Śiva-gītā

Материал из Шайвавики
Перейти к: навигация, поиск
Shiva-gita.jpg
Основная статья: Шива-гита

.. śiva gītā ..

atha śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu .
brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde ..

  1. śivabhaktyutkarṣanirūpaṇaṁ nāma prathamo'dhyāyḥ .. 1 .. 40
  2. vairāgyopadeśo nāma dvitīyo'dhyāyḥ .. 2 .. 43
  3. virajādīkṣānirūpaṇaṁ nāma tṛtīyo'dhyāyḥ .. 3 .. 35
  4. śivapradurbhāvākhyḥ nāma chaturtho'dhyāyḥ .. 4 .. 52
  5. rāmāya varapradānaṁ nāma pañchamo'dhyāyḥ .. 5 .. 41
  6. vibhūtiyogo nāma ṣaṣṭho'dhyāyḥ .. 6 .. 60
  7. viśvarūpadarśanaṁ nāma saptamo'dhyāyḥ .. 7 .. 47
  8. piṇḍotpattikathanaṁ nāma aṣṭamo'dhyāyḥ .. 8 .. 70
  9. dehasvarūpanirṇayo nāma navamo'dhyāyḥ .. 9 .. 51
  10. jīvasvarūpakathanaṁ nāma daśamo'dhyāyḥ .. 10 .. 63
  11. jīvagatyādinirūpaṇaṁ nāma ekādaśo'dhyāyḥ .. 11 .. 45
  12. upāsanājñānaphalaṁ nāma dvādaśo'dhyāyḥ .. 12 .. 42
  13. mokṣayogo nāma trayodaśo'dhyāyḥ .. 13 .. 38
  14. pañchakośopapādanaṁ nāma chaturdaśo'dhyāyḥ .. 14 .. 45
  15. bhaktiyogo nāma pañchadaśo'dhyāyḥ .. 15 .. 42
  16. gītādhikārinirūpaṇaṁ nāma ṣoḍaśo'dhyāyḥ .. 16 .. 69

Глава 1[править | править код]

.. śiva gītā ..

atha prathamo'dhyāyḥ .

sūta uvācha ..
athātḥ saṁpravakṣyāmi śuddhaṁ kaivalyamuktidam .
anugrahānmaheśasya bhavaduHkhasya bheṣajam .. 1..
na karmaṇāmanuṣṭhānairna dānaistapasāpi vā .
kaivalyaṁ labhate martyḥ kiṁtu jñānena kevalam .. 2..
rāmāya daṇḍakāraṇye pārvatīpatinā purā .
yā proktā śivagītākhyā guhyādguhyatamā hi sā .. 3..
yasyāH śravaṇamātreṇa nṛṇāṁ muktirdhruvaṁ bhavet .
purā sanatkumārāya skandenābhihitā hi sā .. 4..
sanatkumārḥ provācha vyāsāya munisattamāH .
mahyaṁ kṛpātirekeṇa pradadau bādarāyaṇḥ .. 5..
uktaṁ cha tena kasmaichinna dātavyamidaṁ tvayā .
sūtaputrānyathā devāH kṣubhyanti cha śapanti cha .. 6..
atha pṛṣṭo mayā viprā bhagavānbādarāyaṇḥ .
bhagavandevatāH sarvāH kiṁ kṣubhyanti śapanti cha .. 7..
tāsāmatrāsti kā hāniryayā kupyanti devatāH .
pārāśaryo'tha māmāha yatpṛṣṭaṁ śṛṇu vatsa tat .. 8..
nityāgnihotriṇo viprāH saṁti ye gṛhamedhinḥ .
ta eva sarvaphaladāH surāṇāṁ kāmadhenavḥ .. 9..
bhakṣyaṁ bhojyaṁ cha peyaṁ cha yadyadiṣṭaṁ suparvaṇām .
agnau hutena haviṣā satsarvaṁ labhyate divi .. 10..
nānyadasti sureśānāmiṣṭasiddhipradaṁ divi .
dogdhrī dhenuryathā nītā duHkhadā gṛhamedhinām .. 11..
tathaiva jñānavānvipro devānāṁ duHkhado bhavet .
tridaśāstena vighnanti praviṣṭā viṣayaṁ nṛṇām .. 12..
tato na jāyate bhaktiH śive kasyāpi dehinḥ .
tasmādaviduṣāṁ naiva jāyate śūlapāṇinḥ .. 13..
yathākathaṁchijjātāpi madhye vichChidyate nṛṇām .
jātaṁ vāpi śivajñānaṁ na viśvāsaṁ bhajatyalam .. 14..
ṛṣaya ūchuH ..
yadyevaṁ devatā vighnamācharanti tanūbhṛtām .
pauruṣaṁ tatra kasyāsti yena muktirbhaviṣyati .. 15..
satyaṁ sūtātmaja brūhi tatropāyo'sti vā na vā ..
sūta uvācha ..
koṭijanmārjitaiH puṇyaiH śive bhaktiH prajāyate .. 16..
iṣṭāpūrtādikarmāṇi tenācharati mānavḥ .
śivārpaṇadhiyā kāmānparityajya yathāvidhi .. 17..
anugrahāttena śaṁbhorjāyate sudṛḍho narḥ .
tato bhītāH palāyante vighnaṁ hitvā sureśvarāH .. 18..
jāyate tena śuśrūṣā charite chandramaulinḥ .
śṛṇvato jāyate jñānaṁ jñānādeva vimuchyate .. 19..
bahunātra vimuktena yasya bhaktiH śive dṛḍhā .
mahāpāpopapāpaughakoṭigrasto'pi muchyate .. 20..
anādareṇa śāṭhyena parihāsena māyayā .
śivabhaktirataśchetsyādantyajo'pi vimuchyate .. 21..
evaṁ bhaktiścha sarveṣāṁ sarvadā sarvatomukhī .
tasyāṁ tu vidyamānāyāṁ yastu martyo na muchyate .. 22..
saṁsārabandhanāttasmādanyḥ ko vāsti mūḍhadhīH .
niyamādyastu kurvīta bhaktiṁ vā drohameva vā .. 23..
tasyāpi chetprasanno'sau phalaṁ yachChati vāñChitam .
ṛddhaṁ kiṁchitsamādāya kṣullakaṁ jalameva vā .. 24..
yo datte niyamenāsau tasmai datte jagat{}trayam .
tatrāpyaśakto niyamānnamaskāraṁ pradakṣiṇām .. 25..
yḥ karoti maheśasya tasmai tuṣṭo bhavechChivḥ .
pradakṣiṇāsvaśakto'pi yḥ svānte chintayechChivam .. 26..
gachChansamupaviṣṭo vā tasyābhīṣṭaṁ prayachChati .
chandanaṁ bilvakāṣṭhasya puṣpāṇi vanajānyapi .. 27..
phalāni tādṛśānyeva yasya prītikarāṇi vai .
duṣkaraṁ tasya sevāyāṁ kimasti bhuvanatraye .. 28..
vanyeṣu yādṛśī prītirvartate parameśituH .
uttameṣvapi nāstyeva tādṛśī grāmajeṣvapi .. 29..
taṁ tyaktvā tādṛśaṁ devaṁ yḥ sevetānyadevatām .
sa hi bhāgīrathīṁ tyaktvā kāṅkṣate mṛgatṛṣṇikām .. 30..
kiṁtu yasyāsti duritaṁ koṭijanmasu saṁchitam .
tasya prakāśate nāyamartho mohāndhachetasḥ .. 31..
na kālaniyamo yatra na deśasya sthalasya cha .
yatrāsya chitraṁ ramate tasya dhyānena kevalam .. 32..
ātmatvena śivasyāsau śivasāyujyamāpnuyāt .
atisvalpatarāyuH śrīrbhūteśāṁśādhipo'pi yḥ .. 33..
sa tu rājāhamasmīti vādinaṁ hanti sānvayam .
kartāpi sarvalokānāmakṣayaiśvaryavānapi .. 34..
śivḥ śivo'hamasmīti vādinaṁ yaṁ cha kañchana .
ātmanā saha tādātmyabhāginaṁ kurute bhṛśam .. 35..
dharmārthakāmamokṣāṇāṁ pāraṁ yasyātha yena vai .
munayastatpravakṣyāmi vrataṁ pāśupatābhidham .. 36..
kṛtvā tu virajāṁ dīkṣāṁ bhūtirudrākṣadhāriṇḥ .
japanto vedasārākhyaṁ śivanāmasahasrakam .. 37..
saṁtyajya tena martyatvaṁ śaivīṁ tanumavāpsyatha .
tatḥ prasanno bhagavāñChaṁkaro lokaśaṁkarḥ .. 38..
bhavatāṁ dṛśyatāmetya kaivalyaṁ vḥ pradāsyati .
rāmāya daṇḍakāraṇye yatprādātkumbhasaṁbhavḥ .. 39..
tatsarvaṁ vḥ pravakṣyāmi śṛṇudhvaṁ bhaktiyoginḥ .. 40..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde śivabhaktyutkarṣanirūpaṇaṁ nāma prathamo'dhyāyḥ .. 1 ..

Глава 2[править | править код]

atha dvitīyo'dhyāyḥ ..

ṛṣaya ūchuH ..
kimarthamāgato'gastyo rāmachandrasya sannidhim .
kathaṁ vā virajāṁ dīkṣāṁ kārayāmāsa rāghavam .
tatḥ kimāptavān rāmḥ phalaṁ tadvaktumarhasi .. 1..
sūta uvācha ..
rāvaṇena yadā sītā'pahṛtā janakātmajā .
tadā viyogaduHkhena vilapannāsa rāghavḥ .. 2..
nirnidro nirahaṁkāro nirāhāro divāniśam .
moktumaichChattatḥ prāṇānsānujo raghunandanḥ .. 3..
lopāmudrāpatirjñātvā tasya sannidhimāgamat .
atha taṁ bodhayāmāsa saṁsārāsāratāṁ muniH .. 4..
agastya uvācha ..
kiṁ viṣīdasi rājendra kāntā kasya vichāryatām .
jaḍḥ kiṁ nu vijānāti deho'yaṁ pāñchabhautikḥ .. 5..
nirlepḥ paripūrṇaścha sachchidānandavigrahḥ .
ātmā na jāyate naiva mriyate na cha duHkhabhāk .. 6..
sūryo'sau sarvalokasya chakṣuṣṭvena vyavasthitḥ .
tathāpi chākṣuṣairdoṣairna kadāchidvilipyate .. 7..
sarvabhūtāntarātmāpi tadvad{}dṛśyairna lipyate .
deho'pi malapiṇḍo'yaṁ muktajīvo jaḍātmakḥ .. 8..
dahyate vahninā kāṣṭhaiH śivādyairbhakṣyate'pi vā .
tathāpi naiva jānāti virahe tasya kā vyathā .. 9..
suvarṇagaurī dūrvāyā dalavachChyāmalāpi vā .
pīnottuṅgastanābhogabhugnasūkṣmavalagnikā .. 10..
bṛhannitambajaghanā raktapādasaroruhā .
rākāchandramukhī bimbapratibimbaradachChadā .. 11..
nīlendīvaranīkāśanayanadvayaśobhitā .
mattakokilasa.ṇllāpā mattadviradagāminī .. 12..
kaṭākṣairanugṛhṇāti māṁ pañcheṣuśarottamaiH .
iti yāṁ manyate mūḍha sa tu pañcheṣuśāsitḥ .. 13..
tasyāvivekaṁ vakṣyāmi śṛṇuṣvāvahito nṛpa .
na cha strī na pumāneṣa naiva chāyaṁ napuṁsakḥ .. 14..
amūrtḥ puruṣḥ pūrṇo draṣṭā dehī sa jīvinḥ .
yā tanvaṅgī mṛdurbālā malapiṇḍātmikā jaḍā .. 15..
sā na paśyati yatkiṁchinna śṛṇoti na jighrati .
charmamātrā tanustasyā buddhvā tyakṣasva rāghava .. 16..
yā prāṇādadhikā saiva haṁta te syād{}ghṛṇāspadam .
jāyante yadi bhūtebhyo dehinḥ pāñchabhautikāH .. 17..
ātmā yadekalasteṣu paripūrṇḥ sanātanḥ .
kā kāntā tatra kḥ kāntḥ sarva eva sahodarāH .. 18..
nirmitāyāṁ gṛhāvalyāṁ tadavachChinnatāṁ gatam .
nabhastasyāṁ tu dagdhāyāṁ na kāṁchitkṣatimṛchChati .. 19..
tadvadātmāpi deheṣu paripūrṇḥ sanātanḥ .
hanyamāneṣu teṣveva sa svayaṁ naiva hanyate .. 20..
hantā chenmanyate hantuṁ hataśchenmanyate hatam .
tāvubhau na vijānīto nāyaṁ hanti na hanyate .. 21..
asmānnṛpātiduHkhena kiṁ khedasyāsti kāraṇam .
svasvarūpaṁ viditvedaṁ duHkhaṁ tyaktvā sukhī bhava .. 22..
rāma uvācha ..
mune dehasya no duHkhaṁ naiva chetparamātmanḥ .
sītāviyogaduHkhāgnirmāṁ bhasmīkurute katham .. 23..
sadā'nubhūyate yo'rthḥ sa nāstīti tvayeritḥ .
jāyātāṁ tatra viśvāsḥ kathaṁ me munipuṅgava .. 24..
anyo'tra nāsti ko bhoktā yena jantuH pratapyate .
sukhasya vāpi duHkhasya tadbrūhi munisattama .. 25..
agastya uvācha ..
durjñeyā śāṁbhavī māyā tayā saṁmohyate jagat .
māyā tu prakṛtiṁ vidyānmāyinaṁ tu maheśvaram .26..
tasyāvayavabhūtaistu vyāptaṁ sarvamidaṁ jagat.
satyajñānātmako'nanto vibhurātmā maheśvarḥ .. 27..
tasyaivāṁśo jīvaloke hṛdaye prāṇināṁ sthitḥ .
visphuliṅgā yathā vahnerjāyante kāṣṭhayogatḥ .. 28..
anādikarmasaṁbaddhāstadvadaṁśā maheśituH .
anādivāsanāyuktāH kṣetrajñā iti te smṛtāH .. 29..
mano buddhirahaṁkāraśchittaṁ cheti chatuṣṭayam .
antḥkaraṇamityāhustatra te pratibimbitāH .. 30..
jīvatvaṁ prāpnuyuH karmaphalabhoktāra eva te .
tato vaiṣayikaṁ teṣāṁ sukhaṁ vā duHkhameva vā .. 31..
ta eva bhuñjate bhogāyatane'smin śarīrake .
sthāvaraṁ jaṅgamaṁ cheti dvividhaṁ vapuruchyate .. 32..
sthāvarāstatra dehāH syuH sūkṣmā gulmalatādayḥ .
aṇḍajāH svedajāstadvadudbhijjā iti jaṅgamāH .. 33..
yonimanye prapadyante śarīratvāya dehinḥ .
sthāṇumanye'nusaṁyanti yathākarma yathāśrutam/x .. 34..
sukhyahaṁ duHkhyahaṁ cheti jīva evābhimanyate .
nirlepo'pi paraṁ jyotirmohitḥ śaṁbhumāyayā .. 35..
kāmḥ krodhastathā lobho mado mātsaryameva cha .
mohaśchetyariṣaḍ{}vargamahaṁkāragataṁ viduH .. 36..
sa eva badhyate jīvḥ svapnajāgradavasthayoH .
suṣuptau tadabhāvāchcha jīvḥ śaṁkaratāṁ gatḥ .. 37..
sa eva māyāsaṁspṛṣṭḥ kāraṇaṁ sukhaduHkhayoH .
śukto rajatavadviśvaṁ māyayā dṛśyate śive .. 38..
tato vivekajñānena na ko'pyatrāsti duHkhabhāk .
tato virama duHkhāttvaṁ kiṁ mudhā paritapyase .. 39..
śrīrāma uvācha ..
mune sarvamidaṁ tathyaṁ yanmadagre tvayeritam .
tathāpi na jahātyetatprārabdhādṛṣṭamulbaṇam .. 40..
mattaṁ kuryādyathā madyaṁ naṣṭāvidyamapi dvijam .
tadvatprārabdhabhogo'pi na jahāti vivekinam .. 41..
tatḥ kiṁ bahunoktena prārabdhasachivḥ smarḥ .
bādhate māṁ divārātramahaṁkāro'pi tādṛśḥ .. 42..
atyantapīḍito jīvḥ sthūladehaṁ vimuñchati .
tasmājjīvāptaye mahyamupāyḥ kriyatāṁ dvija .. 43..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde vairāgyopadeho nāma dvitīyo'dhyāyḥ .. 2 ..

Глава 3[править | править код]

atha tṛtīyo'dhyāyḥ ..

agastya uvācha ..
na gṛhṇāti vachḥ pathyaṁ kāmakrodhādipīḍitḥ .
hitaṁ na rochate tasya mumūrṣoriva bheṣajam .. 1..
madhyesamudraṁ yā nītā sītā daityena māyinā .
āyāsyati naraśreṣṭha sā kathaṁ tava saṁnidhim .. 2..
badhyante devatāH sarvā dvāri markaṭayūthavat .
kiṁ cha chāmaradhāriṇyo yasya saṁti surāṅganāH .. 3..
bhuṅkte trilokīmakhilāṁ yḥ śaṁbhuvaradarpitḥ .
niṣkaṇṭakaṁ tasya jayḥ kathaṁ tava bhaviṣyati .. 4..
indrajinnāma putro yastasyāstīśavaroddhatḥ .
tasyāgre saṁgare devā bahuvāraṁ palāyitāH .. 5..
kumbhakarṇāhvayo bhrātā yasyāsti surasūdanḥ .
anyo divyāstrasaṁyuktaśchirajīvī bibhīṣaṇḥ .. 6..
durgaṁ yasyāsti laṁkākhyaṁ durjeyaṁ devadānavaiH .
chaturaṅgabalaṁ yasya vartate koṭisaṁkhyayā .. 7..
ekākinā tvayā jeyḥ sa kathaṁ nṛpanandana .
ākāṁkṣate kare dhartuṁ bālaśchandramasaṁ yathā .
tathā tvaṁ kāmamohena jayaṁ tasyābhivāñChasi .. 8..
śrīrāma uvācha ..
kṣatriyo'haṁ muniśreṣṭha bhāryā me rakṣasā hṛtā .
yadi taṁ na nihanmyāśu jīvane me'sti kiṁ phalam .. 9..
ataste tattvabodhena na me kiṁchitprayojanam .
kāmakrodhādayḥ sarve dahantyete tanuṁ mama .. 10..
ahaṁkāro'pi me nityaṁ jīvanaṁ hantumudyatḥ .
hṛtāyāṁ nijakāntāyāṁ śatruṇā'vamatasya vā .. 11..
yasya tattvabubhutsā syātsa loke puruṣādhamḥ .
tasmāttasya vadhopāyaṁ laṅghayitvāmbudhiṁ raṇe .. 12..
agastya uvācha ..
evaṁ chechCharaṇaṁ yāhi pārvatīpatimavyayam .
sa chetprasanno bhagavānvāñChitārthaṁ pradāsyati .. 13..
devairajeyḥ śakrādyairhariṇā brahmaṇāpi vā .
sa te vadhyḥ kathaṁ vā syāchChaṁkarānugrahaṁ vinā ..
atastvāṁ dīkṣayiṣyāmi virajāmārgamāśritḥ .
tena mārgena martyatvaṁ hitvā tejomayo bhava .. 15..
yena hatvā raṇe śatrūnsarvānkāmāanavāpsyasi .
bhuktvā bhūmaṇḍale chānte śivasāyujyamāpsyasi .. 16..
sūta uvācha ..
atha praṇamya rāmastaṁ daṇḍavanmunisattamam .
uvācha duHkhanirmuktḥ prahṛṣṭenāntarātmanā .. 17..
śrīrāma uvācha ..
kṛtārtho'haṁ mune jāto vāñChitārtho mamāgatḥ .
pītāmbudhiH prasannastvaṁ yadi me kimu durlabham .
atastvaṁ virajāṁ dīkṣāṁ brūhi me munisattama .. 18..
agastya uvācha ..
śuklapakṣe chaturdaśyāmaṣṭamyāṁ vā viśeṣatḥ .
ekādaśyāṁ somavāre ārdrāyāṁ vā samārabhet .. 19..
yaṁ vāyumāhuryaṁ rudraṁ yamagniṁ parameśvaram .
parātparataraṁ chāhuH parātparataraṁ śivam .. 20..
brahmaṇo janakaṁ viṣṇorvahnervāyoH sadāśivam .
dhyātvāgninā'vasathyāgniṁ viśodhya cha pṛthakpṛthak .. 21..
pañchabhūtāni saṁyamya dhyātvā guṇavidhikramāt .
mātrāH pañcha chatasraścha trimātrādistatḥ param .. 22..
ekamātramamātraṁ hi dvādaśāntaṁ vyavasthitam .
sthityāṁ sthāpyāmṛto bhūtvā vrataṁ pāśupataṁ charet .. 23..
idaṁ vrataṁ pāśupataṁ kariṣyāmi samāsatḥ .
prātarevaṁ tu saṁkalpya nidhāyāgniṁ svaśākhayā .. 24..
upoṣitḥ śuchiH snātḥ śuklāmbaradharḥ svayam .
śuklayajñopavītaścha śuklamālyānulepanḥ .. 25..
juhuyādvirajāmantraiH prāṇāpānādibhistatḥ .
anuvākāntamekāgrḥ samidājyacharūnpṛthak .. 26..
ātmanyagniṁ samāropya yāte agneti maṁtratḥ .
bhasmādāyāgnirityādyairvimṛjyāṅgāni saṁspṛśet .. 27..
bhasmachChanno bhavedvidvānmahāpātakasaṁbhavaiH .
pāpairvimuchyate satyaṁ muchyate cha na saṁśayḥ .. 28..
vīryamagneryato bhasma vīryavānbhasmasaṁyutḥ .
bhasmasnānarato vipro bhasmaśāyī jitendriyḥ .. 29..
sarvapāpavinirmuktḥ śivasāyujyamāpnuyāt .
evaṁ kuru mahābhāga śivanāmasahasrakam .. 30..
idaṁ tu saṁpradāsyāmi tena sarvārthamāpsyasi .
sūta uvācha ..
ityuktvā pradadau tasmai śivanāmasahasrakam .. 31..
vedasārābhidhaṁ nityaṁ śivapratyakṣakārakam .
uktaṁ cha tena rāma tvaṁ japa nityaṁ divāniśam .. 32..
tatḥ prasanno bhagavānmahāpāśupatāstrakam .
tubhyaṁ dāsyati tena tvaṁ śatrūnhatvāpsyasi priyām .. 33..
tasyaivāstrasya māhātmyātsamudraṁ śoṣayiṣyasi .
saṁhārakāle jagatāmastraṁ tatpārvatīpateH .. 34..
tadalābhe dānavānāṁ jayastava sudurlabhḥ .
tasmāllabdhaṁ tadevāstraṁ śaraṇaṁ yāhi śaṁkaram .. 35..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde virajādīkṣānirūpaṇaṁ nāma tṛtīyo'dhyāyḥ .. 3 ..

Глава 4[править | править код]

atha chaturtho'dhyāyḥ ..

sūta uvācha ..
evamuktvā muniśreṣṭha gate tasminnijāśramam .
atha rāmagirau rāmastasmingodāvarītaṭe .. 1..
śivaliṅgaṁ pratiṣṭhāpya kṛtvā dīkṣāṁ yathāvidhi .
bhūtibhūṣitasarvāṅgo rudrākṣābharaṇairyutḥ .. 2..
abhiṣichya jalaiH puṇyairgautamīsindhusaṁbhavaiH .
archayitvā vanyapuṣpaistadvadvanyaphalairapi .. 3..
bhasmachChanno bhasmaśāyī vyāghracharmāsane sthitḥ .
nāmnāṁ sahasraṁ prajapannaktaṁdivamananyadhīH .. 4..
māsamekaṁ phalāhāro māsaṁ parṇāśanḥ sthitḥ .
māsamekaṁ jalāhāro māsaṁ cha pavanāśanḥ .. 5..
śānto dāntḥ prasannātmā dhyāyannevaṁ maheśvaram .
hṛtpaṅkaje samāsīnamumādehārdhadhāriṇam .. 6..
chaturbhujaṁ trinayanaṁ vidyutpiṅgajaṭādharam .
koṭisūryapratīkāśaṁ chandrakoṭisuśītalam .. 7..
sarvābharaṇasaṁyuktaṁ nāgayajñopavītinam .
vyāghracharmāmbaradharaṁ varadābhayadhāriṇam .. 8..
vyāghracharmottarīyaṁ cha surāsuranamaskṛtam .
pañchavaktraṁ chandramauliṁ triśūlaḍamarūdharam .. 9..
nityaṁ cha śāśvataṁ śuddhaṁ dhruvamakṣaramavyayam .
evaṁ nityaṁ prajapato gataṁ māsachatuṣṭayam .. 10..
atha jāto mahānādḥ pralayāmbudabhīṣaṇḥ .
samudramathanodbhūtamandarāvanibhṛd{}dhvaniH .. 11..
rudrabāṇāgnisaṁdīptabhraśyattripuravibhramḥ .
tamākarṇyātha saṁbhrānto yāvatpaśyati puṣkaram .. 12..
tāvadevo mahātejo samasyāsītpuro dvijāH .
tejasā tena saṁbhrānto nāpaśyatsa diśo daśa .. 13..
andhīkṛtekṣaṇastūrṇaṁ mohaṁ yāto nṛpātmajḥ .
vichintya tarkayāmāsa daityamāyāṁ dvijeśvarāH .. 14..
athotthāya mahāvīrḥ sajjaṁ kṛtvā svakaṁ dhanuH .
avidhyanniśitairbāṇairdivyāstrairabhimantritaiH .. 15..
āgneyaṁ vāruṇaṁ saumyaṁ mohanaṁ saurapārvatam .
viṣṇuchakraṁ mahāchakraṁ kālachakraṁ cha vaiṣṇavam .. 16..
raudraṁ pāśupataṁ brāhmaṁ kauberaṁ kuliśānilam .
bhārgavādibahūnyastrāṇyayaṁ prāyuṅkta rāghavḥ .. 17..
tasmiṁstejasi śastrāṇi chāstrānyasya mahīpateH .
vilīnāni mahābhrasya karakā iva nīradhau .. 18..
tatḥ kṣaṇena jajvāla dhanustasya karachchyutam .
tūṇīraṁ chāṅgulitrāṇaṁ godhikāpi mahīpate .. 19..
tad{}dṛṣṭvā lakṣmaṇo bhītḥ papāta bhuvi mūrchChitḥ .
athākiñchitkaro rāmo jānubhyāmavaniṁ gatḥ .. 20..
mīlitākṣo bhayāviṣṭḥ śaṁkaraṁ śaraṇaṁ gatḥ .
svareṇāpyuchcharannuchchaiH śaṁbhornāmasahasrakam .. 21..
śivaṁ cha daṇḍavad{}bhūmau praṇanāma punḥ punḥ .
punaścha pūrvavachchāsīchChabdo diṅmaṇḍalaṁ grasan .. 22..
chachāla vasudhā ghoraṁ parvatāścha chakampire .
tatḥ kṣaṇena śītāṁśuśītalaṁ teja āpatat .. 23..
unmīlitākṣo rāmastu yāvadetatprapaśyati .
tāvaddadarśa vṛṣabhaṁ sarvālaṁkārasaṁyutam .. 24..
pīyūṣamathanod{}bhūtanavanītasya piṇḍavat .
protasvarṇaṁ marakatachChāyaśṛṅgadvayānvitam .. 25..
nīlaratnekṣaṇaṁ hrasvakaṇṭhakambalabhūṣitam .
ratnapalyāṇasaṁyuktaṁ nibaddhaṁ śvetachāmaraiH .. 26..
ghaṇṭikāghargharīśabdaiH pūrayantaṁ diśo daśa .
tatrāsīnaṁ mahādevaṁ śuddhasphaṭikavigraham .. 27..
koṭisūryapratīkāśaṁ koṭiśītāṁśuśītalam.
vyāghracharmāmbaradharaṁ nāgayajñopavītinam .. 28..
sarvālaṁkārasaṁyuktaṁ vidyutpiṅgajaṭādharam .
nīlakaṇṭhaṁ vyāghracharmottarīyaṁ chandraśekharam .. 29..
nānāvidhāyudhodbhāsidaśabāhuṁ trilochanam .
yuvānaṁ puruṣaśreṣṭhaṁ sachchidānandavigraham .. 30..
tatraiva cha sukhāsīnāṁ pūrṇachandranibhānanām .
nīlendīvaradāmābhāmudyanmarakataprabhām .. 31..
muktābharaṇasaṁyuktāṁ rātriṁ tārāñchitāmiva .
vindhyakṣitidharottuṅgakuchabhārabharālasām .. 32..
sadasatsaṁśayāviṣṭamadhyadeśāntarāmbarām .
divyābharaṇasaṁyuktāṁ divyagandhānulepanām .. 33..
divyamālyāmbaradharāṁ nīlendīvaralochanām .
alakodbhāsivadanāṁ tāmbūlagrāsaśobhitām .. 34..
śivāliṅganasaṁjātapulakodbhāsivigrahām .
sachchidānandarūpāḍhyāṁ jaganmātaramambikām .. 35..
saundaryasārasaṁdohāṁ dadarśa raghunandanḥ .
svasvavāhanasaṁyuktānnānāyudhalasatkarān .. 36..
bṛhadrathantarādīni sāmāni parigāyatḥ .
svasvakāntāsamāyuktāndikpālānparitḥ sthitān .. 37..
agragaṁ garuḍārūḍhaṁ śaṁkhachakragadādharam .
kālāmbudapratīkāśaṁ vidyutkāntyā śriyā yutam .. 38..
japantamekamanasā rudrādhyāyaṁ janārdanam .
paśchāchchaturmukhaṁ devaṁ brahmāṇaṁ haṁsavāhanam .. 39..
chaturvaktraiśchaturvedarudrasūktairmaheśvaram .
stuvantaṁ bhāratīyuktaṁ dīrghakūrchaṁ jaṭādharam .. 40..
atharvaśirasā devaṁ stuvantaṁ munimaṇḍalam .
gaṅgāditaṭinīyuktamambudhiṁ nīlavigraham .. 41..
śvetāśvataramantreṇa stuvantaṁ girijāpatim .
anantādimahānāgānkailāsagirisannibhān .. 42..
kaivalyopaniṣatpāṭhānmaṇiratnavibhūṣitān .
suvarṇavetrahastāḍhyaṁ nandinaṁ puratḥ sthitam .. 43..
dakṣiṇe mūṣakārūḍhaṁ gaṇeśaṁ parvatopamam .
mayūravāhanārūḍhamuttare ṣaṇmukhaṁ tathā .. 44..
mahākālaṁ cha chaṇḍeśaṁ pārśvayorbhīṣaṇākṛtim .
kālāgnirudraṁ dūrasthaṁ jvaladdāvāgnisannibham .. 45..
tripādaṁ kuṭilākāraṁ naṭad{}bhṛṅgiriṭiṁ purḥ .
nānāvikāravadanānkoṭiśḥ pramathādhipān .. 46..
nānāvāhanasaṁyuktaṁ parito mātṛmaṇḍalam .
pañchākṣarījapāsaktānsiddhavidyādharādikān .. 47..
divyarudrakagītāni gāyatkinnaravṛndakam .
tatra traiyambakaṁ mantraṁ japaddvijakadambakam .. 48..
gāyantaṁ vīṇayā gītaṁ nṛtyantaṁ nāradaṁ divi .
nṛtyato nāṭyanṛtyena rambhādīnapsarogaṇān .. 49..
gāyachchitrarathādīnāṁ gandharvāṇāṁ kadambakam .
kambalāśvatarau śaṁbhukarṇabhūṣaṇatāṁ gatau .. 50..
gāyantau pannagau gītaṁ kapālaṁ kambalaṁ tathā .
evaṁ devasabhāṁ dṛṣṭvā kṛtārtho raghunandanḥ .. 51..
harṣagadgadayā vāchā stuvandevaṁ maheśvaram .
divyanāmasahasreṇa praṇanāma punḥ punḥ .. 52..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde śivaprādurbhāvākhyaśchaturtho'dhyāyḥ .. 4 ..

Глава 5[править | править код]

atha pañhamo'dhyāyḥ ..

sūta uvācha ..
atha prādurabhūttatra hiraṇmayaratho mahān .
anekadivyaratnāṁśukirmīritadigantarḥ .. 1..
nadyupāntikapaṅkāḍhyamahāchakrachatuṣṭayḥ .
muktātoraṇasaṁyuktḥ śvetachChatraśatāvṛtḥ .. 2..
śuddhahemakhalīnāḍhyaturaṅgagaṇasaṁyutḥ .
śuktāvitānavilasadūrdhvadivyavṛṣadhvajḥ .. 3..
mattavāraṇikāyuktḥ paṭṭatalpopaśobhitḥ .
pārijātatarūdbhūtapuṣpamālābhirañchitḥ .. 4..
mṛganābhisamudbhūtakastūrimadapaṅkilḥ .
karpūrāgadhūpotthagandhākṛṣṭamadhuvratḥ .. 5..
saṁvartaghanaghoṣāḍhyo nānāvādyasamanvitḥ .
vīṇāveṇusvanāsaktakinnarīgaṇasaṁkulḥ .. 6..
evaṁ dṛṣṭvā rathaśreṣṭhaṁ vṛṣāduttīrya śaṁkarḥ .
ambayā sahitastatra paṭṭatalpe'viśattadā .. 7..
nīrājanaiH surastrīṇāṁ śvetachāmarachālanaiH .
divyavyajanapātaiścha prahṛṣṭo nīlalohitḥ .. 8..
kvaṇatkaṅkaṇanidhvānairmaṁjumañjīrasiñjitaiH .
vīṇāveṇusvanairgītaiH pūrṇamāsījjagattrayam .. 9..
śukakekikulārāvaiH śvetapārāvatasvanaiH .
unnidrabhūṣāphaṇināṁ darśanādeva barhiṇḥ .. 10..
nanṛturdarśayantḥ sarvāṁśchandrakānkoṭisaṁkhyayā .
praṇamantaṁ tato rāmamutthāpya vṛṣabhadhvajḥ .. 11..
ānināya rathaṁ divyaṁ prahṛṣṭenāntarātmanā .
kamaṇḍalujalaiH svachChaiH svayamāchamya yatnatḥ .. 12..
samāchamyātha puratḥ svāṁke rāmamupānayat .
atha divyaṁ dhanustasmai dadau tūṇīramakṣayam .. 13..
mahāpāśupataṁ nāma divyamastraṁ dadau tatḥ .
uktaścha tena rāmo'pi sādaraṁ chandramaulinā .. 14..
jagannāśakaraṁ raudramugramastramidaṁ nṛpa .
ato nedaṁ prayoktavyaṁ sāmānyasamarādike .. 15..
anyannāsti pratīghātametasya bhuvanatraye .
tasmātprāṇatyaye rāma prayoktavyamupasthite .. 16..
anyadaityatprayuktaṁ tu jagatsaṁkṣayakṛdbhavet .
athāhūya suraśreṣṭhān lokapālānmaheśvarḥ .. 17..
uavācha paramaprītḥ svaṁ svamastraṁ prayachChata .
rāghavo'yaṁ cha tairastrai rāvaṇaṁ nihaniṣyati .. 18..
tasmai devairavadhyatvamiti datto varo mayā .
tasmādvānaratāmetya bhavanto yuddhadurmadāH .. 19..
sāhāyyamasya kurvantu tena susthā bhaviṣyatha .
tadājñāṁ śirasā gṛhya surāH prāñjalayastathā .. 20..
praṇamya charaṇau śaṁbhoH svaṁ svamastraṁ dadurmudā .
nārāyaṇāstraṁ daityāriraindramastraṁ puraṁdarḥ .. 21..
brahmāpi brahmadaṇḍāstramāgneyāstraṁ dhanaṁjayḥ .
yāmyaṁ yamo'pi mohāstraṁ rakṣorājastathā dadau .. 22..
varuṇo vāruṇaṁ prādādvāyavyāstraṁ prabhañjanḥ .
kauberaṁ cha kubero'pi raudramīśāna eva cha .. 23..
sauramastraṁ dadau sūryḥ saumyaṁ somaścha pārvatam .
viśvedevā dadustasmai vasavo vāsavābhidham .. 24..
atha tuṣṭḥ praṇamyeśaṁ rāmo daśarathātmajḥ .
prāñjaliH praṇato bhūtvā bhaktiyukto vyajijñapat .. 25..
śrīrāma uvācha ..
bhagavānmānuṣeṇaiva nollaṅghyo lavaṇāmbudhiH .
tatra laṅkābhidhaṁ durgaṁ durjayaṁ devadānavaiH .. 26..
anekakoṭayastatra rākṣasā balavattarāH .
sarve svādhyāyaniratāH śivabhaktā jitendriyāH .. 27..
anekamāyāsaṁyuktā buddhimanto'gnihotriṇḥ .
kathamekākinā jeyā mayā bhrātrā cha saṁyuge .. 28..
śrīmahādeva uvācha ..
rāvaṇasya vadhe rāma rakṣasāmapi māraṇe .
vichāro na tvayā kāryastasya kālo'yamāgatḥ .. 29..
adharme tu pravṛttāste devabrāhmaṇapīḍane .
tasmādāyuHkṣayaṁ yātaṁ teṣāṁ śrīrapi suvrata .. 30..
rājastrīkāmanāsaktaṁ rāvaṇaṁ nihaniṣyasi .
pāpāsakto ripurjetuH sukarḥ samarāṅgaṇe .. 31..
adharme niratḥ śatrurbhāgyenaiva hi labhyate .
adhītadharmaśāstro'pi sadā vedarato'pi vā .. 32..
vināśakāle saṁprāpte dharmamārgāchchyuto bhavet .
pīḍyante devatāH sarvāH satataṁ yena pāpinā .. 33..
brāhmaṇā ṛṣayaśchaiva tasya nāśḥ svayaṁ sthitḥ .
kiṣkiṁdhānagare rāma devānāmaṁśasaṁbhavāH .. 34..
vānarā bahavo jātā durjayā balavattarāH .
sāhāyyaṁ te kariṣyanti tairbadhvā cha payonidhim .. 35..
anekaśailasaṁbaddhe setau yāntu valīmukhāH .
rāvaṇaṁ sagaṇaṁ hatvā tāmānaya nijāṁ priyām .. 36..
śastrairyuddhe jayo yatra tatrāstrāṇi na yojayet .
nirastreṣvalpaśastreṣu palāyanapareṣu cha .. 37..
astrāṇi muñchan divyāni svayameva vinaśyati .
athavā kiṁ bahūktena mayaivotpāditaṁ jagat .. 38..
mayaiva pālyate nityaṁ mayā saṁhriyate'pi cha .
ahameko jaganmṛtyurmṛtyorapi mahīpate .. 39..
grase'hameva sakalaṁ jagadetachcharācharam .
mama vaktragatāH sarve rākṣasā yuddhadurmadāH .. 40..
nimittamātraṁ tvaṁ bhūyāH kīrtimāpsyasi saṁgare .. 41..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde rāmāya varapradānaṁ nāma pañchamo'dhyāyḥ .. 5 ..

Глава 6[править | править код]

atha ṣaṣṭho'dhyāyḥ ..

śrīrāma uvācha ..
bhagavannatra me chitraṁ mahadetatprajāyate .
śuddhasphaṭikasaṁkāśastrinetraśchandraśekharḥ .. 1..
mūrtastvaṁ tu parichChinnākṛtiH puruṣarūpadhṛk .
ambayā sahito'traiva ramase pramathaiH saha .. 2..
tvaṁ kathaṁ pañchabhūtādi jagadetachcharācharam .
tadbrūhi girijākānta mayi te'nugraho yadi .. 3..
śrībhagavānuvācha ..
sādhu pṛṣṭaṁ mahābhāga durjñeyamamarairapi.
tatpravakṣyāmi te bhaktyā brahmacharyeṇa suvrata .. 4..
pāraṁ yāsyasyanāyāsādyena saṁsāranīradheH .
dṛśyante pañchabhūtāni ye cha lokāśchaturdaśa .. 5..
samudrāH sarito devā rākṣasā ṛṣayastathā .
dṛśyante yāni chānyāni sthāvarāṇi charāṇi cha .. 6..
gandharvāH pramathā nāgāH sarve te madvibhūtayḥ .
purā brahmādayo devā draṣṭukāmā mamākṛtim .. 7..
maṁdaraṁ prayayuH sarve mama priyataraṁ girim .
stutvā prāñjalayo devā māṁ tadā puratḥ sthitāH .. 8..
tāndṛṣṭvātha mayā devān līlākulitachetasḥ .
teṣāmapahṛtaṁ jñānaṁ brahmādīnāṁ divaukasām .. 9..
atha te'pahṛtajñānā māmāhuH ko bhavāniti .
athābruvamahaṁ devānahameva purātanḥ .. 10..
āsaṁ prathamamevāhaṁ vartāmi cha sureśvarāH .
bhaviṣyāmi cha loke'sminmatto nānyasti kaśchana .. 11..
vyatiriktaṁ cha matto'sti nānyatkiñchitsureśvarāH .
nityo'nityo'hamanagho brahmaṇāṁ brahmaṇaspatiH .. 12..
dakṣiṇāñcha udañcho'haṁ prāñchḥ pratyañcha eva cha .
adhaśchordhvaṁ cha vidiśo diśaśchāhaṁ sureśvarāH .. 13..
sāvitrī chāpi gāyatrī strī pumānapumānapi .
triṣṭubjagatyanuṣṭup cha paṁktiśChandastrayīmayḥ .. 14..
satyo'haṁ sarvagḥ śāntastretāgnirgauryahaṁ guruH .
gauryahaṁ gahvaraṁ chāhaṁ dyaurahaṁ jagatāṁ vibhuH .. 15..
jyeṣṭhḥ sarvasuraśreṣṭho variṣṭho'hamapāṁpatiH .
āryo'haṁ bhagavānīśastejo'haṁ chādirapyaham .. 16..
ṛgvedo'haṁ yajurvedḥ sāmavedo'hamātmabhūH .
atharvaṇaścha mantro'haṁ tathā chāṅgiraso varḥ .. 17..
itihāsapurāṇāni kalpo'haṁ kalpavānaham .
nārāśaṁsī cha gāthāhaṁ vidyopaniṣado'smyaham .. 18..
ślokāH sūtrāṇi chaivāhamanuvyākhyānameva cha .
vyākhyānāni parā vidyā iṣṭaṁ hutamathāhutiH .. 19..
dattādattamayaṁ lokḥ paraloka'hamakṣarḥ .
kṣarḥ sarvāṇi bhūtāni dāntiH śāntirahaṁ khagḥ .. 20..
guhyo'haṁ sarvavedeṣu āraṇyohamajo'pyaham .
puṣkaraṁ cha pavitraṁ cha madhyaṁ chāhamatḥ param .. 21..
bahiśchāhaṁ tathā chāntḥ purastādahamavyayḥ .
jyotiśchāhaṁ tamaśchāhaṁ tanmātrāṇīndriyāṇyaham .. 22..
buddhiśchāhamahaṁkāro viṣayāṇyahameva hi .
brahmā viṣṇurmaheśohamumā skando vināyakḥ .. 23..
indro'gniścha yamaśchāhaṁ nirṛtirvaruṇo'nilḥ .
kubero'haṁ tatheśāno bhūrbhuvḥ svarmaharjanḥ .. 24..
tapḥ satyaṁ cha pṛthivī chāpastejo'nilo'pyaham .
ākāśo'haṁ raviH somo nakṣatrāṇi grahāstathā .. 25..
prāṇḥ kālastathā mṛtyuramṛtaṁ bhūtamapyaham .
bhavyaṁ bhaviṣyatkṛtsnaṁ cha viśvaṁ sarvātmako'pyaham .. 26..
omādau cha tathā madhye bhūrbhuvḥ svastathaiva cha .
tato'haṁ viśvarūpo'smi śīrṣaṁ cha japatāṁ sadā .. 27..
aśitaṁ pāyitaṁ chāhaṁ kṛtaṁ chākṛtamapyaham .
paraṁ chaivāparaṁ chāhamahaṁ sarvaparāyaṇḥ .. 28..
ahaṁ jagaddhitaṁ divyamakṣaraṁ sūkṣmamavyayam .
prājāpatyaṁ pavitraṁ cha saumyamagrāhyamagriyam .. 29..
ahamevopasaṁhartā mahāgrāsaujasāṁ nidhiH .
hṛdi yo devatātvena prāṇatvena pratiṣṭhitḥ .. 30..
śiraśchottarato yasya pādau dakṣiṇatastathā .
yaścha sarvottarḥ sākṣādoṅkāro'haṁ trimātrakḥ .. 31..
ūrdhvaṁ chonnāmahe yasmādadhaśchāpanayāmyaham .
tasmādoṅkāra evāhameko nityḥ sanātanḥ .. 32..
ṛcho yajūṁṣi sāmāni yo brahmā yajñakarmaṇi .
praṇāmahe brāhmaṇebhyastenāhaṁ praṇavo matḥ .. 33..
sneho yathā māṁsapiṇḍaṁ vyāpnoti vyāpyayatyapi .
sarvān lokānahaṁ tadvatsarvavyāpī tato'smyaham .. 34..
brahmā hariścha bhagavānādyantaṁ nopalabdhavān .
tato'nye cha surā yasmādananto'hamitīritḥ .. 35..
garbhajanmajarāmṛtyusaṁsārabhavasāgarāt .
tārayāmi yato bhaktaṁ tasmāttāro'hamīritḥ .. 36..
chaturvidheṣu deheṣu jīvatvena vasāmyaham .
sūkṣmo bhūtvā cha hṛddeśe yattatsūkṣmaṁ prakīrtitḥ .. 37..
mahātamasi magnebhyo bhaktebhyo yatprakāśaye .
vidyudvadatulaṁ rūpaṁ tasmādvidyutamasmyaham .. 38..
eka eva yato lokān visṛjāmi sṛjāmi cha .
vivāsayāmi gṛhṇāmi tasmādeko'hamīśvarḥ .. 39..
na dvitīyo yatastasthe turīyaṁ brahma yatsvayam .
bhūtānyātmani saṁhṛtya chaiko rudro vasāmyaham .. 40..
sarvāṁllokānyadīśehamīśinībhiścha śaktibhiH .
īśānamasya jagatḥ svardṛśaṁ chakṣurīśvaram .. 41..
īśānaśchāsmi jagatāṁ sarveṣāmapi sarvadā .
īśānḥ sarvavidyānāṁ yadīśānastato'smyaham .. 42..
sarvabhāvānnirīkṣe'hamātmajñānaṁ nirīkṣaye .
yogaṁ cha gamaye tasmādbhagavānmahato matḥ .. 43..
ajasraṁ yachcha gṛhṇāmi visṛjāmi sṛjāmi cha .
sarvāṁllokānvāsayāmi tenāhaṁ vai maheśvarḥ .. 44..
mahatyātmajñānayogaiśvarye yastu mahīyate .
sarvān bhāvān parityajya mahādevaścha so'smyaham .. 45..
eṣo'smi devḥ pradiśo nu sarvāH pūrvo hi jātosmyahameva garbhe .
ahaṁ hi jātaścha janiṣyamāṇḥ pratyagjanastiṣṭhati sarvatomukhḥ .. 46..
viśvataśchakṣuruta viśvatomukho viśvatobāhuruta viśvataspāt .
saṁvāhubhyāṁ dhamati saṁpatatrairdyāvābhūmī janayandeva ekḥ .. 47..
vālāgramātraṁ hṛdayasya madhye viśvaṁ devaṁ jātavedaṁ vareṇyam .
māmātmasthaṁ ye'nupaśyanti dhīrāsteṣāṁ śāntiH śāśvatī netareṣām .. 48..
ahaṁ yonimadhitiṣṭhāmi chaiko mayedaṁ pūrṇaṁ pañchavidhaṁ cha sarvam .
māmīśānaṁ puruṣaṁ devamīḍyaṁ viditvā nichāyyemāṁ śāntimatyantameti .. 49..
prāṇeṣvantarmanaso liṅgamāhurasminkrodhouā cha tṛṣṇā kṣamā cha .
tṛṣṇāṁ hitvā hetujālasya mūlaṁ buddhyā chittaṁ sthāpayitvā mayīha .
evaṁ ye māṁ dhyāyamānā bhajaṁte teṣāṁ śāntiH śāśvatī netareṣām .. 50..
yato vācho nivartante aprāpya manasā saha .
ānandaṁ brahma māṁ jñātvā na bibheti kutaśchana .. 51..
śrutveti devā madvākyaṁ kaivalyajñānamuttamam .
japanto mama nāmāni mama dhyānaparāyaṇāH .. 52..
sarve te svasvadehānte matsāyujyaṁ gatāH purā .
tato'gre paridṛśyante padārthā madvibhūtayḥ .. 53..
mayyeva sakalaṁ jātaṁ mayi sarvaṁ pratiṣṭhitam .
mayi sarvaṁ layaṁ yāti tadbrahmādvayamasmyaham .. 54..
aṇoraṇīyānahameva tadvanmahānahaṁ viśvamahaṁ viśuddhḥ .
purātano'haṁ puruṣo'hamīśo hiraṇmayo'haṁ śivarūpamasmi .. 55..
apāṇipādo'hamachintyaśaktiH paśyāmyachakṣuH sa śṛṇomyakarṇḥ .
ahaṁ vijānāmi viviktarūpo na chāsti vettā mama chitsadāham .. 56..
vedairaśeṣairahameva vedyo vedāntakṛdvedavideva chāham .
na puṇyapāpe mama nāsti nāśo na janma dehendriyabuddhirasti .. 57..
na bhūmirāpo na cha vahnirasti na chānilo me'sti na me nabhaścha .
evaṁ viditvā evaṁ māṁ tattvato vetti yastu rāma mahāmte paramātmarūpaṁ guhāśayaṁ niṣkalamadvitīyam.. 58..
samastasākṣiṁ sadasadvihīnḥ prayāti śuddhaṁ parmātmarūpam .. 59..
evaṁ māṁ tattvato vetti yastu rāma mahāmate .
sa eva nānya lokeṣu kaivalyaphalamaśnute .. 60..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde vibhūtiyogo nāma ṣaṣṭho'dhyāyḥ .. 6 ..

Глава 7[править | править код]

atha saptamo'dhyāyḥ ..

śrīrāma uvācha ..

bhagavanyanmayā pṛṣṭaṁ tattathaiva sthitaṁ vibho .
atrottaraṁ mayā labdhaṁ tvatto naiva maheśvara .. 1..

parichChinnaparīmāṇe dehe bhagavatastava .
utpattiH pañchabhūtānāṁ sthitirvā vilayḥ katham .. 2..
svasvādhikārasaṁbaddhāH kathaṁ nāma sthitāH surāH .
te sarve kathaṁ deva bhuvanāni chaturdaśa .. 3..
tvattḥ śrutvāpi devātra saṁśayo me mahānabhūt .
apratyāyitachittasya saṁśayaṁ Chettumarhasi .. 4..
śrībhagavānuvācha ..

vaṭabīje'tisūkṣme'pi mahāvaṭataruryathā .
sarvadāste'nyathā vṛkṣḥ kuta āyāti tadvada .. 5..
tadvanmama tanau rāma bhūtānāmāgatirlayḥ .
mahāsaindhavapiṇḍo'pi jale kṣipto vilīyate .. 6..
na dṛśyate punḥ pākātkuta āyāti pūrvavat .
prātḥprātaryathāloko jāyate sūryamaṇḍalāt .. 7..
evaṁ matto jagatsarvaṁ jāyate'sti vilīyate .
mayyeva sakalaṁ rāma tadvajjānīhi suvrata .. 8..
śrīrāma uvācha ..

kathite'pi mahābhāga digjaḍasya yathā diśi .
nivartate bhramo naiva tadvanmama karomi kim .. 9..
śrībhagavānuvācha ..

mayi sarvaṁ yathā rāma jagadetachcharācharam .
vartate taddarśayāmi na draṣṭuṁ kṣamate bhavān .. 10..
divyaṁ chakṣuH pradāsyāmi tubhyaṁ daśarathātmaja .
tena paśya bhayaṁ tyaktvā mattejomaṇḍalaṁ dhruvam .. 11..

na charmachakṣuṣā draṣṭuṁ śakyate māmakaṁ mahḥ .
nareṇa vā sureṇāpi tanmamānugrahaṁ vinā .. 12..
sūta uvācha ..
ityuktvā pradadau tasmai divyaṁ chakṣurmaheśvarḥ .
athādarśayadetasmai vaktraṁ pātālasaṁnibham .. 13..
vidyutkoṭiprabhaṁ dīptamatibhīmaṁ bhayāvaham .
taddṛṣṭvaiva bhayādrāmo jānubhyāmavaniṁ gatḥ .. 14..
praṇamya daṇḍavadbhūmau tuṣṭāva cha punḥ punḥ .
athotthāya mahāvīro yāvadeva prapaśyati .. 15..
vaktraṁ purabhidastatra antarbrahmāṇḍakoṭayḥ .
chaṭakā iva lakṣyante jvālāmālāsamākulāH .. 16..
merumandaravindhyādyā girayḥ saptasāgarāH .
dṛśyante chandrasūryādyāH pañcha bhūtāni te surāH .. 17..
araṇyāni mahānāgā bhuvanāni chaturdaśa .
pratibrahmāṇḍamevaṁ taddṛṣṭvā daśarathātmajḥ .. 18..
surāsurāṇāṁ saṁgrāmastatra pūrvāparānapi .
viṣṇordaśāvatārāṁścha tattatkarmāṇyapi dvijāH .. 19..
parābhavāṁścha devānāṁ puradāhaṁ maheśituH .
utpadyamānānutpannānsarvānapi vinaśyatḥ .. 20..
dṛṣṭvā rāmo bhayāviṣṭḥ praṇanāma punḥ punḥ .
utpannatattvajñāno'pi babhūva raghunandanḥ .. 21..
athopaniṣadāṁ sārairarthaistuṣṭāva śaṁkaram .. 22..
śrīrāma uvācha ..
deva prapannārtihara prasīda prasīda viśveśvara viśvavandya .
prasīda gaṅgādhara chandramaule māṁ trāhi saṁsārabhayādanātham .. 23..
tvatto hi jātaṁ jagadetadīśa tvayyeva bhūtāni vasanti nityam .
tvayyeva śaṁbho vilayaṁ prayānti bhūmau yathā vṛkṣalatādayo'pi .. 24..
brahmendra rudrāścha marudgaṇāścha gandharvayakṣā'surasiddhasaṅghāH .
gaṅgādi nadyo varuṇālayāścha vasanti śūliṁstava vaktrayaṁtre .. 25..
tvanmāyayā kalpitamindumaule tvayyeva dṛśyatvamupaiti viśvam .
bhrāntyā janḥ paśyati sarvametachChuktau yathā raupyamahiṁ cha rajjau .. 26..
tejobhirāpūrya jagatsamastaṁ prakāśamānḥ kuruṣe prakāśam .
vinā prakāśaṁ tava devadeva na dṛśyate viśvamidaṁ kṣaṇena .. 27..
alpāśrayo naiva bṛhantamarthaṁ dhatte'ṇureko na hi vindhyaśailam .
tvadvaktramātre jagadetadasti tvanmāyayaiveti viniśchinomi .. 28..
rajjau bhujaṅgo bhayado yathaiva na jāyate nāsti na chaiti nāśam .
tvanmāyayā kevalamātrarūpaṁ tathaiva viśvaṁ tvayi nīlakaṇṭha .. 29..
vichāryamāṇe tava yachCharīramādhārabhāvaṁ jagatāmupaiti .
tadapyayaśyaṁ madavidyayaiva pūrṇaśchidānadamayo yatastvam .. 30..
pūjeṣṭapūrtādivarakriyāṇāṁ bhoktuH phalaṁ yachChasi viśvameva .
mṛṣaitadevaṁ vachanaṁ purāre tvatto'sti bhinnaṁ na cha kiñchideva .. 31..
ajñānamūḍhā munayo vadanti pūjopachārādibahiHkriyābhiH .
toṣaṁ girīśo bhajatīti mithyā kutastvamūrtasya tu bhogalipsā .. 32..
kiñchiddalaṁ vā chulakodakaṁ vā yastvaṁ maheśa pratigṛhya datse .
trailokyalakṣmīmapi yajjanebhyḥ sarvaṁ tvavidyākṛtameva manye .. 33..
vyāpnoṣi sarvā vidiśo diśaścha tvaṁ viśvamekḥ puruṣḥ purāṇḥ .
naṣṭe'pi tasmiṁstava nāsti hānirghaṭe vinaṣṭe nabhaso yathaiva .. 34..
yathaikamākāśagamarkabimbaṁ kṣudreṣu pātreṣu jalānviteṣu .
bhajatyanekapratibimbabhāvaṁ tathā tvamantḥkaraṇeṣu deva .. 35..
saṁsarjane vā'pyavane vināśe viśvasya kiñchittava nāsti kāryam .
anādibhiH prāṇabhṛtāmadṛṣṭaistathāpi tatsvapnavadātanoṣi .. 36..
sthūlasya sūkṣmasya jaḍasya bhogo dehasya śaṁbho na chidaṁ vināsti .
atastvadāropaṇamātanoti śrutiH purāre sukhaduHkhayoH sadā .. 37..
namḥ sachchidāmbhodhihaṁsāya tubhyaṁ namḥ kālakālāya kālātmakāya .
namaste samastāghasaṁhārakartre namaste mṛṣāchittavṛttyaikabhoktre .. 38..
sūta uvācha ..
evaṁ praṇamya viśveśaṁ puratḥ prāñjaliH sthitḥ .
vismitḥ parameśānaṁ jagāda raghunandanḥ .. 39..
śrīrāma uvācha ..
upasaṁhara viśvātmanviśvarūpamidaṁ tava .
pratītaṁ jagadaikātmyaṁ śaṁbho bhavadanugrahāt .. 40..
śrībhagavānuvācha ..
paśya rāma mahābāho matto nānyo'sti kaśchana .. 41..
sūta uvācha ..
utyuktvaivopasaṁjahre svadehe devatādikān .
mīlitākṣḥ punarharṣādyāvadrāmḥ prapaśyati .. 42..
tāvadeva gireH śṛṅge vyāghracharmopari sthitam .
dadarśa pañchavadanaṁ nīlakaṇṭhaṁ trilochanam .. 43..
vyāghracharmāmbaradharaṁ bhūtibhūṣitavigraham .
phaṇikaṅkaṇabhūṣāḍhyaṁ nāgayajñopavītinam .. 44..
vyāghracharmottarīyaṁ cha vidyutpiṅgajaṭādharam .
ekākinaṁ chandramauliṁ vareṇyamabhayapradam .. 45..
chaturbhujaṁ khaṇḍaparaśuṁ mṛgahastaṁ jagatpatim .
athājñayā purastasya praṇamyopaviveśa sḥ .. 46..
athāha rāmaṁ deveśo yadyatpraṣṭumabhīchChasi .
tatsarvaṁ pṛchCha rāma tvaṁ matto nānyo'sti te guruH .. 47..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde viśvarūpadarśanaṁ nāma saptamo'dhyāyḥ .. 7 ..

Глава 8[править | править код]

atha aṣṭamo'dhyāyḥ ..

śrīrāma uvācha ..
pāñchabhautikadehasya chotpattirvilayḥ sthitiH .
svarūpaṁ cha kathaṁ deva bhagavanvaktumarhasi .. 1..
śrīrāma uvācha ..
pāñchabhautikadehasya chotpattirvilayḥ sthitiH .
svarūpaṁ cha kathaṁ deva bhagavanvaktumarhasi .. 1..
śrībhagavānuvācha ..
pañchabhūtaiH samārabdho deho'yaṁ pāñchabhautikḥ .
tatra pradānaṁ pṛthivī śeṣāṇāṁ sahakāritā .. 2..
jarāyujo'ṇḍajaśchaiva svedajaśchodbhijastathā .
evaṁ chaturvidhḥ prokto deho'yaṁ pāñchabhautikḥ .. 3..
mānasastu parḥ prokto devānāmeva saṁsmṛtḥ .
tatra vakṣye prathamatḥ pradhānatvājjarāyujam .. 4..
śukraśoṇitasaṁbhūtā vṛttireva jarāyujḥ .
strīṇāṁ garbhāśaye śukramṛtukāle viśedyadā .. 5..
yoṣito rajasā yuktaṁ tadeva syājjarāyujam .
bāhulyādrajasā strī syāchChukrādhikye pumānbhavet .. 6..
śukraśoṇitayoH sāmye jāyate cha napuṁsakḥ .
ṛtusnātā bhavennārī chaturthe divase tatḥ .. 7..
ṛtukālastu nirdiṣṭa āṣoḍaśadināvadhi .
tatrāyugmadine strī syātpumānyugmadine bhavet .. 8..
ṣoḍaśe divase garbho jāyate yadi subhruvḥ .
chakravartī bhavedrājā jāyate nātra saṁśayḥ .. 9..
ṛtusnātā yasya puṁsḥ sākāṅkṣaṁ mukhamīkṣate .
tadākṛtirbhavedarbhastatpaśyetsvāmino mukham .. 10..
yā'sti charmāvṛtiH sūkṣmā jarāyuH sā nigadyate .
śukraśoṇitayoryogastasminneva bhavedyatḥ .
tatra garbho bhavedyasmāttena prokto jarāyujḥ .. 11..
aṇḍajāH pakṣisarpādyāH svedajā maśakādayḥ .
udbhijjāstṛṇagulmādyā mānasāścha surarṣayḥ.. 12..
janmakarmavaśādeva niṣiktaṁ smaramandire .
śukraṁ rajḥsamāyuktaṁ prathame māsi tad{}dravam .. 13..
budbudaṁ kalalaṁ tasmāttatḥ peśī bhavedidam .
peśīghanaṁ dvitīye tu māsi piṇḍḥ prajāyate .
14..
karāṅghriśīrṣakādīni tṛtīye saṁbhavanti hi .
abhivyaktiścha jīvasya chaturthe māsi jāyate .. 15..
tataśchalati garbho'pi jananyā jaṭhare svatḥ .
putraścheddakṣiṇe pārśve kanyā vāme cha tiṣṭhati .. 16..
napuṁsakastūdarasya bhāge tiṣṭhati madhyatḥ .
ato dakṣiṇapārśve tu śete mātā pumānyadi .. 17..
aṅgapratyaṅgabhāgāścha sūkṣmāH syuryugapattadā .
vihāya śmaśrudantādīñjanmānantarasaṁbhavān .. 18..
chaturthe vyaktatā teṣāṁ bhāvānāmapi jāyate .
puṁsāṁ sthairyādayo bhāvā bhīrutvādyāstu yoṣitām .. 19..
napuṁsake cha te miśrā bhavanti raghunandana .
mātṛjaṁ chāsya hṛdayaṁ viṣayānabhikāṅkṣati .. 20..
tato māturmano'bhīṣṭaṁ kuryādgarbhavivṛddhaye .
tāṁ cha dvihṛdayāṁ nārīmāhurdauhṛdinīṁ tatḥ .. 21..
adānāddauhṛdānāṁ syurgarbhasya vyaṅgatādayḥ .
māturyadviṣaye lobhastadārto jāyate sutḥ .. 22..
prabuddhaṁ pañchame chittaṁ māṁsaśoṇitapuṣṭatā .
ṣaṣṭhe'sthisnāyunakharakeśalomaviviktatā .. 23..
balavarṇau chopachitau saptame tvaṅgapūrṇatā .
pādāntaritahastābhyāṁ śrotrarandhre pidhāya sḥ .. 24..
udvigno garbhasaṁvāsādasti garbhalayānvitḥ .. 25..
āvirbhūtaprabodho'sau garbhaduHkhādisaṁyutḥ .
hā kaṣṭamiti nirviṇṇḥ svātmānaṁ śośuchītyatha .. 26..
anubhūtā mahāsahyāH purā marmachChido'sakṛt .
karaṁbhavālukāstaptāśchādahyantāsukhāśayāH .. 27..
jaṭharānalasaṁtaptapittākhyarasavipluṣḥ .
garbhāśaye nimagnaṁ tu dahantyatibhṛśaṁ tu mām .. 28..
udaryakṛmivaktrāṇi kūṭaśālmalikaṇṭakaiH .
tulyāni cha tudantyārtaṁ pārśvāsthikrakachārditam .. 29..
garbhe durgandhabhūyiṣṭhe jaṭharāgnipradīpite .
duHkhaṁ mayāptaṁ yattasmātkanīyḥ kumbhapākajam .. 30..
pūyāsṛk/xśleṣmapāyitvaṁ vāgtāśitvaṁ cha yadbhavet .
aśuchau kṛmibhāvaścha tatprāptaṁ garbhaśāyinā .. 31..
garbhaśayyāṁ samāruhya duHkhaṁ yādṛṅ mayāpi tat .
nātiśete mahāduHkhaṁ niHśeṣanarakeṣu tat .. 32..
evaṁ smaranpurā prāptā nānājātīścha yātanāH .
mokṣopāyamabhidhyāyanvartate'bhyāsatatparḥ .. 33..
aṣṭame tvak/xsṛtī syātāmojastejaścha hṛdbhavam .
śubhramāpītaraktaṁ cha nimittaṁ jīvitaṁ matam .. 34..
mātaraṁ cha punargarbhaṁ chañchalaṁ tatpradhāvati .
tato jāto'ṣṭame garbho na jīvatyojasojjhitḥ .. 35..
kiṁchitkālamavasthānaṁ saṁskārātpīḍitāṅgavat .
samayḥ prasavasya syānmāseṣu navamādiṣu .. 36..
māturasravahāṁ nāḍīmāśrityānvavatāritā .
nābhisthanāḍī garbhasya mātrāhārarasāvaha .
tena jīvati garbho'pi mātrāhāreṇa poṣitḥ .. 37..
asthiyantraviniṣpiṣṭḥ patitḥ kukṣivartmanā .
medo'sṛgdigdhasarvāṅgo jarāyupuṭasaṁvṛtḥ .. 38..
niṣkrāmanbhṛśaduHkhārto rudannuchchairadhomukhḥ .
yantrādeva vinirmuktḥ patattyuttānaśāyyuta .. 39..
akiṁchitkastathā bālo māṁsapeśīsamāsthitḥ .
śvamārjārādidaṁṣṭribhyo rakṣyate daṇḍapāṇibhiH .. 40..
pitṛvadrākṣasaṁ vetti mātṛvaḍḍākinīmapi .
pūyaṁ payovadajñānāddīrghakaṣṭaṁ tu śaiśavam .. 41..
śleṣmaṇā pihitā nāḍī suṣumnā yāvadeva hi .
vyaktavarṇaṁ cha vachanaṁ tāvadvaktuṁ na śakyate .. 42..
ata eva cha garbhe'pi rodituṁ naiva śakyate .. 43..
dṛpto'tha yauvanaṁ prāpya manmathajvaravihvalḥ .
gāyatyakasmāduchchaistu tathā kasmāchcha valgati .. 44..
ārohati tarūnvegāchChāntānudvejayatyapi .
kāmakrodhamadāndhḥ sanna kāṁśchidapi vīkṣate .. 45..
asthimāṁsaśirālāyā vāmāyā manmathālaye .
uttānapūtimaṇḍūkapāṭitodarasannibhe .
āsaktḥ smarabāṇārta ātmanā dahyate bhṛśam .. 46..
asthimāṁsaśirātvagbhyḥ kimanyadvartate vapuH .
vāmānāṁ māyayā mūḍho na kiṁchidvīkṣate jagat .. 47..
nirgate prāṇapavane deho haṁta mṛgīdṛśḥ .
yathāhi jāyate naiva vīkṣyate pañchaṣairdinaiH .. 48..
mahāparibhavasthānaṁ jarāṁ prāpyātiduHkhitḥ .
śleṣmaṇā pihitorasko jagdhamannaṁ na jīryati .. 49..
sannadanto mandadṛṣṭiH kaṭutiktakaṣāyabhuk .
vātabhugnakaṭigrīvakarorucharaṇo'balḥ .. 50..
gadāyutasamāviṣṭḥ parityaktḥ svabandhubhiH .
niHśaucho maladigdhāṅga āliṅgitavaroṣitḥ .. 51..
dhyāyannasulabhānbhogānkevalaṁ vartate chalḥ .
sarvendriyakriyālopāddhasyate bālakairapi .. 52..
tato mṛtijaduHkhasya dṛṣṭānto nopalabhyate .
yasmādbibhyati bhūtāni prāptānyapi parāṁ rujam .. 53..
nīyate mṛtyunā jantuH pariṣvakto'pi bandhubhiH .
sāgarāntarjalagato garuḍeneva pannagḥ .. 54..
hā kānte hā dhanaṁ putrāH krandamānḥ sudāruṇam .
maṇḍūka iva sarpeṇa mṛtyunā nīyate narḥ .. 55..
marmasūnmathyamāneṣu muchyamāneṣu saṁdhiṣu .
yadduHkhaṁ mriyamāṇasya smaryatāṁ tanmumukṣubhiH .. 56..
dṛṣṭāvākṣipyamāṇāyāṁ saṁjñayā hriyamāṇayā .
mṛtyupāśena baddhasya trātā naivopalabhyate .. 57..
saṁrudhyamānastamasā machchittamivāviśan .
upāhūtastadā jñātīnīkṣate dīnachakṣuṣā .. 58..
ayḥ pāśena kālena snehapāśena bandhubhiH .
ātmānaṁ kṛṣyamāṇaṁ taṁ vīkṣate paritastathā .. 59..
hikkayā bādhyamānasya śvāsena pariśuṣyatḥ .
mṛtyunākṛṣyamāṇasya na khalvasti parāyaṇam .. 60..
saṁsārayantramārūḍho yamadūtairadhiṣṭhitḥ .
kva yāsyāmīti duHkhārtḥ kālapāśena yojitḥ .. 61..
kiṁ karomi kva gachChāmi kiṁ gṛhṇāmi tyajāmi kim .
iti kartavyatāmūḍhḥ kṛchChrāddehāttyajatyasūn .. 62..
yātanādehasaṁbaddho yamadūtairadhiṣṭhitāH .
ito gatvānubhavati yā yāstā yamayātanāH .
tāsu yallabhate duHkhaṁ tadvaktuṁ kṣamate kutḥ .. 63..
karpūrachandanādyaistu lipyate satataṁ hi yat .
bhūṣaṇairbhūṣyate chitraiH suvastraiH parivāryate .. 64..
aspṛśyaṁ jāyate'prekṣyaṁ jīvatyaktaṁ sadā vapuH .
niṣkāsayanti nilayātkṣaṇaṁ na sthāpayantyapi .. 65..
dahyate cha tatḥ kāṣṭhaistadbhasma kriyate kṣaṇāt .
bhakṣyate vā sṛgālaiścha gṛdhrakukkaravāyasaiH .
punarna dṛśyate so'tha janmakoṭiśatairapi .. 66..
mātā pitā gurujanḥ svajano mameti māyopame jagati kasya bhavetpratijñā .
eko yato vrajato karmapurḥsaro'yaṁ viśrāmavṛkṣasadṛśḥ khalu jīvalokḥ .. 67..
sāyaṁ sāyaṁ vāsavṛkṣaṁ sametāH prātḥ prātastena tena prayānti .
tyaktvānyonyaṁ taṁ cha vṛkṣaṁ vihaṅgā yadvattadvajjñātayo'jñātayaścha .. 68..
mṛtibījaṁ bhavejjanma janmabījaṁ bhavenmṛtiH .
ghaṭayantravadaśrānto bambhramītyaniśaṁ narḥ .. 69..
garbhe puṁsḥ śukrapātādyaduktaṁ maraṇāvadhi .
tadetasya mahāvyādhermatto nānyo'sti bheṣajam .. 70..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde piṇḍotpattikathanaṁ nāmāṣṭamo'dhyāyḥ .. 8 ..

Глава 9[править | править код]

atha navamo'dhyāyḥ ..

śrībhagavānuvācha ..
dehasvarūpaṁ vakṣyāmi śruṇuṣvāvahito nṛpa .
matto hi jāyate viśvaṁ mayaivaitatpradhāryate .
mayyevedamadhiṣṭhāne līyate śuktiraupyavat .. 1..
ahaṁ tu nirmalḥ pūrṇḥ sachchidānandavigrahḥ .
asaṁgo nirahaṁkārḥ śuddhaṁ brahma sanātanam .. 2..
anādyavidyāyuktḥ san jagatkāraṇatāṁ vraje .. 3..
anirvāchyā mahāvidyā triguṇā pariṇāminī .
rajḥ sattvaṁ tamaścheti triguṇāH parikīrtitāH .. 4..
sattvaṁ śuklaṁ samādiṣṭaṁ sukhajñānāspadaṁ nṛṇām .
duHkhāspadaṁ raktavarṇaṁ chañchalaṁ cha rajo matam .. 5..
tamḥ kṛṣṇaṁ jaḍaṁ proktamudāsīnaṁ sukhādiṣu .. 6..
ato mama samāyogāchChaktiH sā triguṇātmikā .
adhiṣṭhāne tu mayyeva bhajate viśvarūpatām .
śuktau rajatavadrajjau bhujaṅgo yadvadeva tu .. 7..
ākāśādīni jāyante matto bhūtāni māyayā .
tairārabdhamidaṁ viśvaṁ deho'yaṁ pāñchabhautikḥ .. 8..
pitṛbhyāmaśitādannātṣaṭkośaṁ jāyate vapuH .
snāyavo'sthīni majjā cha jāyante pitṛtastathā .. 9..
tvaṅmāṁśoṇitamiti mātṛtaścha bhavanti hi .
bhāvāH syuH ṣaḍvidhāstasya mātṛjāH pitṛjāstathā .
rasajā ātmajāH sattvasaṁbhūtāH svātmajāstathā .. 10..
mṛdavḥ śoṇitaṁ medo majjā plīhā yakṛdgudam .
hṛnnābhītyevamādyāstu bhāvā mātṛbhavā matāH .. 11..
śmaśrulomakachasnāyuśirādhamanayo nakhāH .
daśanāH śukramityādyāH sthirāH pitṛsamudbhavāH .. 12..
śarīropachitirvarṇo vṛddhistṛptirbalaṁ sthitiH .
alolupatvamutsāha ityādi rasajaṁ viduH .. 13..
ichChā dveṣḥ sukhaṁ duHkhaṁ dharmādharmau cha bhāvanā .
prayatno jñānamāyuśchendriyāṇītyevamātmajāH .. 14..
jñānendriyāṇi śravaṇaṁ sparśanaṁ darśanaṁ tathā .
rasanaṁ ghrāṇamityāhuH pañcha teṣāṁ tu gocharāH .. 15..
śabdḥ sparśastathā rūpaṁ raso gandha iti kramāt .
vākkarāṅghrigudopasthānyāhuH karmendriyāṇi hi .. 16..
vachanādānagamanavisargaratayḥ kramāt .
karmendriyāṇāṁ jānīyānmanaśchaivobhayātmakam .. 17..
kriyāsteṣāṁ manobuddhirahaṁkārastatḥ param .
antḥkaraṇamityāhuśchittaṁ cheti chatuṣṭayam .. 18..
sukhaṁ duHkhaṁ cha viṣayau vijñeyau manasḥ kriyāH .
smṛtibhītivikalpādyā buddhiH syānniśchayātmikā .
ahaṁ mametyahaṁkāraśchittaṁ chetayate yatḥ .. 19..
sattvākhyamantḥkaraṇaṁ guṇabhedāstridhā matam .
sattvaṁ rajastama iti guṇāH sattvāttu sāttvikāH .. 20..
āstikyaśuddhidharmaikamatiprabhṛtayo matāH .
rajaso rājasā bhāvāH kāmakrodhamadādayḥ .. 21..
nidrālasyapramādādi vañchanādyāstu tāmasāH .
prasannendriyatārogyānālasyādyāstu sattvajāH .. 22..
deho mātrātmakastasmādādatte tadguṇānimān .
śabdḥ śrotraṁ mukharatā vaichitryaṁ sūkṣmatā dhṛtiH .. 23..
balaṁ cha gaganādvāyoH sparśaścha sparśanendriyam .
utkṣepaṇamapakṣepākuñchane gamanaṁ tathā .. 24..
prasāraṇamitīmāni pañcha karmāṇi rūkṣatā .
prāṇāpānau tathā vyānasamānodānasaṁjñakān .. 25..
nāgḥ kūrmaścha kṛkalo devadatto dhanañjayḥ .
daśaitā vāyuvikṛtīstathā gṛhṇāti lāghavam .. 26..
teṣāṁ mukhyatarḥ prāṇo nābheH kaṇṭhādavasthitḥ .
charatyasau nāsikayornābhau hṛdayapaṅkaje .. 27..
śabdochchāraṇaniśvāsochChvāsāderapi kāraṇam .. 28..
apānastu gude meḍhre kaṭijaṅghodareṣvapi .
nābhikaṇṭhe vaṁkṣaṇayorūrujānuṣu tiṣṭhati .
tasya mūtrapurīṣādivisargḥ karma kīrtitam .. 29..
vyāno'kṣiśrotragulpheṣu jihvāghrāṇeṣu tiṣṭhati .
prāṇāyāmadhṛtityāgagrahaṇādyasya karma cha .. 30..
samāno vyāpya nikhilaṁ śarīraṁ vahninā saha .
dvisaptatisahasreṣu nāḍīrandhreṣu saṁcharan .. 31..
bhuktapītarasānsamyagānayandehapuṣṭikṛt .
udānḥ pādayorāste hastayoraṅgasaṁdhiṣu .. 32..
karmāsya dehonnayanotkramaṇādi prakīrtitam .
tvagādidhātūnāśritya pañcha nāgādayḥ sthitāH .. 33..
udgārādi nimeṣādi kṣutpipāsādikaṁ kramāt .
tandrīprabhṛti śokādi teṣāṁ karma prakīrtitam .. 34..
agnestu rochakaṁ rūpaṁ dīptaṁ pākaṁ prakāśatām .
amarṣatīkṣṇasūkṣmāṇāmojastejaścha śūratām .. 35..
medhāvitāṁ tathādatte jalāttu rasanaṁ rasam .
śaityaṁ snehaṁ dravaṁ svedaṁ gātrādimṛdutāmapi .. 36..
bhūmerghrāṇendriyaṁ gandhaṁ sthairyaṁ dhairyaṁ cha gauravam .
tvagasṛṅmāṁsamedo'sthimajjāśukrāṇi dhātavḥ .. 37..
annaṁ puṁsāśitaṁ tredhā jāyate jaṭharāgninā .
malḥ sthaviṣṭho bhāgḥ syānmadhyamo māṁsatāṁ vrajet .
manḥ kaniṣṭho bhāgḥ syāttasmādannamayaṁ manḥ .. 38..
apāṁ sthaviṣṭho mūtraṁ syānmadhyamo rudhiraṁ bhavet .
prāṇḥ kaniṣṭho bhāgḥ syāttasmātprāṇo jalātmakḥ .. 39..
tejaso'sthi sthaviṣṭhḥ syānmajjā madhyama saṁbhavḥ .
kaniṣṭhā vāṅmatā tasmāttejo'vannātmakaṁ jagat .. 40..
lohitājjāyate māṁsaṁ medo māṁsasamudbhavam .
medaso'sthīni jāyante majjā chāsthisamudbhavā .. 41..
nāḍyopi māṁsasaṁghātāchChukraṁ majjāsamudbhavam .. 42..
vātapittakaphāśchātra dhātavḥ parikīrtitāH .
daśāñjali jalaṁ jñeyaṁ rasasyāñjalayo nava .. 43..
raktasyāṣṭau purīṣasya sapta syuH śleṣmaṇaścha ṣaṭ .
pittasya pañcha chatvāro mūtrasyāñjalayastrayḥ .. 44..
vasāyā medaso dvau tu majjā tvañjalisaṁmitā .
ardhāñjali tathā śukraṁ tadeva balamuchyate .. 45..
asthnāṁ śarīre saṁkhyā syātṣaṣṭiyuktaṁ śatatrayam .
jalajāni kapālāni ruchakāstaraṇāni cha .
nalakānīti tānyāhuH pañchadhāsthīni sūrayḥ .. 46..
dve śate tvasthisaṁdhīnāṁ syātāṁ tatra daśottare .
rauravāH prasarāH skandasechanāH syurulūkhalāH .. 47..
samudgā maṇḍalāH śaṁkhāvartā vāmanakuṇḍalāH .
ityaṣṭadhā samuddiṣṭāH śarīreṣvasthisaṁdhayḥ .. 48..
sārdhakoṭitrayaṁ romṇāṁ śmaśrukeśāstrilakṣakāH .
dehasvarūpamevaṁ te proktaṁ daśarathātmaja .. 49..
yasmādasāro nāstyeva padārtho bhuvanatraye .
dehe'sminnabhimānena na mahopāyabuddhayḥ .. 50..
ahaṁkāreṇa pāpena kriyante haṁta sāṁpratam .
tasmādetatsvarūpaṁ tu viboddhavyaṁ mumukṣibhiH .. 51..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde dehasvarūpanirṇayo nāma navamo'dhyāyḥ .. 9 ..

Глава 10[править | править код]

atha daśamo'dhyāyḥ ..

śrīrāma uvācha ..
bhagavannatra jīvo'sau jantordehe'vatiṣṭhate .
jāyate vā kuto jīvḥ svarūpaṁ chāsya kiṁ vada .. 1..
dehānte kutra vā yāti gatvā vā kutra tiṣṭhati .
kathamāyāti vā dehaṁ punarnāyāti vā vada .. 2..
śrībhagavānuvācha ..
sādhu pṛṣṭaṁ mahābhāga guhyādguhyataraṁ hi yat .
devairapi sudurjñeyamindrādyairvā maharṣibhiH .. 3..
anyasmai naiva vaktavyaṁ mayāpi raghunandana .
tvadbhaktyāhaṁ paraṁ prīto vakṣyāmyavahitḥ śruṇu .. 4..
satyajñānātmako'nantḥ paramānandavigrahḥ .
paramātmā paraṁjyotiravyakto vyaktakāraṇam .. 5..
nityo viśuddhḥ sarvātmā nirlepo'haṁ nirañjanḥ .
sarvadharmavihīnaścha na grāhyo manasāpi cha .. 6..
nāhaṁ sarvendriyagrāhyḥ sarveṣāṁ grāhako hyaham .
jñātāhaṁ sarvalokasya mama jñātā na vidyate .. 7..
dūrḥ sarvavikārāṇāṁ pariṇāmādikasya cha .. 8..
yato vācho nivartante aprāpya manasā saha .
ānandaṁ brahma māṁ jñātvā na bibheti kutaśchana .. 9..
yastu sarvāṇi bhūtāni mayyeveti prapaśyati .
māṁ cha sarveṣu bhūteṣu tato na vijugupsate .. 10..
yasya sarvāṇi bhūtāni hyātmaivābhūdvijānatḥ .
ko mohastatra kḥ śoka ekatvamanupaśyatḥ .. 11..
eṣa sarveṣu bhūteṣu gūḍhātmā na prakāśate .
dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiH .. 12..
anādyavidyayā yuktastathāpyeko'hamavyayḥ .
avyākṛtabrahmarūpo jagatkartāhamīśvarḥ .. 13..
jñānamātre yathā dṛśyamidaṁ svapne jagattrayam .
tadvanmayi jagatsarvaṁ dṛśyate'sti vilīyate .. 14..
nānāvidyāsamāyukto jīvatvena vasāmyaham .
pañcha karmendriyāṇyeva pañcha jñānendriyāṇi cha .. 15..
mano buddhirahaṁkāraśchittaṁ cheti chatuṣṭayam .
vāyavḥ pañchamilitā yānti liṅgaśarīratām .. 16..
tatrāvidyāsamāyuktaṁ chaitanyaṁ pratibimbitam .
vyāvahārikajīvastu kṣetrajñḥ puruṣo'pi cha .. 17..
sa eva jagatāṁ bhoktānādyayoH puṇyapāpayoH .
ihāmutra gatī tasya jāgratsvapnādibhoktṛtā .. 18..
yathā darpaṇakālimnā malinaṁ dṛśyate mukham .
tadvadantḥkaraṇagairdoṣairātmāpi dṛśyate .. 19..
parasparādhyāsavaśātsyādantḥkaraṇātmanoH .
ekībhāvābhimānena parātmā duHkhabhāgiva.. 20..
marubhūmau jalatvena madhyāhnārkamarīchikāH .
dṛśyante mūḍhachittasya na hyārdrāstāpakārakāH .. 21..
tadvadātmāpi nirlepo dṛśyate mūḍhachetasām .
svāvidyātmātmadoṣeṇa kartṛtvādhikadharmavān .. 22..
tatra chānnamaye piṇḍe hṛdi jīvo'vatiṣṭhate .
ānakhāgraṁ vyāpya dehaṁ tad/xbruve'vahitḥ śruṇu .
so'yaṁ tadabhidhānena māṁsapiṇḍo virājate .. 23..
nābherūrdhvamadhḥ kaṇṭhādvyāpya tiṣṭhati yḥ sadā .
tasya madhye'sti hṛdayaṁ sanālaṁ padmakośavat .. 24..
adhomukhaṁ cha tatrāsti sūkṣmaṁ suṣiramuttamam .
daharākāśamityuktaṁ tatra jīvo'vatiṣṭhate .. 25..
vālāgraśatabhāgasya śatadhā kalpitasya cha .
bhāgo jīvḥ sa vijñeyḥ sa chānantyāya kalpate .. 26..
kadambakusumodbaddhakesarā iva sarvatḥ .
prasṛtā hṛdayānnāḍyo yābhirvyāptaṁ śarīrakam .. 27..
hitaṁ balaṁ prayachChanti tasmāttena hitāH smṛtāH .
dvāsaptatisahasraistāH saṁkhyātā yogavittamaiH .. 28..
hṛdayāttāstu niṣkrāntā yathārkādraśmayastathā .
ekottaraśataṁ tāsu mukhyā viṣvagvinirgatḥ .. 29..
pratīndriyaṁ daśa daśa nirgatā viṣayonmukhāH .
nāḍyḥ śarmādihetutvāt svapnādiphalabhuktaye .. 30..
vahantyambho yathā nadyo nāḍyḥ karmaphalaṁ tathā .
anantaikordhvagā nāḍī mūrdhaparyantamañjasā .. 31..
suṣumneti mādiṣṭā tayā gachChanvimuchyate .
tayopachitachaitanyaṁ jīvātmānaṁ vidurbudhāH .. 32..
yathā rāhuradṛśyo'pi dṛśyate chandramaṇḍale .
tadvatsarvagato'pyātmā liṅgadehe hi dṛśyate .. 33..
dṛśyamāne yathā kuṁbhe ghaṭākāśo'pi dṛśyate .
tadvatsarvagato'pyātmā liṅgadehe hi dṛśyate .. 34..
niśchalḥ paripūrṇo'pi gachChatītyupacharyate .
jāgratkāle yathājñeyamabhivyaktaviśeṣadhīH .. 35..
vyāpnoti niṣkriyḥ sarvān bhānurdaśa diśo yathā .
nāḍībhirvṛttayo yānti liṅgadehasamudbhavāH .. 36..
tattatkarmānusāreṇa jāgradbhogopalabdhaye .
idaṁ liṅgaśarīrākhyamāmokṣaṁ na vinaśyati .. 37..
ātmajñānena naṣṭe'sminsāvidye svaśarīrake .
ātmasvarūpāvasthānaṁ muktirityabhidhīyate .. 38..
utpādite ghaṭe yadvadghaṭākāśatvamṛchChati .
ghaṭe naṣṭe yathākāśḥ svarūpeṇāvatiṣṭhate .. 39..
jāgratkarmakṣayavaśātsvapnabhoga upasthite .
bodhāvasthāṁ tirodhāya dehādyāśrayalakṣaṇām .. 40..
karmodbhāvitasaṁskārastatra svapnariraṁsayā .
avasthāṁ cha prayātyanyāṁ māyāvī chātmamāyayā .. 41..
ghaṭādiviṣayānsarvānbuddhyādikaraṇāni cha .
bhūtāni karmavaśato vāsanāmātrasaṁsthitān .. 42..
etān paśyan svayaṁjyotiH sākṣyātmā vyavatiṣṭhate .. 43..
atrāntḥkaraṇādīnāṁ vāsanādvāsanātmatā .
vāsanāmātrasākṣitvaṁ tena tachcha parātmanḥ .. 44..
vāsanābhiH prapañcho'tra dṛśyate karmachoditḥ .
jāgradbhūmau yathā tadvatkartṛkarmakriyātmakḥ .. 45..
niHśeṣabuddhisākṣyātmā svayameva prakāśate .
vāsanāmātrasākṣitvaṁ sākṣiṇḥ svāpa uchyate .. 46..
bhūtajanmani yadbhūtaṁ karma tadvāsanāvaśāt .
nedīyastvādvayasyādye svapnaṁ prāyḥ prapaśyati .. 47..
madhye vayasi kārkaśyātkaraṇānāmihārjitḥ .
vīkṣate prāyaśḥ svapnaṁ vāsanākarmaṇorvaśāt .. 48..
iyāsuH paralokaṁ tu karmavidyādisaṁbhṛtam .
bhāvino janmano rūpaṁ svapna ātmā prapaśyati .. 49..
yadvatprapatanāchChyenḥ śrānto gaganamaṇḍale .
ākuñchya pakṣau yatate nīḍe nilayanāyanīH .. 50..
evaṁ jāgratsvapnabhūmau śrānta ātmābhisaṁcharan .
āpītakaraṇagrāmḥ kāraṇenaiti chaikatām .. 51..
nāḍīmārgairindriyāṇāmākṛṣyādāya vāsanāH .
sarvaṁ grasitvā kāryaṁ cha vijñānātmā vilīyate .. 52..
īśvārākhye'vyākṛte'tha yathā sukhamayo bhavet .
kṛtsnaprapañchavilayastathā bhavati chātmanḥ .. 53..
yoṣitḥ kāmyamānāyāH saṁbhogānte yathā sukham .
sa ānandamayo'bāhyo nāntarḥ kevalastathā .. 54..
prājñātmānaṁ samāsādya vijñānātmā tathaiva sḥ .
vijñānātmā kāraṇātmā tathā tiṣṭhaṁstathāpi sḥ .. 55..
avidyāsūkṣmavṛttyānubhavatyeva sukhaṁ yathā .
tathāhaṁ sukhamasvāpsaṁ naiva kiñchidavediṣam.56..
ajñānamapi sākṣyādi vṛttibhiśchānubhūyate .
ityevaṁ pratyabhijñāpi paśchāttasyopajāyate .. 57..
jāgratsvapnasuṣuptyākhyamevehāmutra lokayoH .
paśchātkarmavaśādeva visphuliṅgā yathānalāt .
jāyante kāraṇādeva manobuddhyādikāni tu .. 58..
payḥpūrṇo ghaṭo yadvannimagnḥ salilāśaye .
taireviddhata āyāti vijñānātmā tathaityajāt .. 59..
vijñānātmā kāraṇātmā tathā tiṣṭhaṁstathāpi sḥ .
dṛśyate satsu teṣveva naṣṭeṣvāyātyadṛśyatām .. 60..
ekākāro'ryamā tattatkāryeṣviva parḥ pumān .
kūṭastho dṛśyate tadvadgachChatyāgachChatīva sḥ.. 61..
mohamātrāntarāyatvātsarvaṁ tasyopapadyate .
dehādyatīta ātmāpi svayaṁjyotiH svabhāvatḥ .. 62..
evaṁ jīvasvarūpaṁ te proktaṁ daśarathātmaja .. 63..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde jīvasvarūpakathanaṁ nāma daśamo'dhyāyḥ .. 10 ..

Глава 11[править | править код]

atha ekādaśo'dhyāyḥ ..

śrībhagavānuvācha ..
dehāntaragatiṁ tasya paralokagatiṁ tathā .
vakṣyāmi nṛpaśārdūla mattḥ śṛṇu samāhitḥ .. 1..
bhuktaṁ pītaṁ yadastyatra tadrasādāmabandhanam .
sthūladehasya liṅgasya tena jīvanadhāraṇam .. 2..
vyādhinā jarayā vāpi pīḍyate jāṭharo'nalḥ .
śleṣmaṇā tena bhuktānnaṁ pītaṁ vā na pachatyalam .. 3..
bhuktapītarasābhāvādāśu śuṣyanti dhātavḥ .
bhuktapītarasenaiva dehaṁ limpanti vāyavḥ .. 4..
samīkaroti yasmāttatsamāno vāyuruchyate .
tadānīṁ tadrasābhāvādāmabandhanahānitḥ .. 5..
paripakvarasatvena yathā gauravatḥ phalam .
svayameva patatyāśu tathā liṅgaṁ tanorvrajet .. 6..
tattatsthānādapākṛṣya hṛṣīkāṇāṁ cha vāsanāH .
ādhyātmikādhibhūtāni hṛtpadme chaikatāṁ gatḥ .. 7..
tadordhvagḥ prāṇavāyuH saṁyukto navavāyubhiH .
ūrdhvochChvāsī bhavatyeṣa tathā tenaikataṁ gatḥ .. 8..
chakṣuṣo vātha mūrdhno vā nāḍīmārgaṁ samāśritḥ .
vidyākarmasamāyukto vāsanābhiścha saṁyutḥ .
prājñātmānaṁ samāśritya vijñānātmopasarpati .. 9..
yathā kumbho nīyamāno deśāddeśāntaraṁ prati .
khapūrṇa eva sarvatra sa sākāśo'pi tatra tu .. 10..
ghaṭākāśākhyatāṁ yāti tadvalliṅgaṁ parātmanḥ .. 11..
punardehāntaraṁ yāti yathā karmānusāratḥ .
āmokṣātsaṁcharetyevaṁ matsyḥ kūladvayaṁ yathā .. 12..
pāpabhogāya chedgachChedyamadūtairadhiṣṭhitḥ .
yātanādehamāśritya narakāneva kevalam .. 13..
iṣṭāpūrtādikarmāṇi yo'nutiṣṭhati sarvadā .
pitṛlokaṁ vrajatyeṣa dhūmamāśritya barhiṣḥ .. 14..
dhūmādrātriṁ tatḥ kṛṣṇapakṣaṁ tasmāchcha dakṣiṇam .
ayanaṁ cha tato lokaṁ pitṝṇāṁ cha tatḥ param .
chandraloke divyadehaṁ prāpya bhuṅkte parāṁ śriyam .. 15..
tatra chandramasā so'sau yāvatkarmaphalaṁ vaset .
tathaiva karmaśeṣeṇa yathetaṁ punarāvrajet .. 16..
vapurvihāya jīvatvamāsādyākāśameti sḥ .
ākāśādvāyumāgatya vāyorambho vrajatyatha .. 17..
ad/xbhyo meghaṁ samāsādya tato vṛṣṭirbhavedasau .
tato dhānyāni bhakṣyāṇi jāyate karmachoditḥ .. 18..
yonimanye prapadyante śarīratvāya dehinḥ .
muktimanye'nusaṁyānti yathākarma yathāśrutam .. 19..
tato'nnatvaṁ samāsādya pitṛbhyāṁ bhujyate param .
tatḥ śukraṁ rajaśchaiva bhūtvā garbho'bhijāyate .. 20..
tatḥ karmānusāreṇa bhavetstrīpuṁnapuṁsakḥ .
evaṁ jīvagatiH proktā muktiṁ tasya vadāmi te .. 21..
yastu śāntyādiyuktḥ sansadā vidyārato bhavet .
sa yāti devayānena brahmalokāvadhiṁ narḥ .. 22..
archirbhūtvā dinaṁ prāpya śuklapakṣamatho vrajet .
uttarāyaṇamāsādya saṁvatsaramatho vrajet .. 23..
ādityachandralokau tu vidyullokamatḥ param .
atha divyḥ pumānkaśchidbrahmalokādihaiti sḥ .. 24..
divye vapuṣi saṁdhāya jīvamevaṁ nayatyasau .. 25..
brahmaloke divyadehe bhuktvā bhogānyathepsitān .
tatroṣitvā chiraṁ kālaṁ brahmaṇā saha muchyate .. 26..
śuddhabrahmarato yastu na sa yātyeva kutrachit .
tasya prāṇā vilīyante jale saindhavakhilyavat .. 27..
svapnadṛṣṭā yathā sRiṣṭiH prabuddhasya vilīyate .
brahmajñānavatastadvadvilīyante tadaiva te .
vidyākarmavihīno yastṛtīyaṁ sthānameti sḥ .. 28..
bhuktvā cha narakānghorānmahārauravarauravān .
paśchātprāktanaśeṣeṇa kṣudrajanturbhavedasau .. 29..
yūkāmaśakadaṁśādi janmāsau labhate bhuvi .
evaṁ jīvagatiH proktā kimanyachChrotumichChasi .. 30..
śrīrāma uvācha ..
bhagavanyattvayā proktaṁ phalaṁ tajjñānakarmaṇoH .
brahmaloke chaṁdraloke bhuṅkte bhogāniti prabho .. 31..
gandharvādiṣu lokeṣu kathaṁ bhogḥ samīritḥ .
devatvaṁ prāpnuyātkaśchitkaśchidindratvameti cha .. 32..
etatkarmaphalaṁ vāstu vidyāphalamathāpi vā .
tadbrūhi girijākānta tatra me saṁśayo mahān .. 33..
śrībhagavānuvācha ..
tadvidyākarmaṇorevānusāreṇa phalaṁ bhavet .
yuvā cha sundarḥ śūro nīrogo balavān bhavet .. 34..
saptadvīpāṁ vasumatīṁ bhuṅkte niṣkaṇṭakaṁ yadi .
sa prokto mānuṣānandastasmāchChataguṇo matḥ .. 35..
manuṣyastapasā yukto gandharvo jāyate'sya tu .
tasmāchChataguṇo devagandharvāṇāṁ na saṁśayḥ .. 36..
evaṁ śataguṇānanda uttarottarato bhavet .
pitṝṇāṁ chiralokānāmājānasurasaṁpadām .. 37..
devatānāmathendrasya gurostadvatprajāpateH .
brahmaṇaśchaivamānandḥ purastāduttarottarḥ .. 38..
jñānādhikyātsukhādhikyaṁ nānyadasti surālaye .
śrotriyo'vṛjino'kāmahato yaścha dvijo bhavet .. 39..
tasyāpyevaṁ samākhyātā ānandāśchottarottaram .
ātmajñānātparaṁ nāsti tasmāddaśarathātmaja .. 40..
brāhmaṇḥ karmabhirnaiva vardhate naiva hīyate .
na lipyate pātakena karmaṇā jñānavānyadi .. 41..
tasmātsarvādhiko vibho jñānavāneva jāyate .
jñātvā yḥ kurute karma tasyākṣayyaphalaṁ labhet .. 42..
yatphalaṁ labhate martyḥ koṭibrāhmaṇabhojanaiH .
tatphalaṁ samavāpnoti jñāninaṁ yastu bhojayet .. 43..
jñānavantaṁ dvijaṁ yastu dviṣate cha narādhamḥ .
sa śuṣyamāṇo mriyate yasmādīśvara eva sḥ .. 44..
upāsako na yātyeva yasmātpunaradhogatim .
upāsanarato bhūtvā tasmādāssva sukhī nṛpa .. 45..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde jīvagatyādinirūpaṇaṁ nāmaikādaśo'dhyāyḥ .. 11 ..

Глава 12[править | править код]

atha dvādaśo'dhyāyḥ ..

śrīrāma uvācha ..
bhagavandevadeveśa namaste'stu maheśvara .
upāsanavidhiṁ brūhi deśaṁ kālaṁ cha tasya tu .. 1..
aṅgāni niyamāṁśchaiva mayi te'nugraho yadi .
īśvara uvācha ..
śṛṇu rāma pravakṣyāmi deśaṁ kālamupāsane .. 2..
sarvākāro'hamevaikḥ sachchidānandavigrahḥ .
madaṁśena parichChinnā dehāH sarvadivaukasām .. 3..
ye tvanyadevatābhaktā yajante śraddhayānvitāH .
te'pi māmeva rājendra yajantyavidhipūrvakam .. 4..
yasmātsarvamidaṁ viśvaṁ matto na vyatirichyate .
sarvakriyāṇāṁ bhoktāhaṁ sarvasyāhaṁ phalapradḥ .. 5..
yenākāreṇa ye martyā māmevaikamupāsate .
tenākāreṇa tebhyo'haṁ prasanno vāñChitaṁ dade .. 6..
vidhinā'vidhinā vāpi bhaktyā ye māmupāsate .
tebhyḥ phalaṁ prayachChāmi prasanno'haṁ na saṁśayḥ .. 7..
api chetsudurāchāro bhajate māmananyabhāk .
sādhureva sa mantavyḥ samyagvyavasito hi sḥ .. 8..
svajīvatvena yo vetti māmevaikamananyadhīH .
taṁ na spṛśanti pāpāni brahmahatyādikānyapi .. 9..
upāsāvidhayastatra chatvārḥ parikīrtitāH .
saṁpadāropasaṁvargādhyāsā iti manīṣibhiH .. 10..
alpasya chādhikatvena guṇayogādvichintanam .
anantaṁ vai mana iti saṁpadvidhirudīritḥ .. 11..
vidhāvāropya yopāsā sāropḥ parikīrtitḥ .
yadvadoṅkāramudgīthamupāsītetyudāhṛtḥ .. 12..
āropo buddhipūrveṇa ya upāsāvidhiścha sḥ .
yoṣityagnimatiryattadadhyāsḥ sa udāhṛtḥ .. 13..
kriyāyogena chopāsāvidhiH saṁvarga uchyate .
saṁvartavāyuH pralaye bhūtānyeko'vasīdati .. 14..
upasaṁgamya buddhyā yadāsanaṁ devatātmanā .
tadupāsanamantḥ syāttadbahiH saṁpadādayḥ .. 15..
jñānāntarānantaritasajātijñānasaṁhateH .
saṁpannadevatātmatvamupāsanamudīritam .. 16..
saṁpadādiṣu bāhyeṣu dṛḍhabuddhirupāsanam .
karmakāle tadaṅgeṣu dṛṣṭimātramupāsanam .
upāsanamiti proktaṁ tadaṅgāni bruve śṛṇu .. 17..
tīrthakṣetrādigamanaṁ śraddhāṁ tatra parityajet .
svachittaikāgratā yatra tatrāsīta sukhaṁ dvijḥ .. 18..
kambale mṛdutalpe vā vyāghracharmaṇi vāsthitḥ .
viviktadeśe niyatḥ samagrīvaśirastanuH .. 19..
atyāśramasthḥ sakalānīndriyāṇi nirudhya cha .
bhaktyātha svaguruṁ natvā yogaṁ vidvānprayojayet .. 20..
yastvavijñānavānbhavatyayuktamanasā sadā .
tasyendriyāṇyavaśyāni duṣṭāśvāiva sāratheH .. 21..
vijñānī yastu bhavati yuktena manasā sadā .
tasyendriyāṇi vaśyāni sadaśvā iva sāratheH .. 22..
yastvavijñānavān bhavatyamanaskḥ sadā'śuchiH .
na sa tatpadamāpnoti saṁsāramadhigachChati .. 23..
vijñānī yastu bhavati samanaskḥ sadā śuchiH .
sa tatpadamavāpnoti yasmādbhūyo na jāyate .. 24..
vijñānasārathiryastu manḥ pragraha eva cha .
so'dhvanḥ pāramāpnoti mamaiva paramaṁ padam .. 25..
hṛtpuṇḍarīkaṁ virajaṁ viśuddhaṁ viśadaṁ tathā .
viśokaṁ cha vichintyātra dhyāyenmāṁ parameśvaram .. 26..
achintyarūpamavyaktamanantamamṛtaṁ śivam .
ādimadhyāntarahitaṁ praśāntaṁ brahma kāraṇam .. 27..
ekaṁ vibhuṁ chidānandamarūpamajamadbhutam .
śuddhasphaṭikasaṁkāśamumādehārdhadhāriṇam .. 28..
vyāghracharmāmbaradharaṁ nīlakaṇṭhaṁ trilochanam .
jaṭādharaṁ chandramauliṁ nāgayajñopavītinam .. 29..
vyāghracharmottarīyaṁ cha vareṇyamabhayapradam .
parābhyāmūrdhvahastābhyāṁ bibhrāṇaṁ paraśuṁ mṛgam .. 30..
koṭimadhyāhnasūryābhaṁ chandrakoṭisuśītalam .
chandrasūryāgninayanaṁ smeravaktrasaroruham .. 31..
bhūtibhūṣitasarvāṅgaṁ sarvābharaṇabhūṣitam .
evamātmāraṇiṁ kṛtvā praṇavaṁ chottarāraṇim .
dhyānanirmathanābhyāsātsākṣātpaśyati māṁ janḥ .. 32..
vedavākyairalabhyo'haṁ na śāstrairnāpi chetasā .
dhyānena vṛṇute yo māṁ sarvadāhaṁ vṛṇomi tam .. 33..
nāvirato duścharitānnāśānto nāsamāhitḥ .
nāśāntamānaso vāpi prajñānena labheta mām .. 34..
jāgratsvapnasuṣuptyādiprapañcho yḥ prakāśate .
tadbrahmāhamiti jñātvā sarvabandhaiH pramuchyate .. 35..
triṣu dhāmasu yadbhogyaṁ bhoktā bhogaścha yadbhavet .
tajjyotirlakṣaṇḥ sākṣī chinmātro'haṁ sadāśivḥ .. 36..
eko devḥ sarvabhūteṣu gūḍhḥ sarvavyāpī sarvabhūtāntarātmā .
sarvādhyakṣḥ sarvabhūtādhivāsḥ sākṣī chetā kevalo nirguṇaścha .. 37 eko vaśī sarvabhūtāntarātmāpyekaṁ bījaṁ nityadā yḥ karoti .
taṁ māṁ nityaṁ ye'nupaśyanti dhīrāsteṣāṁ śāntiH śāśvatī netareṣām .. 38..
agniryathaiko bhuvanaṁ praviṣṭo rūpaṁ rūpaṁ pratirūpo babhūva .
ekastathā sarvabhūtāntarātmā na lipyate lokaduHkhena bāhyḥ .. 39..
vedeha yo māṁ puruṣaṁ mahāntamādityavarṇaṁ tamasḥ parastāt .
sa eva vidvānamṛto'tra bhūyānnānyastu panthā ayanāya vidyate .. 40..
hiraṇyagarbhaṁ vidadhāmi pūrvaṁ vedāṁścha tasmai prahiṇomi yo'ham .
taṁ devamīḍyaṁ puruṣaṁ purāṇaṁ niśchitya māṁ mṛtyumukhātpramuchyate .. 41..
evaṁ śāntyādiyuktḥ san vetti māṁ tattvatastu yḥ .
nirmuktaduHkhasaṁtānḥ so'nte mayyeva līyate .. 42..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde upāsanājñānaphalaṁ nāma dvādaśo'dhyāyḥ .. 12 ..

Глава 13[править | править код]

atha trayodaśo'dhyāyḥ .

sūta uvācha ..
evaṁ śrutvā kausaleyastuṣṭo matimatāṁ varḥ .
paprachCha girijākāntaṁ subhagaṁ muktilakṣaṇam .. 1..
śrīrāma uvācha ..
bhagavankaruṇāviṣṭahṛdaya tvaṁ prasīda me .
svarūpalakṣaṇaṁ mukteH prabrūhi parameśvara .. 2..
śrībhagavānuvācha ..
sālokyamapi sārūpyaṁ sārṣṭyaṁ sāyujyameva cha .
kaivalyaṁ cheti tāṁ viddhi muktiṁ rāghava pañchadhā .. 3..
māṁ pūjayati niṣkāmḥ sarvadā jñānavarjitḥ .
sa me lokaṁ samāsādya bhuṅkte bhogānyathepsitān .. 4..
jñātvā māṁ pūjayedyastu sarvakāmavivarjitḥ .
mayā samānarūpḥ sanmama loke mahīyate .. 5..
iṣṭāpūrtādi karmāṇi matprītyai kurute tu yḥ .
yatkaroti yadaśnāti yajjuhoti dadāti yat .. 6..
yattapasyati tatsarvaṁ yḥ karoti madarpaṇam .
malloke sa śriyaṁ bhuṅkte mattulyaṁ prābhavaṁ bhajet .. 7..
yastu śāntyādiyuktḥ sanmāmātmatvena paśyati .
sa jāyate paraṁ jyotiradvaitaṁ brahma kevalam .
ātmasvarūpāvasthānaṁ muktirityabhidhīyate .. 8..
satyaṁ jñānamanantaṁ sadānandaṁ brahmakevalam .
sarvadharmavihīnaṁ cha manovāchāmagocharam .. 9..
sajātīyavijātīyapadārthānāmasaṁbhavāt .
atastadvyatiriktānāmadvaitamiti saṁjñitam .. 10..
matvā rūpamidaṁ rāma śuddhaṁ yadabhidhīyate .
mayyeva dṛśyate sarvaṁ jagatsthāvarajaṅgamam .. 11..
vyomni gandharvanagaraṁ yathā dṛṣṭaṁ na dṛśyate .
anādyavidyayā viśvaṁ sarvaṁ mayyeva kalpyate .. 12..
mama svarūpajñānena yadā'vidyā praṇaśyati .
tadaika eva vartte'haṁ manovāchāmagocharḥ .. 13..
sadaiva paramānandḥ svaprakāśaśchidātmakḥ .
na kālḥ pañchabhūtāni na diśo vidiśaścha na .. 14..
madanyannāsti yatkiñchittadā vartte'hamekalḥ .. 15..
na saṁdṛśe tiṣṭhati me svarūpaṁ na chakṣuṣā paśyati māṁ tu kaśchit .
hṛdā manīṣā manasābhiklṛptaṁ ye māṁ viduste hyamṛtā bhavanti .. 16..
śrīrāma uvācha ..
kathaṁ bhagavato jñānaṁ śuddhaṁ martyasya jāyate .
tatropāyaṁ hara brūhi mayi te'nugraho yadi .. 17..
śrībhagavānuvācha ..
virajya sarvabhūyebhya āviriṁchipadādapi .
ghṛṇāṁ vitatya sarvatra putramitrādikeṣvapi .. 18..
śraddhālurbhaktimārgeṣu vedāntajñānalipsayā .
upāyanakaro bhūtvā guruṁ brahmavidaṁ vrajet .. 19..
sevābhiH paritoṣyainaṁ chirakālaṁ samāhitḥ .
sarvavedāntavākyārthaṁ śṛṇuyātsusamāhitḥ .. 20..
sarvavedāntavākyānāṁ mayi tātparyaniśchayam .
śravaṇaṁ nāma tatprāhuH sarve te brahmavādinḥ .. 21..
lohamaṇyādidṛṣṭāntayuktibhiryadvichintanam .
tadeva mananaṁ prāhurvākyārthasyopabṛṁhaṇam .. 22..
nirmamo nirahaṁkārḥ samḥ saṁgavarjitḥ .
sadā śāntyādiyuktḥ sannātmanyātmānamīkṣate .. 23..
yatsadā dhyānayogena tannididhyāsanaṁ smṛtam .. 24..
sarvakarmakṣayavaśātsākṣātkāro'pi chātmanḥ .
kasyachijjāyate śīghraṁ chirakālena kasyachit .. 25..
kūṭasthānīha karmāṇi koṭijanmārjitānyapi .
jñānenaiva vinaśyanti na tu karmāyutairapi .. 26..
jñānādūrdhvaṁ tu yatkiñchitpuṇyaṁ vā pāpameva vā .
kriyate bahu vālpaṁ vā na tenāyaṁ vilipyate .. 27..
śarīrārambhakaṁ yattu prārabdhaṁ karma janminḥ .
tadbhogenaiva naṣṭaṁ syānna tu jñānena naśyati .. 28..
nirmoho nirahaṁkāro nirlepḥ saṁgavarjitḥ .
sarvabhūteṣu chātmānaṁ sarvabhūtāni chātmani .
yḥ paśyansaṁcharatyeṣa jīvanmukto'bhidhīyate .. 29..
ahinirlvayanī yadvaddraṣṭuH pūrvaṁ bhayapradā .
tato'sya na bhayaṁ kiṁchittadvaddraṣṭurayaṁ janḥ .. 30..
yadā sarve pramuchyante kāmā ye'sya vaśaṁ gatāH .
atha martyo'mṛto bhavatyetāvadanuśāsanam .. 31..
mokṣasya na hi vāso'sti na grāmāntarameva vā .
ajñānahṛdayagranthināśo mokṣa iti smṛtḥ .. 32..
vṛkṣāgrachyutapādo yḥ sa tadaiva patatyadhḥ .
tadvajjñānavato muktirjāyate niśchitāpi tu .. 33..
tīrthaṁ chāṇḍālagehe vā yadi vā naṣṭachetanḥ .
paerityajandehamimaṁ jñānādeva vimuchyate .. 34..
saṁvīto yena kenāśnanbhakṣyaṁ vābhakṣyameva vā .
śayāno yatra kutrāpi sarvātmā muchyate'tra sḥ .. 35..
kṣīrāduddhṛtamājyaṁ tatkṣiptaṁ payasi tatpunḥ .
na tenaivaikatāṁ yāti saṁsāre jñānavāṁstathā .. 36..
nityaṁ paṭhati yo'dhyāyamimaṁ rāma śṛṇoti vā .
sa muchyate dehabandhādanāyāsena rāghava .. 37..
atḥ saṁyatachittastvaṁ nityaṁ paṭha mahīpate .
anāyāsena tenaiva sarvathā mokṣamāpsyasi .. 38..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde mokṣayogo nāma trayodaśo'dhyāyḥ .. 13 ..

Глава 14[править | править код]

atha chaturdaśo'dhyāyḥ ..

śrīrāma uvācha ..
bhagavanyadi te rūpaṁ sachchidānandavigraham .
niṣkalaṁ niṣkriyaṁ śāntaṁ niravadyaṁ nirañjanam .. 1..
sarvadharmavihīnaṁ cha manovāchāmagocharam .
sarvavyāpitayātmānamīkṣate sarvatḥ sthitam .. 2..
ātmavidyātapomūlaṁ tadbrahmopaniṣatparam .
amūrtaṁ sarvabhūtātmākāraṁ kāraṇakāraṇam .. 3..
yattadadṛśyamagrāhyaṁ tad/xgrāhyaṁ vā kathaṁ bhavet .
atropāyamajānānastena khinno'smi śaṁkara .. 4..
śrībhagavānuvācha ..
śṛṇu rājanpravakṣyāmi tatropāyaṁ mahābhuja .
saguṇopāsanābhistu chittaikāgryaṁ vidhāya cha .. 5..
sthūlasaurāṁbhikānyāyāttatra chittaṁ pravartayet .
tasminnannamaye piṇḍe sthūladehe tanūbhṛtām .. 6..
janmavyādhijarāmṛtyunilaye vartate dṛḍhā .. 7..
ātmabuddhirahaṁmānātkadāchinnaiva hīyate .
ātmā na jāyate nityo mriyate vā kathaṁchana .. 8..
saṁjāyate'sti vipariṇamate vardhate tathā .
kṣīyate naśyatītyete ṣaḍbhāvā vapuṣḥ smṛtāH .. 9..
ātmano na vikāritvaṁ ghaṭasthanabhaso yathā .
evamātmāvapustasmāditi saṁchintayedbudhḥ .. 10..
mūṣānikṣiptahemābhḥ kośḥ prāṇamayo'tra tu .
vartate'ntarato dehe baddhḥ prāṇādivāyubhiH .. 11..
karmendriyaiH samāyuktaśchalanādikriyātmakḥ .
kṣutpipāsāparābhūto nāyamātmā jaḍo yatḥ .. 12..
chidrūpa ātmā yenaiva svadehamabhipaśyati .
ātmaiva hi paraṁ brahma nirlepḥ sukhanīradhiH .. 13..
na tadaśnāti kiṁchaitattadaśnāti na kaśchana .. 14..
tatḥ prāṇamaye kośe kośo'styeva manomayḥ .
sa saṁkalpavikalpātmā buddhīndriyasamāyutḥ .. 15..
kāmḥ krodhastathā lobho moho mātsaryameva cha .
madaśchetyariṣaḍvargo mamatechChādayo'pi cha .
manomayasya kośasya dharmā etasya tatra tu .. 16..
yā karmaviṣayā buddhirvedaśāstrārthaniśchitā .
sā tu jñānendriyaiH sārdhaṁ vijñānamayakośatḥ .. 17..
iha kartṛtvābhimānī sa eva tu na saṁśayḥ .
ihāmutra gatistasya sa jīvo vyāvahārikḥ .. 18..
vyomādisāttvikāṁśebhyo jāyante dhīndriyāṇi tu .
vyomnḥ śrotraṁ bhuvo ghrāṇaṁ jalājjihvātha tejasḥ .. 19..
chakṣurvāyostvagutpannā teṣāṁ bhautikatā tatḥ .. 20..
vyomādīnāṁ samastānāṁ sāttvikāṁśebhya eva tu .
jāyante buddhimanasī buddhiH syānniśchayātmikā .. 21..
vākpāṇipādapāyūpasthāni karmendriyāṇi tu .
vyomādīnāṁ rajoṁ'śebhyo vyastebhyastānyanukramāt .. 22..
samastebhyo rajoṁ'śebhyḥ pañcha prāṇādivāyavḥ .
jāyante saptadaśakamevaṁ liṅgaśarīrakam .. 23..
etalliṅgaśarīraṁ tu taptāyḥpiṇḍavadyatḥ .
parasparādhyāsayogātsākṣichaitanyasaṁyutam .. 24..
tadānandamayḥ kośo bhoktṛtvaṁ pratipadyate .
vidyākarmaphalādīnāṁ bhoktehāmutra sa smṛtḥ .. 25..
yadādhyāsaṁ vihāyaiṣa svasvarūpeṇa tiṣṭhati .
avidyāmātrasaṁyuktḥ sākṣyātmā jāyate tadā .. 26..
draṣṭāntḥkaraṇādīnāmanubhūteH smṛterapi .
ato'ntḥkaraṇādhyāsādadhyāsitvena chātmanḥ .
bhoktṛtvaṁ sākṣitā cheti dvaidhaṁ tasyopapadyate .. 27..
ātapaśchāpi tachChāyā tatprakāśe virājate .
eko bhojayitā tatra bhuṅkte'nyḥ karmaṇḥ phalam .. 28..
kṣetrajñaṁ rathinaṁ viddhi śarīraṁ rathameva tu .
buddhiṁ tu sārathiṁ viddhi pragrahaṁ tu manastathā .. 29..
indriyāṇi hayānviddhi viṣayāṁsteṣu gocharān .
indriyairmanasā yuktaṁ bhoktāraṁ viddhi pūruṣam .. 30..
evaṁ śāntyādiyuktḥ sannupāste yḥ sadā dvijḥ .
udghāṭyodghāṭyaikamekaṁ yathaiva kadalītaroH .. 31..
valkalāni tatḥ paśchāllabhate sāramuttamam .
tathaiva pañchakośeṣu manḥ saṁkrāmayankramāt .
teṣāṁ madhye tatḥ sāramātmānamapi vindati .. 32..
evaṁ manḥ samādhāya saṁyato manasi dvijḥ .
atha pravartayechchittaṁ nirākāre parātmani .. 33..
tato manḥ pragṛhṇāti paramātmānamavyayam .
yattadadreśyamagrāhyamasthūlādyuktigocharam .. 34..
śrīrāma uvācha ..
bhagavañChravaṇe naiva pravartante janāH katham .
vedaśāstrārthasaṁpannā yajvānḥ satyavādinḥ .. 35..
śṛṇvanto'pi tathātmānaṁ jānate naiva kechana .
jñātvāpi manvate mithyā kimetattava māyayā .. 36..
śrībhagavānuvācha ..
evameva mahābāho nātra kāryā vichāraṇā .
daivī hyeṣā guṇamayī mama māyā duratyayā .. 37..
māmeva ye prapadyante māyāmetāṁ taranti te .
abhaktā ye mahābāho mama śraddhā vivarjitāH .. 38..
phalaṁ kāmayamānāste chaihikāmuṣmikādikam .
kṣayiṣṇvalpaṁ sātiśayaṁ yatḥ karmaphalaṁ matam .. 39..
tadavijñāya karmāṇi ye kurvanti narādhamāH .
mātuH patanti te garbhe mṛtyorvaktre punḥ punḥ .. 40..
evaṁ śāntyādiyuktḥ sannupāste yḥ sadā dvijḥ .
udghāṭyodghāṭyaikamekaṁ yathaiva kadalītaroH .. 31..
valkalāni tatḥ paśchāllabhate sāramuttamam .
tathaiva pañchakośeṣu manḥ saṁkrāmayankramāt .
teṣāṁ madhye tatḥ sāramātmānamapi vindati .. 32..
evaṁ manḥ samādhāya saṁyato manasi dvijḥ .
atha pravartayechchittaṁ nirākāre parātmani .. 33..
tato manḥ pragṛhṇāti paramātmānamavyayam .
yattadadreśyamagrāhyamasthūlādyuktigocharam .. 34..
śrīrāma uvācha ..
bhagavañChravaṇe naiva pravartante janāH katham .
vedaśāstrārthasaṁpannā yajvānḥ satyavādinḥ .. 35..
śṛṇvanto'pi tathātmānaṁ jānate naiva kechana .
jñātvāpi manvate mithyā kimetattava māyayā .. 36..
śrībhagavānuvācha ..
evameva mahābāho nātra kāryā vichāraṇā .
daivī hyeṣā guṇamayī mama māyā duratyayā .. 37..
māmeva ye prapadyante māyāmetāṁ taranti te .
abhaktā ye mahābāho mama śraddhā vivarjitāH .. 38..
phalaṁ kāmayamānāste chaihikāmuṣmikādikam .
kṣayiṣṇvalpaṁ sātiśayaṁ yatḥ karmaphalaṁ matam .. 39..
tadavijñāya karmāṇi ye kurvanti narādhamāH .
mātuH patanti te garbhe mṛtyorvaktre punḥ punḥ .. 40..
nānāyoniṣu jātasya dehino yasyakasyachit .
koṭijanmārjitaiH puṇyairmayi bhaktiH prajāyate .. 41..
sa eva labhate jñānaṁ madbhaktḥ śraddhayānvitḥ .
nānyakarmāṇi kurvāṇo janmakoṭiśatairapi .. 42..
tatḥ sarvaṁ parityajya madbhaktiṁ samudāhara .
sarvadharmānparityajya māmekaṁ śaraṇaṁ vraja .. 43..
ahaṁ tvā sarvapāpebhyo mokṣayiṣyāmi mā śuchḥ .
yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat .. 44..
yattapasyasi rāma tvaṁ tatkuruṣva madarpaṇam .
tatḥ paratarā nāsti bhaktirmayi raghūttama .. 45..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde pañchakośopapādanaṁ nāma chaturdaśo'dhyāyḥ .. 14 ..

Глава 15[править | править код]

atha pañchadaśo'dhyāyḥ ..

śrīrāma uvācha ..
bhaktiste kīdṛśī deva jāyate vā kathaṁchana .
yayā nirvāṇarūpaṁ tu labhate mokṣamuttamam .
tad brūhi girijākānta mayi te'nugraho yadi .. 1..
śrībhagavānuvācha ..
yo vedādhyayanaṁ yajñaṁ dānāni vividhāni cha .
madarpaṇadhiyā kuryātsa me bhaktḥ sa me priyḥ .. 2..
naryabhasma samādāya viśuddhaṁ śrotriyālayāt .
agnirityādibhirmantrairabhimantrya yathāvidhi .. 3..
uddhūlayati gātrāṇi tena chārchati māmapi .
tasmātparatarā bhaktirmama rāma na vidyate .. 4..
sarvadā śirasā kaṇṭhe rudrākṣāndhārayettu yḥ .
pañchākṣarījaparatḥ sa me bhaktḥ sa me priyḥ .. 5..
bhasmachChanno bhasmaśāyī sarvadā vijitendriyḥ .
yastu rudraṁ japennityaṁ chintayenmāmananyadhīH .. 6..
sa tenaiva cha dehena śivḥ saṁjāyate svayam .
japedyo rudrasūktāni tathātharvaśirḥ param .. 7..
kaivalyopaniṣatsūktaṁ śvetāśvatarameva cha .
tatḥ parataro bhakto mama loke na vidyate .. 8..
anyatra dharmādanyasmādanyatrāsmātkṛtākṛtāt .
anyatra bhūtādbhavyāchcha yatpravakṣyāmi tachChṛṇu .. 9..
vadanti yatpadaṁ vedāH śāstrāṇi vividhāni cha .
sarvopaniṣadāṁ sāraṁ dadhno ghṛtamivod/xdhṛtam .. 10..
yadichChanto brahmacharyaṁ charanti munayḥ sadā .
tatte padaṁ saṁgraheṇa bravīmyomiti yatpadam .. 11..
etadevākṣaraṁ brahma etadevākṣaraṁ param .
etadevākṣaraṁ jñātvā brahmaloke mahīyate .. 12..
Chandasāṁ yastu dhenūnāmṛṣabhatvena choditḥ .
idameva patiH seturamṛtasya cha dhāraṇāt .. 13..
medhasā pihite kośe brahma yatparamomiti .. 14..
chatasrastasya mātrāH syurakārokārakau tathā .
makāraśchāvasāne'rdhamātreti parikīrtitā .. 15..
pūrvatra bhūścha ṛgvedo brahmāṣṭavasavastathā .
gārhapatyaścha gāyatrī gaṅgā prātḥsavastathā .. 16..
dvitīyā cha bhuvo viṣṇū rudro'nuṣṭubyajustathā .
yamunā dakṣiṇāgniścha mādhyandinasavastathā .. 17..
tṛtīyā cha suvḥ sāmānyādityaścha maheśvarḥ .
agnirāhavanīyaścha jagatī cha sarasvatī .. 18..
tṛtīyaṁ savanaṁ proktamatharvatvena yanmatam .
chaturthī yāvasāne'rdhamātrā sā somalokagā .. 19..
atharvāṅgirasḥ saṁvartako'gniścha mahastathā .
virāṭ sabhyāvasathyau cha śutudriryajñapuchChakḥ.. 20..
prathamā raktavarṇā syād dvitīyā bhāsvarā matā .
tṛtīyā vidyudābhā syāchchaturthī śuklavarṇinī .. 21..
sarvaṁ jātaṁ jāyamānaṁ tadoṅkāre pratiṣṭhitam .
viśvaṁ bhūtaṁ cha bhuvanaṁ vichitraṁ bahudhā tathā .. 22..
jātaṁ cha jāyamānaṁ yattatsarvaṁ rudra uchyate .
tasminneva punḥ prāṇāH sarvamoṅkāra uchyate .. 23..
pravilīnaṁ tadoṅkāre paraṁ brahma sanātanam .
tasmādoṅkārajāpī yḥ sa mukto nātra saṁśayḥ .. 24..
tretāgneH smārtavahnervā śaivāgnervā samāhṛtam .
bhasmābhimantrya yo māṁ tu praṇavena prapūjayet .. 25..
tasmātparataro bhakto mama loke na vidyate .. 26..
śālāgnerdāvavahnervā bhasmādāyābhimantritam .
yo vilimpati gātrāṇi sa śūdro'pi vimuchyate .. 27..
kuśapuṣpairbilvadalaiH puṣpairvā girisaṁbhavaiH .
yo māmarchayate nityaṁ praṇavena priyo hi sḥ .. 28..
puṣpaṁ phalaṁ samūlaṁ vā patraṁ salilameva vā .
yo dadyātpraṇavairmahyaṁ tatkoṭiguṇitaṁ bhavet .. 29..
ahiṁsā satyamasteyaṁ śauchamindriyanigrahḥ .
yasyāstyadhyayanaṁ nityaṁ sa me bhaktḥ sa me priyḥ .. 30..
pradoṣe yo mama sthānaṁ gatvā pūjayate tu mām .
sa paraṁ śriyamāpnoti paśchānmayi vilīyate .. 31..
aṣṭamyāṁ cha chaturdaśyāṁ parvaṇorubhayorapi .
bhūtibhūṣitasarvāṁgo yḥ pūjayati māṁ niśi .. 32..
kṛṣṇapakṣe viśeṣeṇa sa me bhaktḥ sa me priyḥ .. 33..
ekādaśyāmupoṣyaiva yḥ pūjayati māṁ niśi .
somavāre viśeṣeṇa sa me bhakto na naśyati .. 34..
pañchāmṛtaiH snāpayedyḥ pañchagavyena vā punḥ .
puṣpodakaiH kuśajalaistasmānnanyḥ priyo mama .. 35..
payasā sarpiṣā vāpi madhunekṣurasena vā .
pakvāmraphalajenāpi nārikerajalena vā .. 36..
gandhodakena vā māṁ yo rudramantraṁ samuchcharan .
abhiṣiñchettato nānyḥ kaśchitpriyataro mama .. 37..
ādityābhimukho bhūtvā ūrdhvabāhurjale sthitḥ .
māṁ dhyāyan ravibimbasthamatharvāṁgirasa japet .. 38..
praviśenme śarīre'sau gṛhaṁ gṛhapatiryathā .
bṛhadrathantaraṁ vāmadevyaṁ devavratāni cha .. 39..
tadyogayājyadohāṁścha yo gāyati mamāgratḥ .
iha śriyaṁ parāṁ bhuktvā mama sāyujyamāpnuyāt .. 40..
īśāvāsyādi mantrān yo japennityaṁ mamāgratḥ .
matsāyujyamavāpnoti mama loke mahīyate .. 41..
bhaktiyogo mayā prokta evaṁ raghukulodbhava .
sarvakāmaprado mattḥ kimanyachChrotumichChasi .. 42..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde bhaktiyogo nāma pañchadaśo'dhyāyḥ .. 15 ..

Глава 16[править | править код]

atha ṣoḍaśo'dhyāyḥ ..

śrīrāma uvācha ..
bhagavanmokṣamārgo yastvayā samyagudāhṛtḥ .
tatrādhikāriṇaṁ brūhi tatra me saṁśayo mahān .. 1..
śrībhagavānuvācha ..
brahmakṣatraviśḥ śūdrāH striyaśchātrādhikāriṇḥ .
brahmachārī gṛhastho vā.ānupanīto'thavā dvijḥ .. 2..
vanastho vā'vanastho vā yatiH pāśupatavratī .
bahunātra kimuktena yasya bhaktiH śivārchane .. 3..
sa evātrādhikārī syānnānyachittḥ kathaṁchana .
jaḍo'ndho badhiro mūko niHśauchḥ karmavarjitḥ .. 4..
ajñopahāsakābhaktā bhūtirudrākṣadhāriṇḥ .
liṁgino yaścha vā dveṣṭi te naivātrādhikāriṇḥ .. 5..
yo māṁ guruṁ pāśupataṁ vrataṁ dveṣṭi dharādhipa .
viṣṇuṁ vā na sa muchyeta janmakoṭiśatairapi .. 6..
anekakarmasakto'pi śivajñānavivarjitḥ .
śivabhaktivihīnaścha saṁsārānnaiva muchyate .. 7..
āsaktāH phalarāgeṇa ye tvavaidikakarmaṇi .
dṛṣṭamātraphalāste tu na muktāvadhikāriṇḥ .. 8..
avimukte dvārakāyāṁ śrīśaile puṇḍarīkake .
dehānte tārakaṁ brahma labhate madanugrahāt .. 9..
yasya hastau cha pādau cha manaśchaiva susaṁyatam .
vidyā tapaścha kīrtiścha sa tīrthaphalamaśnute .. 10..
viprasyānupanītasya vidhirevamudāhṛtḥ .
nābhivyāhārayedbrahma svadhāninayanādṛte .. 11..
sa śūdreṇa samastāvadyāvadvedānna jāyate .
nāmasaṁkīrtane dhyāne sarva evādhikāriṇḥ .. 12..
saṁsārānmuchyate jantuH śivatādātmyabhāvanāt .
tathā dānaṁ tapo vedādhyayanaṁ chānyakarma vā .
sahasrāṁśaṁ tu nārhanti sarvadā dhyānakarmaṇḥ .. 13..
jātimāśramamaṅgāni deśaṁ kālamathāpi vā .
āsanādīni karmāṇi dhyānaṁ nāpekṣate kvachit .. 14..
gachChaṁstiṣṭhan japanvāpi śayāno vānyakarmaṇi .
pātakenāpi vā yukto dhyānādeva vimuchyate .. 15..
nehābhikramanāśo'sti pratyavāyo na vidyate .
svalpamapyasya dharmasya trāyate mahato bhayāt .. 16..
āścharye vā bhaye śoke kṣute vā mama nāma yḥ .
vyājenāpi smaredyastu sa yāti paramāṁ gatim .. 17..
mahāpāpairapi spṛṣṭo dehānte yastu māṁ smaret .
pañchākṣarīṁ vochcharati sa mukto nātra saṁśayḥ .. 18..
viśvaṁ śivamayaṁ yastu paśyatyātmānamātmanā .
tasya kṣetreṣu tīrtheṣu kiṁ kāryaṁ vānyakarmasu .. 19..
sarveṇa sarvadā kāryaṁ bhūtirudrākṣadhāraṇam .
yuktenāthāpyayuktena śivabhaktimabhīpsatā .. 20..
naryabhasmasamāyukto rudrākṣānyastu dhārayet .
mahāpāpairapi spṛṣṭo muchyate nātra saṁśayḥ .. 21..
anyāni śaivakarmāṇi karotu na karotu vā .
śivanāma japedyastu sarvadā muchyate tu sḥ .. 22..
antakāle tu rudrākṣānvibhūtiṁ dhārayettu yḥ .
mahāpāpopapāpoghairapi spṛṣṭo narādhamḥ .. 23..
sarvathā nopasarpanti taṁ janaṁ yamakiṁkarāH .. 24..
bilvamūlamṛdā yastu śarīramupalimpati .
antakāle'ntakajanaiH sa dūrīktiyate narḥ .. 25..
śrīrāma uvācha ..
bhagavanpūjitḥ kutra kutra vā tvaṁ prasīdasi .
tadbrūhi mama jijñāsā vartate mahatī vibho .. 26..
śrībhagavānuvācha ..
mṛdā vā gomayenāpi bhasmanā chandanena vā .
sikatābhirdāruṇā vā pāṣāṇenāpi nirmitā .. 27..
lohena vātha raṅgeṇa kāṁsyakharparapittalaiH .
tāmraraupyasuvarṇairvā ratnairnānāvidhairapi .. 28..
athavā pāradenaiva karpūreṇāthavā kṛtā .
pratimā śivaliṅgaṁ vā dravyairetaiH kṛtaṁ tu yat .. 29..
tatra māṁ pūjayetteṣu phalaṁ koṭiguṇottaram .. 30..
mṛddārukāṁsyalohaiścha pāṣāṇenāpi nirmitā .
gṛhiṇā pratimā kāryā śivaṁ śaśvadabhīpsatā .
āyuH śriyaṁ kulaṁ dharmaṁ putrānāpnoti taiH kramāt .. 31..
bilvavṛkṣe tatphale vā yo māṁ pūjayate narḥ .
parāṁ śriyamiha prāpya mama loke mahīyate .. 32..
bilvavṛkṣaṁ samāśritya yo mantrānvidhinā japet .
ekena divasenaiva tatpuraścharaṇaṁ bhavet .. 33..
yastu bilvavane nityaṁ kuṭīṁ kṛtvā vasennarḥ .
sarve mantrāH prasiddhyanti japamātreṇa kevalam .. 34..
parvatāgre nadītīre bilvamūle śivālaye .
agnihotre keśavasya saṁnidhau vā japettu yḥ .. 35..
naivāsya vighnaṁ kurvanti dānavā yakṣarākṣasḥ .
taṁ na spṛśanti pāpāni śivasāyujyamṛchChati .. 36..
sthaṇḍile vā jale vahnau vāyāvākāśa eva vā .
girau svātmani vā yo māṁ pūjayetprayato narḥ .. 37..
sa kṛtsnaṁ phalamāpnoti lavamātreṇa rāghava .
ātmapūjāsamā nāsti pūjā raghukulodbhava .. 38..
matsāyujyamavāpnoti chaṇḍālo'pyātmapūjayā .
sarvānkāmānavāpnoti manuṣyḥ kambalāsane .. 39..
kṛṣṇājine bhavenmuktirmokṣaśrīrvyāghracharmaṇi .
kuśāsane bhavejjñānamārogyaṁ patranirmite .. 40..
pāṣāṇe duHkhamāpnoti kāṣṭhe nānāvidhān gadān .
vastreṇa śriyamāpnoti bhūmau mantro na siddhyati .
prāṅmukhodaṅmukho vāpi japaṁ pūjāṁ samācharet .. 41..
akṣamālāvidhiṁ vakṣye śṛṇuṣvāvahito nṛpa .. 42..
sāmrājyaṁ sphāṭike syāttu putrajīve parāṁ śriyam .
ātmajñānaṁ kuśagranthau rudrākṣḥ sarvakāmadḥ .. 43..
pravālaiścha kṛtā mālā sarvalokavaśapradā .
mokṣapradā cha mālā syādāmalakyāH phalaiH kṛtā .. 44..
muktāphalaiH kṛtā mālā sarvavidyāpradāyinī .
māṇikyarachitā mālā trailokasya vaśaṁkarī .. 45..
nīlairmarakatairvāpi kṛtā śatrubhayapradā .
suvarṇarachitā mālā dadyādvai mahatīṁ śriyam .. 46..
tathā raupyamayī mālā kanyāṁ yachChati kāmitām .
uktānāṁ sarvakāmānāṁ dāyinī pāradaiH kṛtā .. 47..
aṣṭottaraśatā mālā tatra syāduttamottamā .
śatasaṁkhyottamā mālā pañchāśanmadhyamā matā .. 48..
chatuH pañchaśatī yadvā adhamā saptaviṁśatiH .
adhamā pañchaviṁśatyā yadi syāchChatanirmitā .. 49..
pañchāśadakṣarāṇyatrānulomapratilomatḥ .
ityevaṁ sthāpayetspaṣṭaṁ na kasmaichitpradarśayet .. 50..
varṇairvinyastayā yastu kriyate mālayā japḥ .
ekavāreṇa tasyaiva puraścharyā kṛtā bhavet.. 51..
savyapārṣṇiṁ gude sthāpya dakṣiṇaṁ cha dhvajopari .
yonimudrābandha eṣa bhavedāsanamuttamam .. 52..
yonimudrāsane sthitvā prajapedyḥ samāhitḥ .
yaṁ kaṁchidapi vā mantraṁ tasya syuH sarvasiddhayḥ .. 53..
Chinnā ruddhāH stambhitāścha militā mūrChitāstathā .
suptā mattā hīnavīryā dagdhāstrastāripakṣagāH .. 54..
bālā yauvanamattaścha vṛddhā mantrāścha ye matāH .
yonimudrāsane sthitvā mantrānevaṁvidhān japet .. 55..
tatra siddhyanti te mantrā nānyasya tu kathaṁchana .
brāhmaṁ muhūrtamārabhyāmadhyāhnaṁ prajapenmanum .. 56..
ata ūrdhvaṁ kṛte jāpye vināśāya bhaved/xdhruvam .
puraścharyāvidhāvevaṁ sarvakāmyaphaleṣvapi .. 57..
nitye naimittike vāpi tapaścharyāsu vā punḥ .
sarvadaiva japḥ kāryo na doṣastatra kaśchana .. 58..
yastu rudraṁ japennityaṁ dhyāyamāno mamākṛtim .
ṣaḍakṣaraṁ vā praṇavaṁ niṣkāmo vijitendriyḥ .. 59..
tathātharvaśiromantraṁ kaivalyaṁ vā raghūttama .
sa tenaiva cha dehena śivḥ saṁjāyate svayam .. 60..
adhīte śivagītāṁ yo nityametāṁ jitendriyḥ .
śṛṇuyādvā sa muktḥ syātsaṁsārānnātra saṁśayḥ .. 61..
sūta uvācha ..
evamuktvā mahādevastatraivāntaradhīyata .
rāmḥ kṛtārthamātmānamamanyata tathaiva sḥ .. 62..
evaṁ mayā samāsena śivagītā samīritā .
etāṁ yḥ prajapennityaṁ śṛṇuyādvā samāhitḥ .. 63..
ekāgrachittoyo martyastasya muktiH kare sthitā .
atḥ śṛṇudhvaṁ munayo nityametāṁ smāhitāH .. 64..
anāyāsena vo muktirbhavitā nātra saṁśayḥ .
kāyakleśo manḥkṣobho dhanahānirna chātmanḥ .. 65..
pīḍāsti śravaṇādeva yasmātkaivalyamāpnuyāt .
śivagītāmato nityaṁ śṛṇudhvamṛṣisattamāH .. 66..
ṛṣaya ūchuH ..
adyaprabhṛti nḥ sūta tvamāchāryḥ pitā guruH .
avidyāyāH paraṁ pāraṁ yasmāttārayitāsi nḥ .. 67..
utpādakabrahmadātrorgarīyān brahmadḥ pitā .
tasmātsūtātmaja tvattḥ satyaṁ nānyo'sti no guruH .. 68..
vyāsa uvācha ..
ityuktvā prayayuH sarve sāyaṁsaṁdhyāmupāsitum .
stuvantḥ sūtaputraṁ te saṁtuṣṭā gomatītaṭam .. 69..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde gītādhikārinirūpaṇaṁ nāma ṣoḍaśo'dhyāyḥ .. 16..


.. iti śrīmachChivagītā samāptā ..

См. также[править | править код]