Редактирование: Śiva-gītā

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 1110: Строка 1110:


== Глава 11 ==
== Глава 11 ==
atha ekādaśo'dhyāyḥ .. <br /> <br />
śrībhagavānuvācha ..<br />
dehāntaragatiṁ tasya paralokagatiṁ tathā .<br />
vakṣyāmi nṛpaśārdūla mattḥ śṛṇu samāhitḥ .. 1..<br />
bhuktaṁ pītaṁ yadastyatra tadrasādāmabandhanam .<br />
sthūladehasya liṅgasya tena jīvanadhāraṇam .. 2..<br />
vyādhinā jarayā vāpi pīḍyate jāṭharo'nalḥ .<br />
śleṣmaṇā tena bhuktānnaṁ pītaṁ vā na pachatyalam .. 3..<br />
bhuktapītarasābhāvādāśu śuṣyanti dhātavḥ .<br />
bhuktapītarasenaiva dehaṁ limpanti vāyavḥ .. 4..<br />
samīkaroti yasmāttatsamāno vāyuruchyate .<br />
tadānīṁ tadrasābhāvādāmabandhanahānitḥ .. 5..<br />
paripakvarasatvena yathā gauravatḥ phalam .<br />
svayameva patatyāśu tathā liṅgaṁ tanorvrajet .. 6..<br />
tattatsthānādapākṛṣya hṛṣīkāṇāṁ cha vāsanāH .<br />
ādhyātmikādhibhūtāni hṛtpadme chaikatāṁ gatḥ .. 7..<br />
tadordhvagḥ prāṇavāyuH saṁyukto navavāyubhiH .<br />
ūrdhvochChvāsī bhavatyeṣa tathā tenaikataṁ gatḥ .. 8..<br />
chakṣuṣo vātha mūrdhno vā nāḍīmārgaṁ samāśritḥ .<br />
vidyākarmasamāyukto vāsanābhiścha saṁyutḥ . <br />
prājñātmānaṁ samāśritya vijñānātmopasarpati .. 9..<br />
yathā kumbho nīyamāno deśāddeśāntaraṁ prati .<br />
khapūrṇa eva sarvatra sa sākāśo'pi tatra tu .. 10..<br />
ghaṭākāśākhyatāṁ yāti tadvalliṅgaṁ parātmanḥ .. 11..<br />
punardehāntaraṁ yāti yathā karmānusāratḥ .<br />
āmokṣātsaṁcharetyevaṁ matsyḥ kūladvayaṁ yathā .. 12..<br />
pāpabhogāya chedgachChedyamadūtairadhiṣṭhitḥ .<br />
yātanādehamāśritya narakāneva kevalam .. 13..<br />
iṣṭāpūrtādikarmāṇi yo'nutiṣṭhati sarvadā .<br />
pitṛlokaṁ vrajatyeṣa dhūmamāśritya barhiṣḥ .. 14..<br />
dhūmādrātriṁ tatḥ kṛṣṇapakṣaṁ tasmāchcha dakṣiṇam .<br />
ayanaṁ cha tato lokaṁ pitṝṇāṁ cha tatḥ param .<br />
chandraloke divyadehaṁ prāpya bhuṅkte parāṁ śriyam .. 15..<br />
tatra chandramasā so'sau yāvatkarmaphalaṁ vaset .<br />
tathaiva karmaśeṣeṇa yathetaṁ punarāvrajet .. 16..<br />
vapurvihāya jīvatvamāsādyākāśameti sḥ .<br />
ākāśādvāyumāgatya vāyorambho vrajatyatha .. 17..<br />
ad/xbhyo meghaṁ samāsādya tato vṛṣṭirbhavedasau .<br />
tato dhānyāni bhakṣyāṇi jāyate karmachoditḥ .. 18..<br />
yonimanye prapadyante śarīratvāya dehinḥ .<br />
muktimanye'nusaṁyānti yathākarma yathāśrutam .. 19..<br />
tato'nnatvaṁ samāsādya pitṛbhyāṁ bhujyate param .<br />
tatḥ śukraṁ rajaśchaiva bhūtvā garbho'bhijāyate .. 20..<br />
tatḥ karmānusāreṇa bhavetstrīpuṁnapuṁsakḥ .<br />
evaṁ jīvagatiH proktā muktiṁ tasya vadāmi te .. 21..<br />
yastu śāntyādiyuktḥ sansadā vidyārato bhavet .<br />
sa yāti devayānena brahmalokāvadhiṁ narḥ .. 22..<br />
archirbhūtvā dinaṁ prāpya śuklapakṣamatho vrajet .<br />
uttarāyaṇamāsādya saṁvatsaramatho vrajet .. 23..<br />
ādityachandralokau tu vidyullokamatḥ param .<br />
atha divyḥ pumānkaśchidbrahmalokādihaiti sḥ .. 24..<br />
divye vapuṣi saṁdhāya jīvamevaṁ nayatyasau .. 25..<br />
brahmaloke divyadehe bhuktvā bhogānyathepsitān .<br />
tatroṣitvā chiraṁ kālaṁ brahmaṇā saha muchyate .. 26..<br />
śuddhabrahmarato yastu na sa yātyeva kutrachit .<br />
tasya prāṇā vilīyante jale saindhavakhilyavat .. 27..<br />
svapnadṛṣṭā yathā sRiṣṭiH prabuddhasya vilīyate .<br />
brahmajñānavatastadvadvilīyante tadaiva te .<br />
vidyākarmavihīno yastṛtīyaṁ sthānameti sḥ .. 28.. <br />
bhuktvā cha narakānghorānmahārauravarauravān .<br />
paśchātprāktanaśeṣeṇa kṣudrajanturbhavedasau .. 29..<br />
yūkāmaśakadaṁśādi janmāsau labhate bhuvi .<br />
evaṁ jīvagatiH proktā kimanyachChrotumichChasi .. 30..<br />
śrīrāma uvācha ..<br />
bhagavanyattvayā proktaṁ phalaṁ tajjñānakarmaṇoH .<br />
brahmaloke chaṁdraloke bhuṅkte bhogāniti prabho .. 31..<br />
gandharvādiṣu lokeṣu kathaṁ bhogḥ samīritḥ .<br />
devatvaṁ prāpnuyātkaśchitkaśchidindratvameti cha .. 32..<br />
etatkarmaphalaṁ vāstu vidyāphalamathāpi vā .<br />
tadbrūhi girijākānta tatra me saṁśayo mahān .. 33..<br />
śrībhagavānuvācha ..<br />
tadvidyākarmaṇorevānusāreṇa phalaṁ bhavet .<br />
yuvā cha sundarḥ śūro nīrogo balavān bhavet .. 34..<br />
saptadvīpāṁ vasumatīṁ bhuṅkte niṣkaṇṭakaṁ yadi .<br />
sa prokto mānuṣānandastasmāchChataguṇo matḥ .. 35..<br />
manuṣyastapasā yukto gandharvo jāyate'sya tu .<br />
tasmāchChataguṇo devagandharvāṇāṁ na saṁśayḥ .. 36..<br />
evaṁ śataguṇānanda uttarottarato bhavet .<br />
pitṝṇāṁ chiralokānāmājānasurasaṁpadām .. 37..<br />
devatānāmathendrasya gurostadvatprajāpateH .<br />
brahmaṇaśchaivamānandḥ purastāduttarottarḥ .. 38..<br />
jñānādhikyātsukhādhikyaṁ nānyadasti surālaye .<br />
śrotriyo'vṛjino'kāmahato yaścha dvijo bhavet .. 39..<br />
tasyāpyevaṁ samākhyātā ānandāśchottarottaram .<br />
ātmajñānātparaṁ nāsti tasmāddaśarathātmaja .. 40..<br />
brāhmaṇḥ karmabhirnaiva vardhate naiva hīyate .<br />
na lipyate pātakena karmaṇā jñānavānyadi .. 41..<br />
tasmātsarvādhiko vibho jñānavāneva jāyate .<br />
jñātvā yḥ kurute karma tasyākṣayyaphalaṁ labhet .. 42..<br />
yatphalaṁ labhate martyḥ koṭibrāhmaṇabhojanaiH .<br />
tatphalaṁ samavāpnoti jñāninaṁ yastu bhojayet .. 43..<br />
jñānavantaṁ dvijaṁ yastu dviṣate cha narādhamḥ .<br />
sa śuṣyamāṇo mriyate yasmādīśvara eva sḥ .. 44..<br />
upāsako na yātyeva yasmātpunaradhogatim .<br />
upāsanarato bhūtvā tasmādāssva sukhī nṛpa .. 45..<br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde jīvagatyādinirūpaṇaṁ nāmaikādaśo'dhyāyḥ .. 11 ..
== Глава 12 ==
== Глава 12 ==
atha dvādaśo'dhyāyḥ .. <br /> <br />
śrīrāma uvācha ..<br />
bhagavandevadeveśa namaste'stu maheśvara .<br />
upāsanavidhiṁ brūhi deśaṁ kālaṁ cha tasya tu .. 1..<br />
aṅgāni niyamāṁśchaiva mayi te'nugraho yadi . <br />
īśvara uvācha ..<br />
śṛṇu rāma pravakṣyāmi deśaṁ kālamupāsane .. 2..<br />
sarvākāro'hamevaikḥ sachchidānandavigrahḥ .<br />
madaṁśena parichChinnā dehāH sarvadivaukasām .. 3..<br />
ye tvanyadevatābhaktā yajante śraddhayānvitāH .<br />
te'pi māmeva rājendra yajantyavidhipūrvakam .. 4..<br />
yasmātsarvamidaṁ viśvaṁ matto na vyatirichyate .<br />
sarvakriyāṇāṁ bhoktāhaṁ sarvasyāhaṁ phalapradḥ .. 5..<br />
yenākāreṇa ye martyā māmevaikamupāsate .<br />
tenākāreṇa tebhyo'haṁ prasanno vāñChitaṁ dade .. 6..<br />
vidhinā'vidhinā vāpi bhaktyā ye māmupāsate .<br />
tebhyḥ phalaṁ prayachChāmi prasanno'haṁ na saṁśayḥ .. 7..<br />
api chetsudurāchāro bhajate māmananyabhāk .<br />
sādhureva sa mantavyḥ samyagvyavasito hi sḥ .. 8..<br />
svajīvatvena yo vetti māmevaikamananyadhīH .<br />
taṁ na spṛśanti pāpāni brahmahatyādikānyapi .. 9..<br />
upāsāvidhayastatra chatvārḥ parikīrtitāH .<br />
saṁpadāropasaṁvargādhyāsā iti manīṣibhiH .. 10..<br />
alpasya chādhikatvena guṇayogādvichintanam .<br />
anantaṁ vai mana iti saṁpadvidhirudīritḥ .. 11..<br />
vidhāvāropya yopāsā sāropḥ parikīrtitḥ .<br />
yadvadoṅkāramudgīthamupāsītetyudāhṛtḥ .. 12..<br />
āropo buddhipūrveṇa ya upāsāvidhiścha sḥ .<br />
yoṣityagnimatiryattadadhyāsḥ sa udāhṛtḥ .. 13..<br />
kriyāyogena chopāsāvidhiH saṁvarga uchyate .<br />
saṁvartavāyuH pralaye bhūtānyeko'vasīdati .. 14..<br />
upasaṁgamya buddhyā yadāsanaṁ devatātmanā .<br />
tadupāsanamantḥ syāttadbahiH saṁpadādayḥ .. 15..<br />
jñānāntarānantaritasajātijñānasaṁhateH .<br />
saṁpannadevatātmatvamupāsanamudīritam .. 16..<br />
saṁpadādiṣu bāhyeṣu dṛḍhabuddhirupāsanam .<br />
karmakāle tadaṅgeṣu dṛṣṭimātramupāsanam .<br />
upāsanamiti proktaṁ tadaṅgāni bruve śṛṇu .. 17..<br />
tīrthakṣetrādigamanaṁ śraddhāṁ tatra parityajet .<br />
svachittaikāgratā yatra tatrāsīta sukhaṁ dvijḥ .. 18..<br />
kambale mṛdutalpe vā vyāghracharmaṇi vāsthitḥ .<br />
viviktadeśe niyatḥ samagrīvaśirastanuH .. 19..<br />
atyāśramasthḥ sakalānīndriyāṇi nirudhya cha .<br />
bhaktyātha svaguruṁ natvā yogaṁ vidvānprayojayet .. 20..<br />
yastvavijñānavānbhavatyayuktamanasā sadā .<br />
tasyendriyāṇyavaśyāni duṣṭāśvāiva sāratheH .. 21..<br />
vijñānī yastu bhavati yuktena manasā sadā .<br />
tasyendriyāṇi vaśyāni sadaśvā iva sāratheH .. 22..<br />
yastvavijñānavān bhavatyamanaskḥ sadā'śuchiH .<br />
na sa tatpadamāpnoti saṁsāramadhigachChati .. 23..<br />
vijñānī yastu bhavati samanaskḥ sadā śuchiH .<br />
sa tatpadamavāpnoti yasmādbhūyo na jāyate .. 24..<br />
vijñānasārathiryastu manḥ pragraha eva cha .<br />
so'dhvanḥ pāramāpnoti mamaiva paramaṁ padam .. 25..<br />
hṛtpuṇḍarīkaṁ virajaṁ viśuddhaṁ viśadaṁ tathā .<br />
viśokaṁ cha vichintyātra dhyāyenmāṁ parameśvaram .. 26..<br />
achintyarūpamavyaktamanantamamṛtaṁ śivam .<br />
ādimadhyāntarahitaṁ praśāntaṁ brahma kāraṇam .. 27..<br />
ekaṁ vibhuṁ chidānandamarūpamajamadbhutam .<br />
śuddhasphaṭikasaṁkāśamumādehārdhadhāriṇam .. 28..<br />
vyāghracharmāmbaradharaṁ nīlakaṇṭhaṁ trilochanam .<br />
jaṭādharaṁ chandramauliṁ nāgayajñopavītinam .. 29..<br />
vyāghracharmottarīyaṁ cha vareṇyamabhayapradam .<br />
parābhyāmūrdhvahastābhyāṁ bibhrāṇaṁ paraśuṁ mṛgam .. 30..<br />
koṭimadhyāhnasūryābhaṁ chandrakoṭisuśītalam .<br />
chandrasūryāgninayanaṁ smeravaktrasaroruham .. 31..<br />
bhūtibhūṣitasarvāṅgaṁ sarvābharaṇabhūṣitam .<br />
evamātmāraṇiṁ kṛtvā praṇavaṁ chottarāraṇim .<br />
dhyānanirmathanābhyāsātsākṣātpaśyati māṁ janḥ .. 32..<br />
vedavākyairalabhyo'haṁ na śāstrairnāpi chetasā .<br />
dhyānena vṛṇute yo māṁ sarvadāhaṁ vṛṇomi tam .. 33..<br />
nāvirato duścharitānnāśānto nāsamāhitḥ .<br />
nāśāntamānaso vāpi prajñānena labheta mām .. 34..<br />
jāgratsvapnasuṣuptyādiprapañcho yḥ prakāśate .<br />
tadbrahmāhamiti jñātvā sarvabandhaiH pramuchyate .. 35..<br />
triṣu dhāmasu yadbhogyaṁ bhoktā bhogaścha yadbhavet .<br />
tajjyotirlakṣaṇḥ sākṣī chinmātro'haṁ sadāśivḥ .. 36..<br />
eko devḥ sarvabhūteṣu gūḍhḥ sarvavyāpī sarvabhūtāntarātmā .<br />
sarvādhyakṣḥ sarvabhūtādhivāsḥ sākṣī chetā kevalo nirguṇaścha .. 37
eko vaśī sarvabhūtāntarātmāpyekaṁ bījaṁ nityadā yḥ karoti .<br />
taṁ māṁ nityaṁ ye'nupaśyanti dhīrāsteṣāṁ śāntiH śāśvatī netareṣām .. 38..<br />
agniryathaiko bhuvanaṁ praviṣṭo rūpaṁ rūpaṁ pratirūpo babhūva .<br />
ekastathā sarvabhūtāntarātmā na lipyate lokaduHkhena bāhyḥ .. 39..<br />
vedeha yo māṁ puruṣaṁ mahāntamādityavarṇaṁ tamasḥ parastāt .<br />
sa eva vidvānamṛto'tra bhūyānnānyastu panthā ayanāya vidyate .. 40..<br />
hiraṇyagarbhaṁ vidadhāmi pūrvaṁ vedāṁścha tasmai prahiṇomi yo'ham .<br />
taṁ devamīḍyaṁ puruṣaṁ purāṇaṁ niśchitya māṁ mṛtyumukhātpramuchyate .. 41..<br />
evaṁ śāntyādiyuktḥ san vetti māṁ tattvatastu yḥ .<br />
nirmuktaduHkhasaṁtānḥ so'nte mayyeva līyate .. 42..<br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde upāsanājñānaphalaṁ nāma dvādaśo'dhyāyḥ .. 12 ..
== Глава 13 ==
== Глава 13 ==
atha trayodaśo'dhyāyḥ .<br /> <br />
sūta uvācha ..<br />
evaṁ śrutvā kausaleyastuṣṭo matimatāṁ varḥ .<br />
paprachCha girijākāntaṁ subhagaṁ muktilakṣaṇam .. 1..<br />
śrīrāma uvācha ..<br />
bhagavankaruṇāviṣṭahṛdaya tvaṁ prasīda me .<br />
svarūpalakṣaṇaṁ mukteH prabrūhi parameśvara .. 2..<br />
śrībhagavānuvācha ..<br />
sālokyamapi sārūpyaṁ sārṣṭyaṁ sāyujyameva cha .<br />
kaivalyaṁ cheti tāṁ viddhi muktiṁ rāghava pañchadhā .. 3..<br />
māṁ pūjayati niṣkāmḥ sarvadā jñānavarjitḥ .<br />
sa me lokaṁ samāsādya bhuṅkte bhogānyathepsitān .. 4..<br />
jñātvā māṁ pūjayedyastu sarvakāmavivarjitḥ .<br />
mayā samānarūpḥ sanmama loke mahīyate .. 5..<br />
iṣṭāpūrtādi karmāṇi matprītyai kurute tu yḥ .<br />
yatkaroti yadaśnāti yajjuhoti dadāti yat .. 6..<br />
yattapasyati tatsarvaṁ yḥ karoti madarpaṇam .<br />
malloke sa śriyaṁ bhuṅkte mattulyaṁ prābhavaṁ bhajet .. 7..<br />
yastu śāntyādiyuktḥ sanmāmātmatvena paśyati .<br />
sa jāyate paraṁ jyotiradvaitaṁ brahma kevalam .<br />
ātmasvarūpāvasthānaṁ muktirityabhidhīyate .. 8..<br />
satyaṁ jñānamanantaṁ sadānandaṁ brahmakevalam .<br />
sarvadharmavihīnaṁ cha manovāchāmagocharam .. 9..<br />
sajātīyavijātīyapadārthānāmasaṁbhavāt .<br />
atastadvyatiriktānāmadvaitamiti saṁjñitam .. 10..<br />
matvā rūpamidaṁ rāma śuddhaṁ yadabhidhīyate .<br />
mayyeva dṛśyate sarvaṁ jagatsthāvarajaṅgamam .. 11..<br />
vyomni gandharvanagaraṁ yathā dṛṣṭaṁ na dṛśyate .<br />
anādyavidyayā viśvaṁ sarvaṁ mayyeva kalpyate .. 12..<br />
mama svarūpajñānena yadā'vidyā praṇaśyati .<br />
tadaika eva vartte'haṁ manovāchāmagocharḥ .. 13..<br />
sadaiva paramānandḥ svaprakāśaśchidātmakḥ . <br />
na kālḥ pañchabhūtāni na diśo vidiśaścha na .. 14..<br />
madanyannāsti yatkiñchittadā vartte'hamekalḥ .. 15..<br />
na saṁdṛśe tiṣṭhati me svarūpaṁ na chakṣuṣā paśyati māṁ tu kaśchit .<br />
hṛdā manīṣā manasābhiklṛptaṁ ye māṁ viduste hyamṛtā bhavanti .. 16..<br />
śrīrāma uvācha ..<br />
kathaṁ bhagavato jñānaṁ śuddhaṁ martyasya jāyate .<br />
tatropāyaṁ hara brūhi mayi te'nugraho yadi .. 17..<br />
śrībhagavānuvācha ..<br />
virajya sarvabhūyebhya āviriṁchipadādapi .<br />
ghṛṇāṁ vitatya sarvatra putramitrādikeṣvapi .. 18..<br />
śraddhālurbhaktimārgeṣu vedāntajñānalipsayā .<br />
upāyanakaro bhūtvā guruṁ brahmavidaṁ vrajet .. 19..<br />
sevābhiH paritoṣyainaṁ chirakālaṁ samāhitḥ .<br />
sarvavedāntavākyārthaṁ śṛṇuyātsusamāhitḥ .. 20..<br />
sarvavedāntavākyānāṁ mayi tātparyaniśchayam .<br />
śravaṇaṁ nāma tatprāhuH sarve te brahmavādinḥ .. 21..<br />
lohamaṇyādidṛṣṭāntayuktibhiryadvichintanam .<br />
tadeva mananaṁ prāhurvākyārthasyopabṛṁhaṇam .. 22..<br />
nirmamo nirahaṁkārḥ samḥ saṁgavarjitḥ . <br />
sadā śāntyādiyuktḥ sannātmanyātmānamīkṣate .. 23..<br />
yatsadā dhyānayogena tannididhyāsanaṁ smṛtam .. 24..<br />
sarvakarmakṣayavaśātsākṣātkāro'pi chātmanḥ .<br />
kasyachijjāyate śīghraṁ chirakālena kasyachit .. 25..<br />
kūṭasthānīha karmāṇi koṭijanmārjitānyapi .<br />
jñānenaiva vinaśyanti na tu karmāyutairapi .. 26..<br />
jñānādūrdhvaṁ tu yatkiñchitpuṇyaṁ vā pāpameva vā .<br />
kriyate bahu vālpaṁ vā na tenāyaṁ vilipyate .. 27..<br />
śarīrārambhakaṁ yattu prārabdhaṁ karma janminḥ .<br />
tadbhogenaiva naṣṭaṁ syānna tu jñānena naśyati .. 28..<br />
nirmoho nirahaṁkāro nirlepḥ saṁgavarjitḥ .<br />
sarvabhūteṣu chātmānaṁ sarvabhūtāni chātmani .<br />
yḥ paśyansaṁcharatyeṣa jīvanmukto'bhidhīyate .. 29..<br />
ahinirlvayanī yadvaddraṣṭuH pūrvaṁ bhayapradā .<br />
tato'sya na bhayaṁ kiṁchittadvaddraṣṭurayaṁ janḥ .. 30..<br />
yadā sarve pramuchyante kāmā ye'sya vaśaṁ gatāH .<br />
atha martyo'mṛto bhavatyetāvadanuśāsanam .. 31..<br />
mokṣasya na hi vāso'sti na grāmāntarameva vā .<br />
ajñānahṛdayagranthināśo mokṣa iti smṛtḥ .. 32..<br />
vṛkṣāgrachyutapādo yḥ sa tadaiva patatyadhḥ .<br />
tadvajjñānavato muktirjāyate niśchitāpi tu .. 33..<br />
tīrthaṁ chāṇḍālagehe vā yadi vā naṣṭachetanḥ .<br />
paerityajandehamimaṁ jñānādeva vimuchyate .. 34..<br />
saṁvīto yena kenāśnanbhakṣyaṁ vābhakṣyameva vā .<br />
śayāno yatra kutrāpi sarvātmā muchyate'tra sḥ .. 35..<br />
kṣīrāduddhṛtamājyaṁ tatkṣiptaṁ payasi tatpunḥ .<br />
na tenaivaikatāṁ yāti saṁsāre jñānavāṁstathā .. 36..<br />
nityaṁ paṭhati yo'dhyāyamimaṁ rāma śṛṇoti vā .<br />
sa muchyate dehabandhādanāyāsena rāghava .. 37..<br />
atḥ saṁyatachittastvaṁ nityaṁ paṭha mahīpate .<br />
anāyāsena tenaiva sarvathā mokṣamāpsyasi .. 38..<br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde mokṣayogo nāma trayodaśo'dhyāyḥ .. 13 ..
== Глава 14 ==
== Глава 14 ==
atha chaturdaśo'dhyāyḥ .. <br /> <br />
śrīrāma uvācha ..<br />
bhagavanyadi te rūpaṁ sachchidānandavigraham .<br />
niṣkalaṁ niṣkriyaṁ śāntaṁ niravadyaṁ nirañjanam .. 1..<br />
sarvadharmavihīnaṁ cha manovāchāmagocharam .<br />
sarvavyāpitayātmānamīkṣate sarvatḥ sthitam .. 2..<br />
ātmavidyātapomūlaṁ tadbrahmopaniṣatparam .<br />
amūrtaṁ sarvabhūtātmākāraṁ kāraṇakāraṇam .. 3..<br />
yattadadṛśyamagrāhyaṁ tad/xgrāhyaṁ vā kathaṁ bhavet .<br />
atropāyamajānānastena khinno'smi śaṁkara .. 4..<br />
śrībhagavānuvācha ..<br />
śṛṇu rājanpravakṣyāmi tatropāyaṁ mahābhuja .<br />
saguṇopāsanābhistu chittaikāgryaṁ vidhāya cha .. 5..<br />
sthūlasaurāṁbhikānyāyāttatra chittaṁ pravartayet .<br />
tasminnannamaye piṇḍe sthūladehe tanūbhṛtām .. 6..<br />
janmavyādhijarāmṛtyunilaye vartate dṛḍhā .. 7..<br />
ātmabuddhirahaṁmānātkadāchinnaiva hīyate .<br />
ātmā na jāyate nityo mriyate vā kathaṁchana .. 8..<br />
saṁjāyate'sti vipariṇamate vardhate tathā .<br />
kṣīyate naśyatītyete ṣaḍbhāvā vapuṣḥ smṛtāH .. 9..<br />
ātmano na vikāritvaṁ ghaṭasthanabhaso yathā .<br />
evamātmāvapustasmāditi saṁchintayedbudhḥ .. 10..<br />
mūṣānikṣiptahemābhḥ kośḥ prāṇamayo'tra tu .<br />
vartate'ntarato dehe baddhḥ prāṇādivāyubhiH .. 11..<br />
karmendriyaiH samāyuktaśchalanādikriyātmakḥ .<br />
kṣutpipāsāparābhūto nāyamātmā jaḍo yatḥ .. 12..<br />
chidrūpa ātmā yenaiva svadehamabhipaśyati .<br />
ātmaiva hi paraṁ brahma nirlepḥ sukhanīradhiH .. 13..<br />
na tadaśnāti kiṁchaitattadaśnāti na kaśchana .. 14..<br />
tatḥ prāṇamaye kośe kośo'styeva manomayḥ .<br />
sa saṁkalpavikalpātmā buddhīndriyasamāyutḥ .. 15..<br />
kāmḥ krodhastathā lobho moho mātsaryameva cha .<br />
madaśchetyariṣaḍvargo mamatechChādayo'pi cha .<br />
manomayasya kośasya dharmā etasya tatra tu .. 16..<br />
yā karmaviṣayā buddhirvedaśāstrārthaniśchitā .<br />
sā tu jñānendriyaiH sārdhaṁ vijñānamayakośatḥ .. 17..<br />
iha kartṛtvābhimānī sa eva tu na saṁśayḥ .<br />
ihāmutra gatistasya sa jīvo vyāvahārikḥ .. 18..<br />
vyomādisāttvikāṁśebhyo jāyante dhīndriyāṇi tu .<br />
vyomnḥ śrotraṁ bhuvo ghrāṇaṁ jalājjihvātha tejasḥ .. 19.. <br />
chakṣurvāyostvagutpannā teṣāṁ bhautikatā tatḥ .. 20..<br />
vyomādīnāṁ samastānāṁ sāttvikāṁśebhya eva tu .<br />
jāyante buddhimanasī buddhiH syānniśchayātmikā .. 21..<br />
vākpāṇipādapāyūpasthāni karmendriyāṇi tu .<br />
vyomādīnāṁ rajoṁ'śebhyo vyastebhyastānyanukramāt .. 22..<br />
samastebhyo rajoṁ'śebhyḥ pañcha prāṇādivāyavḥ .<br />
jāyante saptadaśakamevaṁ liṅgaśarīrakam .. 23..<br />
etalliṅgaśarīraṁ tu taptāyḥpiṇḍavadyatḥ .<br />
parasparādhyāsayogātsākṣichaitanyasaṁyutam .. 24..<br />
tadānandamayḥ kośo bhoktṛtvaṁ pratipadyate .<br />
vidyākarmaphalādīnāṁ bhoktehāmutra sa smṛtḥ .. 25..<br />
yadādhyāsaṁ vihāyaiṣa svasvarūpeṇa tiṣṭhati .<br />
avidyāmātrasaṁyuktḥ sākṣyātmā jāyate tadā .. 26..<br />
draṣṭāntḥkaraṇādīnāmanubhūteH smṛterapi .<br />
ato'ntḥkaraṇādhyāsādadhyāsitvena chātmanḥ .<br />
bhoktṛtvaṁ sākṣitā cheti dvaidhaṁ tasyopapadyate .. 27..<br />
ātapaśchāpi tachChāyā tatprakāśe virājate .<br />
eko bhojayitā tatra bhuṅkte'nyḥ karmaṇḥ phalam .. 28..<br />
kṣetrajñaṁ rathinaṁ viddhi śarīraṁ rathameva tu .<br />
buddhiṁ tu sārathiṁ viddhi pragrahaṁ tu manastathā .. 29..<br />
indriyāṇi hayānviddhi viṣayāṁsteṣu gocharān .<br />
indriyairmanasā yuktaṁ bhoktāraṁ viddhi pūruṣam .. 30..<br />
evaṁ śāntyādiyuktḥ sannupāste yḥ sadā dvijḥ . <br />
udghāṭyodghāṭyaikamekaṁ yathaiva kadalītaroH .. 31..<br />
valkalāni tatḥ paśchāllabhate sāramuttamam .<br />
tathaiva pañchakośeṣu manḥ saṁkrāmayankramāt .<br />
teṣāṁ madhye tatḥ sāramātmānamapi vindati .. 32..<br />
evaṁ manḥ samādhāya saṁyato manasi dvijḥ .<br />
atha pravartayechchittaṁ nirākāre parātmani .. 33..<br />
tato manḥ pragṛhṇāti paramātmānamavyayam .<br />
yattadadreśyamagrāhyamasthūlādyuktigocharam .. 34..<br />
śrīrāma uvācha ..<br />
bhagavañChravaṇe naiva pravartante janāH katham .<br />
vedaśāstrārthasaṁpannā yajvānḥ satyavādinḥ .. 35..<br />
śṛṇvanto'pi tathātmānaṁ jānate naiva kechana .<br />
jñātvāpi manvate mithyā kimetattava māyayā .. 36..<br />
śrībhagavānuvācha ..<br />
evameva mahābāho nātra kāryā vichāraṇā .<br />
daivī hyeṣā guṇamayī mama māyā duratyayā .. 37..<br />
māmeva ye prapadyante māyāmetāṁ taranti te .<br />
abhaktā ye mahābāho mama śraddhā vivarjitāH .. 38..<br />
phalaṁ kāmayamānāste chaihikāmuṣmikādikam .<br />
kṣayiṣṇvalpaṁ sātiśayaṁ yatḥ karmaphalaṁ matam .. 39..<br />
tadavijñāya karmāṇi ye kurvanti narādhamāH .<br />
mātuH patanti te garbhe mṛtyorvaktre punḥ punḥ .. 40..<br />
evaṁ śāntyādiyuktḥ sannupāste yḥ sadā dvijḥ . <br />
udghāṭyodghāṭyaikamekaṁ yathaiva kadalītaroH .. 31..<br />
valkalāni tatḥ paśchāllabhate sāramuttamam .<br />
tathaiva pañchakośeṣu manḥ saṁkrāmayankramāt .<br />
teṣāṁ madhye tatḥ sāramātmānamapi vindati .. 32..<br />
evaṁ manḥ samādhāya saṁyato manasi dvijḥ .<br />
atha pravartayechchittaṁ nirākāre parātmani .. 33..<br />
tato manḥ pragṛhṇāti paramātmānamavyayam .<br />
yattadadreśyamagrāhyamasthūlādyuktigocharam .. 34..<br />
śrīrāma uvācha ..<br />
bhagavañChravaṇe naiva pravartante janāH katham .<br />
vedaśāstrārthasaṁpannā yajvānḥ satyavādinḥ .. 35..<br />
śṛṇvanto'pi tathātmānaṁ jānate naiva kechana .<br />
jñātvāpi manvate mithyā kimetattava māyayā .. 36..<br />
śrībhagavānuvācha ..<br />
evameva mahābāho nātra kāryā vichāraṇā .<br />
daivī hyeṣā guṇamayī mama māyā duratyayā .. 37..<br />
māmeva ye prapadyante māyāmetāṁ taranti te .<br />
abhaktā ye mahābāho mama śraddhā vivarjitāH .. 38..<br />
phalaṁ kāmayamānāste chaihikāmuṣmikādikam .<br />
kṣayiṣṇvalpaṁ sātiśayaṁ yatḥ karmaphalaṁ matam .. 39..<br />
tadavijñāya karmāṇi ye kurvanti narādhamāH .<br />
mātuH patanti te garbhe mṛtyorvaktre punḥ punḥ .. 40..<br />
nānāyoniṣu jātasya dehino yasyakasyachit .<br />
koṭijanmārjitaiH puṇyairmayi bhaktiH prajāyate .. 41..<br />
sa eva labhate jñānaṁ madbhaktḥ śraddhayānvitḥ .<br />
nānyakarmāṇi kurvāṇo janmakoṭiśatairapi .. 42..<br />
tatḥ sarvaṁ parityajya madbhaktiṁ samudāhara .<br />
sarvadharmānparityajya māmekaṁ śaraṇaṁ vraja .. 43..<br />
ahaṁ tvā sarvapāpebhyo mokṣayiṣyāmi mā śuchḥ .<br />
yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat .. 44..<br />
yattapasyasi rāma tvaṁ tatkuruṣva madarpaṇam .<br />
tatḥ paratarā nāsti bhaktirmayi raghūttama .. 45..<br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde pañchakośopapādanaṁ nāma chaturdaśo'dhyāyḥ .. 14 ..
== Глава 15 ==
== Глава 15 ==
atha pañchadaśo'dhyāyḥ .. <br /> <br />
śrīrāma uvācha ..<br />
bhaktiste kīdṛśī deva jāyate vā kathaṁchana .<br />
yayā nirvāṇarūpaṁ tu labhate mokṣamuttamam .<br />
tad brūhi girijākānta mayi te'nugraho yadi .. 1..<br />
śrībhagavānuvācha ..<br />
yo vedādhyayanaṁ yajñaṁ dānāni vividhāni cha .<br />
madarpaṇadhiyā kuryātsa me bhaktḥ sa me priyḥ .. 2..<br />
naryabhasma samādāya viśuddhaṁ śrotriyālayāt .<br />
agnirityādibhirmantrairabhimantrya yathāvidhi .. 3..<br />
uddhūlayati gātrāṇi tena chārchati māmapi .<br />
tasmātparatarā bhaktirmama rāma na vidyate .. 4..<br />
sarvadā śirasā kaṇṭhe rudrākṣāndhārayettu yḥ .<br />
pañchākṣarījaparatḥ sa me bhaktḥ sa me priyḥ .. 5..<br />
bhasmachChanno bhasmaśāyī sarvadā vijitendriyḥ .<br />
yastu rudraṁ japennityaṁ chintayenmāmananyadhīH .. 6..<br />
sa tenaiva cha dehena śivḥ saṁjāyate svayam .<br />
japedyo rudrasūktāni tathātharvaśirḥ param .. 7..<br />
kaivalyopaniṣatsūktaṁ śvetāśvatarameva cha .<br />
tatḥ parataro bhakto mama loke na vidyate .. 8..<br />
anyatra dharmādanyasmādanyatrāsmātkṛtākṛtāt .<br />
anyatra bhūtādbhavyāchcha yatpravakṣyāmi tachChṛṇu .. 9..<br />
vadanti yatpadaṁ vedāH śāstrāṇi vividhāni cha .<br />
sarvopaniṣadāṁ sāraṁ dadhno ghṛtamivod/xdhṛtam .. 10..<br />
yadichChanto brahmacharyaṁ charanti munayḥ sadā .<br />
tatte padaṁ saṁgraheṇa bravīmyomiti yatpadam .. 11..<br />
etadevākṣaraṁ brahma etadevākṣaraṁ param .<br />
etadevākṣaraṁ jñātvā brahmaloke mahīyate .. 12..<br />
Chandasāṁ yastu dhenūnāmṛṣabhatvena choditḥ .<br />
idameva patiH seturamṛtasya cha dhāraṇāt .. 13..<br />
medhasā pihite kośe brahma yatparamomiti .. 14..<br />
chatasrastasya mātrāH syurakārokārakau tathā .<br />
makāraśchāvasāne'rdhamātreti parikīrtitā .. 15..<br />
pūrvatra bhūścha ṛgvedo brahmāṣṭavasavastathā .<br />
gārhapatyaścha gāyatrī gaṅgā prātḥsavastathā .. 16..<br />
dvitīyā cha bhuvo viṣṇū rudro'nuṣṭubyajustathā .<br />
yamunā dakṣiṇāgniścha mādhyandinasavastathā .. 17..<br />
tṛtīyā cha suvḥ sāmānyādityaścha maheśvarḥ .<br />
agnirāhavanīyaścha jagatī cha sarasvatī .. 18..<br />
tṛtīyaṁ savanaṁ proktamatharvatvena yanmatam .<br />
chaturthī yāvasāne'rdhamātrā sā somalokagā .. 19..<br />
atharvāṅgirasḥ saṁvartako'gniścha mahastathā .<br />
virāṭ sabhyāvasathyau cha śutudriryajñapuchChakḥ.. 20..<br />
prathamā raktavarṇā syād dvitīyā bhāsvarā matā .<br />
tṛtīyā vidyudābhā syāchchaturthī śuklavarṇinī .. 21..<br />
sarvaṁ jātaṁ jāyamānaṁ tadoṅkāre pratiṣṭhitam .<br />
viśvaṁ bhūtaṁ cha bhuvanaṁ vichitraṁ bahudhā tathā .. 22..<br />
jātaṁ cha jāyamānaṁ yattatsarvaṁ rudra uchyate .<br />
tasminneva punḥ prāṇāH sarvamoṅkāra uchyate .. 23..<br />
pravilīnaṁ tadoṅkāre paraṁ brahma sanātanam .<br />
tasmādoṅkārajāpī yḥ sa mukto nātra saṁśayḥ .. 24..<br />
tretāgneH smārtavahnervā śaivāgnervā samāhṛtam .<br />
bhasmābhimantrya yo māṁ tu praṇavena prapūjayet .. 25..<br />
tasmātparataro bhakto mama loke na vidyate .. 26..<br />
śālāgnerdāvavahnervā bhasmādāyābhimantritam .<br />
yo vilimpati gātrāṇi sa śūdro'pi vimuchyate .. 27..<br />
kuśapuṣpairbilvadalaiH puṣpairvā girisaṁbhavaiH .<br />
yo māmarchayate nityaṁ praṇavena priyo hi sḥ .. 28..<br />
puṣpaṁ phalaṁ samūlaṁ vā patraṁ salilameva vā .<br />
yo dadyātpraṇavairmahyaṁ tatkoṭiguṇitaṁ bhavet .. 29..<br />
ahiṁsā satyamasteyaṁ śauchamindriyanigrahḥ .<br />
yasyāstyadhyayanaṁ nityaṁ sa me bhaktḥ sa me priyḥ .. 30..<br />
pradoṣe yo mama sthānaṁ gatvā pūjayate tu mām .<br />
sa paraṁ śriyamāpnoti paśchānmayi vilīyate .. 31..<br />
aṣṭamyāṁ cha chaturdaśyāṁ parvaṇorubhayorapi .<br />
bhūtibhūṣitasarvāṁgo yḥ pūjayati māṁ niśi .. 32..<br />
kṛṣṇapakṣe viśeṣeṇa sa me bhaktḥ sa me priyḥ .. 33..<br />
ekādaśyāmupoṣyaiva yḥ pūjayati māṁ niśi .<br />
somavāre viśeṣeṇa sa me bhakto na naśyati .. 34..<br />
pañchāmṛtaiH snāpayedyḥ pañchagavyena vā punḥ .<br />
puṣpodakaiH kuśajalaistasmānnanyḥ priyo mama .. 35..<br />
payasā sarpiṣā vāpi madhunekṣurasena vā .<br />
pakvāmraphalajenāpi nārikerajalena vā .. 36..<br />
gandhodakena vā māṁ yo rudramantraṁ samuchcharan .<br />
abhiṣiñchettato nānyḥ kaśchitpriyataro mama .. 37..<br />
ādityābhimukho bhūtvā ūrdhvabāhurjale sthitḥ .<br />
māṁ dhyāyan ravibimbasthamatharvāṁgirasa japet .. 38..<br />
praviśenme śarīre'sau gṛhaṁ gṛhapatiryathā .<br />
bṛhadrathantaraṁ vāmadevyaṁ devavratāni cha .. 39..<br />
tadyogayājyadohāṁścha yo gāyati mamāgratḥ .<br />
iha śriyaṁ parāṁ bhuktvā mama sāyujyamāpnuyāt .. 40..<br />
īśāvāsyādi mantrān yo japennityaṁ mamāgratḥ .<br />
matsāyujyamavāpnoti mama loke mahīyate .. 41..<br />
bhaktiyogo mayā prokta evaṁ raghukulodbhava .<br />
sarvakāmaprado mattḥ kimanyachChrotumichChasi .. 42..<br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde bhaktiyogo nāma pañchadaśo'dhyāyḥ .. 15 ..
== Глава 16 ==
== Глава 16 ==
atha ṣoḍaśo'dhyāyḥ .. <br /> <br />
śrīrāma uvācha ..<br />
bhagavanmokṣamārgo yastvayā samyagudāhṛtḥ .<br />
tatrādhikāriṇaṁ brūhi tatra me saṁśayo mahān .. 1..<br />
śrībhagavānuvācha ..<br />
brahmakṣatraviśḥ śūdrāH striyaśchātrādhikāriṇḥ .<br />
brahmachārī gṛhastho vā.ānupanīto'thavā dvijḥ .. 2..<br />
vanastho vā'vanastho vā yatiH pāśupatavratī .<br />
bahunātra kimuktena yasya bhaktiH śivārchane .. 3..<br />
sa evātrādhikārī syānnānyachittḥ kathaṁchana .<br />
jaḍo'ndho badhiro mūko niHśauchḥ karmavarjitḥ .. 4..<br />
ajñopahāsakābhaktā bhūtirudrākṣadhāriṇḥ .<br />
liṁgino yaścha vā dveṣṭi te naivātrādhikāriṇḥ .. 5..<br />
yo māṁ guruṁ pāśupataṁ vrataṁ dveṣṭi dharādhipa .<br />
viṣṇuṁ vā na sa muchyeta janmakoṭiśatairapi .. 6..<br />
anekakarmasakto'pi śivajñānavivarjitḥ .<br />
śivabhaktivihīnaścha saṁsārānnaiva muchyate .. 7..<br />
āsaktāH phalarāgeṇa ye tvavaidikakarmaṇi .<br />
dṛṣṭamātraphalāste tu na muktāvadhikāriṇḥ .. 8..<br />
avimukte dvārakāyāṁ śrīśaile puṇḍarīkake .<br />
dehānte tārakaṁ brahma labhate madanugrahāt .. 9..<br />
yasya hastau cha pādau cha manaśchaiva susaṁyatam .<br />
vidyā tapaścha kīrtiścha sa tīrthaphalamaśnute .. 10..<br />
viprasyānupanītasya vidhirevamudāhṛtḥ .<br />
nābhivyāhārayedbrahma svadhāninayanādṛte .. 11..<br />
sa śūdreṇa samastāvadyāvadvedānna jāyate .<br />
nāmasaṁkīrtane dhyāne sarva evādhikāriṇḥ .. 12..<br />
saṁsārānmuchyate jantuH śivatādātmyabhāvanāt .<br />
tathā dānaṁ tapo vedādhyayanaṁ chānyakarma vā .<br />
sahasrāṁśaṁ tu nārhanti sarvadā dhyānakarmaṇḥ .. 13..<br />
jātimāśramamaṅgāni deśaṁ kālamathāpi vā .<br />
āsanādīni karmāṇi dhyānaṁ nāpekṣate kvachit .. 14..<br />
gachChaṁstiṣṭhan japanvāpi śayāno vānyakarmaṇi .<br />
pātakenāpi vā yukto dhyānādeva vimuchyate .. 15..<br />
nehābhikramanāśo'sti pratyavāyo na vidyate .<br />
svalpamapyasya dharmasya trāyate mahato bhayāt .. 16..<br />
āścharye vā bhaye śoke kṣute vā mama nāma yḥ .<br />
vyājenāpi smaredyastu sa yāti paramāṁ gatim .. 17..<br />
mahāpāpairapi spṛṣṭo dehānte yastu māṁ smaret .<br />
pañchākṣarīṁ vochcharati sa mukto nātra saṁśayḥ .. 18..<br />
viśvaṁ śivamayaṁ yastu paśyatyātmānamātmanā .<br />
tasya kṣetreṣu tīrtheṣu kiṁ kāryaṁ vānyakarmasu .. 19..<br />
sarveṇa sarvadā kāryaṁ bhūtirudrākṣadhāraṇam .<br />
yuktenāthāpyayuktena śivabhaktimabhīpsatā .. 20..<br />
naryabhasmasamāyukto rudrākṣānyastu dhārayet .<br />
mahāpāpairapi spṛṣṭo muchyate nātra saṁśayḥ .. 21..<br />
anyāni śaivakarmāṇi karotu na karotu vā .<br />
śivanāma japedyastu sarvadā muchyate tu sḥ .. 22..<br />
antakāle tu rudrākṣānvibhūtiṁ dhārayettu yḥ .<br />
mahāpāpopapāpoghairapi spṛṣṭo narādhamḥ .. 23..<br />
sarvathā nopasarpanti taṁ janaṁ yamakiṁkarāH .. 24..<br />
bilvamūlamṛdā yastu śarīramupalimpati .<br />
antakāle'ntakajanaiH sa dūrīktiyate narḥ .. 25..<br />
śrīrāma uvācha ..<br />
bhagavanpūjitḥ kutra kutra vā tvaṁ prasīdasi .<br />
tadbrūhi mama jijñāsā vartate mahatī vibho .. 26..<br />
śrībhagavānuvācha ..<br />
mṛdā vā gomayenāpi bhasmanā chandanena vā .<br />
sikatābhirdāruṇā vā pāṣāṇenāpi nirmitā .. 27..<br />
lohena vātha raṅgeṇa kāṁsyakharparapittalaiH .<br />
tāmraraupyasuvarṇairvā ratnairnānāvidhairapi .. 28..<br />
athavā pāradenaiva karpūreṇāthavā kṛtā .<br />
pratimā śivaliṅgaṁ vā dravyairetaiH kṛtaṁ tu yat .. 29..<br />
tatra māṁ pūjayetteṣu phalaṁ koṭiguṇottaram .. 30..<br />
mṛddārukāṁsyalohaiścha pāṣāṇenāpi nirmitā .<br />
gṛhiṇā pratimā kāryā śivaṁ śaśvadabhīpsatā .<br />
āyuH śriyaṁ kulaṁ dharmaṁ putrānāpnoti taiH kramāt .. 31..<br />
bilvavṛkṣe tatphale vā yo māṁ pūjayate narḥ .<br />
parāṁ śriyamiha prāpya mama loke mahīyate .. 32..<br />
bilvavṛkṣaṁ samāśritya yo mantrānvidhinā japet .<br />
ekena divasenaiva tatpuraścharaṇaṁ bhavet .. 33..<br />
yastu bilvavane nityaṁ kuṭīṁ kṛtvā vasennarḥ .<br />
sarve mantrāH prasiddhyanti japamātreṇa kevalam .. 34..<br />
parvatāgre nadītīre bilvamūle śivālaye .<br />
agnihotre keśavasya saṁnidhau vā japettu yḥ .. 35..<br />
naivāsya vighnaṁ kurvanti dānavā yakṣarākṣasḥ .<br />
taṁ na spṛśanti pāpāni śivasāyujyamṛchChati .. 36..<br />
sthaṇḍile vā jale vahnau vāyāvākāśa eva vā .<br />
girau svātmani vā yo māṁ pūjayetprayato narḥ .. 37..<br />
sa kṛtsnaṁ phalamāpnoti lavamātreṇa rāghava .<br />
ātmapūjāsamā nāsti pūjā raghukulodbhava .. 38..<br />
matsāyujyamavāpnoti chaṇḍālo'pyātmapūjayā .<br />
sarvānkāmānavāpnoti manuṣyḥ kambalāsane .. 39..<br />
kṛṣṇājine bhavenmuktirmokṣaśrīrvyāghracharmaṇi .<br />
kuśāsane bhavejjñānamārogyaṁ patranirmite .. 40..<br />
pāṣāṇe duHkhamāpnoti kāṣṭhe nānāvidhān gadān .<br />
vastreṇa śriyamāpnoti bhūmau mantro na siddhyati .<br />
prāṅmukhodaṅmukho vāpi japaṁ pūjāṁ samācharet .. 41..<br />
akṣamālāvidhiṁ vakṣye śṛṇuṣvāvahito nṛpa .. 42..<br />
sāmrājyaṁ sphāṭike syāttu putrajīve parāṁ śriyam .<br />
ātmajñānaṁ kuśagranthau rudrākṣḥ sarvakāmadḥ .. 43..<br />
pravālaiścha kṛtā mālā sarvalokavaśapradā .<br />
mokṣapradā cha mālā syādāmalakyāH phalaiH kṛtā .. 44..<br />
muktāphalaiH kṛtā mālā sarvavidyāpradāyinī .<br />
māṇikyarachitā mālā trailokasya vaśaṁkarī .. 45..<br />
nīlairmarakatairvāpi kṛtā śatrubhayapradā .<br />
suvarṇarachitā mālā dadyādvai mahatīṁ śriyam .. 46..<br />
tathā raupyamayī mālā kanyāṁ yachChati kāmitām .<br />
uktānāṁ sarvakāmānāṁ dāyinī pāradaiH kṛtā .. 47..<br />
aṣṭottaraśatā mālā tatra syāduttamottamā .<br />
śatasaṁkhyottamā mālā pañchāśanmadhyamā matā .. 48..<br />
chatuH pañchaśatī yadvā adhamā saptaviṁśatiH .<br />
adhamā pañchaviṁśatyā yadi syāchChatanirmitā .. 49..<br />
pañchāśadakṣarāṇyatrānulomapratilomatḥ .<br />
ityevaṁ sthāpayetspaṣṭaṁ na kasmaichitpradarśayet .. 50..<br />
varṇairvinyastayā yastu kriyate mālayā japḥ .<br />
ekavāreṇa tasyaiva puraścharyā kṛtā bhavet.. 51..<br />
savyapārṣṇiṁ gude sthāpya dakṣiṇaṁ cha dhvajopari .<br />
yonimudrābandha eṣa bhavedāsanamuttamam .. 52..<br />
yonimudrāsane sthitvā prajapedyḥ samāhitḥ .<br />
yaṁ kaṁchidapi vā mantraṁ tasya syuH sarvasiddhayḥ .. 53..<br />
Chinnā ruddhāH stambhitāścha militā mūrChitāstathā .<br />
suptā mattā hīnavīryā dagdhāstrastāripakṣagāH .. 54..<br />
bālā yauvanamattaścha vṛddhā mantrāścha ye matāH .<br />
yonimudrāsane sthitvā mantrānevaṁvidhān japet .. 55..<br />
tatra siddhyanti te mantrā nānyasya tu kathaṁchana .<br />
brāhmaṁ muhūrtamārabhyāmadhyāhnaṁ prajapenmanum .. 56..<br />
ata ūrdhvaṁ kṛte jāpye vināśāya bhaved/xdhruvam .<br />
puraścharyāvidhāvevaṁ sarvakāmyaphaleṣvapi .. 57..<br />
nitye naimittike vāpi tapaścharyāsu vā punḥ .<br />
sarvadaiva japḥ kāryo na doṣastatra kaśchana .. 58..<br />
yastu rudraṁ japennityaṁ dhyāyamāno mamākṛtim .<br />
ṣaḍakṣaraṁ vā praṇavaṁ niṣkāmo vijitendriyḥ .. 59..<br />
tathātharvaśiromantraṁ kaivalyaṁ vā raghūttama .<br />
sa tenaiva cha dehena śivḥ saṁjāyate svayam .. 60..<br />
adhīte śivagītāṁ yo nityametāṁ jitendriyḥ .<br />
śṛṇuyādvā sa muktḥ syātsaṁsārānnātra saṁśayḥ .. 61..<br />
sūta uvācha ..<br />
evamuktvā mahādevastatraivāntaradhīyata .<br />
rāmḥ kṛtārthamātmānamamanyata tathaiva sḥ .. 62..<br />
evaṁ mayā samāsena śivagītā samīritā .<br />
etāṁ yḥ prajapennityaṁ śṛṇuyādvā samāhitḥ .. 63..<br />
ekāgrachittoyo martyastasya muktiH kare sthitā .<br />
atḥ śṛṇudhvaṁ munayo nityametāṁ smāhitāH .. 64..<br />
anāyāsena vo muktirbhavitā nātra saṁśayḥ .<br />
kāyakleśo manḥkṣobho dhanahānirna chātmanḥ .. 65..<br />
pīḍāsti śravaṇādeva yasmātkaivalyamāpnuyāt .<br />
śivagītāmato nityaṁ śṛṇudhvamṛṣisattamāH .. 66..<br />
ṛṣaya ūchuH .. <br />
adyaprabhṛti nḥ sūta tvamāchāryḥ pitā guruH .<br />
avidyāyāH paraṁ pāraṁ yasmāttārayitāsi nḥ .. 67..<br />
utpādakabrahmadātrorgarīyān brahmadḥ pitā .<br />
tasmātsūtātmaja tvattḥ satyaṁ nānyo'sti no guruH .. 68..<br />
vyāsa uvācha ..<br />
ityuktvā prayayuH sarve sāyaṁsaṁdhyāmupāsitum .<br />
stuvantḥ sūtaputraṁ te saṁtuṣṭā gomatītaṭam .. 69..<br /><br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde gītādhikārinirūpaṇaṁ nāma ṣoḍaśo'dhyāyḥ .. 16..<br /> <br /><br />
.. iti śrīmachChivagītā samāptā ..
== См. также ==
== См. также ==
* [[Шива-гита]]
* [[Шива-гита]]
Строка 1750: Строка 1122:
[[Категория:Шива-гита]]
[[Категория:Шива-гита]]
[[Категория:Не переведённые тексты]]
[[Категория:Не переведённые тексты]]
[[Категория:Падма-пурана]]

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!

Шаблон, используемый на этой странице: