsarvamidaṁ viśvaṁ matto na vyatirichyate .<br />
sarvakriyāṇāṁ bhoktāhaṁ sarvasyāhaṁ phalapradḥ .. 5..<br />
yenākāreṇa ye martyā māmevaikamupāsate .<br />
tenākāreṇa tebhyo'haṁ prasanno vāñChitaṁ dade .. 6..<br />
vidhinā'vidhinā vāpi bhaktyā ye māmupāsate .<br />
tebhyḥ phalaṁ prayachChāmi prasanno'haṁ na saṁśayḥ .. 7..<br />
api chetsudurāchāro bhajate māmananyabhāk .<br />
sādhureva sa mantavyḥ samyagvyavasito hi sḥ .. 8..<br />
svajīvatvena yo vetti māmevaikamananyadhīH .<br />
taṁ na spṛśanti pāpāni brahmahatyādikānyapi .. 9..<br />
upāsāvidhayastatra chatvārḥ parikīrtitāH .<br />
saṁpadāropasaṁvargādhyāsā iti manīṣibhiH .. 10..<br />
alpasya chādhikatvena guṇayogādvichintanam .<br />
anantaṁ vai mana iti saṁpadvidhirudīritḥ .. 11..<br />
vidhāvāropya yopāsā sāropḥ parikīrtitḥ .<br />
yadvadoṅkāramudgīthamupāsītetyudāhṛtḥ .. 12..<br />
āropo buddhipūrveṇa ya upāsāvidhiścha sḥ .<br />
yoṣityagnimatiryattadadhyāsḥ sa udāhṛtḥ .. 13..<br />
kriyāyogena chopāsāvidhiH saṁvarga uchyate .<br />
saṁvartavāyuH pralaye bhūtānyeko'vasīdati .. 14..<br />
upasaṁgamya buddhyā yadāsanaṁ devatātmanā .<br />
tadupāsanamantḥ syāttadbahiH saṁpadādayḥ .. 15..<br />
jñānāntarānantaritasajātijñānasaṁhateH .<br />
saṁpannadevatātmatvamupāsanamudīritam .. 16..<br />
saṁpadādiṣu bāhyeṣu dṛḍhabuddhirupāsanam .<br />
karmakāle tadaṅgeṣu dṛṣṭimātramupāsanam .<br />
upāsanamiti proktaṁ tadaṅgāni bruve śṛṇu .. 17..<br />
tīrthakṣetrādigamanaṁ śraddhāṁ tatra parityajet .<br />
svachittaikāgratā yatra tatrāsīta sukhaṁ dvijḥ .. 18..<br />
kambale mṛdutalpe vā vyāghracharmaṇi vāsthitḥ .<br />
viviktadeśe niyatḥ samagrīvaśirastanuH .. 19..<br />
atyāśramasthḥ sakalānīndriyāṇi nirudhya cha .<br />
bhaktyātha svaguruṁ natvā yogaṁ vidvānprayojayet .. 20..<br />
yastvavijñānavānbhavatyayuktamanasā sadā .<br />
tasyendriyāṇyavaśyāni duṣṭāśvāiva sāratheH .. 21..<br />
vijñānī yastu bhavati yuktena manasā sadā .<br />
tasyendriyāṇi vaśyāni sadaśvā iva sāratheH .. 22..<br />
yastvavijñānavān bhavatyamanaskḥ sadā'śuchiH .<br />
na sa tatpadamāpnoti saṁsāramadhigachChati .. 23..<br />
vijñānī yastu bhavati samanaskḥ sadā śuchiH .<br />
sa tatpadamavāpnoti yasmādbhūyo na jāyate .. 24..<br />
vijñānasārathiryastu manḥ pragraha eva cha .<br />
so'dhvanḥ pāramāpnoti mamaiva paramaṁ padam .. 25..<br />
hṛtpuṇḍarīkaṁ virajaṁ viśuddhaṁ viśadaṁ tathā .<br />
viśokaṁ cha vichintyātra dhyāyenmāṁ parameśvaram .. 26..<br />
achintyarūpamavyaktamanantamamṛtaṁ śivam .<br />
ādimadhyāntarahitaṁ praśāntaṁ brahma kāraṇam .. 27..<br />
ekaṁ vibhuṁ chidānandamarūpamajamadbhutam .<br />
śuddhasphaṭikasaṁkāśamumādehārdhadhāriṇam .. 28..<br />
vyāghracharmāmbaradharaṁ nīlakaṇṭhaṁ trilochanam .<br />
jaṭādharaṁ chandramauliṁ nāgayajñopavītinam .. 29..<br />
vyāghracharmottarīyaṁ cha vareṇyamabhayapradam .<br />
parābhyāmūrdhvahastābhyāṁ bibhrāṇaṁ paraśuṁ mṛgam .. 30..<br />
koṭimadhyāhnasūryābhaṁ chandrakoṭisuśītalam .<br />
chandrasūryāgninayanaṁ smeravaktrasaroruham .. 31..<br />
bhūtibhūṣitasarvāṅgaṁ sarvābharaṇabhūṣitam .<br />
evamātmāraṇiṁ kṛtvā praṇavaṁ chottarāraṇim .<br />
dhyānanirmathanābhyāsātsākṣātpaśyati māṁ janḥ .. 32..<br />
vedavākyairalabhyo'haṁ na śāstrairnāpi chetasā .<br />
dhyānena vṛṇute yo māṁ sarvadāhaṁ vṛṇomi tam .. 33..<br />
nāvirato duścharitānnāśānto nāsamāhitḥ .<br />
nāśāntamānaso vāpi prajñānena labheta mām .. 34..<br />
jāgratsvapnasuṣuptyādiprapañcho yḥ prakāśate .<br />
tadbrahmāhamiti jñātvā sarvabandhaiH pramuchyate .. 35..<br />
triṣu dhāmasu yadbhogyaṁ bhoktā bhogaścha yadbhavet .<br />
tajjyotirlakṣaṇḥ sākṣī chinmātro'haṁ sadāśivḥ .. 36..<br />
eko devḥ sarvabhūteṣu gūḍhḥ sarvavyāpī sarvabhūtāntarātmā .<br />
sarvādhyakṣḥ sarvabhūtādhivāsḥ sākṣī chetā kevalo nirguṇaścha .. 37
eko vaśī sarvabhūtāntarātmāpyekaṁ bījaṁ nityadā yḥ karoti .<br />
taṁ māṁ nityaṁ ye'nupaśyanti dhīrāsteṣāṁ śāntiH śāśvatī netareṣām .. 38..<br />
agniryathaiko bhuvanaṁ praviṣṭo rūpaṁ rūpaṁ pratirūpo babhūva .<br />
ekastathā sarvabhūtāntarātmā na lipyate lokaduHkhena bāhyḥ .. 39..<br />
vedeha yo māṁ puruṣaṁ mahāntamādityavarṇaṁ tamasḥ parastāt .<br />
sa eva vidvānamṛto'tra bhūyānnānyastu panthā ayanāya vidyate .. 40..<br />
hiraṇyagarbhaṁ vidadhāmi pūrvaṁ vedāṁścha tasmai prahiṇomi yo'ham .<br />
taṁ devamīḍyaṁ puruṣaṁ purāṇaṁ niśchitya māṁ mṛtyumukhātpramuchyate .. 41..<br />
evaṁ śāntyādiyuktḥ san vetti māṁ tattvatastu yḥ .<br />
nirmuktaduHkhasaṁtānḥ so'nte mayyeva līyate .. 42..<br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde upāsanājñānaphalaṁ nāma dvādaśo'dhyāyḥ .. 12 ..
== Глава 13 ==
== Глава 13 ==
atha trayodaśo'dhyāyḥ .<br /> <br />
sūta uvācha ..<br />
evaṁ śrutvā kausaleyastuṣṭo matimatāṁ varḥ .<br />
paprachCha girijākāntaṁ subhagaṁ muktilakṣaṇam .. 1..<br />
śrīrāma uvācha ..<br />
bhagavankaruṇāviṣṭahṛdaya tvaṁ prasīda me .<br />
svarūpalakṣaṇaṁ mukteH prabrūhi parameśvara .. 2..<br />
śrībhagavānuvācha ..<br />
sālokyamapi sārūpyaṁ sārṣṭyaṁ sāyujyameva cha .<br />
kaivalyaṁ cheti tāṁ viddhi muktiṁ rāghava pañchadhā .. 3..<br />
māṁ pūjayati niṣkāmḥ sarvadā jñānavarjitḥ .<br />
sa me lokaṁ samāsādya bhuṅkte bhogānyathepsitān .. 4..<br />
jñātvā māṁ pūjayedyastu sarvakāmavivarjitḥ .<br />
mayā samānarūpḥ sanmama loke mahīyate .. 5..<br />
iṣṭāpūrtādi karmāṇi matprītyai kurute tu yḥ .<br />
yatkaroti yadaśnāti yajjuhoti dadāti yat .. 6..<br />
yattapasyati tatsarvaṁ yḥ karoti madarpaṇam .<br />
malloke sa śriyaṁ bhuṅkte mattulyaṁ prābhavaṁ bhajet .. 7..<br />
yastu śāntyādiyuktḥ sanmāmātmatvena paśyati .<br />
sa jāyate paraṁ jyotiradvaitaṁ brahma kevalam .<br />
ātmasvarūpāvasthānaṁ muktirityabhidhīyate .. 8..<br />
satyaṁ jñānamanantaṁ sadānandaṁ brahmakevalam .<br />
sarvadharmavihīnaṁ cha manovāchāmagocharam .. 9..<br />
sajātīyavijātīyapadārthānāmasaṁbhavāt .<br />
atastadvyatiriktānāmadvaitamiti saṁjñitam .. 10..<br />
matvā rūpamidaṁ rāma śuddhaṁ yadabhidhīyate .<br />
mayyeva dṛśyate sarvaṁ jagatsthāvarajaṅgamam .. 11..<br />
vyomni gandharvanagaraṁ yathā dṛṣṭaṁ na dṛśyate .<br />
anādyavidyayā viśvaṁ sarvaṁ mayyeva kalpyate .. 12..<br />
mama svarūpajñānena yadā'vidyā praṇaśyati .<br />
tadaika eva vartte'haṁ manovāchāmagocharḥ .. 13..<br />
sadaiva paramānandḥ svaprakāśaśchidātmakḥ . <br />
na kālḥ pañchabhūtāni na diśo vidiśaścha na .. 14..<br />
madanyannāsti yatkiñchittadā vartte'hamekalḥ .. 15..<br />
na saṁdṛśe tiṣṭhati me svarūpaṁ na chakṣuṣā paśyati māṁ tu kaśchit .<br />
hṛdā manīṣā manasābhiklṛptaṁ ye māṁ viduste hyamṛtā bhavanti .. 16..<br />
śrīrāma uvācha ..<br />
kathaṁ bhagavato jñānaṁ śuddhaṁ martyasya jāyate .<br />
tatropāyaṁ hara brūhi mayi te'nugraho yadi .. 17..<br />
śrībhagavānuvācha ..<br />
virajya sarvabhūyebhya āviriṁchipadādapi .<br />
ghṛṇāṁ vitatya sarvatra putramitrādikeṣvapi .. 18..<br />
śraddhālurbhaktimārgeṣu vedāntajñānalipsayā .<br />
upāyanakaro bhūtvā guruṁ brahmavidaṁ vrajet .. 19..<br />
sevābhiH paritoṣyainaṁ chirakālaṁ samāhitḥ .<br />
sarvavedāntavākyārthaṁ śṛṇuyātsusamāhitḥ .. 20..<br />
sarvavedāntavākyānāṁ mayi tātparyaniśchayam .<br />
śravaṇaṁ nāma tatprāhuH sarve te brahmavādinḥ .. 21..<br />
lohamaṇyādidṛṣṭāntayuktibhiryadvichintanam .<br />
tadeva mananaṁ prāhurvākyārthasyopabṛṁhaṇam .. 22..<br />
nirmamo nirahaṁkārḥ samḥ saṁgavarjitḥ . <br />
sadā śāntyādiyuktḥ sannātmanyātmānamīkṣate .. 23..<br />
yatsadā dhyānayogena tannididhyāsanaṁ smṛtam .. 24..<br />
sarvakarmakṣayavaśātsākṣātkāro'pi chātmanḥ .<br />
kasyachijjāyate śīghraṁ chirakālena kasyachit .. 25..<br />
kūṭasthānīha karmāṇi koṭijanmārjitānyapi .<br />
jñānenaiva vinaśyanti na tu karmāyutairapi .. 26..<br />
jñānādūrdhvaṁ tu yatkiñchitpuṇyaṁ vā pāpameva vā .<br />
kriyate bahu vālpaṁ vā na tenāyaṁ vilipyate .. 27..<br />
śarīrārambhakaṁ yattu prārabdhaṁ karma janminḥ .<br />
tadbhogenaiva naṣṭaṁ syānna tu jñānena naśyati .. 28..<br />
nirmoho nirahaṁkāro nirlepḥ saṁgavarjitḥ .<br />
sarvabhūteṣu chātmānaṁ sarvabhūtāni chātmani .<br />
yḥ paśyansaṁcharatyeṣa jīvanmukto'bhidhīyate .. 29..<br />
ahinirlvayanī yadvaddraṣṭuH pūrvaṁ bhayapradā .<br />
tato'sya na bhayaṁ kiṁchittadvaddraṣṭurayaṁ janḥ .. 30..<br />
yadā sarve pramuchyante kāmā ye'sya vaśaṁ gatāH .<br />
atha martyo'mṛto bhavatyetāvadanuśāsanam .. 31..<br />
mokṣasya na hi vāso'sti na grāmāntarameva vā .<br />
ajñānahṛdayagranthināśo mokṣa iti smṛtḥ .. 32..<br />
vṛkṣāgrachyutapādo yḥ sa tadaiva patatyadhḥ .<br />
tadvajjñānavato muktirjāyate niśchitāpi tu .. 33..<br />
tīrthaṁ chāṇḍālagehe vā yadi vā naṣṭachetanḥ .<br />
paerityajandehamimaṁ jñānādeva vimuchyate .. 34..<br />
saṁvīto yena kenāśnanbhakṣyaṁ vābhakṣyameva vā .<br />
śayāno yatra kutrāpi sarvātmā muchyate'tra sḥ .. 35..<br />
kṣīrāduddhṛtamājyaṁ tatkṣiptaṁ payasi tatpunḥ .<br />
na tenaivaikatāṁ yāti saṁsāre jñānavāṁstathā .. 36..<br />
nityaṁ paṭhati yo'dhyāyamimaṁ rāma śṛṇoti vā .<br />
sa muchyate dehabandhādanāyāsena rāghava .. 37..<br />
atḥ saṁyatachittastvaṁ nityaṁ paṭha mahīpate .<br />
anāyāsena tenaiva sarvathā mokṣamāpsyasi .. 38..<br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde mokṣayogo nāma trayodaśo'dhyāyḥ .. 13 ..
== Глава 14 ==
== Глава 14 ==
atha chaturdaśo'dhyāyḥ .. <br /> <br />
śrīrāma uvācha ..<br />
bhagavanyadi te rūpaṁ sachchidānandavigraham .<br />
niṣkalaṁ niṣkriyaṁ śāntaṁ niravadyaṁ nirañjanam .. 1..<br />
sarvadharmavihīnaṁ cha manovāchāmagocharam .<br />
sarvavyāpitayātmānamīkṣate sarvatḥ sthitam .. 2..<br />
ātmavidyātapomūlaṁ tadbrahmopaniṣatparam .<br />
amūrtaṁ sarvabhūtātmākāraṁ kāraṇakāraṇam .. 3..<br />
yattadadṛśyamagrāhyaṁ tad/xgrāhyaṁ vā kathaṁ bhavet .<br />
atropāyamajānānastena khinno'smi śaṁkara .. 4..<br />
śrībhagavānuvācha ..<br />
śṛṇu rājanpravakṣyāmi tatropāyaṁ mahābhuja .<br />
saguṇopāsanābhistu chittaikāgryaṁ vidhāya cha .. 5..<br />
sthūlasaurāṁbhikānyāyāttatra chittaṁ pravartayet .<br />
tasminnannamaye piṇḍe sthūladehe tanūbhṛtām .. 6..<br />
janmavyādhijarāmṛtyunilaye vartate dṛḍhā .. 7..<br />
ātmabuddhirahaṁmānātkadāchinnaiva hīyate .<br />
ātmā na jāyate nityo mriyate vā kathaṁchana .. 8..<br />
saṁjāyate'sti vipariṇamate vardhate tathā .<br />
kṣīyate naśyatītyete ṣaḍbhāvā vapuṣḥ smṛtāH .. 9..<br />
ātmano na vikāritvaṁ ghaṭasthanabhaso yathā .<br />
evamātmāvapustasmāditi saṁchintayedbudhḥ .. 10..<br />
mūṣānikṣiptahemābhḥ kośḥ prāṇamayo'tra tu .<br />
vartate'ntarato dehe baddhḥ prāṇādivāyubhiH .. 11..<br />
karmendriyaiH samāyuktaśchalanādikriyātmakḥ .<br />
kṣutpipāsāparābhūto nāyamātmā jaḍo yatḥ .. 12..<br />
chidrūpa ātmā yenaiva svadehamabhipaśyati .<br />
ātmaiva hi paraṁ brahma nirlepḥ sukhanīradhiH .. 13..<br />
na tadaśnāti kiṁchaitattadaśnāti na kaśchana .. 14..<br />
tatḥ prāṇamaye kośe kośo'styeva manomayḥ .<br />
sa saṁkalpavikalpātmā buddhīndriyasamāyutḥ .. 15..<br />
kāmḥ krodhastathā lobho moho mātsaryameva cha .<br />
madaśchetyariṣaḍvargo mamatechChādayo'pi cha .<br />
manomayasya kośasya dharmā etasya tatra tu .. 16..<br />
yā karmaviṣayā buddhirvedaśāstrārthaniśchitā .<br />
sā tu jñānendriyaiH sārdhaṁ vijñānamayakośatḥ .. 17..<br />
iha kartṛtvābhimānī sa eva tu na saṁśayḥ .<br />
ihāmutra gatistasya sa jīvo vyāvahārikḥ .. 18..<br />
vyomādisāttvikāṁśebhyo jāyante dhīndriyāṇi tu .<br />
vyomnḥ śrotraṁ bhuvo ghrāṇaṁ jalājjihvātha tejasḥ .. 19.. <br />
chakṣurvāyostvagutpannā teṣāṁ bhautikatā tatḥ .. 20..<br />
vyomādīnāṁ samastānāṁ sāttvikāṁśebhya eva tu .<br />
jāyante buddhimanasī buddhiH syānniśchayātmikā .. 21..<br />
vākpāṇipādapāyūpasthāni karmendriyāṇi tu .<br />
vyomādīnāṁ rajoṁ'śebhyo vyastebhyastānyanukramāt .. 22..<br />
samastebhyo rajoṁ'śebhyḥ pañcha prāṇādivāyavḥ .<br />
jāyante saptadaśakamevaṁ liṅgaśarīrakam .. 23..<br />
etalliṅgaśarīraṁ tu taptāyḥpiṇḍavadyatḥ .<br />
parasparādhyāsayogātsākṣichaitanyasaṁyutam .. 24..<br />
tadānandamayḥ kośo bhoktṛtvaṁ pratipadyate .<br />
vidyākarmaphalādīnāṁ bhoktehāmutra sa smṛtḥ .. 25..<br />
yadādhyāsaṁ vihāyaiṣa svasvarūpeṇa tiṣṭhati .<br />
avidyāmātrasaṁyuktḥ sākṣyātmā jāyate tadā .. 26..<br />
draṣṭāntḥkaraṇādīnāmanubhūteH smṛterapi .<br />
ato'ntḥkaraṇādhyāsādadhyāsitvena chātmanḥ .<br />
bhoktṛtvaṁ sākṣitā cheti dvaidhaṁ tasyopapadyate .. 27..<br />
ātapaśchāpi tachChāyā tatprakāśe virājate .<br />
eko bhojayitā tatra bhuṅkte'nyḥ karmaṇḥ phalam .. 28..<br />
kṣetrajñaṁ rathinaṁ viddhi śarīraṁ rathameva tu .<br />
buddhiṁ tu sārathiṁ viddhi pragrahaṁ tu manastathā .. 29..<br />
indriyāṇi hayānviddhi viṣayāṁsteṣu gocharān .<br />
indriyairmanasā yuktaṁ bhoktāraṁ viddhi pūruṣam .. 30..<br />
evaṁ śāntyādiyuktḥ sannupāste yḥ sadā dvijḥ . <br />
udghāṭyodghāṭyaikamekaṁ yathaiva kadalītaroH .. 31..<br />
valkalāni tatḥ paśchāllabhate sāramuttamam .<br />
tathaiva pañchakośeṣu manḥ saṁkrāmayankramāt .<br />
teṣāṁ madhye tatḥ sāramātmānamapi vindati .. 32..<br />
evaṁ manḥ samādhāya saṁyato manasi dvijḥ .<br />
atha pravartayechchittaṁ nirākāre parātmani .. 33..<br />
tato manḥ pragṛhṇāti paramātmānamavyayam .<br />
yattadadreśyamagrāhyamasthūlādyuktigocharam .. 34..<br />
śrīrāma uvācha ..<br />
bhagavañChravaṇe naiva pravartante janāH katham .<br />
vedaśāstrārthasaṁpannā yajvānḥ satyavādinḥ .. 35..<br />
śṛṇvanto'pi tathātmānaṁ jānate naiva kechana .<br />
jñātvāpi manvate mithyā kimetattava māyayā .. 36..<br />
śrībhagavānuvācha ..<br />
evameva mahābāho nātra kāryā vichāraṇā .<br />
daivī hyeṣā guṇamayī mama māyā duratyayā .. 37..<br />
māmeva ye prapadyante māyāmetāṁ taranti te .<br />
abhaktā ye mahābāho mama śraddhā vivarjitāH .. 38..<br />
phalaṁ kāmayamānāste chaihikāmuṣmikādikam .<br />
kṣayiṣṇvalpaṁ sātiśayaṁ yatḥ karmaphalaṁ matam .. 39..<br />
tadavijñāya karmāṇi ye kurvanti narādhamāH .<br />
mātuH patanti te garbhe mṛtyorvaktre punḥ punḥ .. 40..<br />
evaṁ śāntyādiyuktḥ sannupāste yḥ sadā dvijḥ . <br />
udghāṭyodghāṭyaikamekaṁ yathaiva kadalītaroH .. 31..<br />
valkalāni tatḥ paśchāllabhate sāramuttamam .<br />
tathaiva pañchakośeṣu manḥ saṁkrāmayankramāt .<br />
teṣāṁ madhye tatḥ sāramātmānamapi vindati .. 32..<br />
evaṁ manḥ samādhāya saṁyato manasi dvijḥ .<br />
atha pravartayechchittaṁ nirākāre parātmani .. 33..<br />
tato manḥ pragṛhṇāti paramātmānamavyayam .<br />
yattadadreśyamagrāhyamasthūlādyuktigocharam .. 34..<br />
śrīrāma uvācha ..<br />
bhagavañChravaṇe naiva pravartante janāH katham .<br />
vedaśāstrārthasaṁpannā yajvānḥ satyavādinḥ .. 35..<br />
śṛṇvanto'pi tathātmānaṁ jānate naiva kechana .<br />
jñātvāpi manvate mithyā kimetattava māyayā .. 36..<br />
śrībhagavānuvācha ..<br />
evameva mahābāho nātra kāryā vichāraṇā .<br />
daivī hyeṣā guṇamayī mama māyā duratyayā .. 37..<br />
māmeva ye prapadyante māyāmetāṁ taranti te .<br />
abhaktā ye mahābāho mama śraddhā vivarjitāH .. 38..<br />
phalaṁ kāmayamānāste chaihikāmuṣmikādikam .<br />
kṣayiṣṇvalpaṁ sātiśayaṁ yatḥ karmaphalaṁ matam .. 39..<br />
tadavijñāya karmāṇi ye kurvanti narādhamāH .<br />
mātuH patanti te garbhe mṛtyorvaktre punḥ punḥ .. 40..<br />
nānāyoniṣu jātasya dehino yasyakasyachit .<br />
koṭijanmārjitaiH puṇyairmayi bhaktiH prajāyate .. 41..<br />
sa eva labhate jñānaṁ madbhaktḥ śraddhayānvitḥ .<br />
nānyakarmāṇi kurvāṇo janmakoṭiśatairapi .. 42..<br />
tatḥ sarvaṁ parityajya madbhaktiṁ samudāhara .<br />
sarvadharmānparityajya māmekaṁ śaraṇaṁ vraja .. 43..<br />
ahaṁ tvā sarvapāpebhyo mokṣayiṣyāmi mā śuchḥ .<br />
yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat .. 44..<br />
yattapasyasi rāma tvaṁ tatkuruṣva madarpaṇam .<br />
tatḥ paratarā nāsti bhaktirmayi raghūttama .. 45..<br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde pañchakośopapādanaṁ nāma chaturdaśo'dhyāyḥ .. 14 ..
== Глава 15 ==
== Глава 15 ==
atha pañchadaśo'dhyāyḥ .. <br /> <br />
śrīrāma uvācha ..<br />
bhaktiste kīdṛśī deva jāyate vā kathaṁchana .<br />
yayā nirvāṇarūpaṁ tu labhate mokṣamuttamam .<br />
tad brūhi girijākānta mayi te'nugraho yadi .. 1..<br />
śrībhagavānuvācha ..<br />
yo vedādhyayanaṁ yajñaṁ dānāni vividhāni cha .<br />
madarpaṇadhiyā kuryātsa me bhaktḥ sa me priyḥ .. 2..<br />
naryabhasma samādāya viśuddhaṁ śrotriyālayāt .<br />
agnirityādibhirmantrairabhimantrya yathāvidhi .. 3..<br />
uddhūlayati gātrāṇi tena chārchati māmapi .<br />
tasmātparatarā bhaktirmama rāma na vidyate .. 4..<br />
sarvadā śirasā kaṇṭhe rudrākṣāndhārayettu yḥ .<br />
pañchākṣarījaparatḥ sa me bhaktḥ sa me priyḥ .. 5..<br />
bhasmachChanno bhasmaśāyī sarvadā vijitendriyḥ .<br />
yastu rudraṁ japennityaṁ chintayenmāmananyadhīH .. 6..<br />
sa tenaiva cha dehena śivḥ saṁjāyate svayam .<br />
japedyo rudrasūktāni tathātharvaśirḥ param .. 7..<br />
kaivalyopaniṣatsūktaṁ śvetāśvatarameva cha .<br />
tatḥ parataro bhakto mama loke na vidyate .. 8..<br />
anyatra dharmādanyasmādanyatrāsmātkṛtākṛtāt .<br />
anyatra bhūtādbhavyāchcha yatpravakṣyāmi tachChṛṇu .. 9..<br />
vadanti yatpadaṁ vedāH śāstrāṇi vividhāni cha .<br />
sarvopaniṣadāṁ sāraṁ dadhno ghṛtamivod/xdhṛtam .. 10..<br />
yadichChanto brahmacharyaṁ charanti munayḥ sadā .<br />
tatte padaṁ saṁgraheṇa bravīmyomiti yatpadam .. 11..<br />
etadevākṣaraṁ brahma etadevākṣaraṁ param .<br />
etadevākṣaraṁ jñātvā brahmaloke mahīyate .. 12..<br />
Chandasāṁ yastu dhenūnāmṛṣabhatvena choditḥ .<br />
idameva patiH seturamṛtasya cha dhāraṇāt .. 13..<br />
medhasā pihite kośe brahma yatparamomiti .. 14..<br />
chatasrastasya mātrāH syurakārokārakau tathā .<br />
makāraśchāvasāne'rdhamātreti parikīrtitā .. 15..<br />
pūrvatra bhūścha ṛgvedo brahmāṣṭavasavastathā .<br />
gārhapatyaścha gāyatrī gaṅgā prātḥsavastathā .. 16..<br />
dvitīyā cha bhuvo viṣṇū rudro'nuṣṭubyajustathā .<br />
yamunā dakṣiṇāgniścha mādhyandinasavastathā .. 17..<br />
tṛtīyā cha suvḥ sāmānyādityaścha maheśvarḥ .<br />
agnirāhavanīyaścha jagatī cha sarasvatī .. 18..<br />
tṛtīyaṁ savanaṁ proktamatharvatvena yanmatam .<br />
chaturthī yāvasāne'rdhamātrā sā somalokagā .. 19..<br />
atharvāṅgirasḥ saṁvartako'gniścha mahastathā .<br />
virāṭ sabhyāvasathyau cha śutudriryajñapuchChakḥ.. 20..<br />
prathamā raktavarṇā syād dvitīyā bhāsvarā matā .<br />
tṛtīyā vidyudābhā syāchchaturthī śuklavarṇinī .. 21..<br />
sarvaṁ jātaṁ jāyamānaṁ tadoṅkāre pratiṣṭhitam .<br />
viśvaṁ bhūtaṁ cha bhuvanaṁ vichitraṁ bahudhā tathā .. 22..<br />
jātaṁ cha jāyamānaṁ yattatsarvaṁ rudra uchyate .<br />
tasminneva punḥ prāṇāH sarvamoṅkāra uchyate .. 23..<br />
pravilīnaṁ tadoṅkāre paraṁ brahma sanātanam .<br />
tasmādoṅkārajāpī yḥ sa mukto nātra saṁśayḥ .. 24..<br />
tretāgneH smārtavahnervā śaivāgnervā samāhṛtam .<br />
bhasmābhimantrya yo māṁ tu praṇavena prapūjayet .. 25..<br />
tasmātparataro bhakto mama loke na vidyate .. 26..<br />
śālāgnerdāvavahnervā bhasmādāyābhimantritam .<br />
yo vilimpati gātrāṇi sa śūdro'pi vimuchyate .. 27..<br />
kuśapuṣpairbilvadalaiH puṣpairvā girisaṁbhavaiH .<br />
yo māmarchayate nityaṁ praṇavena priyo hi sḥ .. 28..<br />
puṣpaṁ phalaṁ samūlaṁ vā patraṁ salilameva vā .<br />
yo dadyātpraṇavairmahyaṁ tatkoṭiguṇitaṁ bhavet .. 29..<br />
ahiṁsā satyamasteyaṁ śauchamindriyanigrahḥ .<br />
yasyāstyadhyayanaṁ nityaṁ sa me bhaktḥ sa me priyḥ .. 30..<br />
pradoṣe yo mama sthānaṁ gatvā pūjayate tu mām .<br />
sa paraṁ śriyamāpnoti paśchānmayi vilīyate .. 31..<br />
aṣṭamyāṁ cha chaturdaśyāṁ parvaṇorubhayorapi .<br />
bhūtibhūṣitasarvāṁgo yḥ pūjayati māṁ niśi .. 32..<br />
kṛṣṇapakṣe viśeṣeṇa sa me bhaktḥ sa me priyḥ .. 33..<br />
ekādaśyāmupoṣyaiva yḥ pūjayati māṁ niśi .<br />
somavāre viśeṣeṇa sa me bhakto na naśyati .. 34..<br />
pañchāmṛtaiH snāpayedyḥ pañchagavyena vā punḥ .<br />
puṣpodakaiH kuśajalaistasmānnanyḥ priyo mama .. 35..<br />
payasā sarpiṣā vāpi madhunekṣurasena vā .<br />
pakvāmraphalajenāpi nārikerajalena vā .. 36..<br />
gandhodakena vā māṁ yo rudramantraṁ samuchcharan .<br />
abhiṣiñchettato nānyḥ kaśchitpriyataro mama .. 37..<br />
ādityābhimukho bhūtvā ūrdhvabāhurjale sthitḥ .<br />
māṁ dhyāyan ravibimbasthamatharvāṁgirasa japet .. 38..<br />
praviśenme śarīre'sau gṛhaṁ gṛhapatiryathā .<br />
bṛhadrathantaraṁ vāmadevyaṁ devavratāni cha .. 39..<br />
tadyogayājyadohāṁścha yo gāyati mamāgratḥ .<br />
iha śriyaṁ parāṁ bhuktvā mama sāyujyamāpnuyāt .. 40..<br />
īśāvāsyādi mantrān yo japennityaṁ mamāgratḥ .<br />
matsāyujyamavāpnoti mama loke mahīyate .. 41..<br />
bhaktiyogo mayā prokta evaṁ raghukulodbhava .<br />
sarvakāmaprado mattḥ kimanyachChrotumichChasi .. 42..<br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde bhaktiyogo nāma pañchadaśo'dhyāyḥ .. 15 ..
== Глава 16 ==
== Глава 16 ==
atha ṣoḍaśo'dhyāyḥ .. <br /> <br />
śrīrāma uvācha ..<br />
bhagavanmokṣamārgo yastvayā samyagudāhṛtḥ .<br />
tatrādhikāriṇaṁ brūhi tatra me saṁśayo mahān .. 1..<br />
śrībhagavānuvācha ..<br />
brahmakṣatraviśḥ śūdrāH striyaśchātrādhikāriṇḥ .<br />
brahmachārī gṛhastho vā.ānupanīto'thavā dvijḥ .. 2..<br />
vanastho vā'vanastho vā yatiH pāśupatavratī .<br />
bahunātra kimuktena yasya bhaktiH śivārchane .. 3..<br />
sa evātrādhikārī syānnānyachittḥ kathaṁchana .<br />
jaḍo'ndho badhiro mūko niHśauchḥ karmavarjitḥ .. 4..<br />
ajñopahāsakābhaktā bhūtirudrākṣadhāriṇḥ .<br />
liṁgino yaścha vā dveṣṭi te naivātrādhikāriṇḥ .. 5..<br />
yo māṁ guruṁ pāśupataṁ vrataṁ dveṣṭi dharādhipa .<br />
viṣṇuṁ vā na sa muchyeta janmakoṭiśatairapi .. 6..<br />
anekakarmasakto'pi śivajñānavivarjitḥ .<br />
śivabhaktivihīnaścha saṁsārānnaiva muchyate .. 7..<br />
āsaktāH phalarāgeṇa ye tvavaidikakarmaṇi .<br />
dṛṣṭamātraphalāste tu na muktāvadhikāriṇḥ .. 8..<br />
avimukte dvārakāyāṁ śrīśaile puṇḍarīkake .<br />
dehānte tārakaṁ brahma labhate madanugrahāt .. 9..<br />
yasya hastau cha pādau cha manaśchaiva susaṁyatam .<br />
vidyā tapaścha kīrtiścha sa tīrthaphalamaśnute .. 10..<br />
viprasyānupanītasya vidhirevamudāhṛtḥ .<br />
nābhivyāhārayedbrahma svadhāninayanādṛte .. 11..<br />
sa śūdreṇa samastāvadyāvadvedānna jāyate .<br />
nāmasaṁkīrtane dhyāne sarva evādhikāriṇḥ .. 12..<br />
saṁsārānmuchyate jantuH śivatādātmyabhāvanāt .<br />
tathā dānaṁ tapo vedādhyayanaṁ chānyakarma vā .<br />
sahasrāṁśaṁ tu nārhanti sarvadā dhyānakarmaṇḥ .. 13..<br />
jātimāśramamaṅgāni deśaṁ kālamathāpi vā .<br />
āsanādīni karmāṇi dhyānaṁ nāpekṣate kvachit .. 14..<br />
gachChaṁstiṣṭhan japanvāpi śayāno vānyakarmaṇi .<br />
pātakenāpi vā yukto dhyānādeva vimuchyate .. 15..<br />
nehābhikramanāśo'sti pratyavāyo na vidyate .<br />
svalpamapyasya dharmasya trāyate mahato bhayāt .. 16..<br />
āścharye vā bhaye śoke kṣute vā mama nāma yḥ .<br />
vyājenāpi smaredyastu sa yāti paramāṁ gatim .. 17..<br />
mahāpāpairapi spṛṣṭo dehānte yastu māṁ smaret .<br />
pañchākṣarīṁ vochcharati sa mukto nātra saṁśayḥ .. 18..<br />
viśvaṁ śivamayaṁ yastu paśyatyātmānamātmanā .<br />
tasya kṣetreṣu tīrtheṣu kiṁ kāryaṁ vānyakarmasu .. 19..<br />
sarveṇa sarvadā kāryaṁ bhūtirudrākṣadhāraṇam .<br />
yuktenāthāpyayuktena śivabhaktimabhīpsatā .. 20..<br />
naryabhasmasamāyukto rudrākṣānyastu dhārayet .<br />
mahāpāpairapi spṛṣṭo muchyate nātra saṁśayḥ .. 21..<br />
anyāni śaivakarmāṇi karotu na karotu vā .<br />
śivanāma japedyastu sarvadā muchyate tu sḥ .. 22..<br />
antakāle tu rudrākṣānvibhūtiṁ dhārayettu yḥ .<br />
mahāpāpopapāpoghairapi spṛṣṭo narādhamḥ .. 23..<br />
sarvathā nopasarpanti taṁ janaṁ yamakiṁkarāH .. 24..<br />
bilvamūlamṛdā yastu śarīramupalimpati .<br />
antakāle'ntakajanaiH sa dūrīktiyate narḥ .. 25..<br />
śrīrāma uvācha ..<br />
bhagavanpūjitḥ kutra kutra vā tvaṁ prasīdasi .<br />
tadbrūhi mama jijñāsā vartate mahatī vibho .. 26..<br />
śrībhagavānuvācha ..<br />
mṛdā vā gomayenāpi bhasmanā chandanena vā .<br />
sikatābhirdāruṇā vā pāṣāṇenāpi nirmitā .. 27..<br />
lohena vātha raṅgeṇa kāṁsyakharparapittalaiH .<br />
tāmraraupyasuvarṇairvā ratnairnānāvidhairapi .. 28..<br />
athavā pāradenaiva karpūreṇāthavā kṛtā .<br />
pratimā śivaliṅgaṁ vā dravyairetaiH kṛtaṁ tu yat .. 29..<br />
tatra māṁ pūjayetteṣu phalaṁ koṭiguṇottaram .. 30..<br />
mṛddārukāṁsyalohaiścha pāṣāṇenāpi nirmitā .<br />
gṛhiṇā pratimā kāryā śivaṁ śaśvadabhīpsatā .<br />
āyuH śriyaṁ kulaṁ dharmaṁ putrānāpnoti taiH kramāt .. 31..<br />
bilvavṛkṣe tatphale vā yo māṁ pūjayate narḥ .<br />
parāṁ śriyamiha prāpya mama loke mahīyate .. 32..<br />
bilvavṛkṣaṁ samāśritya yo mantrānvidhinā japet .<br />
ekena divasenaiva tatpuraścharaṇaṁ bhavet .. 33..<br />
yastu bilvavane nityaṁ kuṭīṁ kṛtvā vasennarḥ .<br />
sarve mantrāH prasiddhyanti japamātreṇa kevalam .. 34..<br />
parvatāgre nadītīre bilvamūle śivālaye .<br />
agnihotre keśavasya saṁnidhau vā japettu yḥ .. 35..<br />
naivāsya vighnaṁ kurvanti dānavā yakṣarākṣasḥ .<br />
taṁ na spṛśanti pāpāni śivasāyujyamṛchChati .. 36..<br />
sthaṇḍile vā jale vahnau vāyāvākāśa eva vā .<br />
girau svātmani vā yo māṁ pūjayetprayato narḥ .. 37..<br />
sa kṛtsnaṁ phalamāpnoti lavamātreṇa rāghava .<br />
ātmapūjāsamā nāsti pūjā raghukulodbhava .. 38..<br />
matsāyujyamavāpnoti chaṇḍālo'pyātmapūjayā .<br />
sarvānkāmānavāpnoti manuṣyḥ kambalāsane .. 39..<br />
kṛṣṇājine bhavenmuktirmokṣaśrīrvyāghracharmaṇi .<br />
kuśāsane bhavejjñānamārogyaṁ patranirmite .. 40..<br />
pāṣāṇe duHkhamāpnoti kāṣṭhe nānāvidhān gadān .<br />
vastreṇa śriyamāpnoti bhūmau mantro na siddhyati .<br />
prāṅmukhodaṅmukho vāpi japaṁ pūjāṁ samācharet .. 41..<br />
akṣamālāvidhiṁ vakṣye śṛṇuṣvāvahito nṛpa .. 42..<br />
sāmrājyaṁ sphāṭike syāttu putrajīve parāṁ śriyam .<br />
ātmajñānaṁ kuśagranthau rudrākṣḥ sarvakāmadḥ .. 43..<br />
pravālaiścha kṛtā mālā sarvalokavaśapradā .<br />
mokṣapradā cha mālā syādāmalakyāH phalaiH kṛtā .. 44..<br />
muktāphalaiH kṛtā mālā sarvavidyāpradāyinī .<br />
māṇikyarachitā mālā trailokasya vaśaṁkarī .. 45..<br />
nīlairmarakatairvāpi kṛtā śatrubhayapradā .<br />
suvarṇarachitā mālā dadyādvai mahatīṁ śriyam .. 46..<br />
tathā raupyamayī mālā kanyāṁ yachChati kāmitām .<br />
uktānāṁ sarvakāmānāṁ dāyinī pāradaiH kṛtā .. 47..<br />
aṣṭottaraśatā mālā tatra syāduttamottamā .<br />
śatasaṁkhyottamā mālā pañchāśanmadhyamā matā .. 48..<br />
chatuH pañchaśatī yadvā adhamā saptaviṁśatiH .<br />
adhamā pañchaviṁśatyā yadi syāchChatanirmitā .. 49..<br />
pañchāśadakṣarāṇyatrānulomapratilomatḥ .<br />
ityevaṁ sthāpayetspaṣṭaṁ na kasmaichitpradarśayet .. 50..<br />
varṇairvinyastayā yastu kriyate mālayā japḥ .<br />
ekavāreṇa tasyaiva puraścharyā kṛtā bhavet.. 51..<br />
savyapārṣṇiṁ gude sthāpya dakṣiṇaṁ cha dhvajopari .<br />
yonimudrābandha eṣa bhavedāsanamuttamam .. 52..<br />
yonimudrāsane sthitvā prajapedyḥ samāhitḥ .<br />
yaṁ kaṁchidapi vā mantraṁ tasya syuH sarvasiddhayḥ .. 53..<br />
Chinnā ruddhāH stambhitāścha militā mūrChitāstathā .<br />
suptā mattā hīnavīryā dagdhāstrastāripakṣagāH .. 54..<br />
bālā yauvanamattaścha vṛddhā mantrāścha ye matāH .<br />
yonimudrāsane sthitvā mantrānevaṁvidhān japet .. 55..<br />
tatra siddhyanti te mantrā nānyasya tu kathaṁchana .<br />
brāhmaṁ muhūrtamārabhyāmadhyāhnaṁ prajapenmanum .. 56..<br />
ata ūrdhvaṁ kṛte jāpye vināśāya bhaved/xdhruvam .<br />
puraścharyāvidhāvevaṁ sarvakāmyaphaleṣvapi .. 57..<br />
nitye naimittike vāpi tapaścharyāsu vā punḥ .<br />
sarvadaiva japḥ kāryo na doṣastatra kaśchana .. 58..<br />
yastu rudraṁ japennityaṁ dhyāyamāno mamākṛtim .<br />
ṣaḍakṣaraṁ vā praṇavaṁ niṣkāmo vijitendriyḥ .. 59..<br />
tathātharvaśiromantraṁ kaivalyaṁ vā raghūttama .<br />
sa tenaiva cha dehena śivḥ saṁjāyate svayam .. 60..<br />
adhīte śivagītāṁ yo nityametāṁ jitendriyḥ .<br />
śṛṇuyādvā sa muktḥ syātsaṁsārānnātra saṁśayḥ .. 61..<br />
sūta uvācha ..<br />
evamuktvā mahādevastatraivāntaradhīyata .<br />
rāmḥ kṛtārthamātmānamamanyata tathaiva sḥ .. 62..<br />
evaṁ mayā samāsena śivagītā samīritā .<br />
etāṁ yḥ prajapennityaṁ śṛṇuyādvā samāhitḥ .. 63..<br />
ekāgrachittoyo martyastasya muktiH kare sthitā .<br />
atḥ śṛṇudhvaṁ munayo nityametāṁ smāhitāH .. 64..<br />
anāyāsena vo muktirbhavitā nātra saṁśayḥ .<br />
kāyakleśo manḥkṣobho dhanahānirna chātmanḥ .. 65..<br />
pīḍāsti śravaṇādeva yasmātkaivalyamāpnuyāt .<br />
śivagītāmato nityaṁ śṛṇudhvamṛṣisattamāH .. 66..<br />
ṛṣaya ūchuH .. <br />
adyaprabhṛti nḥ sūta tvamāchāryḥ pitā guruH .<br />
avidyāyāH paraṁ pāraṁ yasmāttārayitāsi nḥ .. 67..<br />
utpādakabrahmadātrorgarīyān brahmadḥ pitā .<br />
tasmātsūtātmaja tvattḥ satyaṁ nānyo'sti no guruH .. 68..<br />
vyāsa uvācha ..<br />
ityuktvā prayayuH sarve sāyaṁsaṁdhyāmupāsitum .<br />
stuvantḥ sūtaputraṁ te saṁtuṣṭā gomatītaṭam .. 69..<br /><br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde gītādhikārinirūpaṇaṁ nāma ṣoḍaśo'dhyāyḥ .. 16..<br /> <br /><br />
.. iti śrīmachChivagītā samāptā ..
== См. также ==
== См. также ==
* [[Шива-гита]]
* [[Шива-гита]]
Строка 1750: Строка 41:
[[Категория:Шива-гита]]
[[Категория:Шива-гита]]
[[Категория:Не переведённые тексты]]
[[Категория:Не переведённые тексты]]
[[Категория:Падма-пурана]]

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!

Шаблон, используемый на этой странице: